Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
११८
दशकण्ठवचम्
मीशावास्यादिवाक्यघटित फलितम् । पौरुष तु रामायण महाभारतादिघटितम् । 'स्वाध्यायोऽध्येतव्य' इत्यध्ययन विधिविशेषसत्तायामपीह फले विशेषाभाव इति भगवतो वशिष्ठस्याशय । अतएवान्यत्रापि -
'स्त्री शूद्रद्विजबन्धूना त्रयी न श्रुतिगोचरा । इति भारतमाख्यान कृपया मुनिना कृतम् ॥'
इत्युपदिष्टम् ||११८ ||
पौरुषे अर्थवादमुत्थापयति—
अपि पौरुषमादेय शास्त्र चेद् युक्तियोधकम् ।
अन्य वार्षमपि त्याज्य भाव्य न्यान्यैकसेविना ॥ ११६॥
अपि पौरुषमिति । त्याज्यमित्यस्य त्यागे न तात्पर्यमपितु सुखावबोधने शासने । अर्थवादे स्वार्थे तात्पर्याभाव इत्यन्यत्र विस्तर ॥ ११६ ॥
युक्तियुक्तमुपादेय वचन बालकादपि ।
अन्यत्तृणमिव त्याज्यमप्युक्त पद्मजन्मना ॥१२०॥
युक्तियुक्तमिति । उक्तस्यैवोपवृ हणम् ॥१२०॥ योsस्मत्तातस्य कृपोऽयमिति कौपीः पिवत्यपः ।
मुक्या गाड़ी : सुधाधारास्त शिष्यात् कोऽतिरागिणम् ॥ १२१ ॥ योऽस्मदिति । ' तातस्य कूपोऽयमिति ब्रुवाणा क्षार जल कापुरुषा पिबन्ति'
इत्येवजातीयकेना भारणकेन सुप्रसिद्धमेतत् ॥ १२१ ॥ उक्तमर्थदृष्टान्त विनेये भगवति सक्रामयति
दृष्टान्तेन विना राम । नापूर्वार्थोऽबुध्यते । प्रदीपमन्तरा नक्क प्रदर्शनगृह यथा ॥ १२२ ॥ दृष्टान्तेनेति । अत्र - '
-'लौकिकपरीक्षकारणा यस्मिन्नर्थे बुद्धिसाम्य स दृष्टान्त
1
( न्या० द० १|१|२५ ) इत्यक्षपादीय सूत्रम् ॥ १२२॥ दृष्टान्ते या विशदयति-
राघव ! दृष्टान्तैस्त्व मयात्र प्रबोध्यसे ।
सर्वे कारणास्ते हि प्राप्य तु सदकारणम् ॥ १२३॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166