Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Catalog link: https://jainqq.org/explore/009359/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पर RADI Poo HTTER FOR " .. जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालजी-महाराजविरचितया 'मुनिर्षिणी' टीकया समलङ्कतं हिन्दीगुर्जरभाषानुवादसहितम् दशाभुल स्कन्धा सूचम् “ DASHASHRUTSKANDASUTRAM" नियोजकःसंस्कृत-प्राकृतज्ञ-जैनागमनिष्णात-प्रियव्याख्यानि-- पण्डितमुनि श्रीकन्हैयालालजी-महाराजः प्रकाशकः अ० भा० श्वे० स्था० जैनशास्त्रोद्धार-समिति-प्रमुखः श्रेष्ठि-श्रीशान्तिलाल-मङ्गलदासभाई-महोदयः मु० राजकोट (सौराष्ट्र) द्वितीया-आवृत्तिः प्रति १००० वीर संवत् २४८६ विक्रमसंबर २०१६ ईस्वीसन १९६० मूल्यम् रू. ११०० Page #2 -------------------------------------------------------------------------- ________________ • પ્રા સિસ્થા ન : શ્રી અ, ભા. છે. સ્થાનકવાસી જૈન શાસ્ત્રો દ્વાર સ મિ તિ ગ્રીન લેાજ પાસે, રાજકાઢ. Published by . S. $. Shri Akhil Bharat Jain Shastroddhar Samjti. Garedla Kuva Road, RAJKOT. ( Saurashtra ) WRy. India ખીજી ભાવૃત્તિઃ પ્રત ૧૦૦૦ વીર સંવત : ૨૪૯૬ વિક્રમ સંવત : ૨૦૧૬ ઈસ્વી સન : ૧૯૬૦ * મુદ્રક : અને જયતિલાલ દેવચંદ મહેતા મુદ્રણસ્થાન : જય ભા૨ ત પ્રેસ, રાય અરે ડી આ હું વા શાક મારકેટ પાસે, રાજકોટ, Page #3 -------------------------------------------------------------------------- ________________ hc दशाश्रुतस्कंध सूत्रकी विषय सूचि । १ मालाचरण २ जम्बूस्वामी के प्रति सुधर्म स्वामीका उपदेश ३ भगशन्दका अर्थ ५ -६ ४ दशाश्रुतस्कन्धका शब्दार्थ ७ - ८ ५ असमाधिस्थान का वर्णन ६ शबलदोषोंका वर्णन ३६-५५ ७ आशातनाओं का वर्णन ५६-७२ ८ गणिसम्पदा का वर्णन ७३-१०० ९ गणिसम्पदामें चार प्रकारके विनयका वर्णन १०१-१०८ १० गणिसम्पदामें विनयपतिपत्तिका वर्णन १०९-१२४ ११ चित्तसमाधिस्थानका वर्णन १२५-१६१ १२ उपासकप्रतिमाका वर्णन १६२-१७२ १३ नास्तिकवादियोका वर्णन १७६-२११ १४ आस्तिकवादियोंका वर्णन २१२-२१५ १५ उपासक प्रतिमाका वर्णन २१६-२४४ १६ सातवां अध्ययनकी अवतरणिका और भिक्षुमतिमाका वर्णन २४५-२४८ १७ भिक्षुप्रतिमाधारी के कर्तव्यका वर्णन । २४९-२५० १८ भिक्षुमतिमाधारी के भिक्षाविधिका वर्णन २५१-२५४ भिक्षुपतिमाधारी के गोचरकालका वर्णन २५५-२५६ २० भिक्षुपतिमाधारीकी गोचरचर्याका वर्णन २५७-२५८ २१ भिक्षपतिमाघारीकी निवासविधि २५९-२६० २२ भिक्षुपतिमाघारीके उपाश्रयकी विधि २६१-२६२ २३ भिक्षुप्रतिमाधारीकी संस्तारफविधि २६३-२६४ २४ भिक्षुप्रतिमाधारीका कल्पवर्णन २६५-२८४ २५ मिक्षुपतिमाका वर्णन २८५-२८७ २६ भिक्षुपतिमा नहीं पालने वालों के दोषोंका वर्णन २८८ २७ भिक्षुपतिमा परिपालनके गुणों का वर्णन २८९-२९१ २८ आठवां अध्ययनकी अवतरणिका और पंचकल्याणकका स्वरूप २९२-२९७ २९ नवम अध्ययनकी अवतरणिका और भगवानके समवरण का वर्णन २९८-३०. Page #4 -------------------------------------------------------------------------- ________________ ३० भगवान के उपदेशका वर्णन ३१ (३०) महामोहनीय स्थानोंका वर्णन ३२ मोहनीय स्थानों के त्यागका उपदेश ३३ दशवा अध्ययन प्रारंभ श्रेणिक राजाका वर्णन ३४ राजपुरुषोंके प्रति श्रेणिक राजकी आज्ञा ३५ भगवान् के आगमनका वर्णन ३६ भगवान के आगमनका श्रेणिक राजको निवेदन ३७ श्रेणिक राजाका भगवान्को वन्दन करने के लिये जाना ३८ नगर सम्मार्जन- सिंचन धार्मिकरथ सज्जीकरणादि वर्णन ३९ भगवानको वन्दन करनेके लिये श्रेणिक राजाका गमन ४० भगवान् को वन्दना करनेके लिये सज्जित हुई वेलणका वर्णन ४१ भगवान् का उपदेश ४२ निर्ग्रन्थके मनोभावका वर्णन ४३ निर्ग्रन्थीके मनोभावका वर्णन ४४ निर्ग्रन्थ और निर्ग्रन्थियोके संकल्पके विषयमें भगवान का पूछना ४५ भगवानका उपदेश और निर्ग्रन्थ निर्ग्रन्थियोंका वर्णन ४६ स्त्रियोंके निदानकर्मका वर्णन ४७ निर्ग्रन्थोके स्त्रीसबन्धी निदानकर्मका वर्णन ४८ निर्ग्रन्थियोंके पुरुषसम्बन्धी निदानका वर्णन ४९ देवभवका निदान और देवी भोगसबन्धी देवी भवनिदान का वर्णन ५० श्रावकभवनिदानका वर्णन ५१ साधुसम्बन्धी निदानका वर्णन ५२ निदानरहितसंयम फलका वर्णन ५३ भगवान के उपदेशकी सफलताका वर्णन और उपसंहार ५४ संक्षेपसे सर्वनिदानका वर्णन और ग्रन्थसमाप्ति ५५ - शास्त्रमशस्ति ३०१ ३०२-३२४ ३२५-३२९ ३३०-३३४ ३३६-३४० ३४१ ३४२-३४६ ३४७-३४८ ३४८-३५२ ३५३-३५८ ३५९-३६० ३६१-३६२ ३६३-३६४ ३६५-३६६ ३६७-३६८ ३६९-३८५ ३८६-३८९ ३८९-३९६ ३९७-४०५ ४०६-४२४ ४२५-४३० ४३१-४३६ ४३७-४४१ ४४२-४४५ ४४५-४४८ ४४९-४५१ Page #5 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના. જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ૧૦૦૮ શ્રી ઘાસીલાલજી મહારાજ વિરચિત “પુનિgઉં ટીકા સહિત આ “શતપસૂત્ર' ભવ્ય પ્રાણિઓને ભગવતપ્રરૂપિત સદુપદેશો સરળતાથી સમજાય તે માટે પ્રસ્તુત છે આ સૂત્ર કૃતરૂપી મહાવૃક્ષનાં થડરૂપ હોવાના કારણે “રાશ્રિતરાજ એ નામથી પ્રસિદ્ધ છે જિનેન્દ્ર ભગવાનને પ્રત્યેક ઉપદેશ “સર્વ પ્રાણિઓને મોક્ષને પરમ આનન્દ પ્રાપ્ત થાય તે માટે હેય છે આ સૂત્ર પણ પ્રાણિઓને રાગદ્વેષ આદિ દ્વોથી છોડાવી મિક્ષના તરફ પ્રગતિ થવા ચિન્તન નિત્ય નવીન સંદેશ આપે છે. આના પ્રથમ અધ્યયનમાં અસમાધિસ્થાનેનું વર્ણન છે, માટે આ પ્રથમ અશ્ચયનનું નામ “ગણપથાન” છે જેના દ્વારા ચિત્તને સ્વસ્થતા પ્રાપ્ત થાય છે, અર્થાત ચિત્ત મોક્ષમાર્ગ તરફ પ્રગતિ કરે છે, તેને સમાધિસ્થાન કહે છે તેનાથી વિપરીતને અર્થાત્ જેના દ્વારા ચિત્ત અસંયમમાંજ લાગ્યું રહે તેને અસમાધિસ્થાન કહે છે. આના વીસ ભેદ છે. જ્યાં સુધી ચિત્ત સ્વસ્થતાને પ્રાપ્ત ન થાય ત્યાં સુધી મેક્ષને માટે કરવામાં આવતાં પ્રયત્ન નિરર્થકજ જશે, આથી પ્રથમ અધ્યયનમાં અસમાધિસ્થાનનું વર્ણન કર્યું છે “અસમાધિસ્થાન પરિત્યાજ્ય છે એમ સૂચિત કર્યું છે અસમાધિસ્થાનના સેવનથી શું થાય છે? તે દ્વિતીય અધ્યયનમાં કહે છે જે સાધુ અસમાધિસ્થાનનું સેવન કરે છે તેને “શબલ–દેષ” લાગે છે, જેનાં આચરણથી સાધુના સંયમ-જીવનમાં શબલત્વ-દાઘ–પડી જાય છે તેને શબલદોષ કહે છે. આ માટે આ બીજા અધ્યયનું નામ “રાવતી” છે. એ શબવત્વ દેવું ચારિત્ર સંબધી હોય છે આના એકવીસ ભેદ છે આ શબલ દેને જાણીને તેને દૂર કરવા પ્રયત્ન કરે જોઈએ કેઈ સાધુ અસમાધિસ્થાનેનું Page #6 -------------------------------------------------------------------------- ________________ સેવન કરે છે તે નિયમત શલ દેશના ભાગી થાય છે, તથા તેના દ્વારા અશાતના પણ થાય છે આ હેતુથી તૃતીય અધ્યયનમાં અશાતનાનું વર્ણન કરવામાં આવ્યું છે આને લીધે આ તૃતીય અધ્યયનનું નામ “ગાતના” છે જેના દ્વારા જ્ઞાન આદિ ગુણોને સર્વથા દવ સ (નાશ) થાય છે તેને આશાતના કહે છે આ પણ ચારિત્રસ બધી છે આના તેત્રીસ ભેદ છે આ પ્રકારે છે તે સ્પષ્ટ સમજાય છે કે-જે અસમાધિસ્થાનનું સેવન કરે છે તે શબલદે તથા અશાતનાના ભાગી થાય છે, તથા જે તેનું સેવન કરતા નથી તે ગણિસ પદાએથી વિભૂષિત થાય છે માટે આ ચોથા અધ્યયનમાં ગણિસંપદાઓનું વર્ણન છે તેથી આ અધ્યયનું નામ “onણા છે. ગણિમંપદાનો અર્થ છે-ગણિઓની અર્થાત જ્ઞાનાદિ ગુણેથી યુક્ત આચાર્યોની સંપદા, અર્થાત અલૌકિક સર્વે અનુપમ શક્તિ આને આઠ ભેદ છે તે પછી પાચમા અધ્યયનમાં ચિત્ત સમાધિનું વર્ણન છે આ માટે પાંચમા અધ્યયનનું નામ “નિત્તસમાધિ છે જેમણે ગણિસ પદાઓને ઉપલબ્ધ કરી લીધી છે તેમનું ચિત્ત, સમાધિ પ્રાપ્ત કરી લે છે અર્થાત્ તેમનું ચિત્ત પિતાની સ્વાભાવિક ચચલતાને છોડી દઈ મોક્ષમાર્ગમાં સ્થિર થઈ જાય છે આ હેતુથી ગણિસ પદા પછી ચિત્તસમાધિનું વર્ણન કરવામાં આવે છે. આ ચિત્તસમાધિના દશ ભેદ છે ગણિસ પદાઓથી યુક્ત મોક્ષમાર્ગ આરૂઢ આચાર્યના શાસન પ્રમાણે વર્તનાર શ્રાવકસમુદાય તથા સાધુસમુદાય બને છે. આ બન્નેની પડિમાઓ ભિન્ન ભિન્ન છે. તેમાંથી પહેલા “વીદાદ ચા થી અર્થાત્ અલ્પવર્ણન હોવાથી ઉપાસકપડિયાએનુ અર્થાત્ શ્રાવકેની પડિમાઓનું વર્ણન છઠ્ઠા અધ્યયનમાં કરવામાં આવ્યું છે. આ માટે છઠા અધ્યયનનું નામ “ઉપાસકાતિના છે. ઉપાસકપડિમા અગિયાર છે ત્યાર પછી સાતમા અધ્યયનમાં ભિક્ષુપડિમાઓનું વર્ણન છે એને લીધે આ સાતમા અધ્યયનું નામ “મધુવતિમા છે તે બાર છે. ત્યાર પછી “વફા” નામના આઠમાં અધ્યયનમાં મહાવીર સ્વામીના ચરિત્રનું વર્ણન છે. પડિમાઓની સમાપ્તિ પછી વર્ષાકાલ આવે છે તે સમયે સાધુ મુનિરાજ યોગ્ય ક્ષેત્ર જોઈને ચાતુર્માસ કરવા માટે અર્થાત વર્ષાકાલ વ્યતીત કરવા માટે ત્યાં નિવાસ કરે છે અસાડની પુનમથી ચાતુર્માસને પ્રારંભ થાય છે તે દિવસથી લઈને એક માસ અને વીસ Page #7 -------------------------------------------------------------------------- ________________ દિવસ વીત્યા પછી ભાદરવા સુદે પાંચમે સ વત્સરીપર્વ હોય છે તે દિવસે અને તેની પહેલાના સાત દિવસ, એ આઠેય દિવસ ઉપજાવ કહેવાય છે આ આઠ દિવસમાં વર્તમાન નીર્થના પ્રવર્તક ભગવાન શ્રી મહાવીર સ્વામીનું ચરિત્ર શ્રવણ કરાય છે. આ માટે આ અધ્યયનનું નામ “પૂUT' છે આમાં ભગવાન શ્રી મહાવીર સ્વામીના ચરિત્રનું વર્ણન છે. પ્રત્યેક મુનિએ યાચિત રીતે પર્યુષણપર્વનું આરાધન કરવું જોઈએ આ ઉપર કહેલા અધ્યયન દ્વારા ઉપદેશાએલા આચારથી જે વજિત છે તે મહામહનીય કર્મોનુ ઉપાર્જન કરે છે આ અધ્યયનમા કયા કયા કારણોથી મહાહનીય કર્મોનું અર્જન થાય છે તેનું વર્ણન છે. આથી આ નવમા અધ્યયનું નામ “મદામોદનીયસ્થાન છે સાધુઓ માટે ઉચિત છે કે મહામહનીય કર્મના ઉત્પન્ન થવાના કારણે સારી રીતે સમજીને તેમનાથી દૂર રહેવું આના ત્રીસ ભેદ છે આ ત્રીસેય ભેદને જ્ઞ પરિજ્ઞાથી જાણી લઈને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યાગ કરીને મુનિજન તેનાથી દૂર રહે છે પરંતુ જે કઈ સાધુ કે સાધ્વી કદાચિત્ મોહનીય કર્મના વશથી તપસ્યા કરતા થકા તેના હૃદયમાં કામગની તીવ્ર અભિલાષા ઉત્પન્ન થઈ જાય છે ત્યારે તે નિદાન કરે છે. નિદાનના પ્રભાવથી તે મોક્ષમાર્ગથી વિચલિત થઈ જાય છે, તથા અનન્ત સ સાર ચક્રમાં પરિભ્રમણ કરે છે મેક્ષમહેલની નિસરણીસમાન રત્નત્રયથી નીચે પડી જાય છે. આ માટે મેક્ષાર્થિઓએ નિદાન ન કરવું જોઇએ આ હેતુથી આ દશમા અધ્યયનમાં નવ નિદાનેનુ વર્ણન કરવામાં આવ્યું છે. માટે આ અધ્યયનનું નામ નિર્વાના છે. આનું “ગતિસ્થાન આવું પણ નામ છે. કેમકે “ગ્રાતિ ને અર્થ થાય છે “મ” તે લાભ, દ્રવ્ય અને ભાવના ભેદથી બે પ્રકાર હોય છે દ્રવ્યથી-આગામી કાલમાં જન્મ લેવાને લાભ, કારણ કે–નિદાન કરવાવાળાને નિદાનનું ફળ ભેગવવા માટે અવશ્ય જન્મ ગ્રહણ કરે પડશે ભાવથી-જ્ઞાનાદિને લાભ આ બેઉ પ્રકારના લાભનું વર્ણન આમાં હોવાથી આનું નામ “માતા ” પણ છે. અથવા “ગતિનૂત્તક વાઢ” આ વચનથી “ગાયતને અર્થ થાય છે-ઉત્તરકાલ–અર્થાત્ ભવિષ્યકાલ, તેનુ જે સ્થાન તે “ગતિસ્થા કહેવાય છે અર્થાત જે કર્મ-નિદાનકર્મનું પરિણામ ઉત્તરકાલ-આગામી જન્મમાં થતુ હોય તેને “ચાતિયા' કહે છે આ દસમા અધ્યયનમાં ઉત્તર જન્મમાં મળવાવાળા નિદાનકર્મના ફળનુ પ્રતિપાદન કરવામાં આવ્યું છે માટે આનુ નામ “ગાયતસ્થાન છે. આ નિદાનોનું સ્વરૂપ જાણી લઈને સાધુઓએ તેમનાથી સર્વથા દૂર રહેવું જોઈએ આ પ્રકારે આ “શાથી ” પ્રત્યેક મેક્ષાભિલાષીને માટે પરમ ઉપાદેય (મેળવવા લાયક) છે પ્રત્યેક શ્રાવક તથા સાધુએ આને સ્વાધ્યાય કરે જોઈએ Page #8 -------------------------------------------------------------------------- ________________ અજ્ઞાન સાથે સ્વાધ્યાય કરવા એજ વાસ્તવિક સ્વાધ્યાય છે. અનું જ્ઞાન પ્રધાને સહેજે થાય એ હેતુથી જૈનાચાય જૈનધર્માદિવાકર પૂછ્ય શ્રી ધારીછાની મહારાજ સાહેબે આ સૂત્રની સસ્કૃત ટીકા કરેલી છે. આ ટીકા સરલ શખ્તમાં કરવામાં આવી છે જેથી સાધારણ સસ્કૃત જાણનાર પણ તેના દ્વારા લાભ મેળવી શકે છે ટીકામાં માર્મિક સ્થળા પર વિસ્તાનથી વિવેચન કરવામા આવેલુ છે જેથી સ્વાધ્યાય કરવાવાળાઓને એવે સ્થળે સુગમતાથી સમજણુ પડશે. સસ્કૃત ન જાણવાવાળા ભવ્ય પ્રાણિઓને પણ અથ સહિત સ્વાધ્યાય કરવાના લાભ મળે તે માટે સાથે-સાથે હિન્દી ગુજરાતી અનુવાદ પણ આપવામાં આવ્યે છે . આ પ્રકારે આ સૂત્ર મૂલ ‘પ્રાકૃત’ સસ્કૃત ટીકા, હિન્દી તથા ગુજરાતી અનુવાદ સાથે-ચાર ભાષાઓમા પ્રકાશિત થયેલ છે. અમે સર્વ ભવ્ય પ્રાણએને એજ શુભ સમતિ ઇએ છીએ કે-તે ટીકાસહિત આ સૂત્રને સ્વાધ્યાય કરીને પેાતાનું આત્મકલ્યાણુ કરતા માનવજીવનનું પરમ લક્ષ્ય મેક્ષને પ્રાપ્ત કરે અલ વિસ્તરણુ ઉપલેટા. સુનિ કન્ડેયાલાલ તા. ૧૦ જાનેવારી ૧૯૫૩ તા. ૧૬-૧૨-પ૯ થી તા. ૧૫-૧-૬૦ સુધીની મળેલી મદદ. (૧) શાહ છબીલદાસ હરજીવનદાસ અમદાવાદ રૂા. ૨૦] ( આગળના રૂા ૩૦૧] મા ઉમેરવાના) (૨) ચંદુલાલ કાનજી મહેતા (૩) ક્રીશનલાલ સી મહેતા (૪) શ્રી ખેરમા સ્થા જૈન સંઘ હાન વલચદ હાકેમચંદ મહેતા (૫) સ્વ શેઠ હી મતલાલ મગનલાલના સ્મરણાર્થે તેમમા સુત્રા મેસસ' દ્વારકાદાસ એન્ડ બ્રધર્સ તરફથી (૬) શ્રીમાન લાલજી રતનચંદજી C/o. આઈ સી હેાઝયરી (૭) સ્વ પૂ મા દિવાળીબેનના સ્મરણાર્થે હા શેઠ બાબુલાલ પોપટલાધ ( આગળના ફ્ા ૨૫૧] મા ઉમેરવાના) (૮) આ સૌ બેન કાતાબેનના સ્મરણાર્થે હા ભાવસાર નાગરદાસ હરજીવનદાસ (૯) શ્રી ઉમેદચદ ઠાકરશી ગેાપાણી C/o M/s યુ ટી. ગેપાણી એન્ડ સન્સ (૧૦) શેઠ ખાબુલાલ નારણદાસ મુંબઇ રૂા. ૨૫ સુ ખર્યા ૨૫] એરમેશ ૨૫] અમદાવાદ રૂા. ૩૫૧} દિલ્હી રૂા ૨૫] અમદાવાદ રૂા. ૨૫૧] અમદાવાદ શ૨૫] અમદાવાદ રૂા. ૩૫૧] ધેરાજી . ૨૫૧] Page #9 -------------------------------------------------------------------------- ________________ दानवीरोनी नामावली. ___ श्री अखिल भारत श्वेताम्बर स्थानकवासी . जैन शास्त्रोद्धार समिति, । । * गरेडीया कुवा रोड-ग्रीन लोज पासे, . .! राज को ट. . .. शरुआत ता. १८-१०-४४ थी ता. १५-१२-५९ सुधीमां दाखल धयेल मेम्बरोनां मुबारक नामो, । गामवार ककावारी लिस्ट, . (रु. २५० श्री ओछी रकम भरनारन नाम आ यादीमा सामेल करेल नथी.) Page #10 -------------------------------------------------------------------------- ________________ नाम आद्यमुरब्बीश्रीओ-१० ( ओछामा ओछी रु. ५००० नी रकम आपनार ) नंवर गाम रुपिया १ शेठ शान्तीलाल मंगळदास भाइ जाणीता मीलमालीक अमदावाद १०००० २ शेठ हरखचंद कालीदासभाइ वारीया हा. शेठ लालचंदभाइ जेचन्दभाइ, नगीनभाइ, वृजलालभाइ तथा वल्लभदामभाइ भाणवड ६००० ३ कोठारी जेचन्दभाइ अजरामर हा. हरगोविंदभाइ जेचन्दभाड राजकोट ५२५१ ४ शेठ धारशीभाइ जीवनभाइ वारसी ५००१ ५ स्व. पिताश्री छगनलाल शामळदासना ___ स्मरणार्थ ह. भोगीलाल छगनलालभाइ भावसार अमदावाद ५२५१ ६ स्व. दिनेशभाइना स्मरणार्थो ह. शेठ कांतिलाल मणीलाल जेमींगभाइ अमदावाद ५००० ७ शेठ आत्माराम माणेकलाल हा. शेठ चीमनलालभाइ शान्तीलालभाइ स्था प्रमुखभाइ अमदावाद ६००१ ८ श्री शामजी वेलजी वीराणी अने श्री कडवोबाड वीराणी स्मारक ट्रस्ट हा. शामजी वेलजी वीराणी राजकोट ५००० ९ श्री शामजी वेलजी वीराणी अने श्री कडवीबाइ वीराणी स्मारक ट्रस्ट हा. मातुश्री कडवीवाइ वीराणी राजकोट ५००० १० शेठ पोचालाल पीतांबरदास अमदावाद ५२५१ Page #11 -------------------------------------------------------------------------- ________________ 3 मुरब्बीश्रीओ - २१ ( ओछामा ओछी रु. १००० नी रकम आपनार ) १ शाह रंगजोभाइ मोहनलाल ह. पोपटलाल मोहनलाल त्या प्रेमचंद रंगजीभाइ २ वकील जीवराजभाइ वर्धमान कोठारी है. कहानदासभाई तथा वेणीलालभाह ३ दोशी प्रभुदास मूळजीभाइ ४ महेता गुलाबचन्द पानाचन्द ५ महेता माणेकलाल अमुलखराय जामनगर ३१०१ ६ सघवी पीताम्बरदास गुलाबचन्द ७. नामदार ठाकोर साहेब लखधोरसिंहजी बहादुर मोरबी २००० ८ शेठ ल्हेरचन्द कुंवरजी ह. शेठ न्यालचन्द ल्हेरचन्द सिद्धपुर २००० ९ शाह छगनलाल हेमचन्द वसा ह. मोहनलाल भाइ तथा मोतीलाल भाइ १० श्री स्थानकवासी जैन संघ मुंबई २००० ह. शेठ चन्द्रकांत वीकमचन्द मोरवी १९६३ अमदावाद ३७५१ जेतपुर ३६०५ राजकोट ३६०४ राजकोट ३२८९ ||||| घाटकोपर ३२५० ११ महेता सोमचंद तुलसीदास तथा तेमनां धर्मपत्नि अ. सौ. मणीगौरी मगनलाल रतलाम १५०० जामजोधपुर १५०२ १२ महेता पोपटलाल मावजीभाइ १३ दोशी कपुरचंद अमरशी ह. दलपतराम भाइ जामजोधपुर १००२ १४ बगडीआ जगजीवनदास रतनशी दामनगर १००२ पोरबंदर १००१ १५ शेठ माणेकलाल भाणजीभाइ १६ श्रीमान चद्रसिंहजी साहेब म्हेता (रेल्वे मेनेजर) कलकत्ता १००१ १७ म्हेता सोमचंद नेणसीभाइ (करांचीवाळा) मोरबी १००१ खंभात १००१ १८ शाह हरीलाल अनोपचंद १९ कोठारी छबीलदास हरखचंद २० कोठारी रंगीलदास हरखचंद१२ मोदी केशवलाल हरीचंद्र मुंबई १००० शिहोर १००० अमदावाद १००१ Page #12 -------------------------------------------------------------------------- ________________ सहायक मेम्बरो,५७ ( ओछामा ओछी सा. ५०० नी रकम आफ्नार ) १ श्री स्थानकवासी जैनसंघ हा. शेठ झुंझाभाइ वेलसीभाइ चढवाण शहेर ७५० २ शेठ नरोत्तमदास ओघडभाइ शीव ७०० ३ शेठ रतनशी हीरजीभाइ ह.गोरधनदासभाइ. जामजोधपुर ५५५ ४ बाटवीया गीरधर परमानंद ह. अमीचंदभाइ खाखीजाळीआ ५२७ '५ मोरवीवाळा संघवी देवचंद नेणशीभाइ तथा तेमनां धर्म.. पत्नि अ. सौ. मणीघाइ तरफथी ह. मुलचंद देवचंद मलाड ५११ ७६ वोरा मणीलाल पोपटलाल , अमदावाद ५०२ “७ गोसलीया हरीलाल लालचंद तथा चंपावेन गोसलीया , अमदावाद ५०२ .८ शाह प्रेमचंद माणेकचंद तथा अ. सौ. समरतवेन अमदावाद ५०२ ९/शेठ इश्वरलाल पुरुषोत्तमदास अमदावाद ५०१ १० शेठ चंदुलाल छगनलाल अमदावाद ५०१ ११ शाह शान्तीलाल माणेकलाल अमदावाद ५०१ १२ शेठ शीवलाल डमरभाइ (करांचीवाला) लींचडी ५०१ १३ कामदार ताराचंद पोपटलाल धोराजीवाळा राजकोट ५०१ १४ म्हेता मोहनलाल कपुरचंद राजकोट ५०० १५ शेठ गोविंदजीभाइ पोपटभाइ राजकोट ५०० १६ शेठ रामजी शामजी वीराणी राजकोट ५०१ १५ स्व. पिताश्री नंदाजीना स्मरणार्थे . ह. वेणीचंद शान्तीलाल (जावुआवाळा) मेघनगर ५०१ । १८ श्री स्थानकवासी जैनसंघ . . ह. शेठ ठाकरशी करशनजी ' , थानगढ ५०० Page #13 -------------------------------------------------------------------------- ________________ . ." १९ शेठ ताराचंद पुखराजजी औरंगाबाद ५०० २० श्री स्थानकवासी जैनसंघ औरंगाबाद ५०० २१ म्हेता मूळचंद राघवजी '.' हा. मगनलालभाइ तथा दुर्लभजीभाइ | সাঘা ৩৫৩ २२. शेठ हरखचन्द पुरुषोत्तम हा. इन्दुकुमार चोरवाड ५०० २३ शेठ केसरीमलजी वसतीमलजी गुगलीया राणावास ५०० २४ स्था. जैनसंघ . हा. बाटवीआ अमीचन्द गीरधरभाई खाखीजाळीआ ५०१ २५ शेठ खीमजीभाई घावाभाइ हा. फुलचन्दभाई, गुलाबचन्दभाइ नागरदासभाइ तथा जमनादासभाइ मुंबइ ५०१ २६ शेठ मणीलाल मोहनलाल डगली हा. मुळजीभाइ मणीलाल मुंबइ ५०१ २७ स्वं. कांतीलालभाइना स्मरणार्थे हा. शेठ बालचन्द साकरचन्द मुंबइ ५०१ २८ कामदार रतीलाल दुर्लभजी (जेतपुरवाळा) मुंवइ ५०१ २९ शाह जयंतीलाल अमृतलाल शीद ५०१ ३० वोरा मणीलाल लक्ष्मीचन्द शीव ५०१ ३१ शेठ गुलाबचन्द भुदरभाइ तथो कस्तुरवेन हा. भाइ अनोपचन्द खाररोड ५०१ ३२. महान त्यागी बेन धीरजकुंवर चुनीलाल म्हेता भ्राफा ५०१ ३३, श्री स्थानकवासी जैनसंघ ध्राफा ५०१ ३४, श्री मगनलाल छगनलाल शेठ राजकोट ५०१ ३५ शेठ चतुरदास ठाकरशी तथा ..', असौ. नंदकुंवरवेन जामनगर ५०३ ३६, शेठ देवचन्द अमरशी (वेन धीरजकुंवरनो दीक्षा प्रसंगे भेट) भाणवड ५०१ . Page #14 -------------------------------------------------------------------------- ________________ , ५०१ . ॥ ५०१ ३७ श्री स्थानकवासी जैनसंघ (वेन धीरजकुंवरनी दीक्षा प्रसंगे भेट) भाणवड ५०१ ३८ वकील वाडीलाल नेमचन्द शाह वीरमगाम ५०१ ३९ म्हेता शांतिलाल मणीलाल ह. कमळावेन म्हेता अमदावाद ५५६ ४० श्रीयुत लालचन्दजी तथा अ. सौ. घीसावेन ४१ शेठ मोहनलाल मुकुटलाल बालया ४२ स्व. शेठ उकाभाइ त्रीभोवनदासना स्मरणार्थे तेमनां धर्मपत्नि लक्ष्मीबाइ गोरधर तरफथी हा. मरघावेन तथा मंगुवेन ४३ पारेख जयंतीलाल मनसुखलाल राजकोटवाळा हा. विनुभाइ , ५०१ ४४ श्रीयुत शेठ लालचन्दजी मोश्रोलालजी " ५०१ ४५ श्री वांकानेर स्था. जैन संघ वांकानेर ५०१ ४६ श्री स्था. जैन संघ बोटाद ५०१ ४७ शेठ गुदडमलजी शेषमलजी जोवर (बरार ) पीपळगांव ५०१ ४८ स्व. तुरखीया लहेरचन्द माणेकचन्दना स्मरणार्थे तेमनां धर्मपत्नि जीवतीबाइ तरफथी ह. भाइ जयंतीलाल तथा पूनमचन्द डभास ५०१ ४९ शाह अचळदास शुकनराजजी हा. शेठ शुकनराजजी अमदावाद ५०१ ५० भावसार खोडीदास गणेशभाइ धंधुका ५०१ ५१ अ. सौ. हीरावेन माणेकलाल म्हेता घाटकोपर (मुंबई) ५०१ ५२ महेता शान्तीलाल मगनलाल तथा अ. सौ. पद्मावती शान्तीलाल महेता अमदावाद ५०० ५३ शेठ हीराचन्दजी वनेचन्दजी कटारीया हुबली ५०१ ५४ शेठ छोटुभाइ हरगोविंददास कटोरीवाळा मुंघइ ५०१ Page #15 -------------------------------------------------------------------------- ________________ ७ ५५ पारेख रतिलाल नानचन्द मोरबीवाळा तरफथी तेमना पिताश्री नानचन्द गोविंदजीना स्मरणार्थे तथा तेमनां धर्मपत्नि अ. सौ. वसंत बहेनना अठ्ठाइ तप निमित्ते हा. भुपतलाल रतिलाल ५६ स्व. शाह त्रीभोवनदास मगनलालना स्मरणार्थे तेमनां धर्मपत्नि शीवकुवरबाई तरफथी हा. रतीलाल त्रीभोवनदास ५७ श्रीमान नाथालाल माणेकचन्द पारेख " ५२२ मेम्बरोनुं गामवार लीस्ट अमदावाद तथा परांओ. अमदावाद ५११ मुंबई (माटुंगा) ५०१ १ शेठ गीरधरलाल करमचन्द २ शेठ छोदालाल वखतचन्द ह. फकीर चन्दभाइ ३ शाह कान्तीलाल त्रीभोवनदास ४ शाह पोपटलाल मोहनलाल ५ शेठ प्रेमचन्द साकरचन्द ६ शाह रतीलाल वाडीलाल ७ शेठ लालभाइ मंगळदास ८ स्व. अमृतलाल वर्धमानना स्मरणार्थे अमदावाद ५११ ह. कानजीभाइ अमृतलाल ९ भावसार भोगीलाल जमनादास ( पाटणवाळा ) १० शाह नटवरलाल चन्दुलाल ११ शाह नरसिंहदास श्रीभोवनदास १२ श्री शाहपुर दरीयापुरी आठकोटी स्था. जैन उपाश्रय ह. वहीवट कर्ता शेठ इश्वरलाल पुरुषोत्तमदास १३ श्री छीपापोळ दरीयापुरी आठकोटी स्था. जैनसंघ २५१ २५१ २५१ २५१ २५० २५१ २५१ २५१ २५१ २५१ २५१ २५१ ह. शेठ चन्दुलाल अचरतलाल २५१ Page #16 -------------------------------------------------------------------------- ________________ १४ शाह चीनुभाड़ वालाभाइ २५१ १५ शाह भाइलाल उजमशी २५१ १६ श्री सुखलाल डी. शेठ हा. डो. कु. सरस्वतीव्हेन शेठ २५१ १७ श्री सौराष्ट्र स्था. जैनसंघ C/o शाह बालाभाइ महासुखराम हा. शाह कान्तिलाल जीवणलाल १८ मोदी नाथालाल महादेवदास १९ शाह मोहनलाल श्रीमदास २० श्री छकोटी स्था. जैन संघ हा. शाह पोचालाल पीताम्बरदास २१ शेठ पोपटलाल हंसराजना स्मरणार्थे हा. शेठ बाबुलाल पोपटलाल २२ देशाह अमृतलाल वर्धमान बापोदरावाळाना स्मरणार्थे हा. भाइलाल अमृतलाल देशाइ २३ शाह नवनीतलाल अमुलखराय २४ शाह मणीलाल आशाराम २५ शाह चीनुभाइ साकर चन्द २६ शाह वरजीवनदास उमेदचन्द २७ शाह रजनीकांत कस्तुरचन्द २८ संघवी जीवणलाल छगनलाल (स्था. जैन) २९ शाह शांतिलाल मोहनलाल ध्रांगध्रावाळा ३० - अ. सौ. वेन रतनबाई नादेचा हा. धुलाजीभाइ चंपालालजी ३१ शाह हरिलाल जेठालाल भाडलावाला ३२ श्री सरसपुर दरीयापुरी आठकोटी स्था. जैन उपाश्रय् - आवसार भोगीलाल छगनलाल - हा. २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५२ २५१ २५१ 2/ २५१ Page #17 -------------------------------------------------------------------------- ________________ આઘમુરબ્બીશ્રીઓ કસર (સ્વ.) શેઠ હરખચંદ કાલીદાસ વારીઆ ભાણવડ. કઠારી હરગોવિંદભાઈ જેચંદ રાજકોટ, 3 વકી . આ ' ' - * 1 * છે કપ છે ? do _ ___ (સ્વ) શેઠ આત્મારામ માણેકલાલ શેઠ શાંતિલાલ મગળદાસભાઈ અમદાવાદ, અમદાવાદ, : : ! - . ક (સ્વ.) શેઠ ધારશીભાઈ જીવણભાઈ સોલાપુર. છગનલાલ શામળદાસ ભાવસાર અમદાવાદ, Page #18 --------------------------------------------------------------------------  Page #19 -------------------------------------------------------------------------- ________________ २५१ ३३ शेठ पुखराजजी समतीरामजी भादडीवाळा ३४ स्व. पिताश्री जवाहीरलालजी तथा पूज्य चाचाजी हजारीमलजी बरडीयाना स्मरणार्थी - ह. मूळचंदजी जवाहीरलालजी २५१ ३५ स्व. भावसार वबाभाइ (मंगळवार) पानाचन्दना स्मरणार्थे हा. तेमनां धर्मपत्नि पुरीब्वेन २५१ ३६ स्व. पिताश्री रवजोभाइ तथा स्व. मातुश्री मूळीबाइना स्मरणार्थे हा. कालभाइ कोठारी ३७ भावसार केशवलालभाइ मगनलालभाइ २५१ ३८ शाह केशवलाल नानचंद जाखडावाळा हा. पार्वतीबेन २५१ ३९ शाह जीतेन्द्रकुमार वाडीलाल माणेकचन्द राजसीतापुरवाळा (साबरमती) २५१ ४० श्री स्था. जैन संघ ( साबरमती ) २५० ४१ श्री बीपिनचंद्र तथा उमाकांत चुनीलाल गोपाणी (राणपुरवाळा) ४२ भावसार छोटालालाइ छगनलालभाइ ४३ भावसार शकराह छगनलालभाइ ४४ अ. सौ. जीवीमेन रतीलाल हा. भावसार रतीलाल हरगोविंददास ४५ संघवी यालुभाइ कमळशी तथा तेमनां धर्म पत्निओ __अ. सौ. चंपाबेन तथा वसंतबेन तरफथी ४६ अ. सौ. विद्यावेन बनेचंद देशाइ वर्षी तप तथा अठाइ प्रसंगे हा. भुपेन्द्रकुमार बनेचंद देशाइ ४१७ ४७ शाह नटवरलाल गोकळदास । ४८ शाह शामळभाइ अमरशीभाइ ४९ अ. सौ. कंकुवेन (भावसार भोगीलालभाइ छगनलालभाइनां धर्मपत्नि) २५१ २५१ । २५१ Page #20 -------------------------------------------------------------------------- ________________ ૧૦ २५१ २५१ ५० अ. सौ. सविताबेन (जयंतीलाल भोगीलालनां धर्मपत्नि) ५१ अ. सौ. शांतावेन ( दीनुभाइ भोगीलालनां धर्मपत्नि ) ५२ अ. सौ. सुनंदावेन ( रमणभाइ भोगीलालनां धर्मपत्नि) ५३ शेठ हीराजी रुगनाथजीना स्मरणार्थे ह. वागमलजी रुगनाथजी ३०१ ५४ शेट मनीलाल वोघामाह २५१ २५१ ३०१ ५५ पटवा सुमेरमलजी अनोपचन्दजी जोधपुरवाळा ५६ स्व. माणेकलाल वनमाळीदास शेठना स्मरणार्थे हा. रमणलाल माणेकलाल ५७ स्व. शाह धनराजजी खेमराजजीनां स्मरणार्थे हा. कनैयालालजी धनराजजी ५८ श्री सारंगपुर द. आ. को. स्वा. जैन संघ २५१ ३०१ ६७ लालाजी रामकुमारजी जैन .: ६८ शेठ छोटालाल गुमानचन्द पालनपुरवाळा ६९ शाह धीरजलाल मोतीलाल हा. शाह रमणलाल अगुभाइ ५९ दोशी हरजीवनदास जीवराज तथा लक्ष्मीबाई लहेर चन्दना स्मरणार्थे हा. दोशी मनहरलाल करसनदास मुळीचाळा २५१ ६० शाह पूनमचन्द फतेहचन्द २५१ ६१ श्रीयुन चतुरभाइ नंदलाल २५१ ६२ श्रीयुत अमृतलाल ईश्वरलाल २५१ ६३ शाह जादवजी मोहनलाल तथा शाह चीमनलाल अमुलखभाई २५१ ३४ अ. सौ. लावेन मगनलाल हा. शाह अमृतलाल धनजीभाई २५१ चढवाण शहेरवाळा ३०१ ६५ अ. सौ. बहेन कान्तावेन गोरधनदास (चांदसुनिना उपदेशथी) २५१ ६६ दोशी फुलचन्द सुग्वलालाइ बोटाद वाळाना स्मरणार्थे हा. दोशी छबीलदास फुलचन्द्र भाट २५१ २५१ २५१ २५१ Page #21 -------------------------------------------------------------------------- ________________ ૧૧ ७० संघवी सूर्यकांत चुनीलालना स्मरणार्थे हा. संघवी जीवणलाल चुनीलाल २५१ ७१ भावसार मोहनलाल अमुलखराय २५१ ७२ शाह फुलचन्द शुलचन्दभाइ हा. हसमुखभाइ फुलचन्दभाइ ७३ शाह लल्लुभाइ मगलभाइ चूडावाला हा. जसवंतलाल लल्लुभाइ ७४ श्रीमान मीश्रीलालजी जवाहीरलालजी बरडीया अल्वरवाळा २५१ ७५ म्हेता मुळचन्द मगनलाल २५१ ७६ वैद्य नरसीदास साकरचन्दनां धर्मपत्नि रेवाबाइना स्मरणार्थ ह. हरीलालभाइ २५१ ७७ कुमारी पुष्पाबेन हरीलाल ( चांदमुनिना उपदेशथी) २५१ ७८ शाह मणीलाल ठाकरशी ह. कमळावेन मणीलाल (चांदमुनिना उपदेशथी ) ७९ मीस नलीनीवेन जयंतिलाल २५१ ८० अ. सौ. लीलावती ईश्वरलाल ८१ स्व. उमेदराम त्रीभुवनदासना धर्मपत्नि काशीबाइना स्मरणार्थे ह. शांतिलाल उमेदराम (चांदमुनिना उपदेशथी) २५१ ८२ स्व. भावसार मोहनलाल छगनलालना धर्मपत्लि दिवाळीबाइना स्मरणार्थे ह. रतीलाल माणेकलाल (चांदमुनिना उपदेशथी ) २५१ ८३ म्हेता देवीचन्दजी खूबचन्दजी धोका. गढसीयाणावालाना स्मरणार्थे ह. म्हेता चुनीलाल हरमानचन्द २५१ ८४ घासीलालजी मोहनलालजी कोठारी Clo लक्ष्मी पुस्तकभंडार २५१ ८५ शाह भणीलाल छगनलाल २५१ ८६ स्व. शेठ नाथालाल रतनाभाइ भारफतीयाना स्मरणार्थे पुनाव्हेन तरफथी ह. करसनभाइ (चांदमुनिना उपदेशथी) २५१ २५१ Page #22 -------------------------------------------------------------------------- ________________ ૧૨ २५१ २५१ २५१ २५१ ८७ भावसार जयंतिलाल भोगीलाल ८८ , दीनुभाइ भोगीलाल ८९ , रमणलाल भोगीलाल ९० , कनुभाइ सकरचन्द ___ ९१ शेठ मेरुमलजी साहेब जोधपुरवाळा ९२ स्व. वेनाणी वर्धमान रामजीभाइ कुंदणीवाळाना स्मरणार्थे हा. शांतिलाल वर्धमान २५१ ९३ स्व. शाह कचराभाइ लहेराभाइना स्मरणार्थे हा. शान्तिलाल कचराभाइ ९४ एक स्वधर्मी बंधु हा. शाह रीखभदासजी जयन्तिलालजी २५१ ९५ अ. सौ. सरस्वतीबेन मणीलाल चतुरभाइ शाह (सदानंदी छोटालाल महाराजश्रीना उपदेशथी) २५१ ९६ चीमनलाल मणीलाल शाह दरियापुरी संप्रदायना पू० तपस्वी महाराज श्री माणेकचंद्रजी महाराजना शिष्य मुनिश्री मगनलालजी महाराजश्रीना स्मरणार्थे २५१ ९७ जेकुंवर व्रजलाल पारेख २५१ ९८ पुनमचंदजी जवाहरलालजी बरडीया २५१ ९९ अ. सौ. लीलावती धीरजलाल म्हेता c/o डो. धीरजलाल श्रीकमलाल म्हेता १०० श्रीयुत हरजीवनदास रायचंद हा. च्चीलदास हरजीवन १०१ शेठ राजमलजी घालीमलजी कोठारी कोशीथडवाळा तरफथी २५१ १०२ शेठ चुनीलाल भगवानजी C/रतीलाल चुनीलाल २५१ १०३ भाग्यवती अरवींदकुमार ___C/० अरवींदकुमार सकरामाइ २५१ ३०१ Page #23 -------------------------------------------------------------------------- ________________ २५१ -२५१ .