Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भीजिनकृपाचन्द्रसूरि
चरित्रम्
॥९४॥
www.kobatirth.org
कवर्णा रुचिरप्रभासः ।। २८६ ।। अनेकतत्स्थालमुपस्कृतास्ता - श्रीनांशुकाऽशेष विभूषणाऽयैः । मौलौ दधानाः सधवाः सुवर्णा, मन्दं व्रजन्त्यः सुषमामगच्छन् ॥ २८७ ॥ मिष्टस्वरैर्धवलमङ्गलगीतमुचैर्गायन्त्य उज्ज्वलतरच्छविभासमानाः । चेतोहरं श्रवणतर्पणकारि पुंसां, चेलुः सुधांशुवदनाः पुरतः कियत्यः ॥ २८८ ॥ वेण्डाऽऽदिकाऽर्कप्रमितप्रवाद्य-नादोत्थवाधिर्यमुपानयन्ती । दिशः समस्ता जनता प्रमाण वर्या चचालाऽत्र महोत्सवे हि ॥ २८९ ॥ पुर्याश्च मध्यस्थितराजमार्गे - र्बम्भ्रम्यमाणा दिशि दक्षिणस्याम् । ग्रामाद्वहिर्दीर्घतटाकपालो पर्येत्य तस्थौ रथवेदिकाऽऽदि ।। २९० ॥
( शालिनी ) - श्रीमद्गोडीपार्श्वनाथप्रभ्रूणां रम्यं चैत्यं गौरवं मन्दिरञ्च । विभ्राजेते यत्र तत्र प्रदेशे, शान्तिस्नात्रं पूजन सम्बभूव ।। २९१ ॥ ( उपजातिः ) — निवृत्य सर्वा जनता ततश्च समागतोपाश्रयमत्र सूरिः । मालासमारोपण सर्व कृत्यं, तैः कारयित्वा शुभमुहूर्त्ते ॥ २९२ ॥ ताः सूरिमन्त्रेण च मन्त्रयित्वा प्रक्षिप्य वासं शिरसि प्रकामम् । सपत्निकानां प्रथमं च पुंसां, ततः कुमारीसघवाङ्गनानाम् ।। २९३ || अनूढपुंसामथ निर्घवाना - माचार्यवर्यः क्रमतः समेषाम् । आरोपयामास विशेषमाला, गुहस्य तिथ्यामसिते च पौषे ॥ २९४ ॥ (त्रिभिर्विशेषकम् ) ततश्च ते श्रीगुरुदेवमेनं, प्रणम्य चाऽऽदेशमनुष्य लात्वा । जिनाऽविनाथप्रविलोकनाय, चैत्यं ययुर्वाद्यनिनादपूर्वम् ॥ २९५ ॥ यावन्त आगुर्नगरान्तरीयाः, सम्बन्धिनः सद्मसु यस्य यस्य । सर्वोऽपि तांस्तान् निजशक्तियोग्य वस्त्राऽऽदिदानैः समतोषयश्च ।। २९६ ॥ सुस्वामिवात्सल्यमथो जिनेन्द्र-पूजां गरिष्ठां व्यदधुः प्रभक्त्या । प्रभावनां श्रीफलशर्कराऽऽदि-सवस्तुभिर्जीवदयां च तेनुः ॥ २९७ ॥
( मालिनी ) - समवसरणमेकं चर्कराञ्चकुरेते, सकलसुजनचित्ताssकर्षि लोकप्रशस्यम् । वसुदिनमिह यावत्पूजनं नैक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ९४ ॥

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144