Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ. ४. गुप्तेन्द्रियत्वे कच्छपश्रृंगालद्रष्टान्तः ९३५
मूलम्---तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगए दूरंगए जाणित्ता सणियं २ एगं पायं णिच्छ्रभइ ॥ सू. ९॥
____टीका--'तस्थ णं एगे' इत्यादि, तत्र खलु एकः कूर्मकस्तो पापशृगालको चिरं गतौ बहुकालाद् गती, दुरं गतो 'जाणित्ता' ज्ञात्वा शनैः शनैरेकं पादं 'णिच्छु भइ' निःक्षिपति बहिष्करोति. ॥ मू. ९॥
मूलम्-तए णं ते पावसियाला तेणंकुम्मएणं सणियं २ एगं पायं णीणियं पासंति, पासित्ता ताए ऊकिटाए गईए सिग्धं चवलं तुरियं चंडं जवियं वेगियं जेणेव से कुम्मए तेणेव उवाग. च्छंति, उवोगच्छित्ता तस्स णं कुम्मगस्स तं पायं नहिं आलुपंति, दंतेहिं अक्खोडेति, ततो पच्छा मंसं च सोणियं च आहारेति, आहारित्ता तं कुम्मगं सवओ समंता उव्वत्तति जाव नो चेवणं संचाइति जाव करेत्तए, ताहे दोच्चंपि अवकमंति, एवं चत्तारिवि पाया नाव सणियं २ गीवं जीणेइ, तएणं ते पापसियालगा तेणं कुम्मएणं गीवं जीणियं पासति, पासित्ता सिग्धं चवलं ६ नहेहि दतेहिं कवालं विहाडे ति, विहाडित्ता तं कुम्मगं जीवियाओ ववगेवेति, ववरोवित्ता मंसं च सोणियं च आहारेति ॥सू. १०॥
'तत्थणं एगे कुम्मगे' इत्यादि। टीकार्थ--(तत्थ ण)वहां (एगे कुम्मगे) एक कच्छपने (ते पासियालए) दोनों पाप श्रृगाल (चिरंगए) बहुत समय हो चुका है (दुरंगए) बडी दर चले गये होगें ऐसा (जाणित्ता) जानकर (सणियं २ एगं पाय बिच्छुभह) धीरे धीरे अपना एक पैर बाहर निकाला ॥ मू. ९॥
'तत्थ ण एगे कुम्मगे, इत्यादि ।
साथ--(तएण) त्यां (एगे कुम्मगे) मे यमाय (ते पादसियालए) पापी Tuarने (चिरंगए) महुमत थयो छ. (रंगए) ते अत्या२ तो म ता २ री माम (जाणित्ता) oneीने (सणियं सणियं एगं पायं णिच्छुभइ) धीमे धीमे पानी मे ५ मा ४ढयो. ॥ सूत्र ८ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762