२५१ २५१ २५१ १०४ अ, सौ. चंचळवेन मनसुखलाल __ हा. मनसुखलाल जेठालाल रुपेश १०५ स्व. आसीबाह तथा शेठ वस्तीमलजी भोमाजीनां स्मरणार्थे हा. शेठ मीश्रीमलजी देवीचंदजी ओसवाल केरुवाळा १०६ स्व. शेठ कीशनमलजी मांडोथना स्मरणार्थे . हा. शीरेमलजी कीशनमलजी सोजतवाला १०७ स्व. शेठ वकतावरमलजीना स्मरणार्थे हा. शेठ घीसालालजी मुकनराजजी शीयारीया (जोधपुरवाळा) १०८ शाह महासुखलाल भाइलाल (सदानंदी पंडित मुनिश्री छोटालालजी महाराजना उपदेशथी) १०९ अं. सौ. कान्तावेन काळीदास Clo कुमार बुक वाइन्डींग वर्कस अजमेर १ शेठ भुरालाल मोहनलाल भमरेली १ मास्तर हकमीचन्द दीपचन्द. शेठ अमलनेर १ शाह नागरदास वाघजीभाइ २ श्री स्था. जैनसंघ हा. शाह गांडालाल भीखालाल अल्बर १ श्रीमती पादेवी Clo बुद्धामलजी रतनलालजी सचेती २ चांदमलजी महावीरप्रसाद पालावत ३. श्रीयुत रुषभकुमार सुमतिकमार जेन २५१ २५१ २५१ २५१ २५१ २५१ Page #24 -------------------------------------------------------------------------- ________________ . ३५१ -आणंद- . . . . . . ; १ शेठ रमणीकलाल ए. कपासी है. मनसुखलालभाइ - २५१ आसनसोल १ बावीसी मणीलाल चत्रभुजना स्मरणार्थे तेमनां धर्मपस्नि मणीवाइ तरफथी ह. रसिकलाल, अनिलकांत, विनोदराय. २५१ ___ आटकोट १ शाह चुनीलाल नारणजी इन्दोर . १ अ. सौ. वेन दयावेन मोहनलाल देशाइ जेतपुरवाळा (अ. सौ. वेन विधाबेनना वर्षीतप निमिते ) हा. अरविंदकुमार, जीतेन्द्रकुमार २५१ २. भाइलाल छगनलाल तुरखीया ३ स्व. गौरीशंकर काळीदास देशाइ जेतपुरवाळाना. स्मरणार्थे हा. भुपतलाल गौरीशंकर .. २५० इगतपुरी १,पन्नालाल लखीचंद जैन उदयपुर १ श्रीयुत साहेबलालजी महेता ३०१ २ शेठ मोतीलालजी रणजीतलालजी हींगड - “२५१ ३ शेठ मगनलालजी यागरेचा । ४ अ. सौ. वेन चन्द्रावती ते श्रीमान बहोतलालज़ी नाहरनां - - धर्मपत्नि ह. शेठ रणजीतलालजी हींगड ., . .२५१ ५ स्व. शेट कालुलालजी लोढाना स्मरणार्थे १. शेठ दोलतसिंहजी .लोदा .... - .२५१ ६. स्व. शेठ प्रतापमलजी साखलाना स्मरणार्थ 'हा. प्राणलाल हीरालाल साखला ' ___ २५१ Page #25 -------------------------------------------------------------------------- ________________ ૧૫ ७ पूज्य पिताश्री मोतीलालजी - म्हेताना स्मरणार्थे .ह. रणजीतलालजी मोतीलालजी - महेता. ८ शेठ छगनलाल बागरेचा ९. शेठ भीमराज थावरचन्द बाफणा १० श्रीमती सोहीनीबाह C/o रणजीतलालजी मोतीलालजी होंगड ११ शेठ पन्नालालजी गणेशलालजी हींगड १२ शेठ दीपचंद पन्नालालजी लोढा उमरगांव रोड १. शाह मोहनलाल पोपटलाल पालीवाळा उपलेटा ४ संघाणी मूळशंकर हरजीवन भाइना स्मरणार्थे हा. तेमना पुत्रो जयंतीलालभाई तथा रमणीकलाल ५ दोशी विठ्ठलजी हरखचंद एडन केम्प १ शाह गोकळदास शामजी उदाणी२. शाह जगमोहनदास परसोतमदास १ शेठ जेठालाल गोरधनदास २ स्व. बेन संतोकयेन कचरा ह. ओतमचन्दभाइ छोटालालभाई तथा अमृतलालभाई वालजी (कल्याणवाळा) ३. शेठ खुशालचंद कानजीभाइ हा. शेठ - प्रतापभाइ १३ महेता प्रेमचन्द माणकचन्दना स्मरणार्थ हा. रायचन्दभाइ, पोपटलालभाइ तथा रसीकलाल भाइ आकोला २५१ २५१ २५१ ११. शेठ कंचनलाल भाइ राघवजी अजमेरा • C/o मेसर्स अजमेरा व्रधर्स एन्ड कां. (पूज्य सदानंदी मुनिश्री छोटालालजी महाराजना . उपदेशथी) २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ . २५१ - २५१ २५१ Page #26 -------------------------------------------------------------------------- ________________ . . ' २५१ कुशलगढ । १ शेठ चंपालालजी देवीचंदजी कत्रासगढ १ श्री जैन श्वे. स्था. संघ ह. शेठ देवचंद अमुलख कलकत्ता १ श्री कलकत्ता जैन श्वे. स्था. (गुजराती) संघ ह. शाह जयसुखलाल प्रभुलाल . कलोल १ शेठ मोहनलाल जेठाभाइना स्मरणार्थे ह. शेठ आत्माराम मोहनलाल २ डो. मयाचन्द मगनलाल शेठ ह. डो. रतनचन्द मयाचन्द २५१ ३ स्व. नाथालाल उमेदचन्दना स्मरणार्थे । है. शाह रतीलाल नाथालाल . ४ शेठ मणीलाल तलकचन्दना स्मरणार्थे ह. मारफतीया चन्दुलाल मणीलाल ५ स्व. श्रीयुत वाडीलाल परशोतमदासना स्मरणार्थे ह. घेलाभाइ तथा आत्मारामभाइ ६ शेठ नागरदास केशवलाल ७ श्री स्थानकवासी जैन संघ ह. शेठ आत्मारामभाइ मोहनलालभाइ कडी १ श्री स्था. दरीयापुरी जैन संघ ह. भावसार दामोदरदासभाइ इश्वरभाइ २५१ २ पार्वतीबेन Co जेसींगभाइ इश्वरभाइ २५१ कानपुर १ शाह रमणीकलाल प्रेमचन्दभाइ । २ शाह हरकीशनदास फूलचन्दभाइ , -- २५१ Page #27 -------------------------------------------------------------------------- ________________ ३ स्व. काळीदास जेठालालना स्मरणार्थे ह. सुमनलाल काळीदास ૧૭ कुंदणी - आटकोट १ दोशी रतीलाल टोकरशीभाइ कोलकी १ पटेल गोविंदलाल भगवानजी २ पटेल खीमजी जेठाभाई वाघाणी ( तेमना स्व. सुपुत्र रामजीभाइना स्मरणार्थे ) कल्याण १ संघवी ठाकरशीभाइ संघजीना स्मरणार्थे हा. शाह हृींमतलाल हरखचन्द खाखीजाळीया १ वाटवीया गुलाबचन्द लीलाधर १ शेठ कीशनलाल पृथ्वीराज २ श्री स्था. खीचन खुडदा रोड १ शेठ गीरधारीलालजी सीतारामजी २ शेठ नरसींहदास शांतीलालजी भोरलावाळा खंभात '१ शेठ माणेकलाल भगवानदास , जैन संघ ह. पटेल कान्तीलाल अंबालाल ३ शाह साकर चन्द मोहनलाल ४ शाह चन्दुलाल हरीलाल ५ शाह शकराभाइ देवचन्द ६ शाह त्रिभोवनदास मंगळदास २५१ २५१ २५१ ३०२ २५१ २५१ ३५२ ३०० २५१ २५१ २५१ २५१ २५१ २५१ २५१ Page #28 -------------------------------------------------------------------------- ________________ २५१ ૧૮ गांधीधाम १ शाह मोरारजी नागजी एन्ड कु. २५१ गुंदा १ स्व. महेता पूनमचन्द भवानभाइना स्मरणार्थे ह. तेमनां धर्मपत्नि दीवाळीवेन लीलाधर २५१ गोंडल १ स्व. बाखडा बच्छराज तुलसीदासनां धर्मपत्नि कमळयाइ ह. माणेकचन्दभाइ तथा कपुरचन्दभाह २ पीपळीआ लीलाधर दामोदर तरफथी तेमनां धर्मपत्नि अ. सौ. लीलावती साकर चन्द कोठारीना वीजा वरसीतपनी खुशालीमा ३०१ ३ कामदार जुठालाल केशवजीना स्मरणार्थे ह. हरीलाल जुठाभाइ ४ स्व. कोठारी कृपाशंकर माणेकचन्दना स्मरणार्गे ह. तेमनां धर्मपत्नि प्रभाकुंवरवेन २५१ ५ कोठारी गुलाबचन्द रायचन्द २५१ ६ जसाणी रुगनाथभाइ नानजो ह. चुनीलालभाइ २५१ गोधरा १ शाह त्रीभोवनदास छगनलाल ३०१ २ स्व. प्रेमचंद ठाकरशीना स्मरणार्थ हा. शाह चुनीलाल प्रेमचंद गुंदाला (कच्छ) १ शाह मालशी घेलाभाइ गुलाबपुरा १ श्री स्था. जैन वर्धमान संघ हा. मांगीलालजी उकारमलजी २५१ - २५१ Page #29 -------------------------------------------------------------------------- ________________ घटकण ३०० २५१ २५१ २५१ १ शाह चन्दुलाल केशवलाल घोलवड (थाणा) १ महेता गुलाबचन्दजी गंभीरमलजी घोडनदी .१ शेठ चंद्रभान शोभाचंद गादिया चुडा (झालावाड ) १ श्री स्था. जैनसंघ हा. रतीलाल गांधी प्रमुख जलेसर (बालासोर) १ संघवी नानचन्द पोपटभाई थानगढवाळा जयपुर १ श्रीमान हिमतसिंहजी साहेब गलूंडिया एडिसनल कमीश्नर अजमेर डीवझनवाळानां धर्मपत्नि अ. सौ. माणेककुंवरव्हेन तरफथी ह. खुशालसिंहजी गलंडिया २ श्रीमान शेठ शीरेमलजी नवलखानां धर्मपत्नि ___ अ. सौ. प्रेमलतादेवी जामजोधपुर । १ श्री स्था. जैनसंघ ह. म्हेता पोपटलाल मावजीभाइ २ शाह त्रीभोवनदास भगवानजी पानेलीवाळा ३ दोशी माणेकचन्द भवान ४ पटेल लालजी जुठाभाइ ५ शेठ बावनजी जेठाभाइ ६ शेठ ब्रजलाल चुनीलाल ३५१ २५१ ३८७ २५१ २५१ २५१ २५१ २५१ जामनगर १ शेठ छोटालाल केशवजी २ वोरा चीमनलाल देवजीभाइ २५१ २५१ Page #30 -------------------------------------------------------------------------- ________________ ३ डो. साहेब. पी. पी. शेठ ४ शाह रंगीलदास पोपटलाल जामखंभाळीया १ शेठ वसनजी नारणजी २ श्री स्था. जैनसंघ हा. म्हेता रणछोडदास परमानंद ३ संघवी प्राणलाल लवजीभाइ ४ महेता हेमचन्द काळीदास जुनागढ १ शाह मणीलाल मीठाभाइ ह. हरीलालभाई जावरा १ स्व. भंडारी स्वरूपचंदजी शाहना धर्मपत्नि मोतीवेनना स्मरणार्थे ह. श्रीयुत लालचन्दजी राजमलजी किशनगढ़बाळा (चांदमुनिना उपदेशधी) जुनारदेव ( मध्य मांत ) १ घेलाणी श्रीकमजी लाधाभाइ २५० २५१ २५१ २५१ १ शाह लक्ष्मीचन्द कपुरचन्द २ कामदार लीलाधर जीवराजना स्मरणार्थे तेमना धर्म पस्नि जबकवेन तरफथी ह. शान्तीलाल भाइ गोंडलवाळा २५१ २५१ ( हाटीना माळीआवाळा ) २५१ जोधपुर (राजस्थान) १ शेठ हस्तीमलजी मनरुपमलजी सामसुखा २५१ जेतपुर १ शेठ अमृतलाल हीरजीभाइ ह. नरभेराम भाइ (जसापुरवाळा) २५१ २ दोशी छोटालाल वने चन्द २५१ ३ कोठारी डोलरकुमार वेणीलाल ४ अ. सौ. व्हेन सुरजकुंवर वेणीलाल कोठारी जेतलसर २५१ २५१ २५१ २५१ २५१ २५१ Page #31 -------------------------------------------------------------------------- ________________ (સ્વ.) શેઠશ્રી દિનેશભાઈ કાંતિલાલ શાહ અમદાવાદ. આધમુરબ્બીશ્રીએ (સ્વ.) શેઠશ્રી શામજી વેલજી વીરાણી રાજકોટ. શ્રી વિનેાદકુમાર વીરાણી રાજકોટ. (દીક્ષા લીધા પહેલા શાસ્ત્રાભ્યાસ કરતા) શેઠશ્રી જેસિ’ગભાઇ પાંચાલાલભાઇ અમદાવાદ. (સ્વ.) શેઠ રંગજીભાઇ માહનલાલ શાહ અમદાવાદ. Page #32 --------------------------------------------------------------------------  Page #33 -------------------------------------------------------------------------- ________________ ૨૧ - २५० , २५१ २ शेठ पुखराजजी पदमराजजी भंडारी २५१ ३ शेठ नवरतनमलजी धनवंतमिहजी ४ शेठ वस्तीमलजी आनंदमलजी सामसुखा २५१ जोरावरनगर १ श्री श्वे. स्था. जैन संघ ह. शेठ चपकलाल धनजीभाइ २५१ जमशेदपुर १ दोशी झवेरचंद वल्लभजी __ झरीया १ श्री जैन स्था. संघ हा. शेठ कनैयालाल थी. मोदी २५१ डोंडाइचा १ श्री स्था: जैन संघ हा. शेठ चंपालालजी मारवे ढसा (वाया धोळा ) १ श्री ढसागाम श्री स्था. जैन संघ ह. एक सद्ग्रहस्थ तरफथी २५१ २ श्री स्था. जैन संघ हा. बगडिया नरभेराम जेठालाल (ढसा जंकशन) तासगांव १ स्व. चुनीलालजी दुगडना स्मरणार्थे तेमनां धर्मपत्नि ढांदुबाइना तरफथी हा. शेठ रामचंदजी दुगड २५० ३५१ थानगढ १ शाह ठाकरशीभाइ करशनजी २ शेठ जेठालाल त्रीभोवनदास ३ शाह धारशीभाइ पाशवीरभाइ ह. सुखलालभाइ २५१ ४ शाह त्रीभोवन गोपालजी तथा अ. सौ. कसुंबावेन त्रीभोवन २५१ दहाणुरोड (याणा) १ शाह हरजीवनदास ओघड खंधार (करांचीवाळा) २५१ Page #34 -------------------------------------------------------------------------- ________________ २५१ दाहोद १ शेठ माणेकलालभाइ खंगारजी दिल्ही १ लाला पूर्णचंदजी जैन (सेन्ट्रल वेंकवाळा) ३५१ २ श्रीयुत कीशनचंदजी म्हेताबचंदजी चोरडीया हा. श्रीमती नगीना देवी तथा श्रीयुत म्हेताबचन्द जैन २५१ - ३ लालाजी मीठनलालजी जैन एन्ड सन्स ___४ लालाजी गुलशनरायजी जैन एन्ड सन्स __ ५ अ. सौ. सज्जनवेन इंदरमलजी पारेख ६ स्व. लक्ष्मीचन्दजीना स्मरणार्थे नगीनादेवी सुजंतीना - तरफथी हा. संघवी हेमतकुमारजी जैन २५१ ७ वेन विज्याकुमारी जैन C० म्हेताबचन्द जैन (वयोवृद्ध सरळ स्वभावी फूलमतीजी महासतीनी . प्रेरणाथी), धार (मध्यप्रांत) १ शेठ सागरमलजी पनालालजी २५१ ध्रांगध्रा १ श्री स्था. जैन मोटा संघ ह. शेठ मगळजीभाइ जीवराज २५१ २ संघवी नरसीदास वखतचंद “३ ठक्कर नारणदास हरगोवींददास ४ कोठारी कपूरचन्द मंगळजी २५१ ३०१ ध्राफा १ शेठ मणीलाल जेचंदभाइ धोराजी १ म्हेता प्रभुदास मूळजीभाइ Page #35 -------------------------------------------------------------------------- ________________ २५१ ३०१ - २ पिताश्री भगवानजी कचराभाइना तथा चि. हंसाना स्मरणार्थे ह. पटेल दलोचंद भगवानजी ३ अ. सौ. बचीवेन यावुभाइ १४ धी नव सौराष्ट्र ओइल भील प्रा. लीमीटेड - २५१ '५ स्व. रायचंद पानाचंद शाहना स्मरणार्थे ह. चीमनलाल रायचन्द ६ गांधी पोपटलाल जेचंद २५० ६७ देशाई छगनलाल डाह्याभाइ लाठवाळानां धर्म पत्नि दिवाळीवेन तरफथी ह. कुमारी हसुमती २५१ धंधुका १ शेठ पोपटलाल धारशी । २ स्व. गुलाबचन्दभाइना स्मरणार्थे ह. पोपटलाल नानचन्द २५१ '३ वसाणी चत्रभुज वाघजीभाइ धूलिया १ श्री अमोल जैन ज्ञानालय हा. कनैयालाल छाजेड नंदुरबार १ श्री स्थानकवासी जैन संघ ह. शेठ प्रेमचन्द भगवानलाल २५० नारायण गाम "१ मोतीलालजी हीराचंदजी चोरडीया छोरीवाला नडीयाद १ शेठ मोहनलाल भुराभाइ पोर्टसुदान १ शेठ सोमचन्द परसोतभदास पाणसणा १ श्री स्थानकवासी जैन संघ ह. छोटालाल पुंजाभाइ Page #36 -------------------------------------------------------------------------- ________________ २४ २५१ पालणपुर १ लक्ष्मीवेन ह. म्हेता हरीलाल पीताम्बरदास २५१ २ श्री लोकागच्छ स्थानकवासी जैन पुस्तकालय २५१ ३ महेता मणीलाल भाइचन्दभाइ ४ महेता सूरजमल भाइचन्दभाइ पालेज १ स्व. मनसुखलाल मोहनलाल संघवीना स्मरणार्थे . . ह. भाइ धीरजलाल मनसुखलाल पुना १ शेठ उत्तमचन्दजी केवळचन्दजी धोका प्रांतिज १ श्री प्रांतिज स्था. जैनसंघ ह. श्रीयुत अंबालाल महासुखराम २५० फालना १ महेता पुखराजजी हस्तीमलजी (सादडीवाळा) २ महेता कुन्दनमलजी अमरचन्दजी (सादडीवाळा) बरवाळा (घेलाशा) १ स्व. मोहनलाल नरसीदामना स्मरणार्थे ह. तेमनां धर्मपत्नि सुरजवेन मोरारजी बगसरा (भायाणी) १ शेठ पोपटलाल राघवजी रायडीवाळा ह. शेठ मानसंग प्रेमचन्द २५१ वेराजा (कच्छ) १ शेठ गांगजी केशवजी (ज्ञानभंडार माटे) २५१ __ बालोतरा १ शाह जेठमलजी हस्तीमलजी, भगवानदासजी भणसारी २५१ Page #37 -------------------------------------------------------------------------- ________________ ૫ बोरा १ स्वरुपचन्दजी जवाहरमलजी बोरडीया मेनोबाइ सुगनलालजीना स्मरणार्थे (चांदमुनिना उपदेशथी) २ वेन राधीबाद ( पूज्य आचार्य धर्मदासजी महाराजना संप्रदायना मंत्रि कीशनलालजी महाराजना सुशिष्य शोभागमलजी महाराजना शिष्य स्व. केवळ चंदजी महाराजना स्मरणार्थे ) चांदमुनिना उपदेशथी बेंगलोर १ स्व. वसाणी हरगोविंददास छगनलालना स्मरणार्थे ह. तेमनां धर्मपत्नि छवलबेन बीकानेर १ बाटवीया वनेचन्द अमीचन्द महावीर देक्षटाइल स्टोर तरफथी भाइ चन्द्रकांतना लग्ननी खुशालीमां २ शेठ कीशनलालजी फूलचदजी साहेब बोटाद १ शेठ भेरुदानजी शेठीया १ शाह कानजी शामजी १ श्री स्था. २५१ २५१ बदनावर १ श्री वर्धमान स्था. जैन श्रावक संघ हा. मिश्रीलाल जैन वकील २५२ २५१ २५१ बिदडा वेलारी जैन संघ हा. हजारीमलजी हस्तीमलजी राँका २५१ २५४ २५१ २५१ Page #38 -------------------------------------------------------------------------- ________________ बोडेली १ शाह प्रवीणचन्द नरसीदास (साणंदवाळा) ___ २ शाह गीरधरलाल साकरचन्द २५१ __ भाणवड . ३५२ २५१ २५१ १ शेठ जेचन्दभाइ माणेकचन्द २ संघवी माणेकचन्द माधवजी ३ शेठ लालजीभाइ माणेकचन्द (लालपुरवाळा) २५१ ४ शेठ रामजी जीणाभाइ । २५१ ५ शेठ पदमशी भीमजी फोफरीआ ६ फोफरीआ गांडालाल कानजीभाइ हं. अ. सौ. शांताबेन बसनजी २५१ '७ वकील मणीलाल खेंगारभाइ पूनातर २५१ भीम १ चंपकलालजी जैन पुस्तकालय हा. छोगामलजी मांगीमलजी मांडोत (मुनी मांगीलालजीना उपदेशथी) २५१ भीलवाडा ___ १ श्री शांति जैन पुस्तकालय ह. चांदमलजी मानमलजी संघवी २५१ २ शेठ भीमराज मीश्रीलालजी भोजाय (कच्छ). १ ज्ञान मंदिरना सेक्रेटरी शाह कुंवरजी जीवराज - भावनगर , १ स्व. कुंवरजी बावाभाइना स्मरणार्थे ह. शाह लहेरचन्द कुंवरजी . . . . . . . . ३०१ कोठारी उदयलालजी साहेय . २५१ Page #39 -------------------------------------------------------------------------- ________________ .२७ २५१ २५१ भुसावल... १. शेठ राजमल नंदलाल म्हेता चेरीटेबल ट्रस्ट : २५१ मद्रास १ शेठ मेघराजजी देवीचन्दजी महेता २ श्रीयुत बापालाल भाइचंद म्हेता मनोर (थाणा) १ शाह शेरमलजी देवीचन्दजी जसवंतगढवाळा ह. पूनमचन्दजी शेरमलजी बोल्या मानकुवा (कच्छ) १ स्व. महेता कुंवरजी नाथालालना स्मरणार्थे __ ह. तेमनां धर्मपत्नि कुंवरबाइ हरखचन्द (मानकुवा स्थानकवासी जैनसंघ माटे) २५१ मालेगांव १ श्री स्था. जैन संघ ह. फतेलाल मालु जैन मुंबइ तथा परांओ १ शेठ छगनलाल नानजीभाइ २ शाह हरजीवन केशवजी १३ घेलाणी प्रभुलाल श्रीकमजीभाइ (बोरीवली) ४ श्री वर्धमान स्था. जैन संघ - ह. केशरीमलजी अनोपचन्दजी गुगळीया (मलाउ) ५ शेठ डुंगरशी हंशराज वीसरीया ६ शाह रमणीकलाल काळीदास तथा अ. सौ. कान्ताबेन रमणीकलाल १७ शाह हिंमतलाल हरजीवनदास .. .. . . २५१ २५१ २५१ . '२५१ Page #40 -------------------------------------------------------------------------- ________________ २५१ २५१ ८ शाह रतनशी मोणशीनी कम्पनी ९ शाह शीवजी माणेक (कच्छ वेराजावाळा) २५१ १० वोरा पानाचन्द संघजीना स्मरणार्थे ह. त्रंबकलाल पानाचंद एन्ड धर्स २५१ ११ स्व. पू. पिताश्री वीरचंद जेसींगभाइ लखतरवालाना स्मरणार्थे ह. केशवलाल वीरचन्द शेठ १२ शा. कुंवरजी हंसराज २५१ १३ स्व. मातुश्री माणेकवेनना स्मरणार्थे ह. शेठ वलभदास नानजी (पोरवंद्रवाळा ) १४ एक सद्गृहस्थ हा. शेठ सुंदरलाल माणेकचन्द २५१ १५ अ. सौ. पानवाइ हा. शेठ पदमशी नरसिंहभाइ (मलाड) २५१ १६ श्रीयुत अमृतलाल वर्धमान बापोदरवाळा हा. दलीचन्द अमृतलाल देशाइ १७ स्व. शाह नागशी सोजपाळ गुंदाळावालाना स्मरणार्थ हा. रामजी नागशी (मलाड) १८ शाह रामजी करशनजी थानगढवाळा १९ शाह नगीनदास कल्याणजी वेरावळवाळा २० शीवलाल गुलाबचन्द शेठ मेवावाळा २१ स्व. जटाशंकर देवजी दोशीना स्मरणार्थे हा. रणछोडदास (बावुलाल) जटाशंकर दोशी २२ स्व. गोडा वणारशी श्रीभोवन सरसइवाळाना स्मरणार्थे हा. जगजीवन वणारशी गोडा (मलाड) २५१ २३ स्व. श्रीभोवनदास व्रजपाल वींछीयावाळाना स्मरणार्थे हा. हरगोविंददास त्रीभोवनदास अजमेरा २४ स्व. कानजी मूलजीना स्मरणार्थे तथा मातुश्री . दिवाळीयाइना १६ उपवासना पारणा प्रसंगे । हा. जयंतीलाल कानजी (मलाड) ๓ : ง ३०१ Page #41 -------------------------------------------------------------------------- ________________ २६ २५/शेठ खुशालभाह खंगारभाह . . . . २५. २६ शाह प्रेमजी मालशी गंगर (मलाड) २७ स्व. पिताश्री पत्तुभाइ मोनाभाइना स्मरणार्थे । हा. शाह कानजी पतुभाइ (मलाड) २८ शाह वेलजी जेशींगभाई छासरावाळा-तरफथी तेमना धर्मपत्नि अ. सौ. स्व. नानबाइना स्मरणार्थे २९ स्व. पिताश्री रायशी वेलजीना स्मरणार्गे हा. शाह दामजी रायशी (मलाड) ३० शेठ त्रंबकलाल कस्तुरचंद, लोंबडीवाळा तरफथी . . श्री अजरामर शास्त्रभंडार लींबढी माटे (माटुन्गा) . २५१ ३१ स्व. पिताश्री भीमजी कोरशी तथा मातुश्री पालाबाइना . . स्मरणा” हा. शाह उमरशीभाइ भीमशी (मलाड),. . . ३०१, ३२ शेठ चुनीलाल नरभेराम वेकरीवाळा - ... २५१ ३३ शाह वरजांगभाइ शीवजी (मलाड). .. ..२५१ ३४ श्रीयुत रतीलाल भाइचन्द महेता ३५ शाह खीमजी मूळज़ी पूंजा (मलाड) ३६ मेसर्स सवाणी ट्रान्सपोर्ट कम्पनी हा. शेठ माणेकलाल वाडीलाल २५१ ३७ घेलाणी वलभजी नरभेराम हा. नरसीभाइ वलभजी ३८ अ. सौ. समताबेन शान्तीलाल 'C/o शान्तीलाल उजमशी शाह (मलाड) - .. ३९ तेजाणी कुवेरदास पानाचन्द '', ४० कपासी मोहनलाल शीवलाल , २५१' ४१. स्व. केशवलाल बछराज कोठारीना स्मरणार्से ‘सुरजबेन तरफथी हा. तनसुखलालभाइ (मलाड) · · · २५१ ४२ दडीया अमृतलाल मोतीचन्द (घाटकोपर) . .: २५१ ४३ शेठ सरदारमलजी देवीचन्दजी काडीया (सादगीवाली) २५१ २५१ Page #42 -------------------------------------------------------------------------- ________________ 30% ४४ दोशी चत्रभुज सुन्दरजी (घाटकोपर) ४५ - दोशी जुगलकीशोर चत्रभुज (घाटकोपर) ४६ दोशी प्रवीणचन्द्र चत्रभुज (घाटकोपर) ४७ शाह श्रीभोवनदास मानसिंग दोढीवाळाना स्मरणार्थे हा. शाह हरखचन्द त्रीभोवनदास ४८ - शाह जेठालाल डामरशी ध्रांगधावाळा हा. शाह वाडीलाल जेठालाल ४९ शाह चन्दुलाल केशवलाल ५० स्व. पिताश्री शामळजी कल्याणजी गोंडलवाळाना स्मरणार्थे हा. बृजलाल शामळजी बावीसी J ५१ शाह प्रेमजी हीरजी गाला ५२ स्व. पिताश्री भगवानजी हीराचन्द जसाणीना स्मरणार्थे ; ह. लक्ष्मीचन्दभाइ तथा केशवलाल भाइ - २५१ २५१ २५१ ६१ स्व. मातुश्री कडवीयाइना स्मरणार्थे ह. तेमना पौत्र कमीचन्द ताराचन्द दोशी (अंधेरी) २५१ २५० २५१ - २५१ २५१ ५३ स्व. पिताश्री हंसराज हीराना स्मरणार्थे २५१ ह. देवशी हंसराज कच्छ बीदडावाळा (मलाड ) ५४ स्व. मातुश्री गोमतीवाइना स्मरणार्थे ह. पोपटलाल पानाचंद २५१ ५५. शेठ नेमचन्द स्वरुपचन्द खंभातवाळा ह. भाइ जेठालाल नेमचन्द ५६ स्व. पिताश्री शाह अंबालाल परसोतम पाणशणावाळाना स्मरणार्थे तेमना पुत्रो तरफथी ह. पापालाल भाइ ५७ बेन केशरबाई चन्दुलाल जेसींगलाल शाह ५८ दडीया जेसींगलाल त्रीकमजी ५९ शाह कान्तीलाल मगनलाल (घाटकोपर) ६० कोठारी सुखलालजी पूनमचंदजी (खार) ३०१ २५१ -२५१ २५१ २५१ २५१ २५१ Page #43 -------------------------------------------------------------------------- ________________ ३१ १२ पारेख धीमनलाल लालचन्दनां धर्मपत्नि अ. सौ. श्रीमती । ', चंचळयाइना स्मरणार्ग-ह. साराभाइ चीमनलाल. . . २५१ ६३ शाह-कोरशीभाइ हीरजीभाइ ६४ पिताश्री कुंदनमलजी मोतीलालजी मुथाना स्मरणार्थे . ह. मोतीलाल जुबरमल (अहमदनगरवाळा) ६५ श्री वर्धमान श्वेताम्बर स्था. जैन संघ .. ह. शेठ रुपचन्द शीवलाल कामदार (अंधेरी) ६६ अ. सौ. कमळावेन कामदार ह. रुपचन्द शीवलाल (अंधेरी) २५१ ६७धी मरीना मोर्डन हाइस्कुल ट्रस्ट फंड . ह. शाह मणीलाल ठाकरशी ६८ स्व. मातुश्री जीवीबाइना स्मरणार्थे ... ह. शामजी शीवजी कच्छ गुंदाळावाळा (गोरेगांव) २५१ ६९ शाह रवजीभाइ तथा भाइलालभाइनी कंपनी (कांदीवली) २५१ ७० अ. सौ. लाछुबेन ह. रवजी शामजी (कांदीवली) २५१ ७१ अ. सौ. बेन कुंदनगौरी मनहरलाल संघवी (खाररोड) २५१ ७२ शाह करशन लधुभाइ (दादर) ७३ अ. सौ. रंजनगौरी चन्दुलाल शाह , Co चन्दुलाल लक्ष्मीचन्द (माटुन्गा) २५१ ७४ म्हेता मोटर स्टोर्स हा. अनोपचन्द डी. महेता ७५ शेठ मनुभाइ माणेकचन्द . "हा. झाटकीया नरभेराम मोरारजी (घाटकोपर) २५१ ७६ खेताणी मणीलाल केशवजी (वडीयावाळा) घाटकोपर २५१ १७. स्व. कस्तुरचन्द अमरशीना स्मरणार्थे हा. तेमनां धर्मपस्नि , झवेरबेन मगनलालनी वती' जयंतीलाल कस्तुरचंद मश्कारीआ ७८ स्थ. पूज्य मातुश्री जकलपाइना स्मरणार्थे : - हा. देशाइ ब्रजलाल काळीदास (मलाड) ३९१ Page #44 -------------------------------------------------------------------------- ________________ - + २५० ३२ ७९ शाह नटवरलाल दीपचंद तरफयो तेमनां धर्मपत्नि: । . अ. सौ. सुशीलाबेनना वर्षांतपनी खुशालीमा २५१ ८० शेठ रसीकलाल प्रभाशंकर मोरयीवाळा तरफथी तेमनां मातुश्री मणीबेनना स्मरणार्थे ८१ कोटीचा जयंतीलाल रणछोडदास सौभाग्यचंद जुनागढवाळा २५१ ८२ मोदी अभेचन्द सुरचन्द राजकोटवाळा हा. डोसालाल अभेचन्द ८३ स्व. शाह रायशी कचराभाइना स्मरणार्थे तेमनां ... ' धर्मपत्नि नेणबाइ वती हः शाह जेठालाल रायशी २५१ ८४ श्रीयुत जे. सी. वोरा . ८५ श्री वर्धमान स्था. जैन श्रावक संघ - - ... ... ह. संघवी चीमनलाल अमरचन्द (दादर) २५१ ८६ स्व. आशाराम गीरधरलालना स्मरणार्थे ह. शांतिलाल - आशारामनी वती जसवंतलाल शांतीलाल लखतरवाळा २५१ ८७ शांतीलाल दुंगरशी अदाणी - २५१ ८८ श्रीमती मणीबाइ वृजलाल पारेख , चेरीट्रेबल ट्रस्ट फंड ह. पारेल सृजलाल दुर्लभजी :- । २५१ ८९ शाह मनहरलाल प्राणजीवनदास . '२५१ ९. वोरा ठाकरशी जसराज . .. Clo M/s ठाकरशी एन्ड कु. . + २५१ ९१ दोशी भीखालाल वृजलाल - - २५१ ९२ शाह गोपालजी मानसंग . . . २५१ ९३ दोशी फूलचंद माणेकचंद । २४ गांधी कांतीलाल माणेकचन्द २५१ ९५ शेठ मणीलाल गुलायचन्द २५१ ९६ कोठारी रमणीकलाल कस्तुरचन्द ९७ व्हेन चन्दनवेन अमृतलाल वारिया । २५१ ९८ शेठ चंपकलाल चुनीलाल दादभावाळा । २५१ २५० Page #45 -------------------------------------------------------------------------- ________________ 33 । २५० २५१ मांडवी (कच्छ) १ श्री स्था. छ कोटी जैन संघ हा. महेता चुनीलाल-बेलनी २७७ मांडवा (धोळाजंकशन) १ श्री मांडवा स्था. जैन संघ ह. अ. सौ. कन्चनगौरी रतिलाल गोसलीया गढडावाळा २५१ मेसाणा १ शाह पदमशी सुरचन्दना स्मरणार्थे हा. शीवलाल पदमशी २५१ मोम्यासा १ शाह देवराज पेथराज २ श्रीयुत नाथालाल डी. महेता यादगीरी १ शेठ यादरमलजी सूरजमलजी बेन्कर्स राणपुर (झालावाड) १ श्रीमति मातुश्री समरतयाइना स्मरणार्थो ह. डो. नरोत्तमदास चुनीलाल कापडीया २५१ राणावास (मारवाड) १ शेठ जवानमलजी नेमीचन्दजी हा. यावु रीखयचन्दजी । ३०१ राजकोट १ वाडीलाल डाइंग एन्ड पिन्टींग वर्कस ४०० २ शेठ रतोलाल न्यालचन्द २५१ ३ बावु परशुराम छगनलाल शेठ (उदेपुरवाळा) २५० ४ शेठ मनुभाइ मुळचन्द (एन्जीनीअर साहेब) २५१ ५ शेठ शान्तीलाल प्रेमचन्द तेमनां धर्मपत्निना वरसीतप प्रसंगे २५१ ६ उदाणी न्यालचन्द हाकेमचन्द वकील २५१ ७ शेठ प्रजाराम वीठ्ठलजी ८ बहेन सुर्यघाळा नौत्तमलाल जसाणी (वरसीतपनी खुशाली) २५१ २५१ Page #46 -------------------------------------------------------------------------- ________________ ૩૪ ९ मोदी सौभाग्यचन्द मोतीचन्द १० यदाणी भीमजी वेलजी तरफधी तेमनां धर्मपत्नि अ. सौ. समरतवेनना वरसीतपनी खुशाली २५१ ११ दोशी मोतीचंद धारशीभाइ (रटायर्ड एन्जीनीअर साहेब) २५१ १२ कामदार चन्दुलाल जीवराज ध्रांगधावाळा १३ हेमाणी घेलुभाइ सवचंद २५० २५१ १४ प्रभुलाल 'न्यालचन्द दफतरी २५१ १५ स्व. महेता देवचन्द पुरुषोत्तमना स्मरणार्थे तेमनां धर्मपत्नि हेमकुंवरवाह तरफथी हा. जयन्तिलाल देवचन्द महेता १६ पारेख शीवलाल झुंझाभाइ मोम्बासावाळा ह. अ. सौ. कंचन बहेन राजाजीकाकेरडा (भीलवाडा) १ श्रीमान जोरावरमलजी धर्मचन्दजी डुंगरलाल (मुनिश्री मांगीलालजीना उपदेशथी) रायचुर १ स्व. मातुश्री मोघीचाइना स्मरणार्थे ह. शाह शीवलाल गुलाबचन्द चढवाणवाळा रंगुन १ कामदार गोरधनदास मगनलालनां धर्मपत्नि रापर (कच्छ) १ पूज्य वालजीभाइ न्यालचन्द १ अनेक भक्तजनो तरफधी अ. सौ. कमळाबेन रतलाम हा. श्रीमान केशरीमलजी डक (केवळ मुनिना उपदेशथी) २५१ २५१ २५२ २५१ २५१ २५१ २६१ ३५१ Page #47 -------------------------------------------------------------------------- ________________ ઉપ लेखतर १ शाह रायचन्द ठाकरशीना स्मरणार्थे हा. शाह शान्तीलाल रामचन्द '२ भावसार हरजीवनदास प्रभुदासना स्मरणार्थे हा. भाइ त्रीभोवनदास हरजीवनदास ३ शाह चुनीलाल माणेकचन्द ४ शाह जादवजी ओघडभाइ सदादवाळाना स्मरणार्थे हा. भाइ शान्तीलाल जादवजी ५ २५१ दोशी ठाकरशी गुलाबचन्दना स्मरणार्थे तेमनां धर्मपत्नि समरतबेन वृजलाल तरफथी हा. जयन्तिलाल ठाकरशी ६. शाह तलकशी हीराचंदना स्मरणार्थे ह. अमृतलाल तलकशी २५१ लालपुर १ शेठ नेमचन्द सवजीभाइ मोदी हा. मगनलाल भाइ २५१ २- शेठ मुळचन्द पोपटलाल हा. मणीभाइ तथा जेसींगलाल भाइ २५१ लाखेरी ( राजस्थान) S १. मास्तर जेठालाल मोनजीभाइ हा. महेता अमृतलाल जेठालाल (सीवील एन्जीनीअर साहेब) लीमडी (पंचमहाल) १ शाह कुंवरजी गुलाबचंद २ छाजेड