Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 56
________________ दशकण्ठवधम् हदिति । हे विश्वशिल्पिन् विश्वस्थपते । हृदेव कन्दरा गुहा, तदाश्रयिणि । मानसगुहाधिष्ठातरीत्यर्थ । धर्ममेघभाव पातञ्जलप्रतिपादित धर्ममेघत्वम् । बिभ्रति बिभ्राणे । अमृतवर्षिणि अमृतमुचि । भवति त्वयि जागरूके । एष अयम् । अणुबिन्दु आणवादिमलेन सकुचत्प्रसर । व्याजृम्भमाणा विकस्वरा, या चिति चिदेव शुक्ति मुक्तास्फोट , तत्र निरर्गला सकोचविगलनेन स्वच्छन्दा श्री सुषमा यस्य तादृश सन् । मौक्तिकक्ला जीवन्मुक्तिदशाम् । अभ्येति प्राप्नोति । आणवादिमलत्रय तु 'गोपितस्वमहिम्नोऽस्य समोहाद्विस्मृतात्मन । य सकोच स एवास्मिन्नाणवो मल उच्यते ॥१॥ षट्कञ्चुकव्याप्तिवशाद्विलोपितनिजस्थिते । भूतदेहस्थितिर्यासौ मायीयो मल उच्यते ॥२॥ यदन्त करणाधीनबुद्धिकर्मेन्द्रियादिभि । बहिव्याप्रियते काम मलमेतस्य तन्मतम् ॥३॥' इत्युक्तमाचार्यश्रीवामदेवपादै ॥७॥ क्रोधानलक्कथितदैवतसिद्धसाध्यः सोऽबाध्य एव सकलस्य मनुष्यवर्जम् । तस्मात् प्रभो ! दशरथात्मजतामुपेत्य सदयो विधेहि दशकण्ठवधेजधानम् ॥५८॥ क्रोधेति । क्रोध एव दाहकत्वात् अनल ज्वलन , तेन कथिता विशीर्णा । कथे निष्पाके क्त । दैवतानि सिद्धा साध्याश्च येन तथोक्त । स रावण । अन्वर्थनामा। मनुष्यवर्ज मनुष्य वर्जयित्वा । सकलस्य समस्तस्य । अबाध्य बाधनानह एव । हे प्रभो । स्वैरिन् । । तस्माद् हेतो दशरथस्य राज्ञ , आत्मजता पुत्रभावम् । उपेत्य प्राप्य । सद्य शीघ्रम् । दशकण्ठस्य दशग्रीवस्य, वधे हनने अवधान प्रणिधान विधेहि कुरुष्व । 'दशकण्ठरधे काव्ये अवधान विधेहि' इति ध्वन्यते ॥५॥ भूमण्डले वयमपि द्रुतमेव युष्म सेवाकृते विविधयोनिषु सभवामः ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166