Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 488
________________ ४४२ दशाश्रुतस्कन्धमंत्र अथ सूत्रकारो भगवदुपदेशस्य साफल्यं वर्णयति 'तए णं' इत्यादि। मूलम्-तए णं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयम सोचा णिसम्म समणं भगवं महावीरं वंदति नमसंति, बंदित्ता नमंसित्ता तस्स ठाणस्स आलोयंति पडिक्कमति जाव अहारिहं पायच्छित्तं तवोकम्यं पडिवज्जति ।। सू० ५९ ॥ छाया-ततः खलु बहवो निग्रंन्याश्च निर्ग्रन्थ्यश्च श्रमणम्य भगवतो महावीरस्यान्तिके एतमर्थ श्रुन्धा निशम्य श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्थित्वा तस्य स्थानस्य आलोचयन्ति प्रतिक्राम्यन्ति यावत् यथाहै प्रायश्चित्त तपःकर्म प्रतिपद्यन्ते । मु. ५२ ।। . टीका-'तए णं'-इत्यादि । ततः निदानकर्मतत्फलप्ररूपणानन्तरं खल्लु =निश्चयेन बहवः अनेके केचिद् ये निदानविचारवन्नः निर्ग्रन्याः, च-पुनः निग्रंथ्याश्रमणस्य भगवतो महावीरस्यान्तिकेसमोपे एवं पूर्वोक्तस्वरूपम् अर्थ श्रुत्वाकर्णविषयीकृत्य निगम्य-हृयवधार्य श्रमणं भगवन्तं महावीरं वन्दन्तेस्तुवन्ति नमस्यन्ति-नमस्कुर्वन्ति वन्दित्वा नमस्यित्वा च तस्य स्थानस्यनिदानकर्मणः आलोचयन्ति-भगवत्समक्षं तद्विपये आलोचनां कुर्वन्ति पापं प्रका अब मत्रकार भगवान के उपदेश की सफलता का वर्णन करते है-'तए णं' इत्यादि । निदानकर्म और उसके फल का निरूपण करने के बाद निदानकर्म के विचार वाले अनेक निर्ग्रन्थ और निग्रंन्धियाँ श्री श्रमण भगवान महावीर स्वामी से इस पूर्वोक्त अर्थ को सुनकर और हृदय में धारणकर श्रमण भगवान महावीर स्वामी को चन्दन और नमस्कार करते हैं। फिर, उसी समय उस निदानरूप पापस्थान की वे सूत्र॥२ भावानना उपदेशना सातार्नु न ४३ छ-'तए णं' त्याह - નિદાન તથા તેને ફલનું નિરૂપણ કર્યા પછી નિદાનકર્મના વિચારણા ઘણ નિર્ચ અને નિન્થીઓ શ્રી શ્રમણ ભગવાન મહાવીર સ્વામી પાસેથી એ પૂર્વોકત અર્થને સાભળીને હૃદયમાં ધારણ કરીને શ્રમણ ભગવાન મહાવીર સ્વામીને વદન અને નમસ્કાર કરે છે અને પછી તે જ સમયે તે નિદાનરૂપ પાપાનની

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497