घासीराम गुलाबचन्द ३ शेठ वीरचन्द पन्नालालजी कर्णावट लडी (सौराष्ट्र) १ शाह चकुभाइ गुलाबचंद लाकडीया (कच्छ) १ श्री स्था. जैन संघ ह. शाह रतनशी करमण २५१ २५१ २६१ २५१ २५१ २५१ २५१/ २५१ २५१ २५१ Page #48 -------------------------------------------------------------------------- ________________ 38 २५१ २५१ लोनावला १ शेठ धनराजजी मूलचन्द मूथा २५१ लुधियाना १ राजेन्द्रकुमार जैन दिल्हीवाळा वढबाण शहेर १ शाह दीलीपकुमार सवाइलाल ह. सवाइलाल भंयकलाल शाह २५१ २ शाह मगनलाल गोकळदास हा. रतीलाल मगनलाल कामदार २५१ ३ संघवी मुळचन्द बेचरभाइ हा. भाइ जीवणलाल गफलदास २५१ ४ शेठ वृजलाल सुखलाल २५१ ५ शेठ कान्तीलाल नागरदास २५१ ६ वोरा चत्रभुज मगनलाल, २५१ ७ संघवी शीवलाल होमजीभाइ ८ शाह देवशी देवकरण ९ वोरा डोसाभाइ लालचन्द स्था. जैन संघ हा. वोरा नानचन्द शीवलाल १० बोरा धनजीभाइ लालचन्द्र स्था. जैन संघ हा. वोरा पानाचंद गोबरदास ११ दोशी वीरचंद सुरचंद हा. दोशी नानचंद उजमशी २५१ १२ स्व. वोरा मणीलाल मगनलाल हा. वोरा चत्रभुज मगनलाल २५१ १३ शाह वाडीलाल देवजीभाइ २५१ वटामण , १ श्री वटामण स्था. जैन संघ हा. श्री डाह्याभाइ हलुभाइ पटेल २५१ वलसाड १ शाह खोमचन्द मूळजीभाइ २५१ Page #49 -------------------------------------------------------------------------- ________________ -३७ वणी १ महेता नानालाल छगनलालनां धर्मपत्नि स्व. चंचळवेन तथा पुरीवेनना स्मरणार्थे हा भाइ मनहरलाल नानालाल २५१ aster '१ कामदार केशवलाल हिमतराम प्रोफेसर साहेब २ वकील मणीलाल केशवलाल शाह वडीया १ श्री १ पंचमीया भवानभाइ काळाभाइ ( जेतपुरवाळा ) यांकानेर १ मास्तर कान्तिलाल त्रंबकलाल खंढेरीया २ दफतरी चुनीलाल पोपटलाल मोरबीवाळा हा. भाइ प्राणलाल चुनीलाल (गोंडलवाळा ) वींछीया स्था. जैन संघ ह, अजमेरा रायचन्द वृजपाळ वीरमगाम १ शाह वीलभाइ मोदी मास्तर २ शाह नागरदास माणेकचन्द ३ शाह मणीलाल जीवणलाल ( शाहपुरवाळा ) ४ शाह अलख ( बच्चुभाइ) नागरदासनों धर्मपत्नि अ. सौ. वेन लीलावंतीना वरसीतपनां पारणानी खुशालीमां ह. भाइ कान्तीलाल नागरदास ५ रव. शेठ उजमशी नानचन्दना स्मरणार्थे ह. शेठ चुनीलाल नानचन्द '६ स्व. शेठ मणीलाल लक्ष्मीचंदना स्मरणार्थे इ. खोमचंदभाई (खाराघोडावाळा) २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ २५१ ३०० २५१ २५१ Page #50 -------------------------------------------------------------------------- ________________ 3८ ७ स्व. शेठ हरीलाल प्रभुदासना स्मरणार्थे ह. शेठ अनुभाइ हरीलाल २५१ ८ संघवी जेचंदभाइ नारणदास २५१ ९ स्व. शाह वेलशीभाइ साकरचन्दभाइना स्मरणार्थे ह. चीमनलाल वेलशी १. पारेख मणीलाल टोकरशी लातीवाळा तरफथी (मोटीवेनना स्मरणार्थे) २५१ ११ शाह नारणदास नानजीभाइना सुपुत्र वाडीलालभाइनां धर्मपत्नि अ. सौ. नारंगीवेनना वरमीतप निमीत्ते __ हा. शान्तीभाइ २५१ १२ स्व. छबीलदास गोकळदासना स्मरणार्थे तेमनां धर्मपस्नि कमळावेन तरफथी हा. मंजुलाकुमारी २५१ १३ श्री स्था. जैन श्राविका संघ हा. प्रमुख अ. सौ. रंभावेन वाडीलाल २५१ . १४ स्व. श्रीभोवनदास देवचंद तथा स्व, अ. सौ. चंचळवेनना स्मरणार्थे हा. डो. हिंमतलाल सुखलाल २५१ १५ शाह मूळचन्द कानजीभाइ तरफथी हा. शाह नागरदास ओघडभाइ । १६ शेठ मोहनलाल पीत्तांबरदास हा. भाइ केशवलाल तथा मनसुखभाइ २५१ १७ श्रीमती हीरावेन नथुभाइना वरसीतप निमित्ते हा. नथुभाइ नानचन्द शाह १८ स्व. मणीयार परसोतमदास सुन्दरजीना स्मरणार्थ _हा. शेठ साकरचन्द परसोतमदास २५१ ___ १९ शेठ मणीलाल शीवलाल , २५१ २५१ ३०१ Page #51 -------------------------------------------------------------------------- ________________ ६८ २५१ वेरावल १ शाह केशवलाल जेचन्दभाइ . २५१ २ शाह खीमचन्द सौभाग्यचंद वसनजी २५१ ३ स्व. शेठ मदनजी जेचन्दभाइना स्मरणार्थे तेमनां धर्मपत्नि लाडकुंवरबाइ तरफथी ह. धीरजलाल मदनजी २५१ . ४ श्री स्था. जैन संघ हा. शाह शोभेचन्द करशनजी २५१ बडगांव स्टेशन १ शेठ माणेकचन्दजी राजमलजी वाफणा सरखेज १ स्व. पिताश्री शाह फकीरचन्द पुंजाभाइना स्मरणार्थे हा. शाह रमणलाल फकीरचन्द .. सतारा १ स्व. मदनलालजी कुंदनमलजी कोठारीना स्मरणार्थ ह. तेमनां धर्मपत्नि राजकुंवरबाइ मदनलालजी २५१ . सासवड १ शेठ चन्दनमलजी मुथाना धर्मपत्नि अ. सौ. रंगबाइ मुथा तरफथी हा. अमरचन्दजी मुथा २५१ सादडी १ शेठ देवराजजी जीतमलजी पूनमीया '. सालपनी (बंगाल) १ दोशी चुनीलाल फुलचन्द मोरबीवाळा २५० साणंद १ शाह हीराचन्द छगनलाल ह. शाह चीमनलाल हीराचन्द ३०१ .२ अ. सौ. चम्पावेन ह. दोशी जीवराज लालचन्द २५१ २५१ Page #52 -------------------------------------------------------------------------- ________________ ३ पटेल महासुखलाल डोसाभाई २५१ ४ शाह साकरचन्द कानजीभाइ, २५१ ५ पुरीवेन चीमनलाल कल्याणजी संघवी लीमडीवाळाना . । स्मरणार्थे हा. वाडीलाल मोहनलाल कोठारी २५१ ६ पारेख नेमचन्द मोतीचन्द मुळीवाळाना स्मरणार्थे ह. पारेख भीखालाल नेमचन्द २५१ ७ संघवी नारणदास धरमशीना स्मरणार्थे '. हा. भाइ जयन्तिलाल नारणदास “२५१ ८ शाह कस्तुरचन्द हरजीवनदास हा. डो. माणेकलाल कस्तुरचन्द शाह सुरत १ श्री स्था. जैन संघ हा. शाह रतीलाल लल्लुभाइ २५१ २ श्रीयुत कल्याणचन्द माणेकचन्द हडालावाळा २५१ ३ श्री हरीपुरा छकोटी स्था. जैन संघ हा. बावुलाल छोटालाल २५१ सुबइ (कच्छ) १ सावळा शामजी हीरजी तरफथी (सदानंदी जैन मुनिश्री छोटालाल महाराजना उपदेशथी सुवइ स्था. जैन संघ ज्ञानभंडारने भेट) २५१ सुरेन्द्रनगर १ शेठ चांपशीभाइ सुखलाल २ भावसार चुनीलाल प्रेमचन्द २५१ ३ स्व. केशवलाल मूळजीभाइनां धर्मपत्नि अमृतबाइना ____स्मरणार्थे हा. शाह भाइलाल केशवलाल २५१ ४ शाह न्यालचन्द हरखचन्द ५ शाह वाडीलाल हरखचन्द २५१ २५१ २५१ Page #53 -------------------------------------------------------------------------- ________________ ४१ २५१ संजेली (पंचमहाल) १ शाह लुणाजी गुलाबचन्द २ श्री स्था. जैन संघ हा. शेठ प्रेमचन्द दलीचन्द २५१ हाटीना माळीया १ शेठ गोपालजी मीठाभाह २ अ. सौ. मंजुलाबेन भगवानदास गांधी २५१ हारीज १ शेठ अमुलखभाइ मुळजी हा. प्रकाशचन्द अमुलख २ स्व. बेन चन्द्रकान्ताना स्मरणार्थे हा. अमुलख मुळजीभाइ ३०१ ता. १५-१२-५९ सुधीमा मेम्बरोनी संख्या. . १० ओद्य मुरब्बीश्री २१. मुरब्बीश्री . ५७ सहायक मेम्बरो , . . ५२२ लाइफ मेम्बरो ६५ वीजा क्लासना मेम्बरो ६७५ कुल मेम्बरो राजकोट ता. १६-१२-५९ साकरचन्द भाइचन्द शेठ मंत्री Page #54 -------------------------------------------------------------------------- ________________ શમણને ઘના પૂ આચાર્યશ્રી શાસ્ત્રવેત્તા આત્મારામજી મહારાજ તેમજ શ્રમણ સ થના બીજા મહારથીઓ તેમજ અન્ય શાસક્સ સંતે તથા સતીઓ. પ્રેફેસર સાહેબ તથા વિદ્વાન તત્રીઓના અભિપ્રાયે અમે અગાઉ પ્રસિદ્ધ કરી ચૂક્યા છીએ. હાલમાં આવેલા નવા અભિપ્રાયે આ નીચે પ્રસિદ્ધ કરવામાં આવે છે ગોંડલ સંપ્રદાયના ગાદીપતિ પૂજ્ય આચાર્યશ્રી બા, બ્ર. શાસ્ત્રજ્ઞ પુરુષોત્તમજી મહારાજશ્રીના શાસ્ત્રો માટેના ઉદગારે – પૂજ્ય શ્રી ઘાસીલાલજી મહારાજ આગમ પ્રકાશનને અંગે શરીરની દરકાર કર્યા વગર અહનીશ તનતુંડ મહેનત કરી રહ્યા છે તેને માટે ધન્યવાદ છે કારણકે શાસ્ત્રોદ્ધાર સમિતિ દ્વારા તેમનાં બહાર પડેલા શાસ્ત્રોનું વાચન કના મને તે ઉપરથી ખાત્રી થઈ છે કે બીજા પ્રકાશન કરતાં પૂજ્યશ્રી ઘાસીલાલજી મહારાજે મહેનત લઈને જે પ્રકાશન કર્યા છે તે મને શ્રેષ્ઠ લાગે છે ? આજે પૂજ્ય આચાર્ય શ્રી ગુરુદેવ પુરુષોત્તમજી મહારાજના સ્વમુખેથી ઉપરના શબ્દો સરી પડયા છે તેની મે આ નેંધ કરી છે. લિ. સાકરચંદ ભાઇચદશેઠ ગોડલ તા. ૨૦–પરધિર Page #55 -------------------------------------------------------------------------- ________________ અમદાવાદ સારગપુર પી. પાનાચંદ ઝવેરચંદને ઉપાશ્રય સંવત ર૦૧પ, ની પ્રૌષ્ટીયદાપૂર્ણમા બુધવાર વયોવૃદ્ધ થવાસી મુનિશ્રી માણેકચંદજી - છે : , ' મહારાજનો અભિપ્રાય. છે. આચાર્ય ઘાસલાલજી મહારાજ, , આપના તરફથી બહાર આવેલાં શ્રી આચારાગ સૂત્ર ભા. ૧ અને ભા રહે, શ્રી દશવૈકાલિક ભા ૧ લે, શ્રી ઉત્તરાધ્યયનજી ભા. ૧લે, તથા આવશ્યક સૂત્ર વાંચી વિચારી પરલાસ ભાવ થયે, જ્ઞાન તાજું થયું અને ઘણું જ નવું જાણવાનું મળ્યું. યુગે યુગે ધર્ણોદ્ધારક મહાપુરુષ થઈ ગયા, તે પ્રમાણે આપશ્રીએ પ્રવચનની પ્રભાવનાનો ઉદ્ધાર કરી તીર્થકર જિન નામ કર્મ ઉપાર્યું છે તે મહાવીર પ્રભુના સિદ્ધાંતને અહનીશ વંદન નમસ્કાર છે. પૂ શ્રી. ઘાસીલાલજી મહારાજની આગમબત્રીસી - આજથી ૧૫ વર્ષ પહેલાં મરુધર . પૂશ્રી ઘાસીલાલજી મ. સૌરાષ્ટ્રમાં પધાર્યા, અને સૌરાષ્ટ્રના આગમપ્રિય મહાનુભાવોએ તેમની વિદ્વત્તા, સંસ્કૃત જાવાનું તેમનું જ્ઞાન વગેરે જઈને તેમને વિનંતી કરી કે આપણા સમાજ માટે હજાર વર્ષ સુધી જીવિત રહે તેવું સંસ્કૃત ટીકાવાળું આગમ સાહિત્ય આપના દ્વારા લખાશે તે તે જેને સમાજ માટે ખૂબ જ ઉપયોગી થઈ પડશે, આ વાત પૂજ્યશ્રીએ કબુલ કરી. શાસ્ત્રોદ્ધાર સમિતિ નામની સંસ્થા સ્થપાઈ અને ડાક તડકા છાંયા નિહાળ્યાં પછી આ સમિતિ આજે ઘણુ મજબુત બની ગઈ છે તેણે અત્યાર સુધીમાં ૧૭–૧૮ અગમે પ્રસિદ્ધ કર્યા છે. ૩-૪ આગ પ્રેસમાં છપાઈ રહ્યાં છે. ૪-૫ આગમ લખાઈને તૈયાર થઈ રહ્યાં છે અને માત્ર ૭-૮ આગ હવે લખવાનાં બાકી રહ્યાં છે. જે પૂ. શ્રી ઘાસીલાલજી મ ની શારીરિક સ્થિતિ શાસનદેવની કૃપાથી બરાબર રહેશે તે ત્રણ વર્ષમાં આ સંપૂર્ણ બત્રીશી લખવાનું કાર્ય પાર પડશે આ માટે અમે ૫ શ્રી ઘાસીલાલજી મ અને શાસ્ત્રોદ્ધાર સમીતીને અનેકાનેક ધન્યવાદ પાઠવીએ છીએ અને ઈચ્છીએ છીએ કે આ કાર્ય નિર્વિને પાર પડે. તત્રી “ સ્થાબકવાસી જૈન” તા. ૫-૧૨–૫૯ Page #56 -------------------------------------------------------------------------- ________________ શાસ્ત્રોદ્ધારનું ભગીરથ કાર્ય જૈન શાસ્ત્રોદ્ધાર સમિતિ મારફત પૂજ્ય શ્રી ઘાસીલાલજી મહારાજ શાસ્ત્ર ઉપર સસ્કૃત ટીકા લખી રહ્યા છે તેમજ તેના અનુવાદો ગુજરાતી તેમજ હિંદી ભાષામાં સાથે થાય છે અને આ રીતે એક શાશ્વ ચાર ભાષામાં પ્રગટ થાય છે. આવાં શાસ્ત્રો લગભગ ૧૮ થી ૨૦ પ્રગટ થઈ ગયાં છે અને ૩૫ લગભગ આગમ સંસ્કૃત ટીકા સહિત લખાઈ ગયાં છે એક બત્રીશીના સપૂણ પુસ્તકે લગભગ ૫૦-૬૦ જેટલી શિખ્યામા થશે અને શાસ્ત્રોદ્ધાર સમિતિ તે સંપૂર્ણ બત્રીશી માત્ર ૨૫૧ રૂપિયા ભરનારને ઘેર બેઠાં પહોંચાડે છે કે જેની કિંમત આશરે ૮૦૦ થી ૯૦૦ લગભગની થાય. આટલી સસ્તી કિંમતે આગમ બત્રીશી ઘેર ઘેર પોંચાડવાનું કાર્ય કેઈએ પણ આજ સુધી કર્યું હોય તે આ પ્રથમ જ છે. આ પહેલાં એક પ્રયાસ પૂજ્ય શ્રી અમુલખરીજી મહારાજે આગ ઉપર હિંદી અનુવાદ કરેલ અને જેને શેઠ સુખદેવ સહાય જવાલાપ્રસાદે છપાવીને દરેક જગ્યાએ મત પહોંચાડેલ પણ તે વખતે બધુંય કામ સસ્તુ હતુ જ્યારે અત્યારે તે કાગળના ભાવ ૧૦ ગણો વધી ગયા છે. તેમજ છપાઈ વગેરેના ભાવ પણ વધ્યા છે તે ઉપરાંત આ શાસ્ત્રો તે સંસ્કૃત ટીમ સાથે પ્રગટ થાય છે એટલે આ સૂત્રની બત્રીશીની કિમત એક હજારની આંકીએ તે પણ ઓછી છે. માટે આવી સુદર તક કેઈ પણ સઘ કે સંસ્થા જતી ન કરે એવી શ્રેન સમાજને અમારી વિનંતી છે પાંચ વરસ પછી આ બત્રીશી હજાર રૂપિયા દેતાં પણ નહિ મળે એ સૌએ ખાસ ધ્યાનમાં રાખવા જેવું છે આ ઉપરાંત આ ભગીરથ કામ સમિતિ અને પૂજ્યશ્રી જે ઉત્સાહથી કરી રહેલ છે તેને પૂર્ણ સહકાર સાથે સહાયતા આપવી પણ જરૂરી છે આ કામ આપણું જ છે એમ દરેક સાધુ સાધ્વીઓ પણ સમજે અને દરેક સંઘે પણ સમજે. તંત્રી “જેન તિ” તા. ૨૦-૧૨-૫૯ Page #57 -------------------------------------------------------------------------- ________________ ।। श्री वीतरागाय नमः ।। जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज-विरचित मुनिहर्षिणीटीकासमलकृतम् दशाश्रुत स्कन्ध सूत्रम् (मङ्गलाचरणम् ) ( इन्द्रवज्रान्तर्गतवालानामकछन्दः ) श्रीवर्द्धमानं गुणसन्निधानं, सिद्धालये शाश्वतराजमानम् । धर्मोपदेशादिविधेनिंदानं, नमामि भक्त्या जगतीप्रधानम् ॥१॥ । ( शिखरिणीछन्दः) चर्तुज्ञानोपेतं जिनवचनपीयूषमतुलं, पिबन्तं कर्णाभ्यामविरति पुटाभ्यां गुणगृहम् । अघौघं भिन्दन्तं सकलजनकल्याणसदनं, प्रणम्य प्रेम्णा तं गुणिषु गुणिनं गौतममिनम् ॥२॥ दशाश्रुतस्कन्धसूत्रकी मुनिहर्षिणी टीका का हिन्दी अनुवाद । शास्त्र की निर्विघ्न समाप्ति के लिये मंगलाचरण करते हैं : " श्रीवर्द्धमान"-मिति-शाश्वत सिद्धिगतिमें विराजमान, अनन्त केवलज्ञानादि गुणों के निधान श्रुतचारित्र धर्म के उपदेशक और त्रिलोक के वन्दनीय श्रीचरमतीर्थङ्कर वर्धमान स्वामी को मैं (घासीलाल मुनि) भक्तिभावसे नमस्कार करता हूँ ॥ १॥ દશાશ્રુતસ્કન્ધવની મુનિહર્ષિણ ટીકાને | ગુજરાતી અનુવાદ, भगवायए. શાસ્ત્રની નિર્વિધ્ધ સમાપ્તિને માટે મંગળાચરણ કરે છે 'वर्धमान' मिति-नि२२ सिद्धिगतिभा विमान, मनन्त ज्ञाना ગુણેના નિધાન (ભાર). કૃતચારિત્ર ધર્મના ઉપદેશક, તથા ત્રિલેકના વન્દનીય શ્રી ચરમતીર્થકર વર્ધમાન સ્વામીને હું(ઘાસીલાલ મુનિ) ભકિતભાવથી નમસ્કાર કરૂં છું (૧) Page #58 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे ( शर्दूलविक्रीडितम्) पदकायप्रतिपालकं च करुणाधर्मोपदेशप्रदं, यत्नाथ मुखवस्त्रिकाविलसितास्येन्दु प्रसम्माननम् । अन्तर्धान्तविनाशकाध्रिनखरज्योतिश्चयं चिन्तयन् , __ वन्दित्वोगविहारिणं गुरुवरं पञ्चव्रताराधकम् ॥३॥ जैनी सरस्वतीं नत्वा, टीका वालोपकारिणीम् । दशाश्रुतस्कन्धमूत्रे, कुर्वेऽहं मुनिहर्पिणीम् ॥ ४ ॥ "चतुर्ज्ञानोपेत"-मिति-मतिज्ञान, श्रुतज्ञान, अवधिज्ञान और मनः पर्ययज्ञान, इन चारों ज्ञान के धारी, तथा अनुपम और भगवान के मुख द्वारा अमोघधारा से निकले हुए वचनरूप अमृत को कर्णपुट से सतत पीनेवाले, सद्गुणों के भण्डार, पाप का नाश करने वाले, सकल भव्यजीवों के कल्याणकारक, गुणिजनों में श्रेष्ठ उन गणधर गौतमस्वामी को नम्रभावसे नमस्कार करके ॥२॥ तथा- “ पटकाये"-ति - पट्टकाय के रक्षक, दया - धर्म के उपदेशक, तथा जिनका मुखचन्द्र वायुकायादि जीवों की रक्षा के लिये डोरासहित मुखवस्त्रिका से सुशोभित है, अर्थात् जीवों की यतना के लिये मुखपर डोरासहित मुखवस्त्रिका धारण करने वाले हैं अतएव जिनका मुख शान्तरस से पूर्ण है। जिनके नखों का तेज-पुंज प्राणियों के हृदय में रहे हए मिथ्यात्व- रूप अन्धकार का विनाश करने वाला है, ऐसे पंचमहानतधारी, उग्र- विहारी गुरुवर का ध्यान और नमस्कार करके ॥३॥ “चतुर्ज्ञानोपेत'-मिति- भतिज्ञान, श्रुतज्ञान, मवधिज्ञान तथा मन:पर्यव. જ્ઞાન, એ ચારેય જ્ઞાનથી યુક્ત, તથા અનુપમ–જેમની બરાબર કેઈ નથી એવા, તથા ભગવાનના મુખદ્વારા અમેઘધારાથી નીકળેલાં વચનામૃતને કર્ણપુટથી (કાનેથી) સતત પીવાવાળા, સદગુણેના ભડાર, પાપને નાશ કરવાવાળા, તમામ ભવ્યજીને કલ્યાણકારક, ગુણીજનોમાં ઉત્તમ એવા ગણધર ગોતમ સ્વામીને નમ્રભાવે નમસ્કાર કરીને (૨) तथा 'पटकाये-ति- पटवाना २क्ष ध्याधन पश, तथा भर्नु મુખચન્દ્ર વાયુકાય આદિ ની રક્ષાને માટે દેરાસહિત મુખવસ્ત્રિકાથી સુશોભિત છે– અર્થાત જીની યતના માટે મુખપર દેરાસહિત સુખઝિકા ધારણ કરવાવાળા છે અને આથી જેમનું મુખ શાંતરસથી પૂર્ણ છે, જેમના ચરણના નખને તેજ–પંજ પ્રાણીઓના મનના મિથ્યાત્વરૂપી અંધકારને નાશ કરે છે, એવા પંચમહાવ્રતધારી, ઉગ્રવિહારી ગુરુવરનું ધ્યાન તથા નમસ્કાર કરીને (૩) Page #59 -------------------------------------------------------------------------- ________________ निहर्षिणी टीका अ. १ ३ इह किल पञ्चमगणधरः श्रीसुधर्मास्वामी जम्बूनामानं स्वशिष्यं पीयूषोपमवचोभिराढादयन् प्रशस्तं संवोधयन्नाह - 'सुयं मे' इत्यादि । मूलम् - सुयं मे आउसं! तेणं भगवया एवमक्खायं सू०॥१॥ छाया = श्रुतं मया आयुष्मन् ! तेन भगवता एवमारव्यातम् |१| टीका - आयुष्मन् ! = हे चिरजीविन ! संयमप्रधानतया प्रशस्तजीविन् ! जम्बू : 1 | आयुष्मन्नितिपदं शिष्यस्य जम्बूस्वामिनः कोमलवचनामन्त्रणं विनीतताख्यापनार्थम् । किञ्च - तस्याशेषश्रुतज्ञानोपदेशश्रवणग्रहणधारणरत्नत्रयाऽऽराधन 1 तथा - " जैनी " - मिति - जिन भगवान की वाणी को नमस्कार कर मैं (घासीलाल मुनि ) दशाश्रुतस्कन्धसूत्र की अल्पबुद्धि वालों को बोध कराने वाली मुनिहर्षिणी नामक टीका रचता हूँ || ४ || 'हे' ति - इस सूत्र में पंचम गणधर सुधर्मास्वामी अपने शिष्य जम्बू-स्वामी को अमृततुल्य वचनों से आनन्दित करते हुए उत्तम रीति से सम्बोधित करके कहते हैं-' सुयं मे ' इत्यादि । ( आयुष्मन् !' इति - हे चिरजीविन् ! संयमी जीवन वाले हे जम्बू ! | 'आयुष्मन् ' ऐसा सुकोमल शब्द का सम्बोधन, शिष्य जम्बूस्वामी को विनयशीलता दिखानेके लिये दिया गया है । 'आयुष्मन् ' सम्बोधन का दूसरा भी तात्पर्य यह है कि :सम्पूर्ण ज्ञ उपदेशका श्रवण करने, ग्रहण करने, धारण करने, ज्ञान, दर्शन, चारित्र का आराधन करने और मोक्षसाधन - योग्यता की प्राप्ति करने के तथा 'जैनी' - मिति - निनभगवाननी वालीने नमस्कार पुरीने हुं (घासीदास મુનિ ) દશાાતકન્ધસૂત્રની અલ્પબુદ્ધિવાળાને બેધ કરાવવાવાળી નિષિણી नामनी टीम रथं छ. (४) ' इहे ' विमा सूत्रम पथम गधर सुधर्मा स्वामी पोताना शिष्य भ्यू સ્વામીને અમૃતતુલ્ય વચનાથી આનંદિત કરતા ઉત્તમ રીતે સમાધિત કરતાં કહે છે, सुयं मे इत्यादि. G 1 [ आयुष्यन् ' इति - हे थिरकवी; संयमी लवनवाजा हे भ्यू ! " 'आयुष्मन् ' सेवा सुम्भस शहनु समोधन, शिष्य भ्यूस्वामीनी विनयशीलता બતાવવા માટે આપેલું છે आयुष्मन શબ્દના સમાધનનું બીજું પણુ તાત્પ એ છે કે–સંપૂર્ણ શ્રુતજ્ઞાનના ઉપદેશનુ શ્રવણુ કરવું, ગ્રહણ કરવું ધારણ કરવું, જ્ઞાનદન-ચારિત્રનું આરાધન કરવું, તથા મેાક્ષ-સાધન માટે ચેાગ્યતાની પ્રાપ્તિ કરવી એ Page #60 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धमूत्र योग्यताप्राप्त्यर्थमेतद्वचनम् । विनाऽऽयुपा श्रुतश्रवणादिमोक्षपर्यन्तसिद्धिर्न कस्यचित् संभवतीति भावः । एतद्वचनप्रभावादेव जम्बूस्वामी मोक्षपदं तस्मिन्नेव जन्मनि माप । ___ मया-सुधर्मणा साक्षाद् भगवन्मुखात् श्रुतं श्रवणविषयीकृतं न तु परम्परया, यतो गणधराणामनन्तरागमो भवति । 'मया श्रुत' मित्यनेन 'गुरुकुले निवसता मये'त्यर्थो लभ्यते । गुरुकुलनिवासं विना हि गुरुचरणसरोजस्पर्शपूर्वकाभिवादनं तन्मुखारविन्दविनिःसृतवचनश्रवणं च नोपपद्यते । भगवता-अत्रस्थभगशब्दार्थः-भगः- (१) ज्ञानं सर्वार्थविषयकम्, (२) माहात्म्यम्-अनुपममहनीयमहिमसम्पन्नत्वम्, (३) यशः-विविधानुकूलपतिकूललिये 'आयुष्मन् ' सम्बोधन है । अर्थात् आयुष्य बिना शास्त्र श्रवण से लेकर मोक्षतक की सिद्धि कोई भी प्राप्त नहीं कर सकता है । इस वचन के प्रभाव से ही जम्बू स्वामीने उसी ही जन्म में मोक्षपद् की प्राप्ति की ॥ मैंने साक्षात् भगवान के मुखसे सुना है परम्परा से नहीं। क्योंकि गणधरों को साक्षात् भगवान् से ही आगम की प्राप्ति होती है। अर्थात् गणधरों के लिये अनन्तरागम (साक्षात् आगम) होते हैं । 'मया श्रुतम् ' इस वाक्य से शिष्यका गुरु के समीप निवास करना सूचित होता है। गुरु के समीप न रहने से उनके चरणकमल का स्पर्शपूर्वक वंदन और उनके मुखकमलमेंसे निकले हुए वचनों का श्रवण नहीं हो सकता। भगवता' शब्दमें जो 'भग' शब्द है उसके दश अर्थ होते है । जैसेસમસ્તથી યુક્ત હોવાને કારણે “આયુમન સ બેધન છે અર્થાત્ આયુષ્ય વિના શાસ્ત્રશ્રવણથી માંડીને મોક્ષ સુધીની સિદ્ધિ કઈ પણ પ્રાપ્ત કરી શકતુ નથી આ વચનના પ્રભાવથી જ જખ્ખસ્વામીએ એજ જન્મમાં મેક્ષપદની પ્રાપ્તિ કરી. મે સાક્ષાત ભગવાનના શ્રી મુખથી સાભળ્યું છે, પરંપરાથી નહિ કેમકે, ગણધરને સાક્ષાત્ ભગવાન દ્વારા આગમની પ્રાપ્તિ થાય છે અર્થાત ગણધરને માટે मनन्तम ( साक्षात मागम ) छ 'मया श्रुतम् ' मा पायथा शिष्यनी शुरुસમીપ નિવાસ કરે સૂચિત થાય છે ગુરુની સમીપ ન રહેવાથી તેમના ચરણકમળના સ્પર્શપૂર્વક વદન તથા તેમના મુખકમલમાંથી નીકળતા વચનનું શ્રવણ થઈ શક્ત नथी. "भगवता' शुभा २ 'भग' २४ छ तेना ४श अर्थ थाय छे. रेभ: Page #61 -------------------------------------------------------------------------- ________________ - मुनिर्पिणी टीका भगशब्दार्थ वर्णनम् परीषहोपसर्गसहनसमुद्भूता कीर्तिः, यद्वा - जगद्रक्षणमज्ञासमुत्था कीर्तिः, (४) वैराग्यम् - सर्वथाकामभोगामिलाषराहित्यम्, यद्वा - क्रोधादिकपायनिग्रहलक्षणम्, (५) मुक्तिः-सकलकर्मक्षयलक्षणो मोक्षः, (६) रूपम्-सकलहृदयहारि सौन्दर्यम्, (७) वीर्यम्-अन्तरायान्तजन्यमनन्तसामर्थ्यम्, (८) श्रीः-घनघातिकर्मपटलविधटनजनितज्ञानदर्शनसुखवीर्यरूपानन्तचतुष्टयलक्ष्मीः (९) धर्मः-अपवर्गद्वारकपाटोद्घाटनसाधनीभूतः श्रुतचारित्रलक्षणः, (१०) ऐश्वर्यम्-लोकत्रयाधिपत्यं चास्याऽ (१) ज्ञान - जीवादि पदार्थों का प्रकाश करनेवाला बोध । (२) महात्म्य - अनुपम महिमा । (३) यश - अनेकप्रकार के अनुकूल और प्रतिकूलपरीषह उपसर्ग को सहन करने से उत्पन्न हुई कीर्ति । (४) वैराग्य--कामभोगों की इच्छाका सर्वथा त्याग, अथवा क्रोधादि कषायों का निग्रह । (५) मुक्ति-समस्त कर्मों का नाश स्वरूप मोक्ष । (६) रूप-देवमनुष्यों के हृदय को हरण करने वाला सौन्दर्य। (७) वीर्य--अन्त रायकर्मका नाश होनेसे आत्मा में उत्पन्न होनेवाला अनन्त बल । (८) श्री--घनघाति कोंके नाश होजाने पर प्रगट हुई ज्ञान दर्शन सुख और वीर्यस्वरूप अनन्तचतुष्टयलक्ष्मी । (९) धर्म-श्रुतादिरूप, तथा यथाख्यातचारित्रस्वरूप जो कि मोक्षका द्वार खोलने में साधन है। .: (१०) ऐश्वर्य--तीनलोक का स्वामित्व । (१) ज्ञान- पाहि पहा A ४२वापाको माध. (२) महात्म्यअनुपम भलिभा. (3) यश- भने प्रा२ना भानु तेभर प्रतिकूल परिषड 64साने सहन ४२वाथी उत्पन्न थयेeी ति. (४) वैराग्यमानी छाने सर्वथा त्याग, अथवा या पायन निs (५) मुक्ति- समस्त ना नाथ २१३५ मोक्ष (6) रूप- व मनुष्योनायने रवावा. सोय. (७) वीर्य- अन्तराय ४भनि नाश थवाथी मामाभi Sun तु मनन्त म (८) श्री-धनधाति भनि। નાશ થવાથી પ્રાપ્ત થયેલી જ્ઞાન દર્શન સુખ તથા વીર્યસ્વરૂપ અનન્તચતુષ્ટલક્ષમી. (6) धर्म- श्रुत मा ३५, तथा ययाव्यात याचित्र २१३५, रे भाक्षनां द्वार पोवामा साधन छे. (१०) ऐश्वर्य-योन स्वामित्व Page #62 -------------------------------------------------------------------------- ________________ 24 ६ श्री दशाश्रुतस्क स्तीति भगवान, तेन भगवता ज्ञानादियुक्तेन तेन - तीर्थङ्करेण वक्ष्यमाणार्थस्य तीर्थङ्कर भापितत्वात्तच्छब्देनात्र तीर्थङ्कर परामर्शः । उक्तञ्च - " अत्थं भ्रासद अरिहा, सुत्तं गंयंति गणहरा णिउणा" इत्यादि । भगवतीर्थङ्करोपदिष्टमर्थरूपमागममुपादाय मेधाविनो गणधरा मूलरूपमागमं निवध्नन्तीत्यर्थः । एवं वक्ष्यमाणरीत्या आख्यातं - द्वादशपरिषत्सु कथितम् । आगमोक्तार्थस्य काल्पनिकत्वाभावाद् द्रव्यार्थिकनयेनार्थ रूपोऽयमागमोऽनादिरिति भावः । एषा परम्परा वरिवर्ति - सर्वेषां गणधराणां विनीतैः स्वस्वान्तेवासिभिर्मोक्षमार्गे सविनयं पृष्टा गणधराः “ सुयं मे" इति वाक्यं प्रवदन्ति । उक्तञ्च --- f > W ये सब अर्थ जिनमें पाये जाते हैं वे भगवान् हैं । उन तीर्थकर भगवानने आगे कहे जाने वाले भावों का निरूपण किया है । अतः यहाँ "तेन" शब्द से तीर्थकर अर्थ लेना चाहिये । कहा है, कि :- " अत्थं भासई अरिहा सुत्तं गंथेति गहरा गिउणा" इत्यादि । अर्थात् अर्थरूप आगम तीर्थकर भगवान' कहते हैं और उसी अर्थको मूल आगमरूपमें गणधर गूँथते हैं । १ 4. उन भगवान ने उस अर्थ को द्वादशविध परिषद में वक्ष्यमाण रीति से कहा है । यह अर्थरूप आगम सर्वज्ञकथित होने के कारण सर्वथा सत्य है काल्पनिक नहीं हैं । और द्रव्यार्थिक नय से अनादि है । } } Y सव गणधरों की यही परिपाठी है कि वे विनय के साथ अपने २ विनीत शिष्यों के पूछने पर 'सुयं मे' एसा वाक्य बोलते हैं, कहा भी है- આ સ અર્થ જેમા મળે છે તે ભગવાન છે. તે તીર્થંકર ભગવાને આગળ ७५२ हेडेवाभा भावनार लावोनु नि३ययु यु छे मार्ट गड 'तेन' 'शहथी तीर्थ४२ मर्थ सेवा यो छे :- 'अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा णिउणा' त्याहि, अर्थात्-अर्थ३५ भागम तीर्थ ४२ भगवान आहे छे अने ते अर्थने भूज-भागभ-३५भां गशुधरो शूथे छे. તે ભગવાને તે અર્થને દ્વાદશવિધ પરિષમાં વક્ષ્યમાણુ અર્થરૂપ આગમ સČનથી કહેવાએલા હેાવાના કારણથી સર્વથા નથી દ્રવ્યાર્થિક નય વળી દષ્ટિથી અનાદિ છે. સર્વે ગણધરાની એ પરિપાટી છે કે તે વિનય સાથે शिष्योना यूवाथी ' सुयं मे मेव 9 वाभ्य मोछे, उ રીતે ક્યો છે. આ સત્ય છે કાલ્પનિક પાતપેાતાના વિનીત छे. Page #63 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १ दशाश्रुतस्कन्धसूत्र शब्दार्थः (भुजङ्गप्रयातम्) " स्वशिष्यरुदारमभावैः सुधीभिः, सदा सेव्यमानाः प्रपृष्टा गणीन्द्राः । दयासिन्धवो बन्धवो मञ्जवाचा, - "मुयं मे" इति प्रत्यभाषन्त सर्वे" ॥१॥ इति । अथ दशाश्रुतस्कन्धसूत्रशब्दार्थों निरूप्यते-दशाध्ययनप्रतिपादकं शास्त्रं दशा, सा चाऽसौ श्रुतस्कन्धः-गुरुसमीपे श्रूयते श्रवणविषयीक्रियते इति श्रुतम्प्रतिविशिष्टार्थप्रतिपादनफलं भगवतो निसृष्टमात्मीयश्रवणकोटरमविष्टं क्षायोपश- . मिकभावपरिणामाविर्भावकारणं, तत, स्कन्धः वृक्षप्रकाण्ड इव । अथवा श्रूयन्ते इति श्रुतानि पूर्वोक्तानि, तेषां स्कन्धः समूहः, स एव सूत्रम् आगम इति प्रभावशाली वुद्धिमान् अपने २ शिष्यों द्वारा विनीत भावसे पूछे जाने पर दया के सागर, जगद्वन्धु, षड्जीवनिकाय के बन्धु सभी गणधरदेव अपनी कोमलवाणी से 'सुयं मे' ऐसा फरमाते हैं किन्तु 'मैं कहता हूँ ' एसा नहीं बोलते ॥१॥ __ दशाश्रुतस्कन्ध सूत्रका शब्दार्थ इस प्रकार है :-दश अध्ययन के विवेचन करने वाले शास्त्रको दशा कहते हैं। गुरु के समीप में जो सुना जाता है उसको श्रुत कहते हैं । जो कि सर्वोत्तम अर्थका प्रतिपादन करता है । भगवान् के मुख कमल से निकल कर भव्यजीवों के कर्णविवर में प्रवेश कर क्षायोपशमिक भावको प्रकट करनेका कारणस्वरूप है वही वृक्ष के स्कन्ध- (जहाँ से शाखा आदि निकले ) स्वरूप है । तात्पर्य यह है कि :- दश अध्ययन का प्रति પ્રભાવશાળી બુદ્ધિમાન, પિતપોતાના શિષ્યો દ્વારા વિનીત ભાવથી કાંઈપણ પૂછવામાં આવતાં, દયાના સાગર, જગબંધુ, ષડૂછવનિકાયના બંધુ, સર્વે ગણધર हे पतनी मज पाथी 'सुयं में' मेम भावे छे. परंतु 'हुई छु' म मासता नथी (१) દશાશ્રુતસ્કંધ સૂત્રને શબ્દાર્થ આ પ્રકારે છે – દેશ અધ્યયનનું વિવેચન કરવાવાળાં શાસ્ત્રને દશા કહે છે. ગુરુની સમીપમાં જે સાભળવામાં આવે છે તેને શ્રત કહે છે કે જે સર્વોત્તમ અર્થનું પ્રદિપાદન કરે છે ભગવાનના મુખકમલથી નીકળી. ભવ્ય જીવોના કર્ણ—વિવર (કાન) માં પ્રવેશ કરી ક્ષાયાપથમિક ભાવને પ્રગટ કરવાના કારણું સ્વરૂપ છે તેજ વૃક્ષના સ્કન્ધ (થડે કે જ્યાથી શાખા આદિ નીકળે છે) સ્વરૂપ છે. તાત્પર્ય એ છે કે – દશ અધ્યયન Page #64 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे दशाश्रुतस्कन्धसूत्रम् । यद्वा-दशाश्रुतस्कन्धमूत्रमिति शब्द आगमविशेषे प्रसिद्धः। अस्य दशाकल्प इति पर्यायः । ___ अस्य दशाध्ययनानि, तत्र-(१)प्रथमेऽध्ययने-विंशतिरसमाधिस्थानानि । (२) द्वितीये एकविंशतिः शवलाः। (३) तृतीये-त्रयस्त्रिंशदाशातनाः। (४) चतुर्थेऽष्टौ गणिसम्पदः। (५) पञ्चमे-दश चित्तसमाधिस्थानानि । (६) पष्ठे-एकादशोपासकप्रतिमाः । (७) सप्तमे-द्वादश भिक्षुपतिमाः । (८) अष्टमे-वर्द्धमानस्वामिनो हस्तोत्तरासु उत्तराफल्गुनीनक्षत्रेष्वित्यर्थः पञ्च कल्याणानि बभूवुरिति । (९) नवमे-त्रिशन्मोहनीयस्थानानि । (१०) दशमे-नव निदानस्थानानि सन्ति ।मु०१॥ . तत्र विंशत्यसमाधिस्थानाख्यं प्रथममध्ययनं मारभ्यते, तत्रेदमादिसूत्रम्'इह खलु' इत्यादि। मूलम्-इह खलु थेरेहिं भगवंतेहिं बीसं असमाहिटाणा पण्णत्ता, कयरे खल्ल थेरेहि भगवंतेहिं वीसं असमाहिदाणा पादन करने वाला यह आगम है । अथवा छेद सूत्रों में आगमविशेष का नाम दशाश्रुत स्कन्ध है और इसको दशाकल्प भी कहते हैं । इस आगमके दश अध्ययन हैं। (१) प्रथम अध्ययन में वीस असमाधियों का वर्णन है । (२) द्वितीय अध्ययन में इक्कीस शबल दोषों का । (३) तृतीय अध्ययन में तेतीस आशातनाओं का । (४) चतुर्थ में आठ गणिसम्पदाओं का । (५) पंचम में दशचित्त समाधिका । (६) छठे में उपासक की ग्यारह प्रतिमाओंका । (७) सातवें में बारह भिक्षुप्रतिमाओंका । (८) आठवें में श्री वर्धमान स्वामी के पाँच कल्याणों का । (९) नौवें में तीस महामोहनीय कर्मों का और (१०) दशवें में नव निदानों का वर्णन है ॥ सू० १॥ . પ્રતિપાદન કરવાવાળું આ આગમ છે અથવા છેદ સૂત્રમાં આગમવિશેષનું નામ દશશ્રુતસ્કંધ છે. અને આને દશાકલ્પ પણ કહે છે આ આગમનાં દશ અધ્યયન છે (૧) પ્રથમ અધ્યયનમાં વીસ અસમાધિઓનું વર્ણન છે (૨) દ્વિતીય અધ્યયનમાં એકવીસ શબલ દેનું, (૩) તૃતીય અધ્યયનમાં तेत्रीस मातनामानु, (४) चतुर्थ मा मा गसिपहासानु, (५) ५यममा शચિત્તસમાધિનું, (૬) છઠ્ઠામાં ઉપાસકની અગીઆર પ્રતિમાઓનું, (૭) સાતમમાં બાર भिक्षुप्रतिमामातु, (८) मा मामा श्री व भान स्वाभाना पाय ४क्ष्यायानु, (6) 14. , મામા ત્રીસ મોહનીય કર્મોનું, તથા (૧૦) દશમામાં નવ નિદાનેનું વર્ણન છે. સૂના Page #65 -------------------------------------------------------------------------- ________________ मुनितोपिणी टीका अ. १ असमाधिस्थान वर्णनम् पण्णत्ता इमे खल्लु ते थेरेहिं भगवंतेहिं वीसं असमाहिटाणा पण्णत्ता । तं जहा- ॥ सू० २॥ छाया-इह खलु स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरभंगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि ?, इमानि खलु तानि स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-||मु० २॥ पञ्चमगणधरदेवः श्रीसुधर्मस्वामी स्वशिष्यं श्रीजम्बूस्वामिनं प्रत्याहहे जम्बूः ! इह-अस्मिन् जिनशासने खलु-निश्चयेन स्थविरैः = भगवत्कथिततपःसंयमाद्यनुष्ठाने सीदतः प्रमादादिना तत्राऽपवर्तमानांश्च मुनीन् ऐहिकपारलौकिकाऽपायान् प्रदर्य पुनस्तत्र स्थिरीकुर्वन्तीति स्थविराः, तैस्तथा, भगवद्भिः लोकातिशायिमहिमभिः वीर्यान्तरायक्षयोपशमजन्यसकलग्राह्यवचनप्रभावसम्पन्नश्च श्रुतके वलिभिः, विंशतिः-विंशतिसंख्यकानि, असमाधिस्थानानि 'तत्र' इति-उन दश अध्ययनों में वीस असमाधिस्थान नामका प्रथम अध्ययन का आरंभ किया जाता है। उसमें यह आदि सूत्र है - 'इह खलु' इत्यादि । पञ्चम गणधर श्री सुधर्मा स्वामी अपने शिष्य जम्बुस्वामी को कहते हैं कि-हे जम्बू ! इस जिनशासन में जो तप संयम के अनुष्ठान में सीदाते (खेद पाते हुए) तथा प्रमाद आदि से संयम क्रिया में प्रवृत्ति नहीं करते हुए मुनियों को इस लोक परलोक सम्बन्धी अनेक दुःखों को दिखाकर तप संपम में स्थिर करने वाले स्थविर कहलाते हैं, भगवान् अर्थात् - अलौकिक महिना वाले, तथा वीर्यान्तराय के क्षयोपशम से उत्पन्न सकलजनग्राह्य वचन वाले श्रुतकेवली कहलाते हैं, उन स्थविर अगवान् श्रुतकेवलियों ने असमाधि के वीस “તત્ર ઈતિ એ દશ અધ્યયનમાં વીસ અસમાધિસ્થાન નામના પ્રથમઅધ્યयननी मा२ मा ४२वामा मा छ तभi - माहिसूत्र छ:- "इह खलु' त्याहि. પંચમ ગણધર શ્રી સુધર્માસ્વામી પિતાના શિષ્ય જખ્ખસ્વામીને કહે છે કેહે જમ્બુ ! આ જિનશાસમાં જે તપસંયમના અનુષ્ઠાનમાં સીદાતા (ખેદ કરતા) તથા પ્રમાદ આદિથી સચમ ક્રિયામાં પ્રવૃત્તિ કરતા નથી એવા મુનિઓને આ લેક તથા ५२ समधी मने हो माडी त५ सयममा स्थि२ ४२वावाण स्थविर । કહેવાય છે, ભગવાનૂ-અર્થાત્ અલૌકિક મહિમાવાળા, તથા વીર્યંતરાયના ક્ષય-ઉપશમથી Surन स नया (ध भासे! स्वी४।ते41) क्यन पावापा 'श्रुतकेवली' કહેવાય છે. તે સ્થવિર ભગવાન શ્રુતકેવલિઓએ અસમાધિનાં વીસ સ્થાન કહ્યાં છે. Page #66 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे समाधिः सम्यङ्मोक्षमार्गावस्थानरूपः संयममार्गप्रवृत्तिरूपाऽऽत्मपरिणाम इत्यर्थः, नसमाधिरसमाधिः, तस्य स्थानानि=असमाधिस्थानानि प्रज्ञप्तानि-प्रतिपादितानि । ____ कतराणि कानि खलु तानि स्थविरैभगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि-कथितानि ? एतस्योत्तरमाह--'इमानि खल्वि'-ति-इमानि वक्ष्यमाणरूपाणीत्यर्थः । शेषं सुगमम् । तद्यथा-तद्दर्शयति ____ ननु यदा भगवतैव विंशतिरसमाधिस्थानानि कथितानि तदा 'स्थविरेंभगवद्भिरिमानि विंशतिरसमाधिस्थानानि प्रतिपादितानी'-त्येवं कथमुक्तम् ? इति चेत् , शृणु--स्थविरा भगवन्तः श्रुतकेवलिना भवन्तीति तेषां भगवत्सदृशवक्तृत्वसिद्धयर्थं तेषां यथार्थप्रतिपादितविषयाणां भगवदुक्ताथैः सह समतां स्थान कहे हैं । सम्यक् मोक्षमार्ग में स्थित रहने को अर्थात् संयम मार्गमें प्रवृत्ति करने रूप आत्माका परिणाम को समाधि कहते हैं। उससे भिन्न को असमाधि कहते हैं। जम्बू स्वामी पूछते हैं कि हे भदन्त ! स्थविर भगवान् श्रुतकेवालियों ने जिन बीस प्रकार के असमाधिस्थानों का वर्णन किया है वे असमाधिस्थान कौन से हैं ? सुधर्मास्वामी कहते हैं-' इमानि खलु' इति, हे जम्बू ! वे वीस असमाधि स्थान इस प्रकार हैं यहाँ पर यह प्रश्न होता है कि यदि भगवान् ने ही बोस असमाधिस्थान कहा है तो "स्थविर भगवन्तो ने वीस असमाधिस्थान कहा है" ऐसा क्यों कहा है ? क्यों कि जिन २ भावों का वर्णन तीर्थकर भगवान करते हैं उन्हीं भावों को लेकर ही स्थविर भगवान भी निरूपण करते हैं। इसका समाधान यह है कि-स्थविर भगवान प्रायः श्रुतकेवली होते हैं। उनके बचन भगवान के जैसे ही होते हैं, સમ્યફ મોક્ષમાર્ગમાં સ્થિત રહેવું, અર્થાત્ – સયમમાર્ગમાં પ્રવૃત્તિ કરવા રૂપ આત્માનાં પરિણામને સમાધિ કહે છે તેનાથી ભિન્નને અસમાધિ કહે છે. જબૂસ્વામી પૂછે છે કે-હે ભદન્ત! સ્થવિર ભગવાન શ્રતકેવલીઓએ જે વીસ પ્રકારનાં અસમાધિ સ્થાનેનું વર્ણન કર્યું છે તે અસમાધિસ્થાન કયાં કયાં છે ? સુધમાં સ્વામી કહે છે– 'इमानि खलु' ।ति, यू! वीस असमाधिस्थान मा २i छ અહીં પ્રશ્ન એ થાય છે કે જે ભગવાનેજ વિસ અસમાધિસ્થાન કહ્યાં છે તે “સ્થવિર ભગવાને એ વીસ અસમાધિસ્થાન કહ્યા છે એમ કેમ કહ્યું છે. કેમકે જે જે ભાનું વર્ણન તીર્થકર ભગવાન કરે છે તેજ ભાવેને લઈને જ સ્થવિર ભગવાન પણ નિરૂપણ કરે છે આનું સમાધાન એ છે કે–સ્થવિર ભગવાન પ્રાય: શ્રુતકેવલી. હોય છે, તેમનાં વચન ભગવાનનાં જેવાં જ હોય છે. એવી વાત સાબિત કરવા માટે, Page #67 -------------------------------------------------------------------------- ________________ मुनितोषिणी टीका अ. १ असमाधिस्थान वर्णनम् दर्शयतुं चैवमुक्तमिति । अयमत्र पर्यवसितार्थः-श्रुतकेवलिन,ऽपि भगवन्त इव सम्यग् वक्तुमहेन्तीत्युक्तं युक्तियुक्तं सिद्धयति । ननु भगवत्कथितविंशत्यसमाधिस्थानतोऽधिकानां-विषय--कषाय-निद्राविकथा-प्रभृतीनामप्यसमाधिस्थानानां सम्भवेऽप्यसमाधिस्थानानां विंशतित्वमेव भगवता कथं कथितम् ? इति चेत्, मैवम्, ततोऽधिकानां सर्वेषामपि भगचदुक्तविंशत्यन्यतमस्थानेष्वेवान्तर्भावात् ॥ सू० २॥ अथ विंशतिसमाधि स्थानानि क्रमेणाहमूलम्-दव-दवचारी यावि भवइ १। अपमजियचारी यावि भवइ २। दुप्पमजियचारी यावि भवइ ३ ॥ सू०३॥ छाया-द्रुत-द्रुतचारी चापि भवति १। अप्रमार्जितचारी चाऽपि भवति २। दुष्पमार्जितचारी चापि भवति ३। ॥सू० ३॥ ___टीका-द्रुते-द्रुते'-त्यादि । (१) द्रुत-द्रुतचारी शीघ्रशीघ्रगामी भवति ऐसी बात साबित करने के लिये, और भगवान के कहे हुए अर्थ के साथ उनके कहे हुए विषय की समानता दिखाने के लिये ऐसा कहा है । यहाँ यह बात सिद्ध होती है कि-श्रुतकेवली भी भगवान की तरह सम्यक् बोलते हैं। विषय, कषाय, निद्रा, विकथा आदि असमाधिस्थान वीससे अधिक प्रतीत होने पर भी उन सवका अन्तर्भाव वीस में ही हो जाता है, इस आशय से भगवान ने बीस का ही परिगणन किया है ॥सू०२॥ अब बीस असमाधिस्थान क्रमसे कहते हैं:'दवदव' इत्यादि । दवदव-अतिशीघ्र चलने वाला साधु प्रथम असमाधिस्थान के તથા ભગવાને કહેલા અર્થની સાથે તેમના કહેલા વિષયની સમાનતા દેખડવા માટે એ પ્રમાણે કહેલું છે. અહીં એ વાત સિદ્ધ થાય છે કે શ્રુતકેવલી પણ ભગવાનની જેમ સમ્યક્ બોલે છે ત, વિષય-કષાય-નિદ્રા-વિકથા આદિ અસમાધિસ્થાન વીસથી વધારે પ્રતીત થાય છે છતાં એ બધાંને અન્તર્ભાવ વીસમાંજ થઈ જાય છે, એ હેતુથી ભગવાને વીસની જ * ना ४॥ छ. ( सू० હવે વીસ અસમાધિ સ્થાન ક્રમ પ્રમાણે કહે છે – .' दवदव 'त्यादि દવદવ– અતિશીધ્ર ચાલવાવાળા સાધુ પ્રથમ અસમાધિસ્થાનના દેષના ભાગી Page #68 -------------------------------------------------------------------------- ________________ १२ ., दशाश्रुतस्कन्य मुत्रे स प्रथमाऽसमाधिस्थानदोपभागी जायते । शीघ्रशीघ्रगमनेन ईर्यासमित्युपयोगाभावः, तेन प्राणिविराधना, आत्मविराधना च, तया च संयमविराधना, तया च कटुकफलपदकर्मभवः, तेन संसारपरिभ्रमणं, तेन कर्मक्षयाभावः, तेन केवलज्ञानाऽमाप्तिः, तया सकलकर्मक्षयाऽभावः, तेन च मोक्षाभावः । तस्मान्मुमुक्षुणा 'जयं चरे' इति भगवद्वाक्य मनसि निधाय ईर्यासमित्याराधनेन संयमाराधना विधेया। एवं सर्वत्र यथास्थानं योजनीयमिति भावः । १। - (२) अप्रमार्जितचारी-अप्रमार्जिते, दिवसे प्रभूतजीवसङ्कुले स्थले, तथा रजन्यादौ रजोहरणादिना प्रमार्जनरहिते स्थाने चरितुंचलितुं शीलमस्येति तथा रजोहरणादिना प्रमार्जनरहितस्थले गमनशीलो द्वितीयाऽसमाधिम्यानदोपभागी भवतीत्याशयः । २ । दोष का भागी होता है। अतिशीघ्र चलने से ईर्यासमिति का उपयोग नहीं रहता। उससे माणिविराधना और आत्मविराधना होती है, तथा संयमविराधना होती है । अनन्तर कटुक फल देने वाला कर्मबन्ध होता है। उससे संसार में परिभ्रमण होता है । अतः कर्मका क्षय नहीं होता। उससे केवलज्ञान की प्राप्ति नहीं होती है। केवलज्ञान की अप्राप्ति से सकल कर्मो का क्षय नहीं होता। उससे मोक्ष का अभाव रहता है । इसलिये मुमुक्षु को " जयं चरे" ऐसा भगवान् का वाक्य मनमें रखकर ईर्यासमिति के आराधन से संयम की आराधना करना चाहिये । इसी प्रकार सब जगह यथायोग्य योजना करना उचित है ।। "अप्रमार्जितचारी"-दिवस में जहाँ अनेक जीव हों ऐसे स्थान में और रात्रिमें रजोहरण बगैरह से . न पूंजे हुए स्थानमें चलने થાય છે અતિ શીધ્ર ચાલવાથી ઈસમિતિને ઉપગ રહેતું નથી. તેથી પ્રાણિક વિરાધના તથા આત્મવિરાધના થાય છે. તથા સંચમવિરાધના થાય છે ત્યારપછી કડેવાં ફળ દેવાવાળાં કમબન્ધ થાય છે, તેથી સંસારમાં પરિભ્રમણ થાય છે આ પ્રમાણે કમને ક્ષય થતું નથી વળી તેથી કેવલજ્ઞાનની પ્રાપ્તિ થતી નથી કેવળજ્ઞાનની અપ્રાપ્તિથી કેને ક્ષય થતું નથી. તેથી મેશને અભાવ રહે છે. આ માટે મુમુક્ષુઓએ "जयं चरेश भगवाननु वाध्य भनमा रामीन समितिनी माराधनाथी સયમની આરાધના કરવી જોઈએ આ પ્રકારે બધી જગાએ યથાયોગ્ય યોજના ४२वी थित छे (१) 'अप्रमार्जितचारी' सिना वमते ज्यां मने डाय मेवा स्थानमा તથા રાત્રિએ રજોહરણ વગેરેથી વાળેલ ન હોય એવા સ્થાનમાં ચાલવાવાળા મુનિ Page #69 -------------------------------------------------------------------------- ________________ मुनितोषिणी टीका अ. १ असमाधिस्थान वर्णनम् १३ (३) दुष्प्रमार्जितचारी - अविधिनाऽनुपयोगेन च रजोहरणादिना प्रमार्जिते मार्गे चरितुं शीलमस्येति स तथा भवति । अपिशब्दात् - शय्यासंस्तारकोपकरचारप्रवणादिपरिष्ठापनक्रियाया ग्रहणम् । इदं तृतीयमसमाधिस्थानम् । त्रीण्येतानि इर्यासमितिसम्बन्धीनि असमाधिस्थानानि कथितानि ||०३ || मूलम् - अइरित्त - सेज्जासणिए ॥ सू० ४ ॥ छाया - अतिरिक्त - शय्यासनिकः ॥ सु० ४ ॥ टीका- 'अरित' इत्यादि अतिरिक्त-शास्त्रोक्तमर्यादातोऽधिके शय्या शरीरप्रमाणा, उपलक्षणात् संस्तारकश्च - सार्द्धहस्तद्वयप्रमाणः, आस्यते - उपविश्यतेऽ स्मिनित्यासनम् = आता पनास्वाध्यायादिस्थानम्, उपलक्षणाद्वसत्यादिकं येत्यनयोरितरेतरयोगद्वन्द्वस्तथा इति अतिरिक्तशय्यासने ताभ्यां व्यवहरतीति अतिरिक्तवाला मुनि दूसरी असमाधिस्थानरूप दोषका भागी होता है | २ | "दुष्प्रमार्जितचारी" अविधि से तथा बिना उपयोग के रजोहरण आदि से प्रमार्जित किये हुए मार्ग में चलने का जिसका स्वभाव है वह तीसरा असमाधिस्थान दोष का भागी होता है ॥ ३ ॥ अपि शब्द से शय्या संस्तारक उपकरण आदि के विषय में भी समझ लेना चाहिये । ये तीनों स्थान ईर्यासमितिसम्बन्धी हैं ||३|| सू०३ ॥ "अइरित्त" इत्यादि । जिस पर सोते हैं उसको शय्या कहते हैं । उसकी लम्बाई शरीर जितनी होती है । और उपलक्षण से संस्तारक ( संधारा) का भी ग्रहण किया जाता है । संस्तारक ढाई हाथका होता है । जिसके ऊपर बैठ जाय उसे आसन कहते हैं । आतपना स्वाध्याय आदि का स्थान । उपलक्षणने निवासस्थान भी लिया जाता है । मर्यादा से બીજા અસમાધિસ્થાનરૂપી દોષના ભાગી થાય છે. (૨) "" दुष्प्रमार्जितचारी " अविधिथी तथा उपयोग विना वाजेसा भार्गभां ચાલવાનો જેના સ્વભાવ છે તે ત્રીજા અસમાધિસ્થાન દેષના ભાગી થાય છે. (૩) " अपि " शहथी शय्या, सस्तार, उप४२ आहि विषयभां य सभ લેવું જોઇએ. કારણ કે આ ત્રણે સ્થાન ઇયાઁસમિતિસંબધી છે (૩) 'अइरिस' त्याहि. नेना पर सुवाय छे ते शय्या देवाय छे. तेनी सौंमा शरीर જેવડી હોય છે, તથા ઉપલક્ષણથી સસ્તારક (સંથારા)નું પણ ગ્રહણ કરાય છે. સસ્તારકે અહીં હાથનું હોય છે. જેના ઉપર બેસવામાં આવે છે તેને આસન કહે છે. તે આતાપના સ્વાધ્યાય આદિનું સ્થાન છે. ઉપલક્ષણથી નિવાસસ્થાન પણ તેમાં લેવાય છે. મર્યાદાથી Page #70 -------------------------------------------------------------------------- ________________ १४ दशाश्रुतस्कन्धसूत्रे शय्यासनिकः, मर्यादाधिकशय्यासनादिसेवनेन चतुर्थाऽसमाधिस्थान दोपभागी भवति, प्रमाणाधिकवस्तुग्रहणे यथोचिततत्पमार्जना प्रतिलेखना विरहात्तेपु नानाविधत्रसस्थावरजीवोत्पत्तिः सम्भाव्यते,तेनाऽऽत्म--संयमोभय-विराधना सम्भवत्येव । अत्रायं दृष्टान्तः कश्चिन्मर्यादातिरिक्तशय्या-संस्तारकादिसेवी मुनिः सर्वेषां शय्यादीनां यथाकालं प्रतिलेखनाधभावे तदीयशय्यादौ कुन्युकप्रभृतिप्रभूतजीवानामुत्पत्तिजार्ता, पुनःपुनर्गुवादिप्रेरितोऽपि नासौ शय्यादिकं प्रतिलेखयति, नापि प्रमार्जयति, कदाचित् , कृष्णमहाभुजङ्गस्तच्छय्यायां समाजगाम । स प्रमादी शय्यामपतिलेख्याप्रमाज्यैव तदुपुरि शयितस्तेन भुजङ्गेन दप्टः प्रबलवेदनाभिरनालोचितअधिक शय्या और आसनका जो उपयोग करता है, वह चतुर्थ असमानिस्थान दोषका भागी होता है । .. , प्रमाण से अधिक वस्तुका ग्रहण करने से उनका प्रमार्जन और प्रतिलेखन यथोचित नहीं हो सकता अतः उनमें अनेक प्रकार के बस और स्थावर जीवों की उत्पत्ति की सम्भावना है। उससे आत्मविराधना और संयमविराधना अवश्य ही होती है। यहाँ एक दृष्टान्त है। कोईएक मुनि, प्रमाण से अधिक शय्या और संस्तारक रखता था। वह शय्या और संस्तारक आदिका यथाकाल नियमानुसार प्रतिलेखन करता था। अतः उसके शय्या संस्तारादिकमें कुन्थुआ आदि अनेक जीवोंकी उत्पत्ति हुई । गुरुजीने वारंवार कहा तो भी वह अपने शय्या आदिका प्रमार्जन नहीं करता था । एक समय काला सर्प उसकी शय्यामें (विछौनेमें ) आकर बैठगया । बह प्रमादी शय्या का प्रमार्जन और प्रतिलेखन विना किये उसके ऊपर सो गया । उस सर्पने उसको અધિક શમ્યા તથા આસનનો જે ઉપયોગ કરે છે તે ચતુર્થ અસમાધિસ્થાન દોષના ભાગી થાય છે પ્રમાણુથી વધારે વસ્તુ ગ્રહણ કરવાથી તેનું પ્રમાર્જન તથા પ્રતિલેખન એગ્ય રીતે થતુ નથી આથી તેમાં અનેક પ્રકારના ત્રસ તથા સ્થાવર જીવાની ઉત્પત્તિની સંભાવના છે, તેથી આત્મવિરાધના તથા સંયમવિરાધના અવશ્ય થાય છે. मडी ४ दृष्टात छ.-. કે એક મુનિ પ્રમાણુથી અધિક શસ્ત્ર તથા સસ્તારક આદિ રાખતા હતા તે શા તથા સસ્તારક આદિનું યોગ્ય સમયે નિયમાનુસાર પ્રતિલેખન કરતા નહિ આથી તેની શય્યા તથા સસ્તારાદિકમા કુન્થઆ આદિ અનેક જીની ઉત્પત્તિ થઈ. ગુરુજીએ વારંવાર કહ્યું છતાં પણ તે પિતાની શય્યા આદિનુ પ્રમાર્જન કરતા (સાફ કરતા) નહિ. * એક સમય તેની શય્યામાં (પથારીમાં) કાળે સર્ષ આવીને બેસી ગયે તે પ્રમાદી શાને પ્રમાર્જન અને પ્રતિલેખન કર્યા વગર તેના ઉપર સુઈ ગયા. તે સર્પ Page #71 -------------------------------------------------------------------------- ________________ मुनितोषिणी टीका अ. १ असमाधिस्थान वर्णनम् प्रतिक्रान्तो वालमरणेन दीर्घावचतुर्गतिसंसारं प्राप्तवान्, तस्मात् साधुभिर्मर्यादांतोऽधिकं शय्यादिकं न ग्राह्यम् ॥ ४ ॥ मूलम्-राइणिअ-परिभासी ॥ सू० ५॥ छाया-रानिक-परिभाषी ॥५॥ टीका-'रायणिए'-त्यादि । रत्नैर्ज्ञानादिभिव्यवहरतीति रानिकः पर्यायज्येष्ठ इत्यर्थः तेन परिभाषितुं मलपितुं शीलमस्येति रात्रिकपरिभाषी । पर्यायज्येष्ठेन सह विचदमानोऽसमाधिदोषभाग् भवति ॥५॥ मूलम्-थेरोवघाइए ॥ सू०६॥ छाया-स्थविरोपघातिकः ॥६॥ टीका-'थेरोपघाइए' इति । स्थविरघातचिन्तकः, उपलक्षणात् सकल मुनिघातचिन्तकः ॥ ६॥ काटा । अतिशय वेदना होने लगी, जिससे अपने पापको आलोचना और प्रतिक्रमण नहीं कर सका, इस कारण वह बालमरण से मरकर चतुर्गति संसार को प्राप्त किया। अतः मुनियों को चाहिये कि मर्यादा से अधिक कोई उपकरण नहीं रक्खे, और जो भी मर्यादित उपकरण हों उनकी प्रतिलेखनादि क्रिया यथावस्थित करे ॥ ४ ॥ 'राइणिय० । इत्यादि । ज्ञानादि रत्नवाले रात्निक हैं, अर्थात् दीक्षा में वडे रात्निक कहलाते हैं । जो साधु पर्यायज्येष्ठ के साथ विवाद करता है वह असमाधि दोषका भागी होता है ॥५॥ 'थेरो०' इत्यादि । स्थविरों का घात करने के लिये विचार करने वाला । उपતેને કરડ, અતિશય વેદના થવા લાગી જેથી તે પોતાના પાયની આલેચના તથા પ્રતિક્રમણ કરી શક્યા નહિં એ કારણથી તે બાલમરણથી મરી ગયા અને ચતુતિ સંસારને પ્રાપ્ત કર્યો આથી મુનિઓ માટે ઉચિત છે કે મર્યાદાથી અધિક કેઈ ઉપકરણ ન રાખવું અને જે કઈ મર્યાદિત ઉપકરણ હોય તેની પ્રતિલેખનાદિ ક્રિયા યથાયોગ્ય કરે. (૪) 'रायणिए' त्या ज्ञानाहिलवाणा शनि छ. अर्थात् दीक्षामा माटा रानि वाय છે જે સાધુ પર્યાયષ્ઠની સાથે વિવાદ કરે છે તે અસમાધિ દેષના ભાગી થાય છે. (૫) 'थेरो० 'त्या. સ્થવિરેને ઘાત કરવા માટે વિચાર કરવાવાળા, ઉપલક્ષણથી સમસ્ત મુનિના Page #72 -------------------------------------------------------------------------- ________________ . . . . दशाश्रतस्कन्धमूत्रे मूलम्-भूओवधाइए ॥ सू०७॥ छाया-भूतोपघातिकः ॥७॥ टीका-भूओवधाइए' इति । पाणि-भूत-जीव-सत्व-घातचिन्तकः । हिंसादोपपरायणः समाधिस्थानं न लभते, यतः सकलपाणिप्राणत्राणमेव समाधिकारणम् , तम्मात् भूतोपघातचिन्तनं मुनिभिर्वर्जनीयम् ॥ ७॥ समाधिपतिवन्धकं कपायं वर्णयति-'संजलणे' इत्यनेन । मूलम्-संजलणे ॥ सू० ८॥ छाया-सज्वलनः ॥ ८॥ . , . टीका-संजलणे इति । प्रतिक्षणं क्रोधकर्ता प्रतिक्षणक्रोधी जीवेषु मित्रभावं परित्यजति, मित्रभावाभावेन समाधिपरिवर्जितो भवति ॥ ८ ॥ मूलम्--कोहणे ॥ सू० ९॥ ' छाया- क्रोधनः ॥ ९ ॥ लक्षण से समस्त मुनिका घात करने का विचार करने वाला ॥६॥ _ 'भूओव०' इत्यादि । प्राणी भूत, जीव, सत्व आदि के घात का विचार करने वाला हिंसादोपपरायण असमाधिस्थान का सेवी है । क्योंकि समस्त प्राणियों के प्राणकी रक्षा करना ही समाधिका कारण है, अतः भूतोपघातचिन्तन को मुनि वरजे । समाधिप्रतिवन्धक कषाय का वर्णन करते हैं-'संजलणे' इति । प्रतिक्षण क्रोध करने वाला जीवों के प्रति मित्रभाव का त्याग करता है। मित्रभावके अभाव से असमाधिस्थानका भागी होता है. ॥८॥ धात ४२वान विया२ ४२वावाणा, (६). 'भूओव० ' त्या प्राणी, भूत, 4, सत्व, माहिना यातना विया२ ४२वावा હિંસાદેષ પરાયણ અસમાધિ સ્થાનનું સેવન કરે છે, કેમકે સમસ્ત પ્રાણિઓના પ્રાણની રક્ષા કરવી એજ સમાધિને હેતુ છે. એથી ભૂતપઘાતચિન્તન મુનિએ વજિત કરવું (૭) સમાધિપ્રતિબન્ધક કષાયનું વર્ણન કરે છે'संजलणे'ति. प्रतिक्षध ४२वावाणा, प्रत्येना भित्र भावना त्याग ४३ છે. મિત્રભાવના અભાવથી અસમાધિસ્થાન દેષના ભાગી થાય છે. (૮) Page #73 -------------------------------------------------------------------------- ________________ सुनितोषिणी टीका अ. १ असमाधिस्थानवर्णनम् १७ टीका- ' कोहणे ' इति । स्वपरसन्तापकस्तीत्रकपायीत्यर्थः, तस्मात् समाधिमिच्छुना क्षमाशीलेन भाव्यम् ॥ ९ ॥ मूलम् - पिट्टिसिए ॥ सू० १० छया- पृष्ठांसिकः ॥ १० ॥ टीका- ' पिडिमंसिए' इति । अत्र पृष्ठशब्दः परोक्षार्थपरः, मांसाशब्दः परदूषणाविष्करणार्थपरः ' पिट्ठिमंस न खाइज्जा' इति भगवद्वचनात्, तेनपृष्ठे = परोक्षे मांसं = परदोषाविष्करणमस्यास्तीति पृष्टमांसिकः = परोक्षे परदूषणाfronton इत्यर्थः, निन्दकः स्वगुणनाशकः सर्वैर्निश्च भवति ॥ १० ॥ मूलम् - अभिक्खणं अभिक्खणं ओहारयित्ता भवइ ॥ ११ ॥ छाया - अभीक्ष्णमभीक्ष्णमवधारयिता भवति ॥ ११ ॥ टीका- 'अभिक्खण' - मित्यादि । अभीक्ष्णमभीक्ष्णं पुनः पुनः अवधा'कोहणे ' इति । स्व और पर को सन्ताप करने वाला तीव्रकषायी होता है अतः समाधि की इच्छा करने वाले को क्षमाशील होना चाहिये ॥ ९॥ " पिट्टिसिए' इति । 35 'पिट्टिसंस न खाइज्जा' भगवान् के इस वाक्य से यहाँ पृष्टि शब्द का अर्थ परोक्ष (पीछे) और मांस शब्द का अर्थ दूसरों के दोष को कहना होता है । तात्पर्य यह है कि जो पीछे निन्दा करनेवाला है वह निन्दक अपने गुणों का नाश करता है और वह सर्वनिन्दनीय होकर असमाधिस्थान का भागी होता है ॥ १० ॥ ' अभिक्खणं' इत्यादि । वारंवार निश्चयकारी भाषा बोलने वाला असमाधि दोष का 'कोहणे ' छतिस्व तथा पर ने सताय ४२वावाणा तीव्रषायी थाय छे. येथी સમાધિની ઇચ્છા કરવાવાળાએ ક્ષમાશીલ થવું જોઈએ (૯) + 4 पिट्ठिमंसिए ? त्याहि " , 6 पिडिसेंस न खाइज्जा ભગવાનના આ વાક્યથી અહીં પૃષ્ઠિ' શબ્દના આ પરાક્ષ (પાછળ) તથા માસ શબ્દના અર્થ બીજાના દોષને કહેવા, એવા થાય છે તાત્મય એ છે કે જે પાછળથી નિન્દા કરવાવાળા તે નિન્દક પેાતાના ગુણાના નાશ ફરે છે તથા તે સર્જેનિન્જનીય થઇને અસમાધિસ્થાન દોષના ભાગી થાય છે. (૧૦) Page #74 -------------------------------------------------------------------------- ________________ १८ दशाश्रुतस्कन्धसूत्रे रयिता = निश्रयकारिभाषाभाषी असमाधिदोषभाय् भवति जायते, द्रव्य-क्षेत्रकाल - भावाद् यत्र संदेहो भवति तस्मिन् विषये ' इदमित्थमेवे ' - तिकथनेन मृपावादप्रसङ्गः तेन सकलदीपप्राप्तिः, तया चाऽऽत्मसंयमविराधना, नया च संसारपरिभ्रमणम्, अतः संदिग्धविषये पुनः पुनर्निश्चयकारिमापणं मुनीनामहिताय भवति ॥ ११ ॥ " मूलम् - नवहं अहिगरणाणं अणुप्पण्णाणं उप्पाइत्ता भवइ ॥ १२ ॥ छाया - नवानामधिकरणानामनुत्पन्नानामुत्पादयिता भवति ॥ १२ ॥ 'टीका - 'नवण्ह' मिति | नवानां नूतनानाम् अधिकरणानाम्, अधिक्रियते = नरकनिगोदाद्यनन्तजन्ममरणदुःखगर्ते पात्यते यैरित्यविकरणानि = कलहाः, भागी होता है । द्रव्य, क्षेत्र, काल, और भाव से जहा संदेह होता है वहाँ " यह ऐसा ही है " ऐसा बोलने से सुबाबाद हो जाता है । उससे समस्त दोषों की प्राप्ति होती है । ततः आत्मसंयमविराधना होती है । आत्मविराधना और संयमविराधना से संसार में परिभ्रमण करना पडता है । इसलिये शंकायुक्त पदार्थों के विषय में बारंपार निश्चयवाला वचन बोलना मुनि के लिये अहित करने वाला है ॥११॥ 'नव' इत्यादि । अनुत्पन्न नवीन कलहों को उत्पन्न करने वाला अ:समाधिस्थान दोषका भागी होता है । इस सूत्र में अधिकरण शब्दका अर्थ कलह होता है । 'अधिक्रियते' जिसके द्वारा आत्मा नरक निगोद आदि 'अभिक्खणं' त्याहि वारवार निश्चयारी भाषा मोसवावाजा असभाधि दोषना भागी થાય છે દ્રવ્ય, ક્ષેત્ર, કાલ તથા ભાવથી જયા સ ંદૅડુ થાય છે. ત્યાં આ આમજ છે એવું ખાલવાથી મૃષાવાદ થઇ જાય છે તેનાથી સમસ્ત દોષાની પ્રાપ્તિ થાય છે અને પછી આત્મસંયમની વિરાધના થાય છે, આત્મવિરાધના તથા સયવિરાધનાથી સંસારમાં પરિભ્રમણુ કરવુ પડે છે. આ માટે શકાયુકત પદાર્થાના વિષયમાં વાર વાર નિશ્ર્ચયવાલાં વચન ખેલવા એ મુનિને માટે અહિત કરવાવાળુ છે. (૧૧) C , नवण्ह ' इत्यादि न होय त्यां नवीन उलमा उत्पन्न ४२वावाणा असभाधि घोषना थाय े. सासूत्रभां अधि५२ शब्दनो अर्थ 'सह' 'मा' थाय छे. 'अधिक्रियते'-. Page #75 -------------------------------------------------------------------------- ________________ १९ मुनितोषिणी टीका-अ.१ असमाधिस्थानवर्णनम् तेषां, तथा अनुत्पन्नानाम् अजातानां बलहानाम् उत्पादयिता-निष्पादयिता असमाधिस्थानदोपभाम् भवति, नूतनकलहोत्पादको जन्ममरणायनन्तदुःखच्छेदकस्य भवभ्रमणनिवारकस्याऽनन्तज्ञानादिसम्पादकस्याऽनयाऽमरपददायकस्य वि. नय-श्रुत-तप-आचाराख्यसमाधिचतुष्टयस्यापि संहारको भवति, परम्परया परसन्तापक आत्मसंयमविराधी चतुर्गतिसंसारेऽनन्तकालं परिभ्नमति, अनन्तदुखं चानुभवति ॥ १२ ॥ मूलम् - पोराणाणं अहिगरणाणं खाफियविउवसमियाणं पुणोदीरत्ता भवइ ॥ सू० १३ ॥ __ छाया- पुरातनानामधिकरणानां क्षमापितव्युपशमितानां पुनरुदीरयिता भवति ॥ १३ ॥ . ___टीका--' 'पुराननाना' मिति-पुरातनानां व्यतीतानाम् क्षमापितानां अनन्त जन्म मरण रूप दुःख के खड्डे में गिराया जाता है उसको अधिकरण कहते हैं । नहीं उत्पन्न हुए कलह को उत्पन्न करने वाला मुनि असमाधि दोष का भागी होता है । नवीन कलह को उत्पन्न करने वाला मुनि जन्म मरण आदि अनेक अलन्त दुःखों को नाश करने वाली, संसारमण को छुडाने बाली, अनन्तज्ञान आदि को देने वाली, अक्षय और असर पदको पास कराने वाली विनयसमाधि, श्रुतसमाधि, तपसमाधि और आचारसमाधि का विनाशक होता है। परम्परासे परसन्तापक और आत्मविराधी संयमविराधी होता हुआ चतुर्गति संसार में अनन्तकाल तक परिभ्रमण करता है। और वहाँ अनन्त दुःखों का अनुभव करता है ॥१२॥ જેના દ્વાર આત્મા નરક નિગદ આદિ અનન્ત જન્મ મરણ રૂ૫ દુખના ખાડામાં નાખવામાં આવે છે તેને અધિકરણ કહે છે કજીઓ પેદા ન થતું હોય ત્યાં કાજીઓ પેદા કરવાવાળા મુનિ અસમાધિ દેષને ભાગી થાય છે. નવા કઆ ઉત્પન્ન કરનાર મુનિ, જન્મ મરણ આદિ અનેક અનન્ત દુઓનો નાશ કરવાવાળી, સ સારભ્રમણને છોડવવાળી અનન્ત જ્ઞાન આદિને દેવાવાળી અક્ષય અને અમર પદને પ્રાપ્ત કરાવવાવાળી વિનયસમાધિ, શ્રુતસમાધિ, તપ સમાધિ તથા આચારસમાધિના વિનાશક બને છે. પરંપરાથી પરસ તાપક તથા આત્મવિરાધી, સ યમવિરાધી થાય છે, અને એમ કરતાં કરતાં ચતુઐતિસંસારમાં અનન્તકાળ સુધી પરિભ્રમણ કરે છે અને ત્યા અનન્ત દુ ખેને અનુભવ ४रे छे. (१२) Page #76 -------------------------------------------------------------------------- ________________ "दशातश्रुतस्कन्धमूत्रे व्युपशमितानाम् उपशान्तानाम् अधिकरणानां क्लेशानां पुनरुदीरयिता-पुनरुद्घाटयिता असमाधिदोपभाग् भवति । प्रशान्तक्लेशोदीरकः परमकलुपितभावं जनयति, आत्मस्वरूपप्रतिकूलोमित्रभावं त्यजति, सम्यकश्रद्धास्थितपरमशान्तिमपनयति. रत्नत्रयसमाधि त्यजति विनयगुणं परिहरति, धर्मशुक्लध्यानादात्मानं पातयति, आतरौद्रध्यान सेवते, नरकादिकुगतिसाधकपरिणामपरिणतो वालवीर्य स्फोटयति, पण्डित वीर्यपरिवर्जितोऽपारसंसारसागराऽऽवर्ने निमज्जति ॥ १३ ॥ मूलम्-अकाले सज्झायकारए यावि भवइ ॥१४॥. छाया-अकाले स्वाध्यायकारकश्चापि भवति ॥ १४ ॥ टीका- अकाल ' इत्यादि-अकाले-शास्त्रमर्यादोक्तकालः पौरुष्यादि'पोराणाणं' इत्यादि । क्षमापन किये हुए पुराणे उपशान्त क्लेशों का फिर उद्घाटन करने वाला (उभारने वाला) मुनि असमाधि दोष का भागी होता है । शान्त कलहों को फिर उभारने वाला अत्यन्त कलुषित भावको उत्पन्न करना है । आत्मस्वरूप के विरुद्ध होकर मित्रभाव का त्याग करता है । सम्यश्रद्धाका अवलम्बन कराने वाली परमशांति को दूर करता है । रत्नत्रय की समाधि का त्याग करता है । विनय-- रूप गुणका नाश करता है । धर्मशुक्ल ध्यान से आत्माको गिराता है । आर्तरौद्रध्यान का सेवन करता है। नरक बगैरह कुगति कराने वाले बालवीर्य का प्रकाशन करता है और वह पण्डितवीर्यसे वञ्चित होकर अपार संसारसागर के आवत में डूब जाता है ॥१३॥ 