Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
णा - Sणं णं णुणा - Sणीण
णं णाणणणं णणः ।
! णणा-Sणूं गुणा-Sणौण
मर्हन्तं त्वं सदा भज ॥ ११ ॥
कुकुकुकुकुकु कु कुं
-
कुकुं कुकुं कुकुः कुकुः ।
कुकुं कुकुं कुकुं कुंकुं !
त्वमर्हन्तं भजस्व नः ! ॥ १२ ॥
गोगोगो-गोगो-गोगोगो
गोगोगो-गोगोगो-गो-गोः ।
गोगोगो-गो-गोगोगो-गो
रहन् सौख्यं दद्यान्माम् ||१३||
सम्मेताद्रौ श्रीराजेन्द्र
गुरुप्रेरणयाकरोद् ।
राजपुण्यशिशू राज
सुन्दरः स्तोत्रमर्हतः ||१४||
॥ इति श्रीअर्हत्स्तोत्रम् ॥
९४
अर्हत्स्तोत्रम्

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318