Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनगारधर्मामृतवर्षिणीटोका अ. सू. ४० मेघमुने र्हस्तिभववर्णनम्
मपि अक्षि = नेत्रं निमोलयितुम्, क्षणमात्रमपि निद्रां प्रातुमसमर्थो जातोऽसीत्यर्थः, ततः खलु तत्र हे सेव ! अयमेतद्रूपः आध्यात्मिकः यावत् मनोगतः संकल्पः समुदपद्यत कीदृशः स संकल्प इत्याह- 'जयाणं' इत्यादि-यदा खल अहं अगारमध्ये = गृहमध्ये = वसामि तदा खलु मम श्रमणा निर्ग्रन्था आहायंति जान परियाणंति' आद्रियन्ते यावत् परिजानन्ति यत् प्रभृति - खलु मुण्डो भूत्वा गारतोऽनगारितां पत्रजितः, तत्प्रभृति च खलु 'मम' मां श्रमणा निर्ग्रन्थाः 'गो अहायंति जात्र तो परियागंति' नो आद्रियन्ते यावत् नो परि जानन्ति । 'अदुत्तरं च गं' - अनन्तरं च खलु 'अदुत्तरम्' इति - अव्ययं, देशीयः शब्द आनन्तर्यार्थिकः । श्रमानिया रात्रौ 'अप्पेगइया' अप्येकके- केचन, वाचनार्थ यावत् पादरनो रेणुगुण्ठितं = चरणधू लिपुखेन संलिप्तं कुर्वन्ति, 'तं' त
9
Acharya Shri Kailassagarsuri Gyanmandir
४५५
कर चरण जन्य संघटन आदि से एक मुहूर्त भी आँख झपकाने के लिये समर्थ नहीं हो सके हो । (नएणं तुब्भं येहा : इमेयाख्वे अज्झ थिए समुज्जिन्था) इस लिये तुम्हें इस प्रकार का आत्मगत विचार उप्तन्न हुआ है (जाणं अहं आगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति) कि जब मैं घरमें रहता था तब श्रमण निर्ग्रन्थ मेरा आदर करते थे-सत्कार करते थे मुझे जानते थे आदि२ । ( जम्प भिई च णं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए) परन्तु जब से मैं मुण्डित होकर गृहस्थावस्था से साधु अवस्था में दीक्षित हुआ हूँ (तप्यभि चणं मम समणा णो आहायंति जाव नो परियाणंति) तब से ये श्रमण न तो मेरा आदर करते हैं और न मुझे जानते हैं। (अदुत्तरं च णं समणा निग्गथा राओ अप्पेगइया वायणाए जा पायरयरेणुगुंडियं करेंति)
For Private and Personal Use Only
संघट्टन वगेरेथी ये क्षणु पशु निद्रावश थया नथी. ( तपणं तुब्भं मेहा ! इमे एयारूचे अज्ञात्थए समुपज्जित्था ) मेटला भाटे तुमने या लतनो विचार उत्पन्न थयो छे. ( जायाणं अहं आगारमज्झे वसामि तयाणं मम समणा निग्गंथा आढायंति जात्र परियाणंति ) न्यारे हुं घेर रहे तो हतो त्यारे શ્રમણ નિગ્રંથ મારો આદર કરતા હતા, મારો સત્કાર કરતા હતા, મને જાણતા હતા वगेरे (जप्पभिडं च णं मुंडे भवित्ता आगाराओ अणगारियं पव्त्रइए ) પરન્તુ જ્યારથી હું સુડિત થઇને ગૃહસ્થ મટીને સાધુ અવસ્થામાં દીક્ષિત થયો છું. ( तप्पभि चणं मम समणा णो आढायंति जाव नो परियाणंति ) त्यारथी या श्रमणो भारो आाहर रखा नथी, अने भने अशुता नथी. ( अनुत्तरं चणं समणा निग्गंथा राम्रो श्रण्पेगइया वायणाए जाव रयरेणुगुंडियं करेंति )