Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 307
________________ ॥ श्रीअर्हत्स्तोत्रम् ॥ कडं झडं थपम्यं शं खचं जढं दफं रष । गं छ टणं धबं लं सं घजं ठतं नभं वह ।। १ ।। कलिकुण्डप्रभो ! नत्वा त्वां राजेन्द्रगुरुं तथा । अवशिष्टाक्षरैरर्हत् स्तोत्रं प्रक्रियते मुदे || २ ॥ डडं डीडो-डडा-ऽडाडं डाडडुडो-ऽडडं डङ ! | डाडौडौ-डडडौङ ङ ! त्वमर्हन्तं समर्च हे ! ||३|| চাচা-SSস্ত চাস্তা-SSীত छूछ छूछ छोछं छे ! छ !। छूछाछं छा-ऽऽछीछं छोछू __ मर्हन्तं हे ! त्वं संस्तुष्व ||४|| झझो झौझूझझा-ऽझूझो-5 झझो झझझझो झझैः । झझोऽझो झाझझोऽझेझो जयतादर्हदीश्वरः ।।५|| अर्हत्स्तोत्रम्

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318