Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
तृतीयः सर्गः।
श्रीजिनकाचन्द्र
सरिचरित्रम्
॥८२॥
KHARASHTRA
सुभक्तितः ॥ २१५॥ (उपजातिः)--सीवाणदुर्ग तत एष ऐयः, महामहं तन्वदशेषसंघः । पूर्या समानेष्ट ददौ च देश-नामेष सूरिर्षनधीरनादैः ॥ २१६ ।। कुशीवनाम्नी नगरी ततोऽगात्, कुर्वन् विहारं शमताऽम्बुराशिः । सत्कृत्य पुर्यामनयच्च संघो, धर्मोपदेशैरुपचकवान् सः ॥२१७|| आओतराग्राममथो जगाम, सहर्षमेनं विविधोत्सवेन । प्रावीविशत्स्वं पुरमत्र संघ:, सूरिस्ततो धर्ममशेषमाख्यत् ॥ २१८ ।। विहृत्य तस्मादयमाजगाम, बालोतरानामपुरीमपूर्वाम् । प्रावेश्यताऽसौ महता महेन, सद्धर्मपीयूषमलं ववर्षे ।। २१९ ॥ (द्रुतविलंबितम् )-नगरवीरमपूरमथैत्य स, यकृत पार्श्वविभोरवलोकनम् । जलधिसंख्य-| मनेकविनेययुक, दहनतप्त-सुवर्णसुवर्णधृक् ॥ २२०॥ (विभावरी )--जसोलरम्यसत्पुरीमथाऽययौ, पुरस्थ-संघसत्कृतो भृशं सकः । तडिवतः स्वनोपमै खैरदात्, सभासु धर्मदेशनामघौघदाम् ॥ २२१ ॥ ( उपजातिः)--वालोतरामाप ततो द विहत्या, नानद्यमानेः पटहाऽऽदिवायेः । प्रविश्य तत्राऽप्यददिष्ट धर्मो-पदेशमेप क्षितकाममोहः ॥ २२२॥
(भुजङ्गप्रयातम् )- ततः पञ्चभद्रापुरीमाससाद, ससत्कारमेनं पुरि प्राणयन्त । प्रचक्रे स तस्मिन्नपूर्वोपदेश-मयं ज्ञानविज्ञानदानप्रदक्षः ॥२२३।। ततो विहृत्याऽऽगतवांश्च मूरि-लोचरां पा-बसु-ग्रहेन्दौ । वर्षेत्र पौराऽऽग्रहतः स तस्थौ, | प्रावृष्यनेके सह शिष्यवर्गः ॥२२४।। (शार्दूलविक्रीडितम् )--इत्याचार्यपदस्थितस्य मतिमच्छीमञ्जिनाऽऽदे। क्रपा-चन्द्रस्यैष विनिर्मिते बरगुरोः काव्ये चरित्रात्मके । श्रीआचार्यजयाऽब्धिनामविदुषा तत्पादपद्माऽलिना, चातुर्मासविहारवर्णनमयः सर्गस्तृतीयो गतः ।। २२५॥ ॥३॥
।। इति तृतीयः सर्गः समाप्तः ॥
।।८२॥
For Private And Personal use only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144