Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
तृतीयः सर्गः।
श्रीजिनकृपाचन्द्र
सूरिचरित्रम्
॥ ७९
॥
लेयं प्रभुमत्र दृष्ट्वा, देशाइनाम्नी नगरीमयासीत् ॥ १४६ ॥ (वंशस्थवृत्तम् )-महामहेनाऽत्र पुरं प्रवेशितः, सुदेशनां सत्वरबोधदायिनीम् । सनातनाऽसीमसुखाऽनुभाचिनी, ददौ च संसारसमुद्रतारिणीम् ॥ १४७ ।। (पृथ्वी)-कणोदनगरीमियाय सकलाऽऽर्तिहारी गुरुः, समस्त-पुरवासिभिः प्रकृतचारु-नानोत्सवैः । प्रवेशमकरोदसौ सकलशिष्यवर्गः समं, स्वदाच वरदेशनामखिलपापनोदक्षमाम् ॥ १४८ ॥ (मालिनी)-तखतगढमयासीद्वादिवृन्दाष्टवीषु, सततविहरमाणः केसरी विश्वपूज्य: । जन-महितपदाऽकजः सत्कृतः सर्वपौर-रददत कमनीयं शुद्धधर्मोपदेशम् ॥ १४९ ।। (तोटकम् )-बदनावरपत्चनमैयरसौ, नगरीजनसत्कृत ईब्यवरः। उपदेशमदत्त सतामघदं, भुवि भुक्तिविमुक्तिददं समितौ ।। १५०॥
(प्रमुदितवदना )-वडनगरमथाऽऽययौ सूरिराद्, पुरजनकृतसत्कृति पेदिवान् । वृजिनततिविनाशिनी देशना-मदित सदसि संसृतेमोचिनीम् ॥ १५१।। (भुजङ्गप्रयातम् ) ततः सूरिराडाययौ खाचरोद, पुरं प्राविशञ्चाऽतिचारूत्सवस्तत् । जनानार्हताञ्छुद्धधर्म यतात्मा, चचक्षे महात्मा सदा शान्तमूर्तिः ॥ १५२ ।। (इन्द्रवना)-ओलीमकार्षीदिह माधवीं स, धर्माद्यनुष्ठानमभूदपूर्वम् । श्रद्धालुसुश्रावकवृन्दजुष्ट-पादारविन्दद्वय उत्तमौजाः ॥ १५३॥ (उपजातिः)-आगच्छदस्मात्स हि सेमलीया-पुरं प्रधानं सकलेश्च पौर: । प्रवेशितश्चारुमहामहेन, व्याचष्ट धर्म भवभीतिवारम् ।। १५४ ॥ स नामलीनाम पुरं ततोऽगात् , उच्चैः प्रवेशोत्सवतः प्रविश्य । सोधिबीजप्रदधर्ममत्र, प्रोपादिशत्पर्षदि संघमेषः ।। १५५ ॥
(इन्द्रवमा)-पञ्चेडमागाविहरंस्ततोऽयं, चक्रुः प्रवेशोत्सवमस्य पौराः । श्रुत्वोपदेशं सुगुरोरमुष्य, धर्म च सर्वे द्रद्धिमानमापुः ॥ १५६ ।। (उपजातिः)-ततः सलानानगरीमियाय, नोनयमानः पुरवासिलोकैः । राजानमत्रत्यमबोधयञ्च,
॥ ७९ ॥
For Private And Personal use only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144