Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
ज्ञाताधर्मकथाजसत्र नस्य ‘मग्गं' मार्गम् अवसरम् 'छिई' छिद्रम्-स्खलनारूपम् विरहं' वियोगम् 'अंतरं' स्थानान्तरगमनरूपं सायंकालादिरूपं वा 'मग्गमाणे' मार्गयमाणः विलोकमानः 'गवेसमाणे' अन्विष्यन ‘एवं च णं' उक्तरीत्या 'विहरह विहरति विजयतस्करोऽवतिष्ठते इत्यर्थः, चकारः समुच्चयार्थः, णं वाक्यालङ्कारे । 'बहिया वि यणं' बहिरपि च खलु राजगृहनगरस्य 'आरामेसु' आरा मेषु-पुष्पफलादि समृद्धवृक्षलतासंकुलक्रीडास्थानेषु 'उज्जाणेसु' उद्यानेषु पत्रपुष्पफलच्छायोपशोभितनगरासन्नवत्तिक्रीडास्थानेषु 'वावीपोक्खरणी
दीहियागुजालियासरेसु' वापीपुष्करिणीदीपिकागुञ्जालिकासरस्सु, तत्र 'वावी' वापी चतुष्कोणयुक्ता 'पोक्खरिणी' पुष्करिणी-कमल युक्तगोलाकारा 'दीहिया' दीर्घिका-दीर्घाकार वापी. 'गुंजालिया' गुञ्जालिका चक्रा कारवापी 'सर': तडागः, 'सरपंतियासु' सरपतिकासु-सरोवरश्रेणिषु मग्न हो जाता था, परदेश में गये हुए जनों का, इष्ट जनों से वियुक्त होता था-तब यह उनके (मग्गं च छिद्दच विरहं च अंतरं च मग्गमाणे, गवेसमागे एवं च णं विहरइ) अवसर की, स्खलनारूप छिद्र को, वियोग को स्थानान्तर गमनरूप अथवा सायंकाल आदिरूप अंतर को ताकता रहता थाउनकी खोज में रहता था इस प्रकार से यह जब नगर में रहता था तब अपना समय व्यतीत करता था। तथा (बहियावि य णं रायगिहस्स नयरस्स आरामेस य उज्जाणेसु य वाविपोक्खरिणी-दीहिया गुंजालिया-सरेसु य सरपंतियामु य सरसरपंतियासु य जिण्णुजाणेसु य भग्गकूवेसु य मालुया कच्छएमु य सुसाणएमु य गिरिकंदलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवंच णं विहरइ) राजगृह नगरके बाहर वहां के आरामों में पुष्पफर ગયેલા માણસને તેમના ઈષ્ટજનેથી વિયેગ થઈ જતે ત્યારે તે (ચે) તેમના (मग्गं च छिदं च विरहच अंतरं च मग्गमाणे, गवेसमाणे एवं च गं विहरह) ઉપર ચાંપતી નજર રાખ. વિયાગ, સ્થાનાન્તર ગમન, સાયંકાળ વગેરેના અવસરની તેમની અસાવધાનીની બરાબર તકને લાભ લેવા તૈયાર રહે. આવા અવસરેની તે તપાસમાં રહે છે. આ રીતે નગરમાં રહીને, તે પિતાને વખત પસાર કરતે. डतो. तेभ (बहिया वि य णं रायगिहस्स नयरस्स आरामेसु य उमाणेसु य
वावियोक्खरिणीदोहिया गुंजालिया,सरेसु य सरपंतियासु य सरसापंतियासु य जिष्णुजाणेसु य भग्गकवेसु य मालुया कच्छएमु य मुसागएमु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरइ) नानी महार त्यांना भाराभाभी, पणथी समृद्धि युत तथा
For Private and Personal Use Only