Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kohatirtm.org
Acharys
Kalasagaran Gyanmada
द्वितीय सर्गः।
श्रीजिनकृपाचन्द्र
सरिचरित्रम् ॥७०॥
तनगर प्रशस्तम् ।। १७४ ।। (इन्द्रवंशा)-नानद्यमानैर्वरखेण्डकाऽऽदिमिः, श्रीसंघकाऽऽरन्धमनोहरोल्सवैः । सुश्रावकाऽशेष-महर्द्धिकेभ्यकै विन्धमानः पुरमाविवेश सः ॥ १७५ ॥ नवाङ्गनन्द-क्षितितुल्यवर्षे, वर्षतुवासं विपुलाऽऽग्रहात्सः । कोठारिपोल-स्थित-नव्यकोपा-श्रये बकार्षीत्सह शिष्यवगैः ॥ १७६ ॥ सुधाऽधरीकारिमहोपदेशै-र्भवाब्धितारैरघराशिहारैः । श्रीसंघमत्यन्तमसौ प्रतणे, प्रादिद्युतच्छासनमाहतं सः॥ १७७ ॥ ततो ययौ पानसरं सशिष्यः, पौरैध सर्वैरतिसत्कृतोऽभूत् । प्रबोधयामास जनांच तत्राऽ-मोघोपदेशैः सकलार्थसारैः ॥ १७८ ।। स भोयणीपत्तनमेत्य चक्रे, शकेश-पार्श्वप्रभुदर्शनं च । सञ्चकुरेतं पुरवासिनश्च, श्रद्धालवः श्राद्धगणा अपीह ।। १७९ ।। (वैश्वदेवी)-तारङ्गातीर्थ सङ्गतोऽसौ महात्मा, वन्दित्वा भक्त्या संस्कृतोक्त्या जिनेन्द्रम् । दचा भव्यानां सम्प्रबोधं यथेष्टं, दीनानाथत्राता विजहे च तस्मात् ।। १८०॥
(वसन्ततिलका)-वीसाऽऽदिकं नगरमागतवान् क्रमासः, श्रीसंघ-रम्य-रचितोत्सवमीक्षमाणः । पुर्यां प्रवेशमकरोदनिलप्रभोऽसौ, धर्मोपदेशममृतं सकलालपिष्यत् ॥ १८१ ॥ ( प्रमुदितवदना )-वडनगरमितो विहृत्याऽगमत् , पुरजनरचितोत्सवैरुज्वलैः । अविशदयमनल्पधीस्तत्पुरं, जलद-ख-गिरा ददौ देशनाम् ॥ १८२ ।। (उपजातिः)-पथि क्रमादागतांस्ततोऽयं, नाम्ना च लादोलपुरं गरीयान् । प्रवेशितः स्वम्पुरमादरेण, संधैरशेष रचितोत्सवेन ।। १८३ ।। संसारविस्तारहरीमघौघ-बिद्राविणी धार्मिकदेशनां च । प्रदाय सर्वान् भविकानतीत, सत्यप्रवक्ता भवबार्द्धितारी ।। १८४ ॥
(आख्यानकी)--इयाय वीजापुरमेष तस्मात् , कृत्वा विहारं सुधियश्च पौराः । वादित्रवृन्दैनगरप्रवेश-मकारयंस्तेन * महीयसा हि ।। १८५) ( उपजातिः)-जीमूतनादानुकृता स्वरेण, श्रीवीतरागोदित-शुद्धधर्मान् । स्वर्गाऽपवर्ग-प्रतिपत्ति
॥ ७० ॥
For Private And Personal use only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144