Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 302
________________ 6 [१८] इत्येकाक्षरीनाममाला कालिदासव्यासग्रथिता, गश्चासावूश्चेति गो: = उत्तमराजकुमार: व्यसनविरहितत्वात् राजपुत्रस्य प्रायेण तथात्वात् । गो...गौश्चासौ गोश्चेति गो...गो: (१६)। पुनः कीदृश: ? गोगोगो-गो-ऽगोगोगो-गोः ।। गोगोगौ: + गौ: = रमा लक्ष्मीरित्यर्थ: → गौर्नेत्रं लज्जा गुरु रमा [२६] इत्येकाक्षरनाममाला सौभरिगुम्फिता, गौ: = स्त्री → -स्त्रीश्रवणेषु...गौः * [२६] इत्येकाक्षरकाण्ड: कविराघवप्रोक्तः, गौः = रागी → गोशब्द इष्टिदीधितिरागिषु - [३८] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्ररूपिता, गौश्च गौश्चेति गोगावौ = रमारामे न गौरित्यगौररागी विरक्त इत्यर्थः, गोगोभ्यामगौरिति गोगोऽगौः = रमारामाऽरागी वैराग्यवारिधिविलग्नत्वात् । गौः - गौ: = चारी पादचारीत्यर्थ: → गौरक्षिण स्वर्ग-चारिणि - [१२] इत्येकाक्षरनाममाला वररुचिप्रणीता, यानाविहारित्वात् । गोगोगौश्चासौ गौश्चेति गोगोगो-गौ: (४)। अगोगोगौ: • गौः = सौख्यम् → गौ के...सौख्ये + [४८/४९] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, गौः = वह्निः → गौर्वजे...वह्वयक्षि- [१५] इत्येकाक्षरसंज्ञकाण्ड: सचिवमहीपविहितः, गौः = वारि → भूवाग्वारिषु गौ: - [५] इत्येकाक्षरीनाममाला महेश्वरकृता, न गौरित्यगौरसौख्यं दु:खमित्यर्थः, अगौरेव गौरित्यगोगौस्तत्र-तदुपशमने गोवद् य: स अगोगोगौः = दु:खवह्निवारि परदुःखनिवारकत्वाद् दु:खरहितत्वाच्च । गो...गौश्चासावगोगोगौश्चेति गो...गौ: (७) । दु:खशून्यस्य सर्वदा परमसुखित्वम्, तदेवाह । गो: • गा = सुखम् → स्त्रियां तु सुख-... गा स्मृता • [३५] इत्येकाक्षरशब्दमालाडमात्यमाधवकृता, उ: = सागर: → उ: शब्दः शङ्करे तोये तोयधौ - [९] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, गाया उरिति गोः = सुखसागर: परमशर्मसागरे निमग्नत्वात् । गो....गौश्चासौ गोश्चेति गो...गो: (८)। विद्युन्मालावृत्तम् ।। १३ ।। इति गोकारेणार्हत्स्तुतिः । गौ:] अर्हत्स्तुतिः

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318