Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 458
________________ ४१२ . दशाश्रुतस्कन्धमत्रे केवलं, संशुद्धं, नैयायिकम् , अविसन्दिग्धं, सर्वदुःखपहीणमार्गः, इत्यादिपदाना प्राग्व्याख्यातानां संग्रहः । स च पराक्रामेत् , पराक्रामन्=प्रयतमानो मानुपकेषु कामभोगेषु शब्दादिविषयोपभोगेषु निर्वेदम् अरुचिं गच्छेत् माप्नुयात् । निवेदस्वरूपमाह-'मानुपकाः' इत्यादि । मातुपका मनुष्यसम्बन्धिनः खलु कामभोगा:-अध्रुवाः, अनित्याः, तथैव-पूर्वोक्तप्रकारेणैव, पुनः शटनपतनविध्वंसनधर्माणः, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-सिंघाणक-वान्त-पित्त-शुक्र-शोणितसमुद्भवाः, दुरूपोच्छ्वासनिःश्वासा दुरन्तमूत्रपुरीपपूर्णाः, वान्ताऽऽस्रवाः, पित्ताऽऽसवाः, श्लेष्माऽऽस्रवाः, पश्चात्पुरा च खल्ववश्यं विप्रहेयाः, इत्येषां संग्रहः । ऊर्ध्वम्-उपरिदेवलोके देवाः सन्ति, ते देवाः खलु तत्र देवलोके अन्येषां%3D स्वभिन्नदेवानाम् अन्यां स्वाऽतिरिक्तां देवीम् अभियुज्य२=स्वाधीनीकृत्य तया न परिचारयन्ति, आत्मना-स्वैनैव, आन्मानं स्वं विकुर्वित्वा देवीत्वेन परिणमय्य परिचारयन्ति, आत्मीया देवीरभियुज्य२ परिचारयन्ति । यदि-अस्य तपोनियमब्रह्मचर्यवासस्येत्यादि तदेव-पूर्वोक्तमेव सर्व संग्राह्यम् , यावच्छदेनवयमपि आगमिष्यति काले इमानि-एतद्रूपाणि-पूर्ववर्णितानि दिव्यानि भोगभोगानि देवसम्बन्धिकामभोगानि भुञ्जाना निहरामः। तदेतत् साधु-समीचीनम् ॥०४१॥ अथवा साध्वी संयममार्ग में पराक्रम करें । और पराक्रम करता हुआ मनुष्यसम्बन्धी कामभोगों में निर्वेद विरक्ति को पाता है और विचार करता है कि-ये मनुष्यसम्बन्धी कामभोग अनित्य और बिनाशी हैं, तथा अशुचिरूप हैं, किन्तु ऊपर देवलोक में जो देवता हैं वे अन्य देवों की देवियों के साथ कामक्रीडा नहीं करते किन्तु अपनी ही आत्मा से वैक्रियशक्ति द्वारा देव और देवियों का रूप बनाकर कामक्रीडा करते हैं । अथवा अपनी२ देवियों को वशमें कर उनके साथ कामक्रीडा करते हैं । यदि हमारे इस तप नियम आदि का कुछ फल है तो हम भी देव बनकर इस प्रकार के देवसम्बन्धी भोग भोगें ॥ स्टू० ४१ ॥ પરાક્રમ કરે છે અને પરાક્રમ કરતા મનુષ્યસ બ ધી કામગોમા નિવેદવિરકિત પામે છે અને વિચાર કરે છે કે-આ મનુષ્યસ બધી કામગ અનિત્ય અને વિનાશી છે તથા અશુચિરૂપ છે, કિન્તુ ઉપર દેવલોકમાં જે દેવતા છે તે અન્ય દેવોની દેવીઓની સાથે કામક્રીડા કરતા નથી, પણ પિતાનાજ આત્માથી વૈકિય શકિતદ્વારા દેવ અને દેવીઓનાંરૂપ બનાવીને કામક્રીડા કરે છે અથવા પિતપોતાની દેવીઓને વશ કરીને તેમની સાથે કામક્રીડા કરે છે જે અમારાં આ તપ નિયમ આદિનું કાંઈ ફલ હોય તે અમે પણ દેવ બનીને આ પ્રકારના દેવસ બંધી ભેગો ભોગવીએ (સૂ૦ ૪૧)

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497