Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरिचरित्रम्
॥१००॥
13
www.kobatirth.org.
+
नालनगरी सह शिष्यवृन्दै- ददाजितं परिविलोक्य बभूव हुए। द्वित्राणि तत्र दिवसानि समध्यवात्सी- दागाच विक्रमपुरं पुनरेष सूरिः ॥ ४३४ ॥ भूयस्तपस्य सितभिन्नदले च दशै श्रीमजिनादि कुशलाऽभिधरिराजः । निर्वाणकारिदिवसे सह सर्वसंधै नलाssख्यपत्तनमुपागतवांश्च सूरिः ।। ४३५ ॥ ( उपजातिः ) विधाय यात्रां गुणवद्गरीयान् पुनः समैद्विक्रमपत्तनं सः । संधैश्रतुर्भिः सह सूरिराजः प्रख्यातिमान् सर्वगुणैकवासः || ४३६ ।। विज्ञप्तये सूरिवरस्य तत्र, सवाइपूर्वाजययुरुपुराच्च । हम्मीरमल्लो मतिमान् गुलेच्छा, सुश्रावको ऽनेकजनैः सहागात् ।। ४३७ ॥ अत्यन्तमुद्वीक्ष्य तदाग्रहं स तत्रैतुमङ्गीकृतवान् दयालुः । ततश्च सर्वे मुदिता निवृत्य, श्राद्धाः समायुः स्वपुरं सुखार्ताः || ४३८ ।। गतेषु तेष्वत्र चिकित्सका हि, न्यषेधिपुः सूविरं विहर्तुम् । अशक्तिमालोक्य तनौ विशेषा-मतो बिहारं न्यरुधत्स तावत् ।। ४३९ ।। स रांगडीचौक- नवीनधर्म- शालां समागत्य सुखेन तस्थौ । दिनेषु यातेषु कियत्सु तत्र, पुनर्विहर्तु चकमे यदाऽसौ ॥ ४४० ॥ तब तस्याऽधिकनिर्बलत्व - माकस्मिकं सूरिवरस्य देहे । जज्ञे ततो न व्यहरच किन्तु, चित्ते स्वकीये व्यमृशत्किलैवम् ॥ ४४१ ॥
( शार्दूलविक्रीडितम् ) क्षेत्रस्याऽस्य ममाऽस्ति सम्प्रति महान् स्पर्शो बलीयानिति मत्वा तत्र कियद्दिनानि गमयाश्चक्रे च सूरीश्वरः । पश्चाद्राँघडिचौक-संस्थित- तपोगच्छीयशालामसौ, यातः पौषधपूर्विका जलमरुद्व्यावृत्तिकामः प्रभुः ||४४२|| क्षेत्रस्पर्शनयोगतोऽधिकतरादावल्यतञ्चाऽप्यसौ, तर्काद्रि-ग्रह-भूमिते सुजनताऽस्यन्ताऽऽग्रहाद्वत्सरे । चातुर्मासमलञ्चकार मतिमान् सागुण्यरत्नाकरः श्रीमच्छ्री जिन कीर्तिसूरिरखिलैः सच्छिष्यवर्गैः श्रितः ॥ ४४३ ॥ ( उपजातिः ) – विचिन्तयन्निष्टमजस्रमेष, साधूनशेषान् यमिनीच बह्वीः । अध्यापयत्सूत्र चरित्रकादि, सत्यामशक्तावपि सूरिराजः ॥ ४४४ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥१००॥

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144