Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 748
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७३६ ज्ञातामकथा टीका - - ' एणं ते इत्यादि । ततः खलुतौ पापशृगालकौ तेन कूर्मकेण शनैः शनैरेकं पाद, 'णीणियं' नीतं वहिः प्रापितं पश्यतः । कर्मण शनैर्वहिष्कृतमेकं चरणं शृगालौ पश्यतः इत्यर्थः। 'ताए' तया लोकप्रसिद्धेयामृगाल संबन्धिन्या, 'उकिया' उत्कृष्टया, 'गईए' गत्या 'मिग्धं' शीघ्रं, 'चवल' चपलं = चंचलं, 'तुरियं' स्वरितं =वरायुक्तं 'चंडं' चण्डं=तीत्रं, प्रखरमित्यर्थः 'जवियं' जवितं = धावितं, वेगियं' वेगितं = वेगयुक्तं अत्र शीघ्रादयः क्रियाविशेषणानि यत्रैव स कर्मकस्तत्रैवोपागच्छतः । उपागत्य तस्य खलु कूर्मकस्य तं पाये' तं पादं नखैः 'आलु'पति' आलुम्पतः = कृन्ततः, दन्तैः 'अक्खोडेंति' आस्फोटयतः खण्डयतः, 'तओ पच्छा' ततः पश्चात् = तदनन्तर मांसं च शोणितं च ' आहारेंति' आहारयतः - आहारं कुरुतः = भक्षयतः Acharya Shri Kailassagarsuri Gyanmandir 'तरण' ते पावसियाला' इत्यादि । टीकार्थ - - ( एणं) इसके बाद ( ते पावसियाला) उन दोनों पापी श्रगालौने ( ते ण कुम्मणं सणियं २ एगं पाय णीणिय पासंति) उस कूर्मके द्वारा धीरे २ एक चरण बाहिर निकाला हुआ देखा (पासित्तातार उकिडाए गईए सिग्धं चवलं तुरियं चंडं जत्रिय वेगियं जेणेत्र से कुम्मए तेणेव उवागच्छंति) देखकर वे दोनों उस उत्कृष्ट गति से शीघ्र ही चपल - वचल - त्वरायुक्त होकर प्रखर रूप से बडे वेग से दौडे। सो जहाँ वह कच्छप था वहाँ पहुंच गये (उवागच्छित्ता तस्स णं कुम्मगइस तं पाय नखे हि आलुपति दंतेहिं अक्खोडे ति) पहुंच कर उस कूर्म के उस पैर को नखों द्वारा छेदने लगे, दांतो द्वारा खण्ड २ करने लगे । (तओ पच्छा मंसंच सोणियं च आहारेंति) इसके बाद उसके मांस खाने लगे और शोणित पीने लगे (आहारिता तं कुम्मगं सव्वओ समंता 'तणं ते पावसियाला' इत्यादि । प टीअर्थ - (तएणं) त्य२ माह ( ते पाच सियाला ) मने पायी श्रगा (ते णं कुम्मणं सहियं २ एगं पायं णीणियं पासंति) ते अयमाने महार अढतां येो. (पासित्ता ताए उक्किट्ठाए गए सिग्धं चवलं तुरियं चंड जत्रियं वेगियं जेणेत्र से कुम्मए तेणेव उवागच्छंति) लेतानी साथै जाने શ્રગાલે ઉત્કૃષ્ટ ગતિથી શીઘ્ર ચપળ થઇ તે કાચબાની તરફ ધસ્યા અને કાચબાની पासे पहोच्या. ( उवागच्छिता तस्स णं कुम्मंगस्स तं पायं नखेहिं आलुपंति दंतेहिं अक्खोडे ति) पडथीने अयमाना चगने नथेोथी झड़वा साज्या अने हांतोथी ॐॐडे उॐडा ४२वा झाग्या. (तत्रोपच्छा मंसं च सोणियं च आहारे ति) त्यार पछी तेमनु भांस जावा सारया भने सोडी पीवा साग्या. (आहारिता तं कुम्मगं सन्नओ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762