Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥४५७||
दह्यमान-निरुपमान-कालागुरु-प्रवरकुन्दरुक्क-तुरुष्क-प्रमुख-धूप-दुर्निरूप-मघमघायमान-गन्धं-ज्वलन् प्रज्वलितो भवन् योऽनलो वह्निः, तत्र दह्यमाना: भस्मीक्रियमाणाः निरुपमाना: अत्युत्कृष्टाः ये कालागुरु-प्रवरकुन्दुरुक्कतुरुष्क-प्रमुखधूपाः, तेषां दुनिरूपः वक्तुमशक्यः मघमघायमानः प्रसरन गन्धो यत्र तम्, तथा-विराजमान--विविधशुभ-चिह्नम्-विराजमानानि शोभमानानि विविधशुभचिह्नानि स्वस्तिकादीनि अनेकमकाराणि चिहानि यत्र तम्, तथा-नित्याऽऽलोकं सर्वदाप्रकाशवन्तं, तथा--विगतशोकम्-शोकरहितम्-हर्षजनकमित्यर्थः, तथा-नानाविध--सरस-- केलि-कला-कुतूहल-संलग्न-सुरवरा--ऽऽसना-भिराम-नानाविधा: अनेकप्रकाराः याः सरसाः केलिकलाः, तत्र यत् कुतूहलम्=उत्कण्ठता तत्र संलग्नाआसक्ता ये सुरवराः देवप्रवराः तेषामासनेन-उपवेशनेन अभिरामं-शोभनम्, तथा-सकलसुरवरविमानललाम-सर्वदेवप्रवरविमानसुन्दरम्, अकृतसुकृतदुर्लभतरम् अकृतपुण्यानां सुदुष्मापम्, तथा-कृतसुकृतसुलभतरम् कृतपुण्यानां सुपापम्, एतादृशं पुण्डरीकाभिधानं पुण्डरीकनामकं देवविमानं पश्यति ॥० २६॥
कल्पमञ्जरी टीका
देवविमान
स्वप्नवर्णनम्.
रुक्क तथा तुरुष्क आदि की प्रसरित होने वाली वचनागोचर सुगंध से वह महक रहा था। उसमें स्वस्तिक
आदि के अनेक शुभचिह्न बने हुए थे। वह सदैव जगमग-जगमग करता रहता था और हर्षजनक था। अनेक प्रकार की सरस क्रीडा-कला के कुतूहल में मग्न देववरों के आसनों से सुशोभित था। समस्त देवों के उत्तम विमानों से सुन्दर था। जिन्होंने पुण्य का उपार्जन नहीं किया, उनके लिए बहुत दुर्लभ तथा पुण्यात्माओं के लिए बहुत सुलभ था। त्रिशला देवी ने बारहवें स्वप्न में ऐसे पुण्डरीक नामक देव-विमान को देखा सू० २६॥
॥४५७॥
કાલાગુરુ, કુદ્રુદ્ધ તથા તુરુષ્ક (લેબાન) આદિની પ્રસરતી અવર્ણનીય સુગંધથી તે મહેંકી રહ્યું હતું. તેમાં સાથિયા આદિના શુભ ચિહ્નો બનાવેલાં હતા. તે સતત ઝગમગતું હતું અને હર્ષજનક હતું. અનેક પ્રકારની સરસ ક્રીડાકલાનાં કુતૂહલમાં મગ્ન ઉત્તમ દેવોનાં આસનેથી સુશોભિત હતું. બધા દેશના ઉત્તમ વિમાન કરતા પણ તે સુંદર હતું. જેમણે પુણ્ય પ્રાપ્ત કર્યું નથી તેઓને માટે દુર્લભ તથા પુણ્યાત્માને માટે ઘણું જ સુલભ હતું. ત્રિશલા દેવીએ બારમાં સ્વપ્નામાં આવાં પુંડરીક નામના દેવ-વિમાનને જોયું. (સૂ૦૨૬)
શ્રી કલ્પ સૂત્ર: ૦૧