Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
जिनराजस्तोत्रपुस्तकमस्माभिरुपलब्धम् । भवतः सर्जनं प्रशंसार्हमिति सूचयन्तो बहूनां पूज्यानामभिप्राया अस्माभिस्तत्र पठिताः । अस्माकमपि तत्र सम्मतिः । भवन्तो नूनं साहित्यसेवा विधास्यन्तीति वयं कामयामहे ।
पूज्याः श्रीशीलचन्द्रसूरीश्वराः
अभिनव डाव्य 'विनशवस्तोत्रम्' मन्युं ... यित्तने यमद्भुत डरती हृति.... તમારી કાવ્ય કલાને ધ્વનિત કરે છે. તમારી કલ્પનાશક્તિની કલ્પના આપે છે. એકાક્ષરી કોશની યાદદાસ્તની યાદ આપે છે. તે તે સમુચિત શબ્દની શીઘ્ર સ્ફુરણાને સ્ફુરિત કરે छे. श्री 'विन-रान' प्रत्येनी तभारी अभिभ प्रीतिनी प्रतीति खाये छे.... કયા શબ્દોમાં ધન્યવાદ આપું ? તમારી પ્રતિભા જાણીને ખરેખર આનંદ થયો
छे...
તમારો જ્ઞાનાવરણનો ક્ષયોપશમ + વીયન્તિરાયનો ક્ષયોપશમ... દેવગુરુની કૃપાના તથા મા સરસ્વતીના અનુગ્રહના સહારે એક-એકથી ચઢિયાતા સોપાનો સર કરો એવી પરમકૃપાળુ પરમાત્માને પ્રાર્થના...
पुस्तकमद्य प्राप्तम् । तं पठित्वातीवानन्दस्संजात: । भवतः प्रयत्नः प्रशंसनीयोऽस्ति । एकाक्षरशब्दस्य या विविधता अर्थसंयोजना - छन्दोयोजनाश्च कृतास्ता अद्भुताः सन्ति । श्रुतज्ञानं प्रति भवद्भिः यः प्रयासः कृतस्सोऽनुमोदनीयः । एकैकश्लोक: निदिध्यासनीयोऽस्ति । एषा कृतिः नास्ति परंतु चमत्कृतिरस्ति ।
पू. मा. वि. जलयशेजर सू. भ.
पूज्याः श्रीरत्नचन्द्रसूरीश्वराः
‘जिनराजस्तोत्रम्’ पुस्तकं लब्धम् । अष्टाविंशतिशोभनकाव्येषु चतुर्विंशतितीर्थंकराणां महिमवर्णनं चित्तचमत्कारिशैल्यां भवता यत्कृतं तेन महदानन्दानुभूति: भूता । लघुवयसि लघुसंयमपर्याये च संस्कृत श्लोकसर्जने भवद्द्यत्नोऽतिभव्योऽभूत् ।
पूज्याः श्रीकलाप्रभसूरीश्वराः
-
• स्वोपज्ञ' राजहंसा' वृत्तियुतं जिनराजस्तोत्रं मिलितमवलोकितं च ।
षष्ठ- सप्तम- सदृशे स्वल्पे दीक्षाब्दे प्रथमं तावद् द्व्यक्षरीं रचनापद्धतिमुररीकृत्य
-
९६
अर्हत्स्तोत्रम्

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318