'पोराणाणं' पत्याहि. क्षमापन रायसा जुना शान्ति पामेता प्रवेशाने Bधाटन કરવાવાળા (ઉભારવાવાળા) મુનિ અસમાધિ દેશના ભાગી થાય છે. શાંત ફલેને પાછા ઉભાગ્વાવાળા અત્યન્ત કલુષિત ભાવને ઉત્પન કરે છે. આત્મસ્વરૂપની વિરૂદ્ધ થઈને મિત્ર ભાવને ત્યાગ કરે છે સમ્યક શ્રદ્ધાનું અવલ બન કરાવવાવાળી પરમશાંતિને દૂર કરે છે. રત્નત્રયની સમાધિનો ત્યાગ કરે છે ધર્મશુકલ ધ્યાનથી આત્માને નીચે પાડે છે (આત્માનું પતન કરે છે) આર્ત રૌદ્ર સ્થાનનું સેવન કરે છે નરક આદિ કુગતિ કરાવવાવાળાં બાલવીર્યનું પ્રકાશન કરે છે, તથા તે પડિતવીર્યથી ઉચિત થઈ અપાર સ સારસાગરના A (1) भा म जय छ (23) Page #77 -------------------------------------------------------------------------- ________________ नितोषिणी टीका अ. १ असमाधिस्थानवर्णनम् रूपस्तद्भिन्नोऽकालस्तत्र स्वाध्यायकारकः - अध्ययनमध्यायः, शोभनोऽध्यायः= हीनाधिकाक्षरादिरहितं मूलसूत्रोच्चारणं स्वाध्यायः, तस्य कारकचापि असमाधिदोषभाग् भवति । २१ अस्वाध्याये स्वाध्यायकरणेन श्रुतज्ञानाचिनयलोक विरुद्ध त्वक्षुद्रदेवादिजनितोपसर्गादिप्रभूतदोषसम्भवः । यथा सम्यक् सिक्तोऽपि वृक्ष - लता - गुल्मादिः स्वावेव फलति, अकाले फलितोऽपि उपसर्ग जनयति, अकाले दृष्टोऽपि मेघो हिताय न भवति, अकाल उप्तमपि वीजं न सम्यक फलदं भवति । तथैवाऽयमपि स्वाध्यायः समुचितकाल एव सादरं कृतः प्रशस्तो भवति । " अकाले ' इत्यादि । शास्त्र को मर्यादा में जो कहा गया है पौरुष्यादिरूप समय वह काल कहा जाता है । उससे अतिरिक्त अकाल है । उसमें स्वाध्याय करने वाला होना या अधिक अक्षर उच्चारण करने वाला असमाधिदोष का भागी होता है । अस्वाध्याय में स्वाध्याय करने से श्रुतज्ञानका अविनय लोकविरुद्ध वर्तन क्षुद्र देवों से उत्पन्न उपसर्ग आदि अनेक दोषों की सम्भावना होती है । जैसे ठीक रीति से जल सेचन किये जाने पर भी वृक्ष लता गुल्स आदि अपनी ऋतु में ही फल देते हैं । अकाल में फल देते हैं तो हानिकारक होते हैं । अकाल में यदि मेघ की वृष्टि हो तो भी हितकारक नहीं होती है । और अकालमें बोया हुआ बीज अच्छा फल देने वाला नहीं हो सकता । इसी तरह यह स्वाध्याय भी शास्त्रविहित काल में ही किया जाय तो प्रशस्त फल देने वाला होता है । " अकाले ' इत्याहि शाखनी भर्यादामां ने महेवामा आव्यु हे 'पौ३ष्याध्३िय ' समय તેને ‘કાલ' કહે છે તેનાથી વિરૂદ્ધ તે અકાલ કહેવાય છે, તેમાં સ્વાધ્યાય કરવાવાળા, હીન (અધુરૂ) કે વધારે અક્ષર ઉચ્ચારણ કરવાવાળા અસમાધિદેષના ભાગી થાય છે. અસ્વાધ્યયમાં સ્વાધ્યાય કરવાથી શ્રુતજ્ઞાનના અવિનય, લેવિરૂદ્ધ વન, ક્ષુદ્ર દેવાથી ઉત્પન્ન ઉપસર્ગ આદિ અનેક દોષની સ ભાવના થાય છે. જેમકે સારી રીતે પાણી પાવા છતાં પણુ વૃક્ષ લતા ગુલ્મ આદિ પેાતાની ઋતુમાં ફળ આપે છે અકાલમાં ફૂલ આપે તે હાનિકારક હાય છે અકાલમાં જો મેઘની વૃષ્ટિ થાય તે પણ હિતકારક થતી નથી, તથા અકાલે વાવેલુ ખીજ સારાં કુલ દેવાવાળુ થઇ શક્તું નથી એવીજ રીતે આ સ્વાધ્યાય પણ શાસ્ત્રવિહિત કાલમાજ કરાવામાં આવે તે પ્રશસ્ત ફૂલ દેવાવાળું થાય છે Page #78 -------------------------------------------------------------------------- ________________ दशाशु तस्कन्धसूत्रे मसङ्गतोऽस्वाध्यायनामान्याह — १ उल्कापाते - ( तारापतने ) महरपर्यन्तमस्वाध्यायः । भूकम्पोऽप्यत्रेवान्तर्भवति । २ दिग्दाहे - यावद्दिशाऽरुणिमा तावत् । ३ घनगर्जिते - प्रहरमात्रम् । ४ विद्युद्विद्योतने - प्रहरमात्रम् । ५ विद्युत्पाते - अष्ट - द्वादश - पोडशप्रहरमात्रम् । ६ यूपके - सन्ध्याममा चन्द्रप्रभा च यत्र युगपद्भवतः स यूषकस्तत्र सन्ध्यामभाचन्द्रप्रभयोर्मिश्रत्वे शुक्लपक्षप्रतिपदादिदिनत्रये, रजनीमुख प्रहरमात्रम् | 'बालचन्द्र ' इति भाषायाम् । ७ यक्षादीप्तके - गगनेऽन्तराऽन्तरा दृश्यमाने विद्युत्सदृशे प्रकाशे यावत्तद्दर्शनम् । ८ पञ्चवर्णधूमिका यावत्पतति तावत्पर्यन्तम् । ९ महिकायां - २२ प्रसंग से अस्वाध्याय के नाम कहते हैं अर्थात् किस काल में स्वाध्याय नहीं करना चाहिये यह बताते हैं: (१) जब उल्कापात होवे - तारा टूटे तब एक प्रहर तक अस्वाध्याय होता है । भूमिकम्प का भी इसमें अन्तर्भाव है । ( २ ) जब तक दिशा लाल रहती है तब तक । ( ३ ) मेघगर्जना यदि होतो एक प्रहर तक । ( ४ ) विजली की चमक हो तो एक प्रहर तक । (५) बिजली के गिरने पर आठ बारह अथवा सोलह प्रहर तक । (६) यूषक में अर्थात् संध्या की प्रभा और चन्द्र की प्रभा का जिस समय मिश्रभाव होता हो उस समय की - तात्पर्य यह है किशुक्लपक्ष की प्रतिपदा आदि तीन तिथियों में रात्रि के प्रथम प्रहर में अस्वाध्याय रहता है । इसीको बालचन्द्रका अस्वाध्याय कहते हैं । (७) यक्षादीप्तक में अर्थात् यक्षचिह्न - आकाश में थोडे २ अन्तर से बिजली जैसा प्रकाश दिखाई देता हो तब, जब तक वह चिह्न दिखता આ પ્રસ ગે અસ્વાધ્યાયના નામ કહે છે, અર્થાત્ કયા કાલમા સ્વાધ્યાય ન કરવા જોઇએ તે બતાવે છે. (૧) જ્યારે ઉલ્કાપાત થાય-તારા ખરે ત્યારે એક પ્રહર સુધી અસ્વાધ્યાય રાખવા, ભૂક પના પણ અમાંજ અન્તર્ભાવ છે (ર) જયાં સુધી દિશા લાલ રગની હેાય ત્યા સુધી (૩) મેઘગર્જના ો થાય તે એક પ્રડર સુધી (૪) વીજળી ચમકે તે એક પ્રહર સુધી, (૫) વીજળી પડે તેા આઠ, ખાર કે સેળ પ્રહર સુધી (૬) ચૂપકમા અર્થાત્ સ ધ્યાને પ્રકાશ અને ચદ્રના પ્રકાશના જે સમયે મિશ્રભાવ થાય તે સમયે, તાત્પર્ય એ છે કે—સુદ પક્ષ એકમ તિથી આદિ ત્રણ તિથીએમાં રાત્રિના પહેલા પહેારમાં અસ્વાધ્યાય રહે છે, જેને ખાલચદ્રની અસ્વાધ્યાય કહે છે (૭) યક્ષાદીપ્તકમા અર્થાત્ યક્ષચિન્હ આકાશમાં ઘેાડી ઘેાડી વારે વિજળી જેવા પ્રકાશ આપતું દેખાતું હૈાય ત્યારે, જ્યાં સુધી Page #79 -------------------------------------------------------------------------- ________________ मुनितोषिणी टीका अ. १ असमाधिस्थानवर्णनम् धूमिकारूपाकायलक्षणायां यावत्तदवस्थितिस्तावत् । प्रातधूमिकापातो महिकेत्युच्यते मेघगर्भमासेषु इयं सूक्ष्मवर्पणे भवति । १० रजउद्धाते-पवनोत्खाते आकाशवर्तिनि लक्ष्णतरे रेणुपुद्गले पृथ्वीकाये धनरूपेण उड्डीयमाने सति यावत्तदुत्पतनं तावत् । इत्याकाशिकोऽस्वाध्यायो दशविधः । १ यावदस्थि दृश्यते तावदस्वाध्यायः । २ मांस यावद् दृश्यते तावत् । ३ रुधिरं यावद् दृश्यते तावत् । ४ अशुचि विष्ठादिकं यावद् दृश्यते तावत् । ५ जाज्वल्यमानं श्मशानं यावद् दृश्यते तावत् । ६ चन्द्रग्रहणे सूर्यग्रहणे चअष्ट-द्वादश-पोडशमहरपर्यन्तम् । तत्र स्वल्पग्रासे ८ अष्टप्रहरमात्रम् । तदधिरहे तब तक (८) पांच वर्ण की धूवर जब तक गिरती है तब तक । (९) महिका-धूमिका जैसा मेघके गर्भ मासों में प्रातःकाल जो सूक्ष्म वर्षा होती है उस काल में। (१०) रजउद्घात में-पवन से आकाश में सूक्ष्म धूलिपुद्गल सघन रूपसे उडते हैं तब, जब तक उनका उडना रहता है तब तक। . इस रीति से आकाशनिमित्त दश जातका अस्वाध्याय है। गाज और बिजली का अत्याध्याय आर्द्रा से स्वाति नक्षत्र तक के काल में नहीं माना जाता है । (१) हड्डी जहा तक ही दिख पडती तहाँ तक अस्वाध्याय है । इसी प्रकार जहाँ तक, २ मांस, ३ रुधिर, ४ अपवित्र वस्तु विष्ठा आदि, तथा ५ जलता हुवा श्मशान दिखाई दे तहाँ तक अस्वाध्याय जानना चाहिये । (६) चन्द्रग्रहण और सूर्यग्रहण का आठ, बारह, अथवा તે ચિન્હ દેખાતું હોય ત્યાં સુધી (૮) પાંચ વર્ણ (ગ) ની ધૂવર જ્યાં સુધી પડે છે ત્યાં સુધી (૯) મહિકા-ધુમાડા જેવી–ઝાકળ જેવીવાદળામાંથી સવારે સૂમ વર્ષા થાય છે તે સમયમાં (૧૦) રજઉદ્યાનમાં—પવનથી આકાશમાં સૂમ ધૂલિપુદગલ સઘનરૂપમાં ઊડતી હોય ત્યારે, જ્યા સુધી તે ઊડતી હોય ત્યાં સુધી આ પ્રમાણે આકાશનિમિત્ત દશ જાતના અસ્વાધ્યાય છે. ગર્જના તથા વિજળીને અસ્વાધ્યાય અદ્રથી સ્વાતિ નક્ષત્ર સુધીના સમયમાં માનવામાં આવતો નથી. (૧) જ્યાસુધી હાડકું જોવામાં આવે ત્યાં સુધી અસ્વાધ્યાય છે. આ પ્રકારે જ્યાં सुधी (२) भास (3) साडी (४) अपवित्रवस्तु (विटा आदि) तथा (५) पणतुं स्मशान દેખાય ત્યા સુધી અવાધ્યાય જાણું જોઈએ, (૬) ચન્દ્રગ્રહણ તથા સૂર્યગ્રહણના આઠ, બાર, અથવા સેળ પ્રહર સુધીને અસ્વાધ્યાય થાય છે. તેમાં એ વિવેચન છે કેથેડા Page #80 -------------------------------------------------------------------------- ________________ -- २४ दशाश्रुतस्कन्धमत्रे कग्रासे १२ द्वादशप्रहरपर्यन्तम् । सर्वग्रासे १६ पोडगप्रहरपर्यन्तम् । ७ राजमृत्यौ-यावत्सिंहासनारूढोऽपरो राजा न भवति तानत् । ८ राजयुद्धे-यत्र क्षेत्रे यावदाजयुद्धं तावत्पर्यन्तम् । ९ उपाश्रये यावन्मृतकलेवरं विद्यमानमस्ति तावत् । १० मनुष्यस्य शवतः शतहस्तपरिमितप्रदेशाभ्यन्तरे, गोमहिप्यादिपञ्चेन्द्रियगवतः पष्टिहस्ताभ्यन्तरे च स्वाध्यायो न विधेयः । ' १ आपाढ-२ भादपदा-३ऽऽश्विन-४ कार्तिक पूर्णिमामु, ५ श्रावणकृष्णा-६ऽऽश्विनकृष्ण-७ कानिककृष्ण-८ मार्गशीर्षकृष्ण-प्रतिपत्नु, तथा परपरया ९ चैत्रपूर्णिमायां, १० वैशाखकृष्णप्रतिपदि च, एवं दशम तिथिमु रात्रिंदिवमस्वाध्यायः । १ लायं-२ पातर्मुहूर्ता मात्रम्, ३ मध्याह्न-४ मध्यरात्रसौलह प्रहर तक का अस्वाध्याय होता है । उसमें यह विवेचन है कि-थोडा ग्रास होने पर आठ प्रहर तक, उससे अधिक ग्रास होने पर बारह प्रहर तक और सर्वग्रास होने पर सोलह प्रहर' तक का अस्वाध्याय जानना चाहिये । (७) राजा का मृत्यु होने पर जब तक दूसरा राजा सिंहासन पर आरूढ नहीं होता है तब तक । (८) जिस क्षेत्र में जब तक राजाओं का युद्ध चलता हो तब तक । (९) उपाश्रय में जब तक मृतकलेवर पडा हो तब तक । (१०) मनुष्य के मुर्दे से सौ हाथ तक के प्रदेश के भीतर, और गो महिषी आदि पञ्चेन्द्रिय शव ले साठ हाथ के भीतर स्वाध्याय नहीं करना चाहिये। ___ आषाढ, भाद्रपद, आश्विन और कार्तिक मास की पूर्णिमा ४ में । श्रावणकृष्ण, आश्विनकृष्ण, कार्तिककृष्ण और मार्गशीर्षकृष्ण प्रतिपदा ८ में, एवं चैत्र पूर्णिमा ९ और वैशाखकृष्ण प्रतिपदा ગ્રાસનું ગ્રહણ થાય તે આઠ પ્રહર સુધી, તેનાથી વધારે ગ્રાસનું થાય તે બાર પ્રહાર સુધી અને ખગ્રાસ (સ પૂર્ણગ્રાસ) નું થાય તે સોળ પ્રહર સુધી અસ્વાધ્યાય જાણુ જોઈએ (૭) રાજાનું મૃત્યુ થયું હોય તે જ્યાં સુધી બીજે રાજા સિંહાસન પર આરૂઢ ન થાય ત્યા સુધી (૮) જે પ્રદેશમાં જ્યા સુધી રાજાઓનું યુદ્ધ ચાલતું હોય ત્યાં સુધી (૯) ઉપાશ્રયમાં જ્યા સુધી મૃતકલેવર પડેલે હોય ત્યાં સુધી (૧૦) મનુષ્યના મડદાથી એક હાથ સુધીના પ્રદેશની અદર, તથા ગાય ભેસ આદિ પચેન્દ્રિયના શબથી સાઠ હાથની અ દર સ્વાધ્યાય ન કરવું જોઈએ. અસાડ, ભાદર, આસો અને કારતક માસની પુનમે ૪, શ્રાવણુ, આ કારતક અને માગશર માસની વદ એકમે ૮, ચૈત્રી પૂનમે ૯ વૈશાખ વદ એકમે ૧૦, એ દશ Page #81 -------------------------------------------------------------------------- ________________ सुनितोपिणी टीका अ. १ असमाधिस्थानवर्णनम् २५ योर्मुहर्त्तमात्रम् | संकलनेन चतुखिंशदस्वाध्यायाः । कस्मिन् समये कहाssगमस्य स्वाध्यायः कर्तव्य: 2 इत्याह अनुयोगद्वार - दशवेकालिक - नन्दी मूत्राणामत्वाच्यायातिरिक्ते सर्वरिमन काले स्वाध्यायः कर्तव्यः । आवश्यक सूत्रस्य तु सर्वदा स्वाध्यायः कर्तव्यः । आचाराङ्गाद्येकादशाङ्गानामौपपातिकादिद्वादशोपाङ्गानां शेषमत्राणां रात्रिदिवस्यप्रथमान्तिममहरयोरेव मुहूर्त्तार्द्धमात्र मस्वाध्यायसमयं विहाय स्वाध्यायः कर्तव्यः | १४ | पृथ्वीकायस्य वहुरक्षाप्रकारेष्वेकतरं तद्रक्षामकारमाह- 'ससरक्खे' - त्यादि । मूलम् - सरकखपाणिपाए ॥ सू० १५ ॥ छाया - सरजस्कपाणिपादः ॥ १५ ॥ १० में, इस रीति से दश तिथियों में रात और दिन अस्वाध्याय रहता है । ये दश अस्वाध्याय हैं । (१) आधे मुहूर्त शाम, (२) आधे मुहूर्त्त प्रातः, (३) मध्याह में एक मुहते, (४) मध्यरात्रि में एक मुहूर्त्त । इन सबका संकलन करने से, ३४ चौंतीस अस्वाध्याय होते हैं । किस वक्त किस आगम का स्वाध्याय करना चाहिये सो लिखतें हैं - अनुयोगद्वार, दशवैकालिक और नन्दीसूत्र का स्वाध्याय अस्वाध्याय कसे अतिरिक्त सब काल में किया जाता है । आवश्यक सूत्रका तो सब काल में स्वाध्याय किया जाता है ! आचाराङ्ग आदि ग्यारह अङ्गों का और औपपातिक आदि बारह उपाङ्गों का रात और दिन के प्रथम और अन्तिम प्रहर के आये मुहूर्त रूप अस्वाध्याय समय को छोडकर स्वाध्याय करना चाहिये । ॥ सू० १४॥ તિથિએએ દિવસ કે રાત્રે અસ્વાધ્યાય રહે છે આ પ્રમાણે દશ અસ્વાધ્યાય છે. (१) अरघ मुहूर्त सांने, (२) अरघ भुहूर्त प्रात. अणे, (3) भव्याहते भेड મુહૂર્ત, (૪) મધ્યરાત્રિએ એક મુહૂર્ત અસ્વાધ્યાય છે આ સત્તા સરવાળા કરતા કુલ ૩૪ ચાત્રીય અસ્વાધ્યાય થાય છે કયે વખતે કયા આગમને અસ્વાધ્યાય રાખવા જોઈએ. તે લખે છે:अनुयोगद्वार दशवैकालिक तथा नन्दीमुत्र तो स्वाध्याय, स्वाध्याय असने छोडीने ખીજા સ કાળે કરી શકાય છે. આવશ્ય સૂત્રને તે સર્વ કાળે સ્વાધ્યાય કરી શકાય છે आचारांग माहि अभिरमार भगोना तथा औपपातिक न्याद्विमार यांगोन। स्वाध्याय રાત્રિએ અને દિવસના પ્રથમ અને છેલ્લા પ્રહરના અરધ સુહૂર્ત રૂપ અસ્વાધ્યાય સમય છેડીને કરવા જોઈએ (સ્૦ ૧૪) Page #82 -------------------------------------------------------------------------- ________________ - २६ दशाश्रुतस्कन्धसूत्रे टीका-'ससरक्खे' त्यादि । सरजस्क रेणुसहितं पाणिश्च पादश्वानयोः समाहारः पाणिपादं यस्य स सरजस्कपाणिपाद: सचित्तरजोऽवगुण्ठितपाणिपादः, सरजस्कपाणिपादानामासनादावुपवेशनम्असमाधिस्थानदोपं जनयति ।। ननु कथमेतादृशक्रिययाऽसमाधिरुत्पद्यते इति चेत्, श्रूयताम्-जीवहिंसा माणातिपातात्मकाऽसमाधिरूपेण परिणमते, अत्र रजोल्पपृथ्वीकाय निर्देशेन तस्योपलक्षणतयाऽप्कायादीनामपि पञ्चानां ग्रहणं, तेन-पकायरक्षाया अवश्यं कर्तव्यतया तद्भावे पड्जीवनिकायहिंसासद्भावेनाऽसमाधिस्थानदोपः मादुर्भवति । अतः समाधिमिच्छुना पण्णामपि पड्जीवनिकायजीवानां विराधनातो विरमणीयमिति भावः ॥ मू० १५ ॥ पृथ्वीकाय की रक्षा के अनेक प्रकारों में से एक का वर्णन करते हैं:-'ससरक्ख' इत्यादि । ___यदि सचित्त रज से हाथ पैर खरडे हो उस समय आसन आदि के ऊपर बैठे तो वह असमाधि स्थान के दोष का भागी होता है। यहाँ यह शंका होती है कि:-ऊपर लिखी हुई क्रिया से कैसे असमाधि होती है ? उत्तर है कि-प्राणातिपातस्वरूप जीवहिंसा असमाधि के रूप में परिणत होती है। इस सूत्र में रजरूप पृथ्वीकाय से अपूकाय वगैरह पञ्चकाय का भी ग्रहण समझना चाहिये। अतः षटकाय की रक्षा अवश्य कर्तव्य होने से उन कायों की रक्षा न होने पर-छः जीवनिकाय की हिंसा होने पर असमाधि स्थान का दोष होता है। अतः समाधि की इच्छा करने वाला मुनि छह प्रकार के जीवों की विराधना से दूर रहे ॥ सू १५ ॥ પૃથ્વી કાયની રક્ષાના અનેક પ્રકારોમાથી એકનું વર્ણન કરે છે – 'ससरक्ख' त्याने सथित्त २४थी डाय ५१ १२येता डाय ते मते આસન આદિને ઉપર બેસે તે તે અસમાધિસ્થાનના દેષના ભાગી થાય છે અહી એ શંકા થાય છે કે-ઉપર લખેલી ક્રિયાથી અસમાધિ કેવી રીતે થાય છે? જવાબ એ છે કે પ્રાણાતિપાતસ્વરૂપ જીવહિંસા, અસમાધિના રૂપમાં પરિણામ પામે છે, આ સૂત્રમાં રજરૂપ પૃથ્વીકાયથી અપકાય આદિ પંચકાય નુ પણ ગ્રહણ સમજી લેવું જોઈએ તેથી વલ્કાયની રક્ષા એ અવશ્ય કર્તવ્ય થવાથી તે કાની રક્ષા ન થતાં છજીવનિકાયની હિંસા થવાથી અસમાધિસ્થાનને દેષ લાગે છે. માટે સમાધિની ઈચ્છા કરવાવાળા મુનિએ છ પ્રકારના જીની વિરાધનાથી દૂર રહેવું (સૂ) ૧૫) Page #83 -------------------------------------------------------------------------- ________________ २७ मुनितोषिणी टीका अ. १ असमाधिस्थानवर्णनम् । मूलम्-सहकरे ॥ सू० १६ ॥ छाया-शब्दकरः ॥ सू० १६ ॥ । • टीका-'सद्दकरे' इति-शब्द-रात्रेः प्रथममहरानन्तरमारभ्याऽऽमूर्योदयं गाढमुल्लापं कर्तु शीलमस्येति शब्दकरः, सोऽसमाधिस्थानदोषभाग्भवति । अयं भावः-वन-वसत्यादौ द्रव्य-क्षेत्र-कालभावं विज्ञाय शब्दोच्चारणं कर्तव्यं, यतो वसतौ रुग्णाद्यवस्थायां जनानां निद्रादिभङ्गाद्, वने च गाढशब्दश्रवणेन पक्ष्यादीनां भयाच स्व-पर-विराधनासम्भवः ॥ सू० १६ ॥ मूलम्-झंझकरे ॥ सू० १७ ॥ छाया-झंझाकरः ॥ १७ ॥ टीका-'झंझकरे' इति-येन येन गणस्य संघस्य वा भेदो भवति तद्भा. पकोऽसमाधिस्थानदोपभाग्भवति, तादृशशब्दप्रयोगेण चतुर्विधसङ्के छेदभेदसम्भवस्तेन महाननर्थः स्यादतो भेदोत्पादकशब्दो नोच्चारणीयः ॥ १७ ॥ 'सद्दकरे' इत्यादि । रात के प्रथम प्रहर के बाद से लेकर सूर्योदय तक जो बहुत जोरसे शब्द करता है वह असमाधि दोषका भागी होता है। आशय यह है कि-वन और वसति में द्रव्य क्षेत्र काल और भाव को जानकर शब्द का उच्चारण करना चाहिये । क्यों कि वसति में रुग्णादि अवस्थामें मनुष्यों की निद्रा का सङ्ग हो जाने से और वन में बडा शब्द सुनने पर पक्षी आदि को भय होने से स्वविराधना और परविराधना का सम्भव होता है ॥ स्तू १६ ॥ 'झंझकरे' इत्यादि । जिससे गणका अथवा संघका भेद उत्पन्न हो उसे झंझा कहेते हैं उसे करने वाला अर्थात् झंझावाक्य बोलने वाला "सहकरे' याहि विना प्रथम प्र९२नी पछीथी बन सूर्याध्य सुधीरे मg જેરથી શબ્દોચ્ચાર કરવામાં આવે છે તે અસમાધિદેવના ભાગી થાય છે. આશય એ છે કે વન અને વસતિમાં દ્રવ્ય, ક્ષેત્ર,કાલ તથા ભાવને જાણીને શબ્દનું ઉચ્ચારણ કરવું જોઈએ. કેમકે–વસતીમાં રૂણ આદિ અવસ્થામાં મનુષ્યની નિદ્રાને ભ ગ થઈ જવાથી, તથા વનમાં જોરથી અવાજ સ ભળતાજ પક્ષી આદિને ભય થઈ જવાથી સ્વવિરાધના तथा ५२विराधनाना संभव र छे. (१६) 'झंझकरे' त्यानाथी भनुनी मथवा सधन ले उत्पन्न थाय तर झंझा કર્યું છે, તે કરવાવાળા અર્થાત્ ઝંઝાવાક્ય બોલવાવાળા મુનિ અસમાધિ દેષના ભાગી થાય છે, Page #84 -------------------------------------------------------------------------- ________________ २८ दशाश्रुतस्कन्धसूत्रे मूलम्-कलहकरे ॥ सू० १८॥ छाया-कलहकरः ॥ १८ ॥ टीका-'कलहकरे' इति-कलहो नाग्युद्धं वाचिकं भण्डनमित्यर्थः, तत्करणशीलः, अप्रशस्तक्रोधाद्यौदयिकमाववशतः कलहकरणशीलोऽसमाधिस्थानढोपभारमवति । अयं भार: यथा-मृत्तिकाखनने गतॊ भवति, स गर्तः स्वपरनिपननाय, मुश्मोऽपि रजःकणो नेत्रं निपतितः सन् दृष्टिविघाताय, लघुतरोऽपि विपकण्टको महावेदनायै भवति, तथैव लघुतरोऽपि कलहोत्पादकः शब्दः कोणिवायूपमहिपीपद्मावतीशब्दवन्महानर्थाय जायते, अतः समाधिलिप्सुना सर्वथा शान्तिजनकशब्दभापकेण मुनि असमाधि दोष का भागी होता है । एसे शब्द प्रयोग से चतुर्विध संघ में छेद भेद होजाता है । और उससे बडा अनर्थ हो सकता है । अतः भेद की उत्पत्ति करने योग्य शब्दो को नहीं बोलना चाहिये ॥ स १७ ॥ _ 'कलहकरे' इत्यादि । फलह शब्द का अर्थ वागयुद्ध है । क्रोधादिक अप्रशस्त औदायिक भावके वश से कलहोत्पादक शब्द बोलने वाला असमाधिस्थान के दोष का भागी होता है। जैसे मिट्टी खोदनेसे खड्डा होना स्वभाविक है । और वह स्व-पर के गिरने गिराने में कारण होता है। छोटा रजकण यदि नेत्र में गिरता है तो वह इष्टविघातक बनता है। छोटा भी जहरीला काँटा बडी वेदना-बड़ा दुःख देता है। इस तरह से थोडा भी कलह उत्पन्न करने वाला शब्द कोणिकराज की महारानी पद्मावती के शब्दके समान महान अनर्थकारी नियडता है। એવા શબ્દ પ્રયોગથી ચતુર્વિધ સંઘમા છેદ ભેદ થઈ જાય છે તથા તેનાથી ભારે અનર્થ થઈ શકે છે, તે માટે ભેદની ઉત્પત્તિ કરવા ચોગ્ય શબ્દ ન બોલતા જોઈએ (૧૭) . 'कलहकरे' त्या४ि१ नो मर्थ वागयुद्ध छे लोपाटिने स्पन्न १२नार અપ્રશસ્ત ભાવને વશ થઈ કલહ પેદા થાય એવા શબ્દ બોલવાવાળા અસમાધિ સ્થાનના દેષના ભાગી થાય છે જેમકે-માટી દવાથી ખાડે થાય એ સ્વાભાવિક છે અને તે સ્વપરને પડવા પાડવામાં કારણ બને છે નાનું રજકણ જે આંખમાં પડે છે તે દષ્ટિવિઘાતક બને છે નાને પણ ઝેરી કાટ ભારે વેદના અને બહુ દુખ દે છે. એ રીતે શેડો પણ કલહ ઉત્પન કરવાવાળા શબ્દ કેણિક રાજની મહારાણી પદ્માવતીના શબ્દની પેઠે મહાન અનર્થકારી નીવડે છે. એટલા માટે સમાધિ પ્રાપ્ત કરવાવાળા મુનિએ સર્વથા Page #85 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम् भवितव्यम्, शान्तिजनक शब्दोच्चारणेन घोरधनघटा विघट्टनेन सूर्य इवाऽऽत्मगुणगणः प्रकाशते । इति ॥ मु० १८ ॥ मूलम् - सूरप्पमाणभोई ॥ सू० १९ ॥ छाया - सरप्पमाणभोई || १९|| २९ टीका- 'रे' त्यादि । नूरप्रमाणभोजी - सूर्योदयात्सूर्यास्तगमनं यावदनपानव्यवहारी, सूर्योदयात्सूर्यास्तगमनकालपर्यन्तं पुनः पुनरानीय भोजनशील इत्यर्थः, अयं सात्रः- अपरिमितभोजनेन समाधिर्न लभ्यते, अतोऽन्तमान्वाद्याहारो निर्दोषोऽपि प्रमाणेन कार्यः । प्रमाणाधिकाऽऽहारेण विषूचिकादिरोगवृद्धिस्वाध्यायादिकाभाव - स्त्रविराधना - संयमविराधनारूपाऽसमाधिस्थानप्राप्तिः सम्भवति ॥ सू० १९ ॥ इसलिये समाधि प्राप्त करने वाले सुनि को चाहिये कि सर्वथा शान्तिकारक शब्दों का उच्चारण करे । शांतिजनक शब्द बोलने से जैसे सूर्य बादलों की घोर घटा के दूर होने पर प्रकाशित होता है वैसे ही आत्मगुण प्रकाशित होजाते हैं || सू १८ ॥ 'सूर०' इत्यादि । सूर्य के उदय से लेकर सूर्य के अस्तपर्यन्त जो सुनि भोजनको वारंवार लाकर खाने पीने का व्यवहार करता है, वह असमाधिस्थान के दोष का भागी बनता है । तात्पर्य यह है कि बिना प्रमाण के भोजन करनेसे समाधि मिलती नहीं । अतः अन्नपानादि आहार निर्दोष होने पर भी प्रमाणसे करना चाहिये । प्रमाण से अधिक आहार करने से विपूचिकादि (संग्रहणी आदि) रोगों की वृद्धि होती है | स्वाध्याय आदि हो सकता नहीं । और स्वविराधना संयमશાન્તિકારક શબ્દનું ઉચ્ચારણુ કરવું જોઈએ શાંન્તિજનક શબ્દ માલવાથી જેમ સૂ વાદળની ઘેરઘટાથી દૂર હાવાથી પ્રકાશિત થાય છે તેવીજ રીતે આત્મગુણુ પ્રકટ यह लय हे (सू० १८) " सूर० ' इत्याहि, सूर्यना ध्यथी भांडीने सूर्यना व्यस्त पर्यन्त ने भुनि ભેાજનને વારવાર લઇ આવીને ખાવાપીવાના વ્યવહાર કરે છે તે અસમાધિસ્થાનના દોષને ભાગીબનેછે, તાત્પય એ છે કે પ્રમાણ વિનાનુ ભાજન કરવાથી સમાધી મળતી નથી માટે અન્ન પાન આદિ આહાર નિર્દોષ હોય તે પણ પ્રમાણસર કરવા જોઇએ. પ્રમાણુથી વધારે આહાર કરવાથી વિચિકાદિ (સગ્રહણી આદિ ) રાગની વૃદ્ધિ થાય છે Page #86 -------------------------------------------------------------------------- ________________ दगाश्रुतस्कन्धमत्रे मूलम्-एसणाऽसमिए आवि भवइ ॥ सू० २० ॥ छाया-एषणाऽसमतिश्चापि भवति ॥ सू० २० ॥ टीका-'एसणे' त्यादि। एपणाऽसमितः-एपणां-निपिभिक्षाटेरन्वेपणम् सम्यग् इतः प्राप्तः समितः, न समितोऽसमिता निर्दोपभैक्षादिग्रहणे पण्डितवीर्यवर्जितोऽसमाधिदोपभाग्भवति । ____ अयं भावः- सर्वमाहारवस्त्रपात्रोपाश्रयादिकं वस्तुजातं साधुभिरेपणयैव ग्राह्यम् । अन्यथाऽनेपणीयाऽऽहारादिवस्तुग्रहणेऽसमाधिस्थानदोपभाग्भवति । तथा एपणासमिती सम्यक् तत्परताविरहेण पड्जीवनिकायानुकम्पायां न्यूनताऽऽपतति । यता-कश्चिदपि किञ्चिद्वस्तु यदा ग्रहीतुं याति तत्र यदि 'इदं सदोपं निपिं वे' ति विराधना रूप असमाधिस्थानकी प्राप्ति होती है । सू० १९ ॥ . 'एसणा०' इत्यादि । एसणा का अर्थ होता है दोषरहित भिक्षा आदि की खोज, उसमें असमित-असावधान अर्थात् निर्दोष भिक्षा आदि ग्रहण करने में पण्डितवीर्यरहित मुनि असमाधिदोषका भागी होता है । तात्पर्य यह है कि: सव-अहार वस्त्र पात्र और उपाश्रय आदि वस्तुका स्वीकार एषणा से ही करना चाहिये । अन्यथा अनेषणीय आहारादि वस्तुका ग्रहण करने पर असमाधिस्थानदोष का भागी होना पडता है । एषणासमिति में सर्वथा तत्पर न रहेने से पड्जीवनिकाय की अनुकम्पामें न्यूनता आजाती है । कोइ भी मुनि कोइ वस्तु को लेने को जाता है तब यदि " यह दोप वाली है या निर्दोप" ऐसा अन्वेपण સ્વાધ્યાય આદિ થઈ શકતું નથી તથા વિરાધના સયમવિરાધના રૂપ અસમાધિ સ્થાનની પ્રાપ્તિ થાય છે (સૂ૦ ૧૯) — 'एसणा' या सषयानी मर्थ थाय छे होषति भिक्षा माहिनी शाप તેમાં અસમિત અસાવધાન અથતિ નિર્દોષ ભિક્ષા આદિ ગ્રહણ કરવામાં પડિતવીર્યરહિત મુનિ અસમાધિ દેશના ભાગી થાય છે. તાત્પર્ય એ છે કે | સર્વે-આહાર, વસ્ત્ર, પાત્ર તથા ઉપાશ્રય આદિ વસ્તુને સ્વીકાર એષણાથી જ કરે જોઈએ નહિત અનેષણીય આહાર આદિ વસ્તુનું ગ્રહણ કરવાથી અસમાધિ સ્થાન દોષના ભાગી થવું પડે છે તથા એષણસમિતિમાં સર્વથા તત્પર ન રહેવાથી વજીવનિકાયની અનુકંપામાં ન્યૂનતા આવી જાય છે કેઈ પણ મુનિ જ્યારે કઈ વસ્તુને લેવા માટે જાય છે ત્યારે જે “આ દેષવાળી છે કે નિર્દોષ છે તેવી અન્વે Page #87 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम् नाऽन्वेषयति तदा एषणां विना पदार्थग्रहणेन षड्जीवनिकायानुकम्पाविरहो भवति । यथौषधाशिनः पथ्यसेवनेनैव नरुज्यं, तथैव मुनेरपि एषणयैवाहारादिग्रहणेन चारित्रशुद्धिः, तयाऽऽत्मशुद्धिः, तया च समाधिमाप्तिः, तया च तपःसंयमाराधनं, तेन च शुक्लध्यानं, तेन ज्ञानाधनन्तचतुष्टमयमाविर्भवति, तेन यथाख्यातचारित्रं, तेन सकलकर्मक्षयस्तेन च मोक्षः। अत एषणायां मुनिना सयत्नेन भाव्यमिति ॥ मू० २० ॥ उपसंहारनाह-एए' इत्यादि । । मूलम्-एए खल्ल थेरेहिं भगवंतेहिं बीसं असमाहिटाणा पण्णत्ता त्ति बेमि ॥ सू० २१ ॥ नहीं करता है तो एषणा विना पदार्थ ग्रहण करने से षड्जीवनिकाय के प्रति अनुकम्पाका अभाव हो जाता है । जैसे औषध सेवन करने वाला पथ्य का पालन करता है तो रोगमुक्त होता है। वैसे ही मुनिका एषणा से ही निर्दोष आहार आदि ग्रहण करने पर चारित्र शुद्ध होता है । चारित्रशुद्धि से आत्मशुद्धि होती है । आत्मशुद्धि से समाधि की प्राप्ति होती है। उससे तप संयम का आराधन होता है। उससे शुक्ल ध्यान होता है । उससे ज्ञान आदि अनन्त चतुष्टय का उदय होता है। उससे यथाख्यात चारित्र होता है उससे सकल कर्मो का क्षय होता है, और उससे मोक्ष होता है । इसलिये मुनि एषणा में प्रयत्नशील होवे ॥सू.२०॥ પણ (તપાસ) ન કરતો હોય તે એષણવિના પદાર્થ ગ્રહણ કરવાથી વહૂજીવનિકાયના પ્રતિ અનુક પાને અભાવ થઈ જાય છે જેમકે–ઔષધ સેવન કરવાવાળો પથ્યનું પાલન ગ્રહણ કરે છે તે ગમુક્ત થાય છે, તેવી જ રીતે મુનિની એષણાથીજ નિર્દોષ આહારઆદિ કરવાથી ચારિત્રશુદ્ધિ થાય છે ચારિત્રશુદ્ધિથી આત્મશુદ્ધિ થાય છે. આત્મશુદ્ધિથી સમાધિ પ્રાપ્ત થાય છે. તેનાથી તપ સંયમનું આરાધન થાય છે. તેનાથી શુકલ ધ્યાન થાય છે તેનાથી જ્ઞાન આદિ અનન્ત ચતુષ્ટયને ઉદય થાય છે તેથી યથાખ્યાત ચારિત્ર થાય છે, તેનાથી સકલકને ક્ષય થાય છે, તથા તેનાથી મેક્ષ થાય છે. એ માટે મુનિએ मेषामा प्रयत्नशीe 2g (सू० २०) Page #88 -------------------------------------------------------------------------- ________________ दशांश्रुतस्कन्धसूत्रे छाया - एतानि जल स्थविरैर्भगवद्भिर्विंशतिरसमाधिस्थानानि प्रज्ञप्तानि, इति ब्रवीमि ॥ २१ ॥ टीका- 'एतानी' ति । 'एतानी' त्यादिपदानां व्याख्या सुगमा ||० २१| ॥ इति श्री - विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक-मविशुद्ध गद्यपद्यनेकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त - जैन शास्त्राचार्य ' - पदभूपित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री-घासीलालप्रतिविरचितायां श्रीदशाश्रुतस्कन्धचत्रस्य सुनिहर्पिण्याख्यायां व्याख्यायाम्-असमाधिस्थाननामकं प्रथममध्ययनं समाप्तम् ||१|| ३२ अध्ययन का उपसंहार करते हुए सुधर्मास्वामी कहते हैं:एए' इत्यादि । हे जम्बू ! ये पूर्वोक्त जो वीस असमाधिस्थान स्थविर भगवानने कहे हैं वे मैं तुम्हें कहता हूँ || सू० २१ ॥ मुनिहर्षिणी टीका के हिन्दी अनुवाद में C असमाधिस्थान' नामका प्रथम , अध्ययन समाप्त हुआ ॥ १ ॥ अध्ययनन। उपसंहार उरतां सुधर्मा स्वाभी 8 :- 'एए' त्याहि હે જમ્મૂ ! આ ઉપર કહેલાં જે વીસ અસમાધિસ્થાન સ્થવિર ભગવાને કહ્યાં छेते हु तने हुँ भुं. (२१) મુનિહર્ષિણી ટીકાના ગુજરાતી અનુવાદમાં 'असमाधिस्थान' नाभनुं अथभ અધ્યયન સમાપ્ત થયું. (૧) Page #89 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम् ॥ अथ शवलाख्यं द्वितीयमध्ययनम् ॥ २ ॥ प्रथमाध्ययनेऽसमाधिस्थानानि कथितानि, तत्सेविनां शवलदोपमाप्ति - वतीत्यतो द्वितीयाध्ययने एकविंशतिं शबलदोषान् प्ररूपयन्नाह-' सुयं मे' इत्यादि। . ___ अथवा असमाधिस्थानानि निषेवमाणः शवलो भवति । अथवा शवलस्वस्थानेषु स्थितस्याऽसमाधिर्भवति, अतोऽसमाधिस्थानपरित्यागाय शवलत्वस्थानानि परिहरणीयानीत्यनेन सम्बन्धेनाऽऽयातस्याऽस्य शवलाध्ययनस्य व्याख्यानं मस्तूयते--' सुयं मे' इत्यादि । मूलम्-सुयंसे आउसं तेणं भगवया एवमवसायं, इह खलु थेरेहिं भगवंतेहि एकवीसं सबला पण्णता । कयरे खलु ते थेरेहिं भगवंतेहिं एगवीसं सबला पण्णत्ता ? । इमे खल्लु ते. थेरेहि भगवंतेहिं एगवीसं सबला पण्णता, तं जहा-- अथ शवल नामका दूसरा अध्ययन ॥२॥ प्रथम अध्ययन में असमाधिस्थानों का निरूपण किया है, असमाधिस्थान के सेवन से शबल दोष की प्राप्ति होती है, अतः प्रथमाध्ययन से संबंध होने पर इस दूसरे अध्ययनमें इक्कीस शबलदोषों का वर्णन करते हुए कहते हैं-'मुयं में' इत्यादि । ___ अथवा-असमाधिस्थानका सेवन करने से शवल दोष का भागी होता है । अथवा-शबल स्थान में रहनेसे असमाधि होती है इस लिये असमाधिस्थान का त्याग करने के लिये शवल स्थान का परित्याग करना चाहिये, इस सम्बन्ध से उपस्थित इस शबलाध्ययन की व्याख्याका आरम्भ करते हैं-'मुयं में' इत्यादि । અથ શબલ નામનું બીજું અધ્યયન કે ૨ પ્રથમ અધ્યયનમાં અસમાધિ સ્થાનનું નિરૂપણ કર્યું છે, અસમાધિસ્થાનના સેવનથી શબલ દેષની પ્રાપ્તિ થાય છે. તેથી પ્રથમ અધ્યયનની સાથે સબ ધ હોવાથી मा मा अध्ययनमा मेवीस शत होषातुं वाणुन ४२॥ हे -'मुयं में प्रत्यादि અથવા – અસમાધિસ્થાનનું સેવન કરવાથી શબલ દેષના ભાગી થાય છે. અથવા શબલ સ્થાનમાં રહેવાથી અસમાધિ થાય છે. આ માટે અસમાધિસ્થાનને ત્યાગ કરવા માટે શબલ સ્થાનને પરિત્યાગ કરે જોઈએ. આ સંબંધના કારણથી આ શબલ अध्ययननी व्याज्यान मारन ४२ छ-'मयं में त्याहि. Page #90 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे छाया-श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरेभंगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ताः, कतरे खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ताः ? । इमे खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शवला: प्रज्ञप्ताः । तद्यथा टीका--एतेषां व्याख्यानं प्राग्वत् । शवलस्वरूपं निरूप्यते-शवलं-कर्बुरंचारित्रं यैः क्रियाविशेपैनिमित्तभूतैः सम्पद्यते ते क्रियाविशेषाः शवला उच्यन्ते, शवलाः सन्त्येषामित्यर्थेऽर्शआदित्वादचप्रत्यये कृते शवला: शवलवन्तः चारित्रकरतासम्पादकनियाविशेषवन्तः साधवोऽपि शवला भण्यन्ते ।। ___शबलो द्विविधो द्रव्यभावभेदात् । तत्र द्रव्यशवलोऽश्वगवादिषु कधूरवर्णतया मसिद्धः। भावशबलो मुनिव्रतेपु संलग्नोऽतिक्रम-व्यतिक्रमाऽतिचाररूपो दोषविशेपः । तत्रातिक्रमः-आधाकर्मादिदोपदूषितवस्तुभोगनिमन्त्रणे कृते सति इसका व्याख्यान प्रथम सूत्र की तरह समझ लेना। शबल के स्वरूप का निरूपण करते हैं - जिन क्रियाओं के निमित्त से चारित्र शबल - कवूर होता है उन क्रियाओं को शबल कहते हैं । ' शबल हैं जिनको' इस अर्थ में शवल शब्द से 'अर्श आदि' इस सूत्रसे अच् प्रत्यय करने पर 'शवला शबलवाले चारित्र कर करने वाली क्रियाओं वाले साधु' यह अर्थ निकलता है । शबल द्रव्य और भाव के भेदसे दो प्रकार का होता है द्रव्यशबल घोड़ा और गौ आदि में कवुर वर्ण (चित्रवर्ण) स्वरूप से प्रसिद्ध है । भावशघल मुनिव्रत में अतिक्रम व्यतिक्रम और अतिचार रूप से रहने वाला दोषविशेष है। उनमें से अतिक्रम-किसी આનું વ્યાખ્યાન પ્રથમ સૂત્રની જેમ સમજી લેવું શબલના સ્વરૂપનું નિરૂપણ કરે છે–જે ક્રિયાઓના નિમિત્તથી ચારિત્ર શબલકબુર થાય છે તે કિયાઓને શબલ કહે છે. “શબલ છે જેને’ એવા અર્થમાં શબલ श०४थी 'अर्श आदि ' २सूत्रथा अच प्रत्यय ४२वाथी 'शा . मस पास ચારિત્ર કબુર કરવાવાળી ક્રિયાઓ કરવાવાળા સાધુ એ અર્થ નીકળે છે. શબલ દ્રવ્ય તથા ભાવના ભેદથી બે પ્રકારના થાય છે દ્રવ્યશનલ ઘેડા તથા ગાય આદિમાં કબુર વર્ણ (ચિત્રવર્ણ) સ્વરૂપથી પ્રસિદ્ધ છે ભાવશબલ મુનિવ્રતમાં અતિક્રમ, વ્યતિક્રમ તથા અતિચાર રૂપથી રહેવાવાળા દેશવિશેષ છે તેમાંથી અતિક્રમ Page #91 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. १ असमाधिस्थानवर्णनम् तत्स्वीकारे भवति १ । पात्रं गृहीत्वा तदर्थं गमने यावन्न गृहीतं तावद् व्यतिक्रमः २। दातुगृहं गत्वा तत्समादाय स्वस्थानं ममागतो यावद् गलविलादधो नावतारयति तावदतिचारः ३ । भुके तु अनाचारः सर्वथा भङ्गरूपो भवति । यथा-दर्पण एकस्मिन् देशे यदा मलिनो भवति तदा मलिनप्रदेशमात्रं संशोध्यते । यदा तु सर्वोऽपि मलिनो भवति तदा सर्वोऽपि संशोध्यते । यत एकदेशमलिनो दर्पणः आकृतिग्रहणे सम्यक समर्थों न भवति, सर्वथा मलिनस्तुआकृतिग्रहणे सर्वथा समर्थों न, तथैव, चारित्रदर्पणोऽपि देशमलिनः सर्वमलिनो वा न मोक्षसाधको भवति । इति ॥ व्यक्तिने साधु को अपने घर भोजन के लिए निमन्त्रण दिया, उस निमन्त्रण को स्वीकार करना अतिक्रम दोष कहा जाता है १ । व्यतिक्रम-पात्र को लेकर उसके लिये गया जब तक ग्रहण नहीं करता है तब तक व्यतिक्रम दोष कहा जाता है । अतिचार-देने वाले के घर पर जाकर अशनादि लेकर अपने स्थानमें आने के बाद जब तक गले के नीचे नहीं उतारता है तब तक अतिचार दोष होता है । अशनादि का भोगना सर्वथा भगरूप अनाचार दोष होता है । जैले दर्पण एक में मलिन होता है तब मलिन प्रदेश मात्र को शुद्ध करते हैं, जब सम्पूर्ण दर्पण मलिन होजाता है तब सम्पूर्ण दर्पण की शुद्धि करते हैं, क्यों कि अमुक देश में मलिन दर्पण आकृति का ग्रहण करने में ठीकसा समर्थ होता नहीं और सर्वथा मलिन दर्पण सर्वथा समर्थ नहीं होता है। इस કોઇ વ્યકિતએ સાધુને પિતાને ઘેર ભોજન માટે નિમન્ત્રણ આપ્યું આ નિમન્ત્રણનો સ્વીકાર કરે તે અતિકમ દેષ કહેવાય છે (૧) વ્યતિક્રમ - પાત્રને લઈને તે માટે ગયા પણ જ્યાં સુધી ગ્રહણ કરતા નથી ત્યા સુધી વ્યતિક્રમ દેષ કહેવાય છે (૨) અતિચાર–દેવાવાળાને ઘેર જઈને અશન આદિ લઈને પાછા પિતાને સ્થાને આવ્યા બાદ જ્યા સુધી તે ગળાની નીચે નથી ઉતરતુ ત્યાં સુધી અતિચાર દેાષ કહેવાય છે (૩) અશન આદિને ભેગ કરો એ સર્વથા લંગરૂપ અનાચાર દેષ કહેવાય છે જેમ દર્પણનો અમુક ભાગ મલિન થાય તો તેટલા મલિન ભાગને શુદ્ધ કરે પડે છે અને જે આખુ દર્પણ મલિન થાય તો આખા દર્પણને શુદ્ધ કરવું પડે છે કેમકે દર્પણનો અમુક ભાગ મલિન રહેવાથી આકતિ ગ્રહણ બરાબર કરી શકાતી નથી તેમજ આખુય દર્પણ મલિન હોય તે Page #92 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमूत्रे अथ शवलदोपान् दर्शयति-'हत्थकम्म' इत्यादि । मूलम्-हत्थकम्मं करेमाणे सवले ॥ स्तू० १॥ छाया-हस्तकर्म कुर्वन् गवलः ॥ १ ॥ टीका-हत्थकम'-इत्यादि । वेदविकारसेवनं हस्तादिप्रयोगेण कुर्वन् उपलक्षणात्-तदन्यैः कारयन् कुर्वन्तमनुमोदयन् वा शवलो भवत्येकः ॥ मू० १ ॥ मूलम्-मेहुणं पडिसेवसाणे सवले ॥ सू० २ ॥ छाया-मैथुनं प्रतिसेवमानः शवलः ॥ २ ॥ टीका- मैथुन'-मित्यादि । सुगममिदम् । अतिक्रमव्यतिक्रमाऽतिचारैतत्रितयमेव मनुष्य-तिर्थक्सम्बन्धि शवलत्वम्, अनाचारे तु सर्वभङ्गः ॥ मू० २ ॥ मूलम्-राइभोयणझुंजसाणे सवले ॥ सू० ३॥ छाया-रात्रिभोजनं सुञ्जानः शवलः ॥ ३ ॥ रीति से चारित्र-दर्पण भी अमुक देशमें मलिन होने पर और सम्पूर्ण मलिन होने पर मोक्ष देने वाला नहीं होता है। अब शवल दोषों को कहते हैं-'हत्यकम्म' इत्यादि। हस्तक्रिया करने वाला दूसरों से करानेवाला और करते हुए दूसरों का अनुमोदन करने वाला शबल दोष का भागी बनता है । मू० १॥ 'मेहुणं' इत्यादि । इस सूत्र का अर्थ सुगम है ।। अतिक्रम, व्यतिक्रम, और अतिचार द्वारा किया हुआ मैथुन मनुष्य तिर्यक सम्बधि होने पर शवलदोपयुक्त होता है। यदि अनाचार द्वारा सेवन किया जाय तो सर्वथा व्रतमङ्ग कहा जाता है |सू० २॥ સર્વથા ગ્રહણ કરી શકાતી નથી એવીજ રીતે ચારિત્રદર્પણ પણ અમુક દેશમાં મલિન થવાથી અથવા સ પૂર્ણ મલિન થવાથી મોક્ષ આપવાવાળા થતા નથી वेशमा -'हत्थकम्म' इत्यादि હસ્તક્રિયા કરવા વાળા, બીજા પાસે કરાવવાવાળા તથા બીજા જે કરતા હોય તેને અનમેદન આપવાવાળા શબલ દેષના ભાગી બને છે. (સૂ૦ ૧). 'मेहुणं' त्याहि २मा सूत्रनो अर्थ सुगम छ અતિક્રમ, વ્યતિક્રમ તથા અતિચાર દ્વારા કરેલ મિથુન, મનુષ્ય તિય સબ ધી થતા શબલ દેષયુક્ત થાય છે જે અનાચાર દ્વારા સેવન કરવામાં આવે તો સવથા प्रतम उपाय छे (सू० २) Page #93 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् टीका-रात्रिभोयण'-मित्यादि । सुगममिदं मूत्रम् ॥ मू० ३ ॥ मूलम्-आहाकम्मं भुंजमाणे सबले ॥ सू०४॥ छाया-आधाकर्म भुञ्जानः शवलः ॥ ४ ॥ टीका-'आहाकम्मे -त्यादि-साधोराकाङ्क्षा मनसि निधाय तदर्थ षट्जीवनिकायोपमर्दनं कृत्वा निष्पादितम हारादिकमाधाकर्म, तद्भुञ्जानः शवलो भवति । आधाकर्मदोपदूषितमाहारं भुञ्जानो मुनिश्चारित्रादधः पतति, स्वात्मानमधो नरकादौ नयतीति महादोषजनकमेतदाधाकर्मदोपदूपिताहारादिसेवनम् । - उक्तंचान्यत्रापि संघपट्टकग्रन्थे औद्देशिकभोजनद्वारव्याख्यानावसरे श्रीजिनवल्लभसुरिणाषट्कायानुपमर्य निर्दयमृषीनाधाय यत्साधितं, शाखेषु प्रतिषिध्यते यदसकृन्निस्तुंशताधायि तत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध,- स्तरको नाम जिघित्सतीह सघृणः सङ्घादिभक्तं विदन् ॥१॥ 'राइभोयणं' इत्यादि । रात्रिभोजन करने वाला शबल दोष का भागी होता है।सू०३॥ 'आहाकम्म' इत्यादि । साधु के निमित्त-साधु के लिये षट्काय का उपमर्दन करके बनाये हुए आहार आदि आधाकर्म कहते हैं । उसका भोजन करने वाला मुनि शवल दोष का भागी होता है। आधाकर्म दोष से दूषित आहारका भोजन करने वाला मुनि चारित्र से पतित होता है, अपने आत्मा को नरक के तरफ ले जाता है अतः आधाकर्मदोषदूषित आहार आदि का सेवन बडा दोष उत्पन्न करना है। श्री जिनवल्लभ-मुरि ने भी अपने संघपट्टक ग्रन्थ में औद्देशिक भोजनद्वार का व्याख्यान करते हुए कहा है कि:- .. 'राइभोयण' त्याहि त्रिलोचन २वाचा शोषना मी यायछ (सू०७) 'आहाकम्म' त्या साधुना निमित्त-साधु भाटे षट्ायतुं अपमान ४ी मानाવવામાં આવેલા આહાર આદિને આધાકર્મ કહે છે તેનું ભજન કરવાવાળા મુનિ શબલ દેષના ભાગી થાય છે આધાકર્મ દષથી દૂષિત આહારનું ભજન કરવાવાળા મુનિ ચારિત્રથી પતિત થાય છે પિતાના આત્માને નરકના તરફ લઈ જાય છે તેથી આધાકમદષ દૂષિત આહાર આદિનું સેવન મેટે દોષ ઉત્પન્ન કરે છે શ્રી જિનવલ્લભ સૂરિએ પણ પિતાના સઘપટ્ટક ગ્રેન્ચમાં ઘેશિક ભેજન દ્વારનું વ્યાખ્યાન કરતા કહ્યું છે કે Page #94 -------------------------------------------------------------------------- ________________ ३८ . दशाश्रुतस्कन्धमत्रे ___ साधून् मनसि निधाय पृथिव्यादिषट्कायोपमर्दनं कृत्वा निष्पादितमाहारादिकं शास्त्रेषु पुनः पुनर्निषिद्धं स्वमान्यगुरुणा तीर्थङ्करनामोपादाय गोमांसतुल्यं कथितमपि च तीर्थङ्कराज्ञावहिवर्तिनी दण्डिप्रभृतयस्यादृशमशनादिकं स्वार्थ निष्पादयन्तः सादरं भुजानाश्च नो त्रयन्ते, अहो ! कीदृशी तेपां निस्तूंशतेत्यलं विस्तरेण ॥ मु० ४ ॥ " षट्कायानुपमद्य निर्दयमृषीनाधाय यत्साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्तूंशताधायि तत् । गोमांसाापमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध, स्तत्को नाम जिधित्सतीह सघृणः सङ्घादिभक्तं विदन्" ॥१॥ इति । मुनि के उद्देश से षटकाय की हिंसा करके जो कि शास्त्रों में अनेक स्थानों में निषिद्ध है ऐसा गोमांसादितुल्य भोजन को यदि कोइ यति खाय तो उसका अधःपतन होता है। ऐसे आधाकर्मी आहार आदि को षटकाय के प्रतिपालक कौन मुनि ग्रहण कर सकता है ? अर्थात् कोइ नहीं ॥१॥ तात्पर्य यह है कि-साधु के भावको मनमें लाकर पृथिव्यादि षट्काय का आरम्भ करके बनाये हुए अशनादि चार प्रकार के आधाकर्मी आहार का ग्रहण करना मुनि के लिये शास्त्रों में वारंवार मना किया है । इस आहार को तीर्थर भगवान का नाम लेकर स्वमान्य अपने गुरु जिनवल्लभसुरिने गोमांस तुल्य यताया है । पट्कायानुपमर्च निर्दयमृपीनाधाय यत्साधितं। शास्त्रेषु प्रतिषिध्यते यदसकृम्निस्त्रंशताधायि तत् ।। गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध स्तत्को नाम जिपित्सतीह सघृणः संघादिभक्तं विदन् ॥१॥ મુનિના ઉદ્દેશથી સ્કાયની હિંસા કરીને કે જે શાસ્ત્રોમાં અનેક સ્થાને નિષિદ્ધ બતાવેલ છે એવાં ગોમાંસ આદિતુલ્ય ભેજનને જે કઈ યતિ ખાય તે તેનું અધઃપતન થાય છે એવા આધાકમી આહાર આદિ, ષટ્કયને પ્રતિપાલક કયે મુનિ ગ્રહણ ४२ ? अर्थात् नहि (१) તાત્પર્ય એ છે કે–સાધુના ભાવને મનમાં લાવી પૃથ્વી આદિ ષટ્કાયના આરભથી બનાવેલા અશન આદિ ચાર પ્રકારના આધાકમ આહારનું ગ્રહણ કરવું એ મુનિને માટે શાસ્ત્રોમાં વારવાર મના કરેલ છે આ આહારને, તીર્થકર ભગવાનનું નામ લઈને સ્વમાન્ય પોતાના ગુરૂ જિનવલ્લભ સૂરિએ ગોમાસતુલ્ય બતાવ્યા છે તે પણ તીર્થ - Page #95 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् मूलम्-रायपिंडं भुंजमाणे सबले ॥ सू० ५ ॥ . . छाया-राजपिण्डं भुञ्जानः शबलः ॥ ५ ॥ टीका-'रायपिण्ड'-मित्यादि । सेनापति-पुरोहित-श्रेष्ठचमात्यसाथवाहलक्षणैः पञ्चभिः सह राज्यपालयिता मूर्धाऽभिषिक्तो राजा कथ्यते, तदर्थ निष्पादितश्चतुर्विध आहारो राजपिण्डस्तं भुञ्जानः शबलो भवति । भूपार्थे निष्पादितमन्नादिकमतीव वलिष्ठं विकारजनकं च. भवत्यतस्तम्न साधुभिग्राह्यम् । तादृशाहारकरणेऽल्पवलस्य साधोविचिकादिरोगसम्भवः । ब्रह्मचर्यसमाधिरपि तो भी तीर्थङ्कर भगवान की आज्ञा के बहिर्वर्ती दण्डी आदि साधु वैसे अपने लिये बनाये हुए अशुद्ध अशनादि को तथा विहार में गृहस्थियों को साथ रख २ कर अपने लिये बनवाये हुए अशनादिको तथा पानी में राख डलवाकर उस पानी को ग्रहण करके बडी खुशी के साथ भोगते हुए मनमें जराभी नहीं शरमाते हैं, अहो ! कैसी उनकी निर्दयता है । सू० ४ ॥ ___'रायपिडं' इत्यादि । सेनापति, पुरोहित, सेठ,प्रधान और सार्थवाह, इन पांचो के साथ राज्यका पालन करने वाला राज्याभिषेक किया हुआ राजा कहा जाता है । उसके लिये बनाया हुआ चार प्रकार का आहार राजपिण्ड कहा जाता है। उस आहारको करनेवाला मुनि शवल दोष का भागी होता है । राजा के लिये बनाया हुआ अशन आदि अत्यन्त बलिष्ठ और विकारजनक होता है, इसलिये साधुओं को उसे नहीं ग्रहण करना चाहियें। ऐसा आहार करने से अल्पबल કર ભગવાનની આજ્ઞાની બહાર વર્તનાર દંડી આદિ સાધુ એવા પિતાને માટે બનાવેલાં અશુદ્ધ અશન આદિ, તથા વિહારમાં ગૃહસ્થીઓને સાથે રાખી–રાખીને પિતાના માટે બનાવેલાં અશન આદિ, તથા પાણીમાં રાખ નખાવી તે પાણીને ગ્રહણ કરીને ઘણી ખુશીની સાથે ભેગા કરતા મનમાં જરાપણ શરમાતા નથી અહા ! કેવી તેમની નિર્દયતા છે? (સૂ) 'रायपिडं' त्याह સેનાપતિ, પુરોહિત, શેઠ, પ્રધાન તથા સાર્થવાહ, એ પાંચની સાથે રાજ્યનું પાલન કરવાવાળા, તથા રાજ્યાભિષેક કરાયેલાને રાજા કહે છે તેના માટે બનાવેલા ચાર પ્રકારના આહારને રાજપિંડ કહે છે તે આહારને ગ્રહણ કરવાવાળા મુનિ શબલ દેષના ભાગી થાય છે રાજાને માટે બનાવેલા અશન આદિ અત્યન્ત બલિષ્ટ તથા વિકારજનક હોય છે એ માટે સાધુઓએ તે ગ્રહણ ન કરવા જોઈએ એવા આહાર કરવાથી અ૯૫ Page #96 -------------------------------------------------------------------------- ________________ ४० - -- दशांश्रुतस्कन्धसत्रे हीयते । यदि राजा श्रमणोपासकः सम्यग्दृप्टिा स्यात्तथापि तनिमित्तनिप्पादिताहारो न ग्राह्यः, उपलक्षणाद् बहुमूल्यकं वस्त्रादिकमपि राजभवनाम्नग्राह्यम् । तत्परित्रारार्थ निष्पादितस्याऽन्नादिकस्य शास्त्रनिर्धारितमूल्यवतो वस्त्रादेश्च ग्रहणे काऽपि न क्षतिः ।। मू० ५ ॥ . . मूलम्-कीयं वा पामिञ्चं वा अच्छिज्जं वा अणिसिहं वा आहटु दिजमाणं भुंजमाणे सवले ॥ सू० ६ ॥ छाया-क्रीतं वा पामित्यं वा आच्छिन्नं वा आनसृष्टं वा आहृत्य दीयमानं भुञ्जानः शवलः मू० ६॥ - टीका-'कीय'-इत्यादि-क्रीतं साध्वर्थ मूल्येन गृहीतम् १ । वा अथवा पामित्यं साध्वर्थमुच्छिध-उद्धारं गृहीत्वा दत्तम् २। आच्छिन्नं कस्यचिनिर्चलस्य हस्ताद् वलेन गृहीत्वा दीयमानं वा ३ । अनिसृष्टम् अनेकस्वामिकवस्तुजातं विनाऽन्यदीयाभिप्रायमेकतमेन स्वामिना दत्तं वा ४। आहृत्य= वाले साधुओं को विषूचिका ( हैजा) आदि रोग हो जाने की सम्भावना है । और ब्रह्मचर्य समाधिका नाश होता है । यदि राजा श्रमणोपासक हो अथवा सम्यग्दृष्टि हो तो भी उस के लिये बना हुआ आहार ग्रहण नही करना चाहिये । उपलक्षण से राजभवन से बहुमूल्य वस्त्र आदि भी नही ग्रहण करना चाहिये । राजाके परिवार के लिये बनाया हुआ आहार, और शास्त्र में कहा हुआ प्रमाणयुक्त मूल्यवाला वस्त्र ग्रहण करने में कोई दोष नहीं है। 'कीय' इत्यादि __ (१) कीयं-मूल्य देकर लिये हुए । (२) पामिच्च-उधार लिये हुए । (३) अच्छिज्ज-कीसी निर्वल के हाथ से बलपूर्वक छीनकर બળવાળા સાધુઓને વિચિકા (હજા) આદિ રોગ થવાની સંભાવના છે તથા બ્રહ્મચર્ય સમાધિને નાશ થાય છે જે રાજા, શ્રમણોપાસક હોય અથવા સમ્યગદ્વષ્ટિ હોય તો પણ તેના માટે બનાવેલો આહાર ગ્રહણ ન કરવું જોઈએ ઉપલક્ષથી રાજભવનમાંથી બહુમૂલ્ય વસ્ત્ર આદિ ગ્રહણ ન કરવા જોઈએ રાજાના પરિવાર માટે બનાવેલા આહાર તથા શાસ્ત્રમાં કહેવા પ્રમાણયુકત મૂલ્યવાળા વસ્ત્ર ગ્રહણ કરવામાં કોઈ દોષ નથી (૫) कियं याहि (१) कीयंभूदय धन सीधेसा(२) पामिच्च-उधार दीयता (3) अच्छिज्ज= ध नि थिमाथी पण जुटावी. सीधेसा (४) 'अगिसिह' में 4-तुना भने मावि हावाथी पधानी समति विना मे व्यात Page #97 -------------------------------------------------------------------------- ________________ टीका अ. २ शवलदोषवर्णनम् ૪ साध्व सम्मुखमानीय दीयमानं वा अभिहृतमित्यर्थः, भुञ्जानः शवलो भवति ॥ ०६ ॥ मूलम् अभिक्खणं अभिक्खणं पडियाइ क्खित्ता णं भुंजमाणे सबले ॥ सू० ७ ॥ छाया - अभीक्ष्णमभीक्ष्णं प्रत्याख्याय खलु भुञ्जानः शवलः ॥०७॥ टीका- 'अभिक्खण' - मित्यादि - अभीक्ष्णमभीक्ष्णं = वारं-चारं प्रत्याख्याय= प्रत्याख्यानं कृत्वाऽशनादिकं भुञ्जानः शवलो भवति । अयं भावः प्रत्याख्यातस्य कस्यचित्पदार्थस्य पुनर्ग्रहणे सत्यमर्यादा परिषहोपसर्गसनसामर्थ्यधैर्यप्रभृतिगुणानां भगः सम्भवति तटस्थानामन्यसाध्वादीनां चेतसि साधुमहासमुपैति मुनिधर्मोपहास संजायते । एतादृशाऽनियत कार्यकार्यकारिणां चारित्र निन्दनीयं भवति, लोकसमक्षं तादृशाऽऽचरणप्रकाशे जनानां लिये हुए । (४) अणिसिद्धं - एक वस्तु के अनेक स्वामी होने पर सबकी सम्मति के बिना एक व्यक्ति द्वारा दिये हुए, और (५) आहटुसाधु के लिये सामने लाकर दिये जाने वाले, इन पाँच प्रकार के आहारों का भोगने वाला शबल दोष का भागी होता है ॥ ६ ॥ 'अभिक्खणं २' इत्यादि बारंबार प्रत्याख्यान करके पदार्थों का भोग करने वाला शबल दोषका भागी होता है । तात्पर्य यह है कि - जिसका पदार्थ त्यागकर दिया हो ऐसे पदार्थों का पुनःग्रहण करने से प्रतिज्ञाकी हानि परीषहोपसर्गसहन सामर्थ्य और धैर्य आदि गुणों का भंगा होता है । मध्यस्थ मुनि आदि के मनमें साधुपनका महत्त्व उठ जाता है । और मुनधर्म का ह्रास होता है । इस रीति से नियम रहित कार्य करने are it after feat होता है । जनता में प्रकट हो जाने से ! ● द्वारा भषायेसा, तथा (५) आहट्टु = साधुने माटे सामे सावीने आपवामां आवनाश, એવા પાંચ પ્રકારના આહારના ભાગ કરવાવાળા શમલ દોષના ભાગી થાય છે (૬) 'अभिक्खणं २' त्याहि वारंवार प्रत्याख्यान रीने पहार्थोना लोग श्वावाजा રાબલ દોષના ભાગી થાય છે તાત્પય એ છે કે જે પદાર્થ ના ત્યાગ કરી દીધા હાય તે પદાર્થ ને ફરીને ગહણ કરવાથી પ્રતિજ્ઞાની હાનિ, પરિષદ્ધ ઉપસ સહનસામર્થ્ય તથા ધૈર્ય આદિ ગુણાના ભાગ થાય છે મધ્યસ્થ મુનિ આદિના મનમા સાધુપણાનું મહત્વ ઉઠી જાય તથા સુનિધના હ્રાસ થાય છે. આવી રીતે નિયમરહિત કાર્ય કરવાવાળાનુ ચારિત્ર નિન્દનીય થાય છે જનતામાં જાહેર થઇ જતા જનતાના હૃદયમાંથી તેના વિશ્વાસ ઉઠી Page #98 -------------------------------------------------------------------------- ________________ ४२ श्री दशाश्रुतस्कन्धमूत्रे हृदयजातोऽपि मुनिषु विश्वासः प्रचलति, इहाऽपरत्र च लोके घोरदुःखं जायते अतः प्रत्याख्यातपदार्थानां पुनः स्वीकारः शवलत्वादिदोपजनको मुनिना नावलम्बनीयः। पुनः पुनः प्रत्याख्यानं गृहीत्वा तत्त्रोटकः सप्तमः शवलः ॥०७॥ मूलम्-अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले ॥ सू० ८ ॥ छाया-अन्तः पण्णां मासानां गणाद्गणं संक्रामन् शवलः ॥८॥ . टीका-'अंतो छण्हं'-मित्यादि । दीक्षादिनमारभ्य पण्णां मासानाम् अन्तः अभ्यन्तरे गणाद्-एकवाचनाऽऽचारक्रियास्थपरस्परसापेक्षानेककुलपमुदायो गणो गच्छ इति यावत्, तस्मात् स्वाधिष्ठितगणाद् गणं-परगच्छं संक्रामन्-ज्ञानाद्यर्थमपि गच्छन् मुनिः शवलो भवति । अयं भावः यदि ज्ञान-दर्शन-चारित्रवृद्धयर्थं प्रवलेच्छा' स्यात्, स्वगणे च तद्धिभवितुं नार्हति, तदा तदर्थ गुरुनिदेशेन मुनिः परगणं गन्तुं शक्नोति, परञ्च जनता के हृदय से उनका विश्वास उठ जाता है । वह इस लोक और परलोक में घोर दुःख पाता है, इसलिये एक बार जिनका प्रत्याख्यान किया हो ऐसे पदार्थ पुनः ग्रहण नहीं करना चाहिये । बारम्बार प्रत्याख्यान(पञ्चक्रवाण)का तोडना सातवा शवल दोष है।सू०७|| "अंतो छण्ई" इत्यादि । दीक्षादिन से लेकर छ:मास तक एक गच्छ से दूसरे गच्छ में जाने वाला मुनि शवल दोष का भागी होता है । तात्पर्य यह है कि यदि ज्ञान, दर्शन और चारित्र की वृद्धि के लिये उत्कट इच्छा हो, और अपने गच्छ में उनकी वृद्धि न हो सकती हो तो गुरु की आज्ञा से दूसरे गच्छ में जा सकता જાય છે તે આ લેકમાં તથા પરલોકમાં ઘેર દુઃખ પામે છે એ માટે એકવાર જેનું પ્રત્યાખ્યાન કર્યું હોય તેવા પદાર્થને ફરીને ગ્રહણ કરવા ન જોઈએ, વારંવાર પ્રત્યાध्यान (पश्यमाएर) 341 मे सातभा शर होष छे (२० ७) 'अंतो छण्हं ' त्याह દીક્ષાના દિવસથી માડીને છ માસ સુધી એક ગચ્છથી બીજા ગચ્છમાં જાવાવાળા મુનિ શબલ દોષના ભાગી થાય છે તાત્પર્ય એ છે કે- જે જ્ઞાન દર્શન તથા ચારિત્રની વૃદ્ધિ માટે ઉત્કટ ઈચ્છા હોય, અને પિતાના ગચ્છમાં તેની વૃદ્ધિ ન થતી હોય, તે ગુરુની આજ્ઞાથી બીજા ગચ્છામાં જઈ શકાય છે પરન્તુ છ માસની અંદર બીજા Page #99 -------------------------------------------------------------------------- ________________ मुनिहर्षणी टीका अ. २ शबलदोपवर्णनम् षण्मासाभ्यन्तरे गच्छान्तरगमनं न श्रेयस्करं, धर्मश्रद्धावृद्ध्यर्थं गुरुजनपरिचयदृढतायै च गुरुकुले तात्रवधिनिवासस्याऽवश्यं कर्तव्यत्वात् ॥ ० ८ ॥ मूलम् - अंतो मासस्स तओ दगलेवे करेमाणे सबले ॥सू०९ ॥ छाया - अन्तर्मासस्य त्रीन् उदकलेपान् कुर्वन् शवलः ॥०९ ॥ टीका- 'अन्तोमासस्स' - इत्यादि । मासस्य = एकस्य मासस्य अन्तः = मध्ये त्रीन् = त्रिकृत्वः, उदकलेपान् = असत्यन्यमार्गेऽपि मार्गसमागतनद्याद्युत्तरणरूपान कुर्वन् शवो भवति । अयं भावः ४३ चातुर्मास्याऽनन्तरमष्टसु मासेषु धर्मप्रचाराय देशविहारो विहित इति तस्याऽवश्यकर्तव्यत्वेन विचरतां साधूनां मार्गे नदीप्रभृतिसमागमे. शास्त्रविधिना तमवतीर्य गन्तव्यं, परश्चैकमासाभ्यन्तरे द्विवारं जलाशयावतरणमेतत्सूत्रसम्मतम्, अतोऽधिकं तृतीयवारं तदवतरणं कुर्वाणो मुनिरवश्यं शबलत्व भागीति | | ० ९॥ है । परन्तु छः मास के भीतर दूसरे गच्छ में जाना कल्याणकारक नहीं है । क्यों कि धर्मश्रद्धा की वृद्धि के लिये और गुरुजन का परिचय पुष्ट होने के कारण गुरु के समीप छः मास तक रहना अत्यन्त आवश्यक है || सू० ८ ॥ ' अतो मासस्स ' इत्यादि । एक मास में तीन वार उदकलेप लगाना अर्थात् दूसरा मार्ग न होने पर भी मार्ग में आई हुई नदी आदि का उतरना शबल है । तात्पर्य यह कि चातुर्मास के बाद आठ मास तक धर्म का प्रचार के लिये साधुओं का विहार सम्मत है, अतः उस विहार में विचरते हुए साधुओं के मार्ग में नदी आदि आने पर शास्त्रविहित विधि से पार कर जाना चाहिये । परन्तु एक मास के भीतर दो वार नदी आदिका पार करना सूत्रसम्मत है । ગચ્છમા જવું કલ્યાણુકારક નથી. કેમકે ધર્મશ્રદ્ધાની વૃદ્ધિને માટે તથા ગુરુજનના પરિચય પુષ્ટ હેાવાના કારણથી ગુરુની સમીપ છ માસ સુધી રહેવું અત્યન્ત જરૂરી છે. (સૂ॰ ૮) 'अंतो मासस्स ' इत्याहि मे भासभां त्रयुवार उसे सगाउवो अर्थात् બીજો માર્ગ ન હેાય તે પણ માર્ગ મા આવેલી નદી ઉતરવાથી શખલ દોષ લાગે છે. તાત્પર્ય એ છે કે- ચાતુર્માસ પછી આઠમાસ સુધી ધર્મના પ્રચાર માટે સાધુઓના વિહાર સંમત છે તેથી તેવા વિહારમાં વિચરતા સાધુઓના માર્ગમાં ની આદિ આવવાથી શાસ્ત્રવિહિત વિધિથી પાર કરી જવુ જોઇએ, પરન્તુ એક માસની અંદર ખે વખત નદી આદિ પાર કરવી સૂત્રસમત છે તેનાથી વધારે ત્રીજીવાર પાર કરવાવાળા Page #100 -------------------------------------------------------------------------- ________________ - ४४ . दशाश्रुतस्वन्धमूत्रे मूलम्-अंतो मासस्स तओ माइट्ठाणे करेमाणे सवले ॥सू१०॥ छाया-अन्तो मासस्य त्रीणि मातृस्थानानि कुर्वन् शवलः ॥ १० ॥ . . टीका- अंतो मासस्स' इत्यादि । मासस्य एकस्य मासस्य अन्तः मध्ये त्रीणि मातृस्थानानि मायास्थानानि कुर्वन-सेवमानः शवलो भवति । अयं भावः.. साधूनां मातृस्थानं कदापि न सेवनीयं, परं प्रमादरशान्मासाभ्यन्तरे द्विवारादधिकं यदि त्रिकृत्वस्तत्सेवनं भवेत्तदा शवलत्वं स्याटेवेति ।। मायाविन आत्मा क्रोध-मान-माया-लोभैश्चतुर्भिः कपाययुक्तो भवति, किन्तु स मुनिः सदा इदमेव चिन्तयति-'कथमेभ्यः कपायेभ्यः मे आत्मा मुक्तः स्या'-दिति । एवं परिस्थितौ मुनिरेकदाऽमीभ्यो विमुच्य यदि मोहोदयवशात् पुनरेतान् सेवेत तदा तत्कृते नियमितं-द्विवारादधिकं मायास्थानस्य सेवनेन भिक्षुः शवलत्वभागी भवती'-ति ॥ मु० १० ॥ इससे अधिक तीसरी वार पार करने वाला मुनि अवश्य दोष का भागी होता है ॥ सू०९॥ . 'अंतो मासस्स' इत्यादि । एक मास के भीतर तीन मायास्थान करने वाला मुनि शवल दोष का भागी होता है। आशय यह है कि-साघुओं को मायासेवन कभी नहीं करना चाहिये । प्रमाद के कारण यदि एक मास में दो बार से अधिक मायासेवन हो जाय तो शवल दोषका भागी होता है । माया बाले की आत्मा कोध, मान, माया और लोभ, इन चार कषायवाली होती है । परन्तु वह सदा चिन्तन करता है कि" में कैसे इन कषायों से मुक्त हो जाऊँ" एक बार इनसे मुक्त होकर यदि मोह के उदय से वह पुनः इनको सेवन करे तो उसके “भुनि अवश्य ame होना मानी थाय छ (१०८) . 'अंतो मासस्स' त्याहि मे भासनी मह२ र मायास्थान ४२१ મુનિ શબલ દેશના ભાગી થાય છે આશય એ છે કે સાધુઓએ માયાસેવન કદી કરવું ન જોઈએ , પ્રમાદને કારણથી જે એક માસમાં બે વારથી વધારે માયાસેવન - થઈ જાય તો શબલ દોષના ભાગી થાય છે . માયાવાલાની આત્મા–કોધ, માન, માયા તથા લોભ, એ ચાર કષાય વાલી થાય છે પરંતુ તે સર્વદા ચિંતન કરે છે કે- હું કેવી રીતે આ કષાયથી મુકત થઈ જાઉ” એકવાર તેનાથી મુકત થઈ ને જે મેહના ઉદયથી તે પાછો તેનુ સેવન કરે Page #101 -------------------------------------------------------------------------- ________________ हर्पिणी टीका अ. २ शबलदोपवर्णनम् मूलम् - सागारियपिंडं भंजमाणे सवले ॥सू० ११॥ छाया - सागारिकपिण्डं भुञ्जानः शवलः ॥। ११ ॥ ४५ टीका- 'सागारिय' - इत्यादि । अगारं = गेहं तेन सहितः सागारः - गृहपतिर्यश्च साधुभ्यो निवासार्थं वसतिं ददाति तस्याऽयं सागारिकः स चाऽसौ पिण्डव सागारिकपिण्डः = शय्यातरपिण्ड इत्यर्थस्तं चतुर्विधमशनम्, दूउपलक्षणा पात्रादिकमपि खानः = सेवमानो शवलो भवति । अयमभिप्रायः - यस्मिन्नुपाश्रये स्थाने वा साधुस्तिष्ठेत्तदधिष्ठातृगृहादशनवसनादिग्रहणं न कुर्यात्, यदि तस्यैव गृहे आहारादिकमपि याचेत तदा स्थानदानभावोऽपि तन्मनसि परिवर्तेत, यद वसतिदाने साधोरशनादिकमपि ममैत्र दातव्यं भवेत् । लिये नियम कर दिया गया है कि दो से अधिक बार मायास्थान सेवन से भिक्षु शवल दोष का भागी होता है | सू० १० ॥ " सागारियपिंड " इत्यादि । अगार का अर्थ होता है घर । घर के साथ जो रहता है वह सागार कहा जाता है, अर्थात्-सागार का अर्थ होता है गृहपति, जो साधुओं के लिये निवास करने को स्थान देता है । उसके सम्बन्धी पिण्ड सागारिकपिण्ड कहा जाता है । अर्थात् - सागारिकांपण्ड का अर्थ शय्यातरपिण्ड होता है । ऐसे चार प्रकार के अनशन की, और उपलक्षण से वस्त्र पात्र आदि की सेवना से शव दोष लगता है । आशय यह है कि - जिस उपाश्रय में अथवा स्थान में साधु रहते हैं उसके स्वामी के घर से अशनादि तथा वस्त्रादि नहीं लेना चाहिये । यदि उसके ही घर से आहार आदि की याचना की जाय તે તેના માટે નિયમ કરી આપેલ છે કે એથી વધારે વાર માયાસ્થાન સેવનથી ભિક્ષુ શમલ દોષના ભાગી અને છે (સ્૦ ૧૦) ' सागारियपिंडं ' इत्याहि भगारनो अर्थ थाय छे घर घरनी साथै રહે છે તે સાગર કહેવાય છે અર્થાત્ સાગારના અર્થ થાય છે ગૃહપતિ જે સાધુઓને માટે નિવાસ કરવાનુ સ્થાન આપે છે તેના સખ ધીપિંડ સાગારિકપિડ કહેવાય છે અર્થાત્ સાગારિકપિડનો અર્થ શય્યાતરપિંડ થાય છે એવા ચાર પ્રકારના અશનની તથા ઉપલક્ષણથી વસ્ત્ર પાત્ર આદિની સેવનાથી શખલ દ્વેષ લાગે છે આશય એ છે કે જે ઉપાશ્રયમા અથવા સ્થાનમા સાધુ રહે છે તેના સ્વામીના ઘેરથી અશન આદિ તથા વજ્ર આદિ ન લેવા જોઇએ જો તેનાજ ઘેરથી આહાર Page #102 -------------------------------------------------------------------------- ________________ ४६ दशातश्रुतस्कन्ध तथा च सति साधूनां वसतिदौर्लभ्यं जायेनेत्यतः शास्त्रकारः शय्यातरपिण्डो निषेधितः । ननु यस्मिन् जने भक्तिभावासम्भवस्ततो न किञ्चिदपि ग्रहीतुमुचितं, यच सभक्तिभावं साधवे समर्पयति ततो ग्रहणे का क्षति ? - रिति चेत्, श्रूयताम् - कश्चिदपि नियमः सर्वसाधारणो भवत्यतः सभक्तिभावं ददतो हस्ताद् ग्रहणेपरजनमनसि वैमनस्यं समुदियात् | अन्येषां साधूनां चेतसि नानाविधसंकल्पविकल्पाः प्रवेष्टुं शक्नुयुः । यथा कस्यचिदाव्यगृहमागतस्य साधोथितेऽयं विचारः स्फुरितुमर्हति - 'अयमन्नादिकं न मां प्रयच्छति, किमु तद् गृहमागत्य स्थितोऽहम् ?" इत्याद्यनेकविध संकल्पविकल्पैः रागद्वेपोत्पत्तिः सम्भवति, अतः शय्यातरगृहे आहारादेरस्वीकार एव समीचीनः । तो उसका साधु को मकान देने का भी मन हट जाता है और विचारता है कि-स्थान दिया तो आहारादि भी हमें देना पडेगा । इस प्रकार के दोषोंको देखकर भगवान् ने शय्यतरपिण्ड का निषेध किया है ! यहाँ शंका होती है कि जिस मनुष्य में भक्ति - भाव नहीं है उससे कुछ भी ग्रहण न करना योग्य है, किन्तु जो भक्तिभाव - पूर्वक साधुओं को देता है तो उससे लेने का क्या दोष है ? समाधान यह है कि कोई भी नियम सर्वसाधारण होता है, अतः भक्तिभाव से देनेवाले के हाथ से ग्रहण करने पर दूसरे मनुष्य के हृदय में वैमनस्य उन्न होता है । दूसरे साधुओं के चित्त में अनेक प्रकार के संकल्प विकल्प उत्पन्न होते हैं । जैसे कि - कोई धनिक के घर आये हुए साधु के मन में विचार हो सकता है कि આદિની યાચના કરવામા આવે તે સાધુને મકાન દેવાથી પણ તેનુ મન હટી જાય છે, તથા વિચાર કરે છે કે સ્થાન આપ્યુ તા આહાર પણ મારે દેવા પડશે એ પ્રકારને દોષ જોઇને ભગવાને શય્યાતરપિડના નિષેધ કર્યાં છે અહી શકા થાય છે કે—જે મનુષ્યમા ભકિતભાવ ન હોય તેની પાસેથી કાર્ય ગ્રહણ ન કરવુ ચેોગ્ય છે પરંતુ જે ભકિતભાવપૂર્વક સાધુઓને આપે છે તેની પાસેથી લેવામા શુ દોષ છે ? સમાધાન એ છે કે—કોઇપણ નિયમ સ`સાધારણ હોય છે આથી ભકિતભાવથી દેનારના હાથથી ગ્રહણ કરવાથી ખીજા મનુષ્યના હૃદયમા વૈમનસ્ય ઉત્પન્ન થાય છે જેમ કે–કાઇ ધનિકને ઘેર આવેલા સાધુના મનમા વિચાર થાય કે ८८ આ Page #103 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् ৪৬ शय्यातरगृहे पीठ--फलक-शय्या-संस्तारक-भस्म--सवस्त्रशिष्यादिग्रहणे न कापि क्षतिः, किन्तु लुश्चनार्थ भस्म तद्गृहतो न ग्राह्यम्, लुश्चनसमये मुखे भस्मनिपाते शय्यातरपिण्डग्रहणदोषसम्भवात् । इत्येव त्रिकालहितकृतो वीतरागस्य भगवतो मतम् ।। सू० ११ ॥ "मूलम्-आउट्टियाए पाणाइवायं करेमाणे सबले ॥सू०१२॥ छाया-आकुटया प्राणातिपातं कुर्वन् शवलः ॥ १२ ॥ टीका-'आउट्टियाए'--इत्यादि । आकुटया-'इदं करोमी'-त्येवं बुवा प्राणातिपात-पड्जीवनिकायहिंसां कुर्वन् शवलो भवति । बुद्धिपूर्वकजीवधाते शबलत्वदोषभाग् भवतीत्यर्थः ।। स्मू० १२ ॥ " यह धनिक मुझे अन्न पान नहीं देता है, मैं इसके घर क्यो आया ?" इत्यादि अनेक संकल्प-विकल्प से द्वेष की उत्पत्ति होती है, अतः शय्यातर के घरसे आहार आदि का ग्रहण करना योग्य नहीं हैं। शय्यातर के घर से पीठ, बाजौट, फलक-पाट पाटला शय्या, सस्तारक, भस्म तथा वस्त्रसहित शिष्य आदि का ग्रहण करने में कोइ भी हानि नहीं है। किन्तु केशलञ्चन के लिये भस्म आदि उनके घरसे नहीं लेना चाहिये । लुञ्चन समय में भस्म मुख में गिरने से शय्यातरपिण्ड ग्रहण का दोष लगता है। यह तीन काल के हितको देखने वाले वीतराग की आज्ञा है ॥ सू० ११॥ 'आउट्टियाएं पाणाइ० ' इत्यादि । “मैं यह करता है" ऐसा जान-बूझ कर षड्जीवनिकाय की हिंसा जो करता है उसको शवल दोष होता है, अर्थात् वुद्धिपूर्वक प्राणातिपात करने से शबल दोष ધનિક મને અન્ન પાન દેતે નથી હું અહીં કેમ આવ્ય” ઈત્યાદિ અનેક સંકલ્પવિકલ્પથી દ્વેષની ઉત્પત્તિ થાય છે તેથી શય્યાતરના ઘેરથી આહાર આદિનું ગ્રહણ કરવું યોગ્ય નથી શય્યાતરને ઘેર પીઠ બાજોઠ ફલક-પાટ પાટલા, શય્યા સસ્તારક ભસ્મ તથા વશ્વસહિત શિષ્ય આદિને ગ્રહણ કરવામાં કોઈ પણ હાનિ નથી પરંતુ કેશલુંચનને માટે ભસ્મ આદિ તેને ઘરમાથી ન લેવું જોઈએ લંચન સમયમાં ભસ્મ મેઢામાં પડવાથી શય્યાતરપિંડગ્રહણને દેષ લાગે છે. આ ત્રણકાળના હિતને જોવાવાળા - वीतरागनी माज्ञा छ. (११) 'आउट्टिय ए पाणाड०' याहि हु मा ४३ छु ' मेj anet-मुझीन જીવનિકાયની હિંસા જે કરે છે તેને શબલ દેવ થાય છે અર્થાત બુદ્ધિપૂર્વક Page #104 -------------------------------------------------------------------------- ________________ earednes मूलम् - आउट्टियाए मुसावायं वयमाणे सवले ॥ सू० १३ ॥ छाया -आकुट्या मृषावादं वदन् शवलः ॥ मृ० १३ ॥ टीका- 'आउट्टियाए' - इत्यादि । 'इदं वदामी' - त्येवं ज्ञात्वा मृपावादम् = असत्यवचनं वदन् शवलो भवति । अयं भावः अत्र - प्राणातिपातरीत्यैव मृपावादी वर्णितः । यथा--बुद्धिपूर्वकम सत्यभाषणं, संदिग्धविषयस्याऽसन्दिग्धत्वकथनं, तथा कीर्तिलाभाय वृथाऽडम्वररचना च शबलत्वदोषमादधाति । यदि कश्चिन्मुनिर्व्याख्यानोपयोगिगेल्या सूत्रव्याख्यादि शिष्यादिलोभघशङ्गत आकुट्या मिथ्या मयुङ्क्ते तदपि स शवलदोषं भजते ॥ मु० १३ || मूलम् - आउडियाए अदिन्नादाणं गिण्हमाणे सवले || सू० १४|| छाया -आकुटया अदत्तादानं गृह्णन् शवलः | ० १४ ॥ टीका- 'आउट्टियाए ' - इत्यादि । किञ्चिद्वस्तु देवगुरुराज गाथापतिसाधर्मिका भागी होता है ॥ सृ० १२ ॥ [C आउट्टियाए मुसा० " इत्यादि । जान-बूझकर मृपावाद बोलने से शबल दोप लगता है । आशय यह है कि यहाँ प्राणातिपात की रीत से ही मृपावाद का वर्णन किया है । जैसे कि - बुद्धिपूर्वक असत्य भाषण, सन्देह वाले विषय का असन्दिग्ध कहना, और कीर्ति के लिये वृथा आडम्बर करना, ये सब शवल दोष प्राप्त कराते हैं। यदि कोइ मुनि व्याख्यानोपयोगी शैली से सूखव्याख्या करने में शिष्य आदि के लोभवश होकर आकुट्याजानबूझकर मृषावाद बोलता है तो भी शयल दोष लगता है ॥ सू० १३ ॥ [C आउट्टियाए अदिन्ना० " इत्यादि । जानबूझकर अदत्तादान लेने से शयल दोष लगता | अर्थात् देव--अदत्त, गुरु - अदत्त, राजा ४८ પ્રાણાતિપાત કરવાથી શખલ દ્વેષના ભાગી થાય છે (૧૨) , ' आउट्टियाए मुसा० ' इत्याहि लागी लेहने भृषावाद मोसवाथी शणस ઢાષ લાગે છે. આશય એ છે કે- અહીં પ્રાણાતિપાતની રીતથીજ મૃષાવાદનું વર્ણન કર્યું છે જેમકે બુદ્ધિપૂર્ણાંક અસત્ય ભાષણ, સદેહવાળા વિષયને સસ ંદિગ્ધ કહેવુ, તથા કીર્તિને માટે વૃથા આડમ્બર કરવા, એ બધા શખલ દેષ પ્રાપ્ત કરાવે છે. જો કેઇ મુનિ વ્યાખ્યાનને ઉપયેગી શૈલીથી સૂત્રબ્યાખ્યા કરવામા શિષ્ય આદિના લાભવશ થઇને આકુટયા-જાણી જોઇને મૃષાવાદ ખેલે છે તે પણ શાલ દેષ લાગે છે (સૂ૦ ૧૩) ' आउट्टियाए अदिन्ना० ' इत्यादि लगी लेडने महत्ताहान सेवाथी शमस Page #105 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. २ शवलदोपवर्णनम् । कैरदत्तं गृह्णन् शवलत्वदोषभाग्भवति ॥ मू० १४ ॥ मूलम् -आउट्टियाए अणन्तरहिआए पुढवीए ठाणं वा निसीहियं वा चेतमाणे सबले ॥ सू० १५॥ छाया-आकुटया अनन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकी वा चेतयन् शवलः ॥ मू० १५ ॥ टीका-'आउट्टियाए-इत्यादि । आकुटया अनन्तहितायाम् अन्तररहितायां सचित्तायामिति यावत् पृथिव्यां स्थान निवासं वा नैषेधिकींम् उत्थानादिकं स्वाध्यायभूमि वा चेतयन्-विजानन् धाबूनामनेकार्थत्वात् कुर्वन्निति यावत् शवलो भवति ॥ मू० १५ ॥ मूलम्-एवं ससणिद्धाए पुढवीए, एवं ससरक्खाए पुढवीए ॥१६॥ ___ छाया-एवं सस्निग्धायां पृथिव्याम् एवं सरजस्कायां पृथिव्याम् ॥सू०१६।। टीका-'एव'-मित्यादि । एवम् अनेन प्रकारेण सस्निग्धायां - स्निग्धाः चिक्कणाः कर्दमादयस्तेन सहितायाम् आर्द्रायामित्यर्थः, एवं सरजस्कायां रजा सचित्तः पृथिवीकणस्तेन मिश्रितायाम् पृथिव्याम् 'स्थानं नषेधिकी वा चेतयन् शवलो भवती '-ति पूर्वमूत्रतोऽनुवर्तनीयम् । इतः पूर्वमूत्रे सचित्तवनिरूअदत्त, गाथापति-अदत्त और साधर्मी-अदत्त लेने वाला शबल दोषका भागी होता है । मू० १४ ॥ ___“आउट्टियाए अणंत०" इत्यादि। जान-बूझ कर सचित पृथिवीपर बैठता,उठता और स्वाध्याय करता है तो शबल दोष लगता हैं ।सू.१५॥ . “एवं ससणिद्धाए" इत्यादि । इसी तरह आर्द्र भूमि पर और सचित्त भूमि पर बैठना उठना स्वाध्याय आदि करना शबल दोष हैं। पूर्वसूत्रमें सचित्त पृथ्वी पर स्थान और उपवेशन का निषेध किया દેષ લાગે છે. અર્થાત દેવદત્ત, ગુરૂઅદત્ત, રાજાઅદત્ત, ગાથાપતિઅદત્ત તથા સાધમીઅદત્ત લેવાવાળા શબલ દેશના ભાગી થાય છે (સૂ૦ ૧૪) 'आउट्टियाए अणंत०'त्या. ने सथित्त पृथ्वी ५२ मेसj ઉઠવું તથા સ્વાધ્યાય કરે છે તે શબલ દેષ લાગે છે, (સૂ) ૧૫) एवं ससणिद्धाए' त्याहि मेवी रीते भार (लीन) भान ९५२ तथा સચિત્ત ભૂમિ ઉપર બેસવા ઉઠવા સ્વાધ્યાય કરવા આદિથી શબલ દેષ થાય છે. અગાઉના સૂત્રમાં સચિત્ત પૃથ્વી પર રથાન તથા ઉપવેશનને નિષેધ કર્યો છે તથા Page #106 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे पायां पृथिव्यां स्थानोपवेशनयोनिषेधः । अत्रऽचित्तायामपि पृथिव्यामार्द्रतासचित्तरजसोः सत्त्वे तयोनिषेध इति भेदः । उपलक्षणाच्छयनादिनिषेधः॥०१६।। - मूलम्-एवं आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलए कोलावासंसि वा दारु-जीव-पइदिए सअंडे सपाणे सबीए सहरिए सओसे सउद्गे सउत्र्तिगपणगदगमट्टीए मकडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेएमाणे सबले ॥१७॥ छाया-एवमाकुटया चित्तवत्यां शिलायां चित्तवति लेप्टे कोलावासे वा दारुणि जीवप्रतिष्ठिते, साउण्डे, समाणे, सवीजे, सहरिते, सौसे, सोदके, सोत्तिगपनकढकमृत्तिकायां मर्कटसन्तानके, तथाप्रकारे स्थानं वा शय्यां वा नषेधिकों वा चेतयन (कुर्वन्) शवलः ॥ सू० १७ ॥ __टीका-‘एवं आउट्टियाए चित्तमंताए' इत्यादि । एवम् अमुना प्रकारेण चित्तवत्यां =सचित्तायां शिलायां-पापाणमयपीठफलकादौ द्वाराऽधःस्थितदारुणि वा, चित्तवति लेटे लोष्ठे-पृथिवीखण्डे, कोलाबासे-कोला:-घुणास्तेपांवासे निवासस्थाने वा जीवतिष्ठिते-प्रतिष्ठान प्रतिष्ठा स्थितिनिवास इति यावत्, जीवानां प्रतिष्ठा जीवप्रतिष्ठा, सा जाताऽस्येति जीवप्रतिष्ठितं तस्मिन् , तथा जीवाधिष्ठिते-सजीवे दारुणि काष्ठे दारुनिमितताशपीठफलकादी, साऽण्डे-पिपीकाद्यण्डयुक्ते, सप्राणे द्वीन्द्रियादिप्राणिसहिते, सवीजे शालिगोधूमादिवीजसहिते, सहरिते-दूर्वाप्रवालाहै, और इस सूत्र में अचित्त पृथ्वी पर भी आर्द्रता और सचित्त रजके रहने पर उनका निषेध है । उपलक्षण से शयन आदि का भी निषेध जानना चाहिये ॥ ० १६॥ " एवं चित्तमंताए" इत्यादि । इसी प्रकार सचित्त शिला पर अथवा द्वार के नीचे रहे हुए काष्ठ ऊपर, पृथ्वी के ढेले पर, धुणवाले काष्ट पर जीवयुक्त स्थान पर, जीव वाले काष्ट पर, चिऊंटी आदि के अण्डोसहित और दो इन्द्रिय वाले प्राणि सहित, शाली આ સૂત્રમાં અચિત્ત પૃથ્વી પર પણ આદ્રતા તથા સચિત્ત રજના રહેવાથી તેને નિષેધ કર્યો છે ઉપલક્ષણથી શયન આદિને પણ નિષેધ જાણે જોઈએ (સૂગ ૧૬) __'एवं चित्तमंताए' त्या ! प्रथारे सथित्त शिक्षा५२ अथवा हारनी નીચે રાખેલા લાકડા ઉપર, પૃથ્વી એટલે માટીના ઢેફા ઉપર, ઘુણવાળાં લાકડા ઉપર, જીવાતવાળા રથાન ઉપર જીવાતવાળા લાકડા ઉપર, કીડી વગેરેના ઈંડાવાળા, તથા બે ઈન્દ્રિયવાળા પ્રાણિજીવાતવાળા, શાલી ગોધૂમ આદિ બીવાળા, જેમાં દર્ભ આદિ હેય Page #107 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. २ शवलदीपवर्णनम् ५१ दियुक्ते सौसे= रजनिनिपतितसुक्ष्मोदककायसहिते, सोदके = सचित्तजलयुक्ते, सोत्ति = पिपीलिकाश्रिते, पनकदकमृत्तिकायां पनका=वर्षाकालिकभूमिकाष्ठाधुत्पम्नपञ्चचर्ण पनकनिगोदविशेष: 'फूलण ' इति भाषायाम्, दकं =जलं, ताभ्यां सहितायां मृत्तिकायाम् । मर्कटसन्ताने - मर्कटो = लूता 'मकडी' तस्य सन्तानः== जालं तस्मिन् लूतातन्तुजाले, तथाप्रकारे = तादृशे यत्र जीवविराधना संभवेत्तत्राऽन्यस्मिन्नपि स्थले वा स्थानं वा=स्वाध्यायध्यानाद्यर्थमुत्थानं, शय्यां वा= निवासं नैषेधिकीम् = उपवेशन रूपां वा चेतयन् = कुर्वन् शवलो भवति ।। सू० १७ ।। मूलम् - आउट्टियाए मूल--भोयणं वा कंद-भोयणं वा खंधभोयणं वा तया भोयणं वा, पवाल- भोयणं वा पत्त-भोयणं वा हरिय- भोयणं वा भुंजमाणे सबले ॥ सू० १८ ॥ छाया -आकुट्या मूलभोजनं वा कन्दभोजनं वा स्कन्धभोजनं वा त्वभोजनं वा प्रवालभोजनं वा पत्रभोजनं वा पुष्पभोजनं वा फलभोजनं वा वीजभोजनं वा हरितभोजनं वा भुञ्जानः शवलः ।। सू० १८ ॥ 1 टीका- 'आउट्टियाए'- इत्यादि । आकुट्या मूलभोजनं-मूलं = भूमध्यगकन्दाधःगोधूम आदि बीजसहित और जिसमें दुर्वा आदि हैं, जिस पर रात्रि में गिरा हुआ ओस का पानी है, जिस पर सचित जल है, जिस पर पिपीलिका आदि रहते हैं, ऐसे स्थल में स्थान और उपवेशन करने वाला, तथा पनक = फूलण और दक = जल से युक्त मिट्टी पर, मकडीने बनाये हुवे जाले पर, इत्यादि जीवविराधना होने को जहां संभवना हो ऐसे स्थल में स्वाध्याय, ध्यान के लिये उठना शय्या निवास नैषेधिकी- बैठना आदि क्रिया करने से शवल दोष लगता है॥ १७॥ 'आउट्टियाए मूल० ' इत्यादि । मूल का भोजन अथवा कन्दका એવાં, જેના ઉપર રાત્રિમા એસનુ પાણી પડયુ હાય એવા, જેના ઉપર સચિત્ત જળ છે એવા, જેના ઉપર કીડી આદિ રહે છે તેવાં-સ્થળમા સ્થાન તથા ઉપવેશન (મેઠક) કરવાવાળા, તથા પનકફૂલણુ અને દક=પાણીવાળી માટી ઉપર, કરેાળીઆએ (મકડીએ) અનાવેલા જાળા માથે, ઇત્યાદિ જ્યા જીવવિરાધના થવાનીસ ભાવના હાય એવા સ્થળમા સ્વાધ્યાય, ધ્યાનને માટે ઉઠવું, શય્યા, નિવાસ, નૈષધિકી-બેઠક આદિ ક્રિયા કરવાથી શાલ દોષ લાગે છે (સ્૦ ૧૭) ' आउट्टियाए मूल० ' "त्याहि भूसने लोन अथवा अनुलोभन, पृथ्वीमां Page #108 -------------------------------------------------------------------------- ________________ दशांश्रुतस्कन्धसूत्रे स्थितो वृक्षावयवविशेषः, तस्य भोजनम् , वा अथवा कन्दभोजन कन्दमूलोपरि वृक्षावयवविशेषः, तस्य भोजनं स्कन्धभोजनं-स्कन्ध कन्दोपरितनशाखाप्ररोहवक्षभागः, तस्य भोजनं वा, त्वग्भोजनं वा, त्वरभोजनं वृक्षत्वचाभोजन वा, प्रवालभोजनं-बाला=नवपल्लवः, तभ्य भोजनं वा, पत्रभोजनं वा, पुष्पभोजनं वा, वीजभोजनं वा, हरितभोजन हरितकायभोजनं वा भुञ्जाना=कुर्वाण: शवलो भवति । पूर्वोक्तदशविधसचित्तवनस्पति तदन्यतमं वा सचित्तवनस्पति भुञ्जानः शवलदोपभाग भवति ॥ मू० १८ ॥ मूलम्-अंतो संवच्छरस्स दस दग-लेवे करेमाणे सबले सू०१९॥ छाया-अन्तः संवत्सरस्य दशोदकलेपान् कुर्वन् शवलः ॥ मू० १९ ॥ टीका-'अंतोः संवस्सरम्ये'-इत्यादि । संवत्सरस्य-वर्पस्य अन्तःमध्ये दश-दशसंख्यकान् उदकलेपान-मार्गममागतनद्यायुत्तरणरूपान् कुर्वन् शवलो भवति । अयं भावःभोजन, पृथ्वी में रहा हुआ वृक्ष का अवयव कन्द के नीचे का भाग मृल कहा जाता है । और मूल से ऊपर वृक्ष अवयव को कन्द कहते हैं । और स्कन्धभोजन, स्कन्ध का अर्थ-कन्द के. ऊपर का भाग-जहा से शाखा का प्रारम्भ होता है ऐसे वृक्षविभाग को स्कन्ध कहते हैं । त्वम्भोजन-वृक्ष की छाल का भोजन, एवं प्रवाल-नवीनपत्र, पुष्प, बीज और हरितकायका भोजन करने वाला शयल दोपका भागी होता है । पूर्वोक्त दश प्रकार की सचित्त वनस्पति का, अथवा उन में से किसी एक का भी आहार करने वाला शबल दोप वाला होता हैं ॥ मू० १८ ॥ 'अंतो संवच्छरस्स' इत्यादि । एक वर्ष में दश उदकलेपका लगाने वाला मुनि शवल दोष का भागी होता है । आशय यह हैं किરહેલા વૃક્ષના અવયવકજની નીચેના ભાગને મૂલ કહે છે. તથા મૂલની ઉપરના વૃક્ષના અવયવને કન્દ કહે છે, વળી સ્કન્ધભજન કલ્પને અર્થ કન્દની ઉપરનો ભાગ -જ્યાથી શાખાને આર ભ થાય છે એવા વૃક્ષવિભાગને કઈ કહે છે ત્વમ્ભજન-વૃક્ષની છાલનું ભજન, તથા પ્રવાલ-નવીનપત્ર, પુષ્પ, બીજ તથા હરિતકાયનું ભજન કરવા વાળા શબલદેવના ભાગી થાય છે પૂર્વોકત દેશ પ્રકારની સચિત્ત વનસ્પતિને, અથવા તેમાથી કોઈ પણ એકનો આહાર કરવાવાળા શબલ દોષવાળા થાય છે (સૂ૦ ૧૮) 'अंतो संवच्छरस्स'त्यादि मे वर्षभो श पने स॥ वा मुनि Page #109 -------------------------------------------------------------------------- ________________ - मुनिहपिणी टीका अ. २ शबलदोषवर्णनम् ननु-'अंतो मासस्स तओ दगलेचे' इति पूर्व (९) त्रे मासाभ्यन्तरे द्विवारमुदकलेपे शबलत्वदोषाभावाद वर्षमध्ये (२४) चतुर्विंशतिवारमुदकलेपेऽपि न शवलत्वदोषः, इति शङ्कानिवारणार्थमस्मिन् सूत्रे 'दसउदगलेवे' इति कथितम् , वर्षाभ्यन्तरे नववारादधिकदकलेपादवश्यं शवलत्वदोषमाग भवतीति भावःगामू०१९॥ मूलम्-अंतो संवच्छरस्स दस माइठाणाई करेमाणे सबले सू०२०॥ छाया-अन्तः संवत्सरस्य दश मातृ-स्थानानि कुर्वन् शवलः ॥सू०२०॥ टीका-'अंतो'-इत्यादि। संवत्सरस्य अन्त: मध्ये दश मातृस्थानानि मायास्थानानि कुर्वन् सेवमानः शवलो भवति । इदमपि मूत्रम् विशिष्य विधायकं तेन 'अंतो मासस्स तओ माइहाणे' इति सूत्रानुसारेण वर्षमध्ये चतुविशतिमायास्थानसेवन न शवलत्वदोषाधायकमित्यपास्तम् ॥ सू० २०॥ 'अंतो मासस्स' इस नौवें सूत्र में एक मास में दो बार उदकलेप से शबल दोष नहीं लगता अतः वर्ष में २४ चौवीस बार उदक लेप होने पर भी शवल दोष नहीं लगना चाहिये । इस शंका का निवारण करने के लिये इस सूत्र में "दस उदगलेवे" ऐसा कहा है। एक वर्षमें नव वार से अधिक उदकलेप से अवश्य शवल दोष लगता हैं।मू०१९।। 'अंतो संवच्छरस्स' इत्यादि । एक वर्ष में दश मायास्थान के सेवने से शबल दोष लगता है । इस सूत्र से भी जानना चाहिये कि-वर्ष के मध्य में नौ बार से अधिक मायास्थान सेवन करने से शवल दोष लगता है ॥ सू० २० ॥ Anोषना भी थाय छ माशय मेछ- 'अंतो मासस्स 'मानवमा सूत्रमा એક માસમાં બે વાર ઉકલેપ થી શબલ દોષ નહિ લાગે કહ્યું છે તે પ્રમાણે વર્ષમા ૨૪ ગ્રેવીસવાર ઉદકલેપ હોવાથી પણ શબલ દોષ ન લાગ જોઈએ मा श निवा२४ ४२१! भाट मा सुत्रमा 'दस उदकलेवे ' म छु छे. એક વર્ષમાં નવજારથી વધારે ઉદકલેપથી અવશ્ય દોષ લાગે છે. (સૂટ ૧૯) 'अंतो संवच्छरस्स' त्यादि मे वर्षमा ६२ मायास्थानना सेवनथी शमत દેષ લાગે છે આ સૂત્રમાં પણ જાણવું જોઈએ કે એક વર્ષની મધ્યમાં નવ વારથી વધારે માયાસ્થાન સેવન કરવાથી શબલ દેષ લાગે છે (સૂ૨૦) Page #110 -------------------------------------------------------------------------- ________________ श्री दशांश्रुतस्कन्धमूत्रे ___ मूलम्-आउट्टियाए सीओदग-वियड-वग्धारिएण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सवले ॥सू०२१॥ ____ छाया-आकुटया शीतोदकविकटव्यापारितेन हरतेन वा अमत्रेण वा दा वा भाजनेन वा अगनं वा पानं वा खाचं वा स्वाधं वा प्रतिगृह्य भुञ्जानः शवलः ॥ मू० २१ ॥ - टीका-'आउट्टियाए'-इत्यादि । आकुटया शीतोदकविकटव्यापारितेन-शीत= सचित्तं यद् उदकं जलं तेन विकटः सिक्तः, व्यापारिता व्याप्तश्च यस्तेन हस्तेन वा अमत्रेण पात्रेण दा वा भाजनेन-लघुकटोरादिना वा अशनं वा पानं वा खाधं वा खाद्यं वा प्रतिगृह्य-आदाय भुञ्जानः शवलो भवति ।मु०२१॥ - उपसंहरनाह-एए' इत्यादि । मूलम्--एए खलु ते थेरेहिं भगवंतेहिं एगवीसं सबला पण्णत्ता-त्ति बेमि ॥ सू० २२ ॥ 'आउट्टियाए सीओदग०' इत्यादि । जान-बूझकर सचित्त पानी से भीने हुए हाथ पात्र तथा कडछु आदि से ग्रहण किये हुए अशन पान खाद्य स्वाद्य, इन चार प्रकार के आहार को भोगने वाला शवल दोप का भागी होता है । सू० २१ ॥ 'आउट्टियाए सीओदग०' त्या tel ने सथित्त पाथी भी on-lan tथ પાત્ર તથા કડછી આદિથી ગ્રહણ કરેલા અશન, પાન, ખાદ્ય સ્વાઘ, એ ચાર પ્રકારના આહારને ભેગા કરવાવાળા શબલ દેષના ભાગી થાય છે (સૂ૦ ૨૧) Page #111 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् । छाया-एते खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ता इति ब्रीवीमि । सू० २२। टीका-' एए खलु ' इत्यादि । इदं सूत्रं स्पष्टम् ॥ सू०२२ ।। ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक--पञ्चदशभापा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य'-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-व्रतिविरचितायाम्, श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहर्पिण्या -- ख्यायां व्याख्यायां शवलं-नामकं द्वितीयमध्ययनं समाप्तम् ॥२॥ उपसंहार करते हुए कहते हैं-'एए' इत्यादि । हे जम्बू ! ये पूर्वप्रदर्शित इक्कीस शवल स्थविर भगवान ने जिस प्रकार कहे हैं वैसे ही मैं तुझे कहता हूँ ॥ सू० २२ ॥ . मुनिहर्षिणी टीका के हिन्दी अनुवाद में 'शवलत्वदोष' नामका द्वितीय अध्ययन समाप्त हुआ॥२॥ उपस ७२ ४२ता छ- 'एए' त्या હે જબ્બ ! આ પૂર્વદર્શિત એકવીસ શબલ સ્થવિર ભગવાને જે પ્રકારે કહ્યાં છે તેજ પ્રકારે હું તને કહુ છું (સૂ) રર) મુનિહર્ષિ ટીકાના ગુજરાતી અનુ• वहां शवलत्वदोप' नामर्नु બી નું અધ્યયન समाप्त थयु (२) Page #112 -------------------------------------------------------------------------- ________________ ' .. दशाश्रुतस्कन्धसूत्रे ॥ अथ तृतीयमध्ययनम् ॥ द्वितीयाध्ययने हस्तकर्मकारित्वादय एकविंशतिविधाः शवलत्वदोषा उतास्ते यथा चारित्रं दूषयन्तः समाधि प्रतिवघ्नन्ति तथैव रत्नत्रयाऽऽराधकानां गुरूणां पर्यायज्येष्ठानां चाऽऽशातना अपि चारित्रं मलिनीकुर्वाणाः समाधि विघ्नन्तीति तासामाशातनानां परित्यागेनैव समाधिमार्गो निष्कष्टकः सम्पद्यत इत्याशातनात्यागाय तज्ज्ञानस्याऽवश्यकतेत्यनेन सम्बन्धेनाऽऽयातस्यास्याऽशातनाख्यतृतीयाऽध्ययनस्येदमादिसूत्रम्-'मुयं में' इत्यादि-- ___ मूलम्-सुयं मे आउसं तेणं भगवया एवमक्खायं, इह खल्लु थेरेहि भगवंतेहि तेतीसं आसायणाओ पण्णत्ताओ, कयरा खल्लु तृतीयाध्ययन दूसरे अध्ययन में ईक्कीस प्रकार के शवल दोष कहे गये हैं। वे जैसे चारित्र को दूषित करते हुए समाधिके प्रतिबन्धक हैं, ठीक उसी तरह रत्नत्रय के आराधक आचार्य अथवा गुरुओं की या पर्यायज्येष्ठों की आशातना करने से वे आशातनाएँ भी चारीत्र को मलिन कर के समाधिका नाश करती हैं । उन आशातनाओं के परित्याग से समाधिमार्ग निष्कण्टक हो जाता है, आशातना का त्याग करने में उनके ज्ञान की आवश्यक्ता है, अतः प्रथम और द्वितीय अध्ययन का सम्बन्ध रखते हुए इस आशातनानामक तीसरे अध्ययन को कहते हैं-उसका यह प्रथम सूत्र है-"सुयं मे" इत्यादि । हे आयुष्मन् ! शिष्य ! मैंने भगवान् के मुख से साक्षात् सुना है। उन भगवान् ने इस आगे कहे जाने वाले प्रकार से प्रति ત્રીજુ અધ્યયન બીજા અધ્યયનમા એકવીસ પ્રકારના શબલ દોષ કહ્યા છે તે જેમ ચારિત્રને દુષિત કરે છે અને સમાધિના પ્રતિબંધક છે તેવી જ રીતે રત્નત્રયના આરાધક આચાર્ય અથવા ગુરુઓની કે એવા પર્યાયજયેષ્ઠાની આશાતના કરવાથી તે આશાતના પણ ચારિત્રને મલિન કરીને સમાધિને નાશ કરે છે, તે આશાતનાઓના પરિત્યાગથી સમાધિમાર્ગ નિષ્ક ટક થઈ જાય છે આશાતનાને ત્યાગ કરવામાં તેના જ્ઞાનની આવશ્યકતા છે તેથી પ્રથમ તથા દ્વિતીય અધ્યયનને સંબધ જાળવી રાખતા આ આશાतना नामर्नु त्रीशु मध्ययन ४ छे. तेनु मा प्रथम सूत्र छ.-'सुयं मे' त्यादि હે આયુમન્ શિષ્ય! મેં ભગવાનના મુખથી સાક્ષ તૂ સાંભળ્યું છે તે Page #113 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् ताओ थेरेहिं भगवंतेहि तेतीसं आसायणाओ पण्णत्ताओ? इमाओ खल्लु ताओ थेरेहिं भगवंतेहि तेतीसं आसायणाओ पण्णत्ताओ । तं जहा ॥ सू० १॥ छाया-श्रुतं मया, आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरभगवद्धिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः । कतराः खलु ताः स्थविरभंगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः ? इमाः खलु ताः स्थविरैर्भगवद्भिस्रयस्त्रिंशदाशातनाः प्रजप्ताः । तद्यथा-(मू० १) ____टीका-'श्रुतं मये'-त्यादि । हे आयुष्मन् ! मया भगवन्मुखात् साक्षात् श्रुतं, तेन भगवता एवं वक्ष्यमाणम् आख्यातं कथितम्-इह खलु अस्मिंस्तृतीयाऽध्ययने किल स्थविरभंगवद्भिस्त्रयस्त्रिंशदाशातनाः आसमन्तात्-सामस्त्येन शात्यन्ते ध्वंस्यन्ते ज्ञानादिगुणा याभिस्ता आशातनाः चारित्रवतिनो दोषविशेषाः प्रज्ञप्ताः कथिताः, कतरा-काः खलु तात्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः? इमाः चक्ष्यमाणाः तास्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः । तद्यथा-ताः प्रदश्यन्ते- 'सेहे' इत्यादि । मूलम्--सेहे रायणियस्स पुरओ गंता भवइ आसायणा पादित किया है । इस तृतीय अध्ययन में स्थविर भगवन्तों ने तेंतीस आशातनाओं का निरूपण किया है । जिसके द्वारा ज्ञानादि गुण सर्वथा नष्ट हो जाय उसे आशातना कहते हैं । वे इस प्रकार हैं:-(सू०१) 'सेहे' इत्यादि। ___ जो सूत्रपठनरूप ग्रहणशिक्षा, और प्रतिलेखनादि साधु के आचारपालनरूप आसेवनाशिक्षा को पढता है, अथवा शिक्षा के योग्य है वह शक्ष-शिष्य कहा जाता है। ज्ञान दर्शन और चारित्ररूपी तीन रत्नवाले को रात्निक कहते हैं । आचार्य आदि गुरु और पर्यायज्येष्ठ ભગવાને હવે કહેવામાં આવશે તે પ્રકારે પ્રતિપાદન કર્યું છે આ તૃતીય અધ્યયનમાં સ્થવિર ભગવન્તએ તેંત્રીસ આશાતનાઓનું નિરૂપણ કર્યું છે, જેના દ્વારા જ્ઞાનાદિ ગુણ સર્વથા નષ્ટ થઈ જાય છે તેને આશીતના કહે છે તે આ પ્રકારે છે. – (સૂ ૧) 'सेहे' त्या જે સૂત્રપઠનરૂપી ગ્રહણ શિક્ષા, તથા પ્રતિલેખનાદિ સાધુના આચારપાલન રૂપી - આસેવનાશિક્ષા ભણે છે, અથવા શિક્ષાને યોગ્ય હોય તે શિક્ષ-શિષ્ય કહેવાય છે જ્ઞાન દશન તથા ચારિત્રરૂપી ત્રણ રનવાલાને રાત્વિક કહે છે આચાર્ય આદિ ગુરૂ તથા Page #114 -------------------------------------------------------------------------- ________________ ५८ दशाश्रुतस्कन्धमुत्रे सेहस्स ॥१॥ सेहे रायणियस्स सपक्खं गंता भवइ आंसायणा सेहस्स ॥२॥ सेहे रायणियस्स आसन्नं गंता भवइ आसायणा सेहस्स ॥३॥ सेहे रायणियस्स पुरओ ठिच्चा भवइ आसायणा सेस्स ||४|| सेहे रायणियस्स सपक्खं ठिच्चा भवड़ आसायणा सेस्स ॥५॥ सेहे रायणियस्स आसन्नं ठिच्चा भवड़ आसायणा सेस्स ॥६॥ सेहे रायणियस्स पुरओ निसीइत्ता भवइ आसा - या सेस्स ॥७॥ सेहे रायणियस्स सपक्खं निसीइत्ता भवइ आसाणा सेहस्स ॥८॥ सेहे रायणियस्स आसन्नं निसीइत्ता भवइ आसाणा सेहस्स ॥ ९ ॥ ( सू० २ ) छाया - शैक्षो रात्निकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य ॥१॥ शैक्ष रानिकस्य सपक्षं गन्ता भवत्याशातना शैक्षस्य || २ || शक्षो रात्निकस्याऽऽसन्नं गन्ता भवत्याशातना शैक्षस्य || ३ || शैक्षो रानिकस्य पुरतः स्थाता भवत्याशातना शैक्षस्य ॥४॥ शैक्षो रात्निकस्य सपक्ष स्थाता भवत्याशातना शैक्षस्य ||५|| शैक्षो रात्निकस्याऽऽसन्नं स्थाता भवत्याशातना शैक्षस्य ||६|| शैक्षो राभी रानिक कहे जाते हैं । शिष्य रत्नाधिक के आगे गमन, करे तो शिष्य को आशातना लगती है || १|| शिष्य यदि गुर्वादि-गुरु तथा बडों के वरावर चले तो आशातना होती है || २ || शिष्य यदि गुरु आदि के पीछे संघट्टा करता हुआ चले तो आशातना होती है ||३|| शिष्य यदि गुरु आदि के आगे खडा रहे तो आशातना होती है ॥४॥ शिष्य यदि गुरु आदि के बराबर खडा रहे तो आशातना लगती है ॥५॥ शिष्य अदि गुरु आदि के पीछे संघट्टा करता हुआ खडा रहे तों आशातना होती है || ६ || शिष्ययदि आचार्य आदिके आगे बैठे પર્યાયજ્યેષ્ઠ પણ રાનિક કહેવાય છે શિષ્ય રત્નાધિકથી આગળ જાય તા શિષ્યને આશાતના લાગે છે (૧) શિષ્ય ને ગુરુ આદિ-ગુરુ તથા મેટાની સાથેસાથ ચાલે તે આશાતના થાય છે (૨) શિષ્ય જે ગુરુ આદિની પાછળ સઘટ્ટા કરતા કરતા ચાલે તેા આશાતના થાય છે (૩)શિષ્ય જે ગુરુ આદિની આગળ ઉભું રહે તે આશાતના થાય છે (૪) શિષ્ય જે ગુરુ આદિની ખરાખરમાં ઉભા રહે તે આશાતના લાગે છે. (૫) શિષ્ય જે ગુરુ આદિની પાછળ સઘટ્ટા કરતા ઉભા રહે તે આશાતના થાય છે Page #115 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ३ आशातनावर्णनम् निकस्य' पुरतो निपता भवत्याशातना शैक्षस्य ॥७॥ शैक्षो रात्निकस्य सपक्षं निषत्ता भवत्याशतना शैक्षस्य ॥८॥ शैक्षो रात्निकस्याऽऽसन्नं निपत्ता भवत्यागातना शैक्षस्य ॥९॥ (मू० २) • टीका-शैक्ष'-इत्यादि । शिक्षाम् ग्रहणासेवनरूपाम् अधीतेऽर्हति वा शैक्षः= शिष्यः, रात्निकस्य-रत्नानि-ज्ञानदर्शनचारित्राख्यानि त्रीणि अईतीति रात्निका आचार्यादिगुरुः, चिरदीक्षितः, पर्यायज्येष्ठश्च, तम्य पुरतः अग्रे गन्तायामनशीलो यदि स्यात्तदा शैक्षस्य आशातना=तदाख्यश्चारित्रनिष्ठदोषविशेषो भवतीति शेषः॥१॥ शैक्षो रात्निकस्य सपक्ष-समानाः पक्षाः पार्था दिशो यत्र तत् सपक्षसमपार्श्व समश्रेण्या गमनेन यथा भवति तथा गन्ता यदि स्यात्तदा शैक्षस्य शैक्षत्रिकीत्यर्थः, आशातना भवति ॥ २ ॥ शैक्षो रात्निकस्याऽऽसन्नं-गुर्वादिपृष्ठप्रदेश संघट्टयन् गन्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ३ ॥ शैक्षो रात्निकस्य पुरतः स्थाता-उत्तिष्ठन् यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥४॥ शैक्षो रात्निकस्य सपक्ष-समपाधै समश्रेण्यामिति यावत् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना ॥ ५ ॥ शैक्षो रात्निकस्याऽऽसनम् आचायांदिपृष्ठपदेशे संघट्टयन् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥६॥ शैक्षो रात्निकस्य पुरतो निपत्ता-उपवेष्टा यदि स्यत्तदा शैक्षस्याऽऽशातना भवति ॥ ७॥ शैक्षो रात्निकस्य सपक्षं निषत्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥८॥ शैक्षो रात्निकस्याऽऽसन्नं आचार्यादिपृष्ठप्रदेशे संघट्टयन् निषता= उपवेष्टा यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ९ ॥ (मू० २) मूलम्--सेहे रायणिएणं सद्धिं बहिया वियारभूमि वा निक्खंते समाणे तत्थ सेहे पुव्वतरागं आयमइ पच्छा रायणिए भवई आसायणा सेहस्स ॥१०॥ (सू० ३) तो आशातना होती है ॥७॥ शिष्य यदि आचार्य आदि के बरावर बैठे तो आशातना होती है ॥८॥ शिष्य आदि आचार्य आदि के समीप में उनके पीछे संघटा करता हुआ गैठे तोआशातना होती है ॥९॥ (सू० २) ' सेहे रायणिएणं' इत्यादि । शिष्य गुरु के साथ विचार (૬) શિષ્ય જે આચાર્ય આદિની આગળ બેસે તે આશાતના થાય છે (૭) શિષ્ય જે આચાર્ય આદિની બરાબર બેસે તો આશાતના થાય છે, (૮) શિષ્ય જે આચાર્ય આદિ ની નજીકમાં તેમની પાછળ ઘટ્ટા કરતા બેસે તે આશાતના થાય છે (૯) સૂ૦૨ ' सेहे रायणिएणं । त्याहि. शिष्य गुरुनी माथे वियारभूमि-२५ डिसभूमिमा Page #116 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे छाया-शैक्षो रात्निकेन सार्द्ध वहिर्विचारभूमि वा निष्क्रान्तः सन् (यदि) तत्र शैक्षः पूर्वतरकमाचमति पश्चद् रात्निकः, भवति आशातना शैक्षस्य ॥ १० ॥ (मु० ३) . टीका-'शैक्षो रात्निकेने'-त्यादि । शैक्षा शिष्यो रात्निकेन साई-सह वहिर्विचारभूमिबाह्योचारभूमि, वेति वाक्यालङ्कारार्थम् , निष्क्रान्तः निर्गतः सन् यदि तत्र-मलोत्सर्गजन्याशुचित्वाऽपनोदनविपये शैक्षा-शिष्यः पूर्वतरक-रात्निकाऽऽचमनात् प्रागेव आचमति-शुद्धिं करोति पश्चाद् रात्निकः शुद्धिं करोति तदा शैक्षस्याऽऽशातना भवति ॥ १० ॥ (मू० ३) ___मूलम्--सेहे रायणिएणं सद्धिं बहिया वियारभूमि वा विहारभूमि वा निक्खंते समाणे तत्थ सेहे पुव्वतरागं आलोएइ पच्छा रायणिए भवइ आसायणा सेहस्स ॥११॥ (सू० ४) ___ छाया-शैक्षो रात्निकेन साई बहिर्विचारभूमि वा विहारभूमि वा निक्रान्तः सन्-तत्र शैक्षः पूर्वतरकमालोचयति पश्चाद् रात्निका, भवति आशातना शैक्षस्य ॥ ११ ॥ (मू० ४) टीका-शैक्ष'-इत्यादि । शैक्षो रालिकेन साई बहिः विचारभूमि वा विहारभूमि-स्वाध्यायभूमि वा निक्रान्तः सन् तत्र स्वस्थाने समागतः शैक्षो यदि पूर्वतरक-मागेव आलोचयति-आलोचना करोति, रात्निकः पश्चात् तदा शैक्षस्याऽऽशातना भवति । स्थण्डिलादिस्थानात् परावृत्य स्वस्थानं सहागतः शिष्य आचार्यादितः पार यदि ईपिथिकी प्रतिक्रामेत्तदा शैक्षस्याऽऽशातना भवतीति भावः ॥ ११ ॥ (स० ४) भूमि- स्थण्डिलभूमि में गया हुआ गुरु के पहले शौच करे तो आशातना होती है ॥१०॥ (सू० ३) 'सेहे' इत्यादि । शिष्य आचार्य के साथ विचारभूमि-स्थण्डिलभूमि विहारभूमि-स्वाध्यायभूमि में साथ गया और वहाँ से वापस आकर शिष्य यदि गुरु के पूर्व ऐपिथिक प्रतिक्रमण करे तो शिष्य को आशतना होती है ॥११॥(सू०४) ગયેલા ગુરુની પહેલા શૌચ કરે તે આશાતના થાય છે (૧૦) સૂત્ર ૩ 'सेहे' त्याहि शिष्य सायानी साथे विधारभूमि-स्थतिमूभि विडाભૂમિ-સ્વાધ્યાયભૂમિમા સાથે ગયે હોય અને ત્યાંથી પાછા આવી જે શિષ્ય ગુરુની પહેલા અર્યા પથિક પ્રતિક્રમણ કરે તે શિષ્યને આશાતના થાય છે (૧૧) સૂત્ર ૪ છે Page #117 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ३ शबलदोषवर्णनम् म्लम्-केइ रायणियस्स पुव्वसंकलवितव्वे सिया, तं सेहे पुवतरागं आलवइ पच्छा रायणिए भवइ आसायणा सेहस्स ॥ १२ ॥ (सू० ५). छाया-कश्चिद रात्निकस्य पूर्वसंकल्पितव्यः स्यात् तं शैक्षः पूर्वतरकमालपति पश्चाद् रात्निको भवत्याशातना शैक्षस्य ॥ १२ ॥ (सू० ५) टीका-'केइ'-इत्यादि । कश्चित् कोऽपि जनो रानिकस्य पूर्वसंलपितव्यः प्राग्रवक्तव्यः स्यात् , एवं परिस्थितौ तं-पूर्वसंलपितव्यं जनं शैक्षो यदि पूर्वतरक-मागेव आलपति वदति रात्निकस्तत्पश्चात् शैक्षालापादनन्तरमालपति तदा शैक्षस्याऽऽशातना भवति ॥ १२ ॥ (मु०५) मूलम्--सेहे रायणियस्स राओ वा वियाले वा वाहरमाणस्स 'अज्जो ! के सुत्ता के जागरा ?' तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स ॥१३॥ (स०६) छाया-शैक्षो रात्निकस्य रात्रौ वा विकाले वा व्याहरतः 'हे अर्या! - के सुप्ता के जाग्रति ? ' तत्र शैक्षो जाग्रद् यदि रात्निकस्याऽप्रतिश्रोता भवत्याशातना शैक्षस्य ॥ १३ ॥ (सू० ६) ___टीका-शैक्षो रात्निकस्ये त्यादि । शैक्षाः शिष्यो रात्रौ विकाले वा 'हे आर्या ! के मुप्ता, के जाग्रति ? ' इति व्याहरतो-वदतो रानिकस्य तत्र व्याहारे शैक्षो जाग्रत्-प्रबुध्यमानोऽपि यदि अप्रतिश्रोता-गुरवे नोत्तरं प्रयच्छति तदा शैक्षस्याऽऽशातना भवति ॥ १३ ॥ (सू० ६) ___'केइ' इत्यादि । कोइ व्यक्ति गुरु के पास आवे उसके साथ यदि शिष्य गुरु के पहले ही वार्तालाप करने लगे तो शिष्य को आशातना होती है ॥१२॥ (सू० ५) 'सेहे रायणियस्स' इत्यादि । गुरुने रात्रि अथवा विकाल में शिष्य को बुलाया कि- 'हे आर्यो ! कौन-कौन सोये हुवे हैं और कौन कौन जागते हैं ?' उस समय 3” ઈત્યાદિ કેઈ વ્યકિત ગુરુની પાસે તેની સાથે જે શિષ્ય પહેલાં જ વાર્તાલાપ કરવા લાગે તે શિષ્યને આશાતના થાય છે (૧૨) સૂર પાક _ 'सेहे रायणियस्स' त्याह शुरुमे रात्रे अथवा विसमा शिष्यने मोसाव्या કે-હે આ ! કણ કણ સુતા છે અને કણ કણ જાગે છે ? તે સમયે જાગતે Page #118 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे मूलम् -सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता त पुत्वमेव सेहतरागस्स आलोएइ पच्छा रायणियस्स आसायणा सेहस्स ॥ १४ ॥ (सू०७) • छाया-शैक्षोऽशनं वा पानं वा खाधं वा स्वाद्यं वा प्रतिगृह्य तत्पूर्वमेव शैक्षतरकस्यालोचयति पश्चाद् रात्निकस्याशातना शैक्षस्य ।। १४ ॥ (मु० ७) टीका-'सेहे असण'-मित्यादि । शैक्षोऽशनं वा पानं वा खाद्यं वा स्वाय वा प्रतिगृह्य-आदाय तद्-अशनादिकं, यदि पूर्वमेव रात्निकाऽऽलोचनातः शैक्षतरकस्य लघुमुनिः समीपे आलोचयति रात्निकस्य च पार्थे पश्चादालोचयति तदा शैक्षस्याऽऽशातना भवति ॥ १४ ॥ (मू० ७ ) मूलम्-सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुव्वमेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स ॥१५॥ (सू० ८) छाया-शैक्षोऽशनं वा पानं वा खाधं वा स्वाचं वा प्रतिगृह्य तत्पूर्वमेव शैक्षतरकस्योपदर्शयति पश्चाद् रात्निकस्याऽऽशातना शैक्षस्य ॥१५॥ (सू०८) टीका-'सेहे असण'-मित्यादि । शैक्षोऽशनादिकं चतुर्विधमाहारं प्रतिगृह्य तथदि रात्निकस्योपदर्शनात् पूर्वमेव शैक्षतरकस्य-लघुमुनेरुपदर्शयति पश्चाद् रा. निकस्योपदर्शयति तदा शैक्षस्थाऽऽशातना भवति ॥ १५ ॥ (मू० ८) शिष्य जागता हुआ भी गुरु को उत्तर नहीं देता है तो शिष्य को आशातना होती है ॥ १३ ॥ (सू०६) __ 'सेहे' इत्यादि । शिष्य अशनादि चार प्रकार का आहार गृहस्थ के घर से लाकर पहले लघुमुनि के पास आलोचना करे पश्चात् गुरु के पास तब शिष्य को आशातना होती है ॥ १४ ॥ ॥ सू० ७॥ 'सेहे' इत्यादि । शिष्य अशन आदि चार प्रकार के आहार को लाकर गुरु के पूर्व ही लघुमुनि को दिखावे पश्चात् गुरु को दिखावे तो शिष्य को आशातना होती है ॥ १५॥ (सू० ८॥ હોય પણ ગુરુને ઉત્તર ન આપે તે શિષ્યને આશાતના થાય છે (૧૩) સૂ ૬ 'सेहे' त्या शिष्य अशना या२ प्रा२ना माडा२ स्थने धेरथी લાવીને પહેલા લઘુમુનિની પાસે આચના કરે પછી ગુરુની પાસે કરે તે આશાતના थाय छे (१४) ।। सू ७ ॥ Page #119 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ३ शवलदोपवर्णनम् ६३ मूलम् - सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुण्वमेव सेहतरागं उवणिमंतेइ पच्छा रायणियं आसाणा सेहस्स ॥ १६ ॥ ( सू० ९ ) छाया - शैक्षोऽशनं वा पानं वाखाद्यं वा स्वाद्यं वा प्रतिगृह्य तत् पूर्वमेव शैक्षतरकमुपनिमन्त्रयति पश्चाद् रात्निकमाशातना शैक्षस्य ॥ १६ ॥ (०९) टीका - 'सेहे असण' - मित्यादि । शैक्षोऽशनं पानं खाद्यं स्वाद्यं वा प्रतिगृह्य तद्-अशनादिकं यदि पूर्वमेव शैक्षतरकं लघुमुनिम् उपनिमन्त्रयति, रात्निकं पचादुपनिमन्त्रयति तदा शैक्षस्याऽऽशातना भवति ॥ १६ ॥ (०९) मूलम् - सेहे रायणिएण सद्धिं असणं वा खाइमं वा साइमं वा पडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ आसायणा सेहस्स ॥१७॥ (सू०१०) छाया - शैक्षो रात्निकेन सार्द्धम् अशनं वा पानं वा खाद्यं वा स्वायं वा प्रतिगृह्य तद् रानिकमनापृच्छय यस्मै यस्मै इच्छति तस्मै तस्मै खद्धं बद्धं ददात्याशातना 'शैक्षस्य ॥१७॥ ( सू० १०) टीका - 'सेहे रायणिएण' - इत्यादि । शैक्षोमरात्निकेन सार्द्धमशनादिकं चतुर्विधमाहारं प्रतिगृह्य ततु अशनादिकं यदि रात्निकम् अनापृच्छय = अपृष्ट्वा यस्मै यस्मै मुनये इच्छति = दातुमभिलषति तस्मै तस्मै मुनये खद्धं खद्धं प्रचुरं - प्रचुरं ददाति तदा शैक्षस्याsशातना भवति ॥ १७॥ ( सू० १०) 'सेहे' इत्यादि । शिष्य अशनादि चार प्रकार का आहार लाकर यदि लघुमुनि को पहिले और गुरु को पीछे आमन्त्रित करे तो शिष्य को आशातना होती है ॥ १६ ॥ ( सू० ९ ) " सेहे रायणिणं ' इत्यादि । शिष्य गुरु के साथ अशनादि 'सेहे ' धत्याहि शिष्य अशन आदि यार प्रहारना महारने सावीने गुरुनी પહેલાં જ લઘુમુનિને દેખાડે અને પછી ગુરુને દેખાડે તે શિષ્યને આશાતના થાય छे. (१५) ॥ सू८ ॥ 'सेहे ' इत्याहि शिष्य अशन आहि यार प्रहारना आहार व भावीने ले લઘુમુનિને પહેલાં અને ગુરુને પછી આમત્રિત કરે તે શિષ્યને આશાતના થાય છે (११) ॥ सू ८ ॥ 'सेहे रायणिएणं ' इत्याहि शिष्य गुरुनी साथै अशन माहि सई भावीने Page #120 -------------------------------------------------------------------------- ________________ दशाgतस्कन्धसूत्रे मूलम् - सेहे असणं वा ४ पडिगाहित्ता रायणिएणं सद्धि भुंजमाणे तत्थ सेहे खद्धं खद्धं, डागं, ऊसदं - ऊसढं, रसियंरसियं, मणुन्नं- मणुन्नं, मणामं - मणामं, निद्धं निद्धं लक्खंआहारिता भवड़ आसायणा सेहस्स ॥ १८ ॥ ( सू० ११ ) छाया - शैक्षोऽगनं वा ४.... मतिगृह्य रात्निकेन सार्द्धं भुज्जानस्तत्र शैलः खद्धं - खद्धं (प्रचुरं प्रचुरं), डागं - डागं ( प्रशस्तं प्रशस्तं ) उत्सृत-मुत्सृतं, रसिकं रसिकं, मनोज्ञं-मनोज्ञं, मनोऽमं मनोऽमं, स्निग्धं स्निग्धं, रूक्षं रूक्षमाहारयिता भवत्याशातना शैक्षस्य ॥ १८ ॥ (० ११) प्रचुर टीका - 'सेहे ' - इत्यादि । शैक्षोऽशनं वा ४ चतुर्विधमादारं प्रतिगृह्य रात्निकेन सार्धं भुञ्जानस्तत्र ( शैक्षः) खर्द्ध- खद्धं अधिकमधिकं डागं-डागंप्रशस्तं-प्रशस्तम्, उत्सृतमुत्सृतम् = उत्तममुत्तमम्, रसिक-रसिकं = माधुर्यादिरसयुक्तं २ मनोज्ञं - मनोज्ञं मनसा ज्ञायत इति मनोज्ञं = मनोऽनुकूलं, मनोऽमं - मनोऽमं मनसाऽम्यते = गम्यत इति मनोऽमं= हृदयानन्दजनकं, स्निग्धं - स्निग्धं = घृतादियुक्तं २ घृतपूरादिकं, रूक्षं रूक्षं= नीरस - नीरसं सत् स्वादिष्टं पर्पटिकादिकं यदि आहारयिता स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ १८ ॥ ( मु० ११) लाकर गुरु के बिना पूछे यदि जिस-जिस को चाहे उस-उस को - अधिक आहार दे तो शिष्य को आशतना होती है ॥ १७ ॥ (स०१० ) - 'सेहे ' इत्यादि । गुरु के साथ आहार करता हुआ शिष्य प्रशस्त - प्रशस्त - शरीर को सुख दायी, ऊसढं - ऊसदं = उत्तम - उत्तम अर्थात् ताजा-ताजा, रसिगं - रसियं = सरस- सरस - मणुन्न - मणुन्न = मनगमता, मणामं - मणामं हृदय को आनन्द देनेवाला, णिद्धं - णिद्वं-स्निग्ध-स्निग्ध = घी से चकचकित घेवर आदि, लुक्खं - लुक्खं रूक्ष - रूक्ष पापड आदि, जो जो पदार्थ मन के अनुकूल हो उसे जल्दी-जल्दी और अधिकગુરુને પૂછ્યા વિના જો જેને જેને ચાહે તેને પ્રચુર–વધારે આહાર આપે તે શિષ્યને આશાતના થાય છે (૧૭) ॥ સૂ ૧૦ ॥ 'सेहे' त्याहि गुरुनी साथै माहार उरतां शिष्य प्रशस्तं प्रशस्त शरीरने सुमहायी, 'असढ – असर्ट = उत्तम - उत्तम अर्थात् ताल-ताल, रसियरसिय= सरससरस, भागुन्न-भगुन्न=भनगभता, भाषाभ भलाभ यने मानह हेवावाजा, शिध्व[लध्व= स्निग्ध-स्निग्ध-धीथी यस्यति धेवर आहि, तुम - =३-३क्ष पापड આદિ, જે જે પદાર્થ મનને અનુકૂળ હેાય તે જલ્દી-જલ્દી તથા વધારે વધારે ખાય ६४ Page #121 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ.३ शवलदोषवर्णनम् । ६५ मूलम्-सेहे रायणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसयणा सेहस्स ॥ १९ ॥ (सू० १२) . छाया-शैक्षो रात्निकस्य व्याहरतोऽप्रतिश्रोता भवत्यशातना शैक्षस्य ॥ १९ ॥ (मु० १२) टीका-'सेहे रायणियस्स'-इति । शैक्षो यदि किञ्चिदपि व्याहरतोनिगदतो रात्निकस्य अपतिश्रोता-उत्तरस्या दाता जायते तदा शैक्षस्याऽऽशातना भवति ॥ १९ ॥ (मू० १२) मूलम्-सेहे रायणियस्स वाहरमाणस्स तत्थगए चेव पडिसुणित्ता भवई आसायणा सेहस्स ॥ २० ॥ (सू० १३) . छाया-शैक्षो रात्निकस्य व्याहरतस्तत्रगत एव प्रतिश्रोता भवत्याशातना शैक्षस्य ॥ २० ॥ (मु० १३) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य किश्चिद् व्याहरतो वचनश्रवणाय निकटमगत्वा तत्रगत एव-स्वस्थाने स्वासने वा स्थित एव सन् यदि प्रतिश्रोता उत्तरदाता स्यातदा शैक्षस्याऽऽशातना भवति ॥२०॥ (मू० १३) मूलम्-सेहे रायणियस्स 'किं-तिवत्ता भवइ आसायणा सेहस्स ॥ २१ ॥ (सू० १४) . अधिक खाये तो आशातना होती है ॥ १८ ॥ (सू० ११) 'सेहे' इत्यादि । गुरु के वुलाने पर शिष्य यदि उत्तर नहीं देता है तो उसको आशातना लगती है ॥ १९ ॥ (सू० १२) 'सेहे ' इत्यादि । गुरु महाराज के वचन का उनके समीप न जाकर अपने आसन पर बैठा हुआ ही उत्तर दे तो शिष्य को आशातना होती है ॥ २० ॥ (सू० १३) । તે આશાતના થાય છે (૧૮) છે સૂ ૧૧ / 'सेहे त्या गुरुना मताववाथी शिष्य ने उत्तर मापे तो तेने भाशातना सा छे. (१८) ॥ सू १२ ॥ ___'सेहे त्या गुरु महा२।४i क्यनन। उत्तर तेभनी पासे नसता पोताना? આસન ઉપર બેઠા-બેઠાજ આપે તે શિષ્યને આશાતના થાય છે (૨૦) ૧ સૂ ૧૩ . Page #122 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्र छाया-शैक्षो रात्निकस्य 'कि' मितिवक्ता भवत्याशातना शैक्षस्य ॥ २१ ॥ (सू० १४) टीका-'सेहे रायणियस्स'-इत्यादि । शैक्षो रात्निकस्य शिष्याहाने दूरेस्थित एव 'कि' मिति=किं ब्रूषे-किं ब्रूषे, इतिवक्ता-उत्तरयिता यदि स्यत्तदा शैक्षस्याऽऽशातना भवति ॥ २१ ॥ (मु० १४) मूलम्-सेहे रायणियं 'तुमं' तिवत्ता भवइ आसायणा सेहस्स ॥ २२ ॥ (सू० १५) छाया-शैक्षो रात्निकं त्वम्' इतिवक्ता भवत्याशातना शैक्षस्य ॥ २२ ॥ (मु० १५) टीका-'सेहे रायणिय'-मित्यादि। शैक्षा-शिष्यो यदि रात्निकं प्रति 'त्वम्' इति इत्याकारकं 'तूं'-कारशब्दं न तु 'भदन्त' इत्यादिकं वक्ता कथयिता स्यात्तदा शैक्षस्याऽऽशातना भवति । उक्तश्च "हुँ करोति यदा शिष्यस्त्वंवाऽऽचार्य प्रमादतः। . . इहाऽकीर्तिमवाप्नोति, कुयोनि चाधिगच्छति " ॥१॥ इति ॥२२॥ (मू०१५) ' सेहे ' इत्यादि । गुरु के बुलाने पर शिष्य यदि गुरुके समीप न जाकर दूर रहा हुआ ही 'क्या कहते हैं ? ' ऐसा कहे तो शिष्य को आशातना होती है ॥ २१ ॥ (सू० १४) _ 'सेहे' इत्यादि । शिष्य गुरु को 'तूं-इस प्रकार तूंकारे से वोले और 'हे भदन्त ' इत्यादि न कहे तो शिष्य को आशातना होती है । कहा है कि : “हुँ करोति यदा शिष्यस्त्वं वाऽऽचार्य प्रमादतः । इहाकीर्तिमवाप्नोति, कुयोनि चाधिगच्छति ॥१॥" इति । शिष्य प्रमाद से गुरु को तूंकार-शब्द से बुलाता है तो इस 'सेहे' त्या गुरुना मोटापाथी शिष्य न भनी पासे न त थी। “શું કહે છે?' એમ કહે તે શિષ્યને અશાતના થાય છે (૨૧) સૂ ૧૪ છે 'सेहे' त्याहि. शिष्य गुरुने 'तु' मेम तुसराथी माले भने ' महन्त' ઇત્યાદિ ન કહે તે શિષ્યને આશાતના થાય છે. કહ્યું છે કે – " हुं करोति यदा शिष्य,-स्त्वं वाऽऽचार्य प्रमादतः । इहाऽकीर्तिमवामोति, कुयोनि चाधिगच्छति ॥१॥” इति । શિષ્ય પ્રમાદથી ગુરુને તુકાર શબ્દથી બેલાવે તે આ લેકમાં અપકીતિને Page #123 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ३ शवलदोपवर्णनम् मूलम्-सेहे रायणियं खद्धं खद्धं वत्ता भवइ आसायणा सेहस्स ॥ २३ ॥ (सू. १६) छाया-शैक्ष रानिक खद्धं खद्धं (प्रचुरं-प्रचुरं) वक्ता भवत्याशातना शैक्षस्य ॥ २३ ॥ (मू० १६) टीका-'सेहे'--इत्यादि । शैक्षो यदि रात्निकं प्रति खद्धं खद्धं प्रचुरंप्रचुरम् अप्रमितंर प्रयोजनादधिकं निरर्थक कठोरं वा वक्ता कथयिता स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ २३ ॥ (सू० १६) मूलम्-सेहे रायणियं तज्जाएणं तज्जाएणं पडिहणित्ता भवइ आसायणा सेहस्स ॥ २४ ॥ ( सू० १७) छाया-शैक्षो रात्निकं तज्जातेन तज्जातेन प्रतिद्वन्ता भवत्याशातना शैक्षस्य ॥ २४ ॥ (मू० १७) टोका-'सेहे सयणिय'-मित्यादि । यदि रात्निकं तज्जातेन तज्जातेन= रात्निकमुखनिःसृतवचनानुरूपप्रतिवचनेन प्रतिहन्ता-शब्देन शब्दं घातयिता, ग्लानादिसेवाद्यर्थ गुरुणा प्रेरितः शिष्यः प्रतिवदति-भवतैव कथं न क्रियते' इत्यादिरूपेण वक्ता स्यात्तदा यक्षस्याऽऽशातना भवति ॥ २४ ॥ (मु० १७) लोक में अपकीर्ति को प्राप्त करता है और परलोक में कुयोनि में जन्म लेता है ॥१॥ ॥ २२॥ (सू०१५) सेहे' इत्यादि । शिष्य गुरु के प्रति प्रयोजन से अधिक निरथक अथवा कठोर बचन बोले तो शिष्य को आशातना होती है ॥२३॥ सेहे' इत्यादि । ग्लान आदि की वैयावच करने के लिये गुरु से प्रेरणा किया हुवा शिष्य यदि आप ही क्यों न करते हो' ऐसा अपमानजनक तद्रूप प्रतिवचन बोले तो शिष्य को आशातना होती है ॥ २४ ॥ (सू० १७) પ્રાપ્ત કરે છે તથા પલકમાં કુનિમાં જન્મ લે છે (૧) ૨૨ કે સૂ. ૧૫ છે _ 'सेहे' या शिष्य गुरुती सामे प्रयोनिया धारे निश्थ अथवा २ વચન બોલે તે શિષ્યને આશાતના થાય છે. (૨૩) એ સૂ ૧૬ છે 'सेहे' त्याहि सान माहिनी वैयाक्य ४२१॥ भाटे गुरुना तरथी प्रेसચેલા શિષ્ય જે “આપજ કેમ કરતા નથી” એમ અપમાનજનક એવુંજ પ્રતિવચન माले तो शिष्य माशातना थाय छे. (२४) ॥ सू १७ ॥ Page #124 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे मूलम् - सेहे रायणियस्स कहं कहेमाणस्स 'इति' एवं वत्ता भवइ आसायणा सेहस्स ॥ २५ ॥ ( सू० १८ ) छाया - शैक्षो रात्निकस्य कथां कथयतः 'इति' एवं वक्ता भवत्याशातना शैक्षस्य ॥ २५ ॥ ( सू० १८ ) > टीका - 'सेहे रायणियस्स' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्थ व्याख्याने ‘इति’=अनेन प्रकारेण वक्तव्यम् इत्थं न वक्तव्यम्, एवम् = एतादृशं वक्ता=भापिता स्यात्तदा शैक्षस्याऽऽशातना भवति || २५ || ( ० १८ ) मूलम् सेहे रायणियस्स कहं कहेमाणस्स 'नो सुमरसी ति वत्ता भवइ आसायणा सेहस्स ॥ २६ ॥ ( सू० १९ ) " ६८ छाया - शैक्षो रात्निकस्य कथां कथयतः 'नो स्मरसि' इति वक्ता भवत्याशातना शैक्षस्य ॥ २६ ॥ (० १९ ) टीका 'सेहे ' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य व्याख्याने नो स्मरसि त्वं स्मृतिपथं नाऽऽनयसि ' इति = इत्याकारकं वक्ता = भापिता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ २६ ॥ (०१९) C मूलम् - सेहे रायणियस्स कहं कहेमाणस्स णो सुमणे भवइ आसाणा सेहस्स ॥ २७ ॥ ( सू० २० ) छाया - शैक्षो रात्निकस्य कथां कथयतो नो सुमना भवत्याशातना शैक्षस्य ॥ २७ ॥ ( स्रु० २० ) } टीका- 'सेहे रायणियस्स' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य सुमनाः = प्रसन्नो न जायते तदा शैक्षस्याऽऽशातना भवति ॥ २७ ॥ (०२०) 'सेहे ' इत्यादि । गुरु के व्याख्यानसमय में गुरु को 'ऐसा बोलना चाहिये, इस रीति से नहीं बोलना चाहिये ' ऐसा कहे तो शिष्य को आशातना होती है ॥ २५ ॥ ( सू० १८ ) 4 सेहे ' इत्यादि । गुरु के व्याख्यानसमय में 'तुम को यदि नहीं आता है' ऐसा कहे तो आशातना लगती है ||२६|| (सू० १९) 'सेहे' छत्याहि गुरुना व्याध्यानसमयमा गुरुने 'आम मोसवु लेखे' રીતે ન મેલવું જોઇએ’ એમ કહે તે શિષ્યને આશાતના થાય છે (૨૫) ૫ સ્ ૧૮ 'सेहे' छत्याहि गुरुना व्याभ्यानसभयभा 'तभने या भावतु नथी' खेभ કહે તે આશાતના લાગે છે (૨૬) ૫ સુ ૧૯ ૫ Page #125 -------------------------------------------------------------------------- ________________ ६९ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् मूलम्-सेहे रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवइ आसायणा सेहस्स ॥ २८ ॥ (सू० २१) __छाया-शैक्षो रालिकस्य कथां कथयतः परिपदं भेत्ता भवत्याशातना शैक्षस्य ॥ २८॥ (मू० २१) टीका-'सेहे'-इत्यादि शैक्षो यदि कथां कथयतो रनिकस्य परिषदं सभां श्रोतगणं भेत्ता-विघटयिता छेदं भेदं कर्ता स्यात्तदा शैक्षस्याऽऽशातना भवति ॥२८॥ (मू० २१) । मूलम् सेहे रायणियस्स कहं कहेमाणस्स कहं अच्छिदित्ता भवइ आसायणा सेहस्स ॥ २९ ॥ (सू. २२) . छाया-शैक्षो रात्निकस्य कथां कथयतः कथामाच्छेत्ता भवत्याशातना शैक्षस्य ।। २९ ।। (मु० २२) टीका-'सेहे'-त्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य कथाम् आच्छेत्ता-भिक्षावेलानिर्देशादिना भञ्जयिता भवति तदा शैक्षस्याऽऽशातना भवति ॥ २९ ॥ (सू० २२) ___मूलम्-सेहे रायणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्टियाए अभिन्नाए अव्वुच्छिन्नाए अव्वोगडाए दोच्चपि तच्चंपि सेहे' इत्यादि । गुरु के व्याख्यान से शिष्य यदि प्रसन्न नहीं होता है तो आशातना होती है ॥ २७ ॥ (सू० २०) "सेहे" इत्यादि । गुरु के व्याख्यानकाल में शिष्य परिषद को छिन्न-भिन्न करे तो शिष्य को आशातना होती है ॥ २८ ॥ (सू०२१) 'सेहे' इत्यादि । गुरु के व्याख्यानसमय में “ अव भिक्षा का समय हो गया" इत्यादि । वोलकर विक्षेप करे तो आशतना होती है ॥ २९ ॥ (सू. २२) _ 'सेहे' त्याहि शुरुना व्याज्याना शिष्य ने प्रसन्न न थाय तो माशतना थाय छे (२७) ॥ सू २० ॥ 'सेहे' त्या गुरुना व्याज्यानलमा शिश्य परिवहन छिन्न-भिन्न २ तो શિષ્યને આશાતના થાય છે (૨૮) એ સૂ ૨૧ ૫ 'सेहे' त्या गुरुना व्यायानसमयमा 'वे निशाना समय गयो' ઇત્યાદિ બેલીને વિક્ષેપ કરે તે આશાતના થાય છે (૨૯) સૂ ૨૨ Page #126 -------------------------------------------------------------------------- ________________ ७० - दशाश्रुतस्कन्धमत्र तमेव कहं कहित्ता भवइ आसायणा से हस्त ॥३०॥ (सू० २३) छाया-शैक्षो रात्निकस्य कथां कथयतस्तस्यां परिपद्यनुत्थितायामभिनायामव्युच्छिन्नायामव्याकृतायां द्वितीयं तृतीयमपि तामेव कथां कथयिता भवत्याशातना शैक्षस्य ॥३०॥ (मु० २३) टीका-'सेहे'-इत्यादि ! शैक्षः कथां कथयतो रात्निकस्य तम्यां कथाप्रचारिण्यां परिपदि सभायाम् अनुत्थितायाम्-उत्थानरहितायाम् अभिन्नायां= भेदरहितायाम् अग्वण्डितायामित्यर्थः, अव्युच्छिन्नायाम् व्यवच्छेदरहितायां यथावदवस्थितायाम् , अव्याकृतायां निःशब्दायाम् उपदेशश्रवणतत्परायामित्यर्थः, द्वितीय तृतीयमपि वारं तामेव कथां-गुरुचारितामेव कथां कथयिता यदि भवति तदा शैक्षस्याऽऽशातना भनति ॥ २३ ॥ (मू० २३) मूलम्-सेहे रायणियस्स सिज्जा संथारगं पाएणं संघट्टित्ता हत्थेण अणणुण्णवित्ता गच्छइ भवइ आसायणा सेहस्स ॥३१॥ (२४) छाया-शैक्षो रात्निकस्य शय्या-संस्तारकं पादेन संघटय हस्तेनाननुज्ञाप्य गच्छति भवत्याशातना शैक्षस्य ॥ ३१ ॥ (मु० २४) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य शय्यां शरीरपरिमितां संस्तारकं-साहस्तद्वयमितं प्रमादतः कदाचित् पादेनचरणेन संघटय स्पृष्ट्वा हस्तेन अननुज्ञाप्य = अक्षमापयित्वा यदि गच्छति तदा शैक्षस्याऽऽशातना भवति ॥ ३१ ॥ (म० २४) 'सेहे' इत्यादि । गुरु के व्याख्यान में एकत्रित हुई परिषद के उठने के, भिन्न होने के, व्यवच्छिन्न होने के और बिग्वरने के पूर्व, सुनने के लिए सभाजनों के उत्सुक होने पर भी यदि उसी-(गुरुजी की कही हुई ) कथा को दो या तीन बार कहे तो शिष्य को आशा तना होती है ॥ ३० ॥ (सू० २३) 'सेहे' इत्यादि । शिष्य, गुरु के शय्या और संस्तारक का प्रमादवश कदाचित् पैर से संघट्टा होने पर हाथ जोडकर क्षमापन किये 'सेहे त्या गुरुना व्याध्यानमा मेत्रित थयेटी परिषना 6वा, छुटा પડવા, વ્યવરિચ્છન્ન થયા અને વિખેરાય જવા–પહેલા, સાભળવા માટે સભાજને ઉત્સુક થતા હોય તે પણ જે તેજ-ગુરુજીએ કહેલી-કથાને બે અથવા ત્રણ વાર કહે તે શિષ્યને આશાતના થાય છે (૩૦) | સૂ ૨૩ || 'सेहे' त्याहि शिष्य गुरुनी या तथा सताने प्रभाहने १२ थर्ड Page #127 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् ७१ ___मूलम्--सेहे रायणियस्स सिज्जा-संथारए चिट्टित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ॥३२॥ (सू० २५) छाया-शैक्षो रात्निकस्य शय्या-संस्तारके स्थाता वा निषत्ता वा त्ववर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३२ ॥ (म० २५) ____टीका-'सेहे-त्यादि। शैक्षो रात्निकस्य शय्या-संस्तारके स्थाताआरूढो वा निपत्ता-उपवेष्टा वा त्वग्वर्तयिता-पाचपरिवर्तयिता वा शयितेति यावत् यदि भवति तदा शैक्षस्याऽऽशातना भवति ॥ ३० ॥ (मु० २५) __मूलम्--सेहे रायणियस्स उच्चासणंसि वा समासणंसि वा चिट्रित्ता वा निसीइत्ता वा तुयद्वित्ता वा भवइ आसायणा सेहस्त ॥ ३३ ॥ (सू० २६) छाया-शैक्षो रात्निकस्योच्चासने वा समासने वा स्थाता वा निपत्ता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३३ ॥ (मू० २६) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्योचासने-उत्तुङ्गासने वा समासने तुल्यासने वा स्थाता निषत्ता-उपवेष्टा त्वग्वर्तयिता-शयिता वा यदि भवति तदा शैक्षोस्य-शिष्यस्याऽऽशातना भवति ॥ ३३ ॥ (मु० २६) विना चला जाय तो शिष्य को आशातना होती है ॥३१॥ (सू० २४) _ 'सेहे' इत्यादि । गुरु के शय्या - संस्तारक पर यदि शिष्य खडा होवे, बैठे और शयन करे तो उसको आशातना होती है। ॥ ३२ ॥ (सू० २५) ' ' सेहे ' इत्यादि । शिष्य यदि गुरु से ऊंचे आसन पर या गुरु के बराबरी के आसन पर खडा होवे, बैठे अथवा शयन करे तो उस को आशातना लगती है ।। ३३ ।। (सू० २६) કદાચ જે પગથી સ ઘટ્ટ થઈ જાય અને જે હાથ જોડીને ક્ષમાપન કર્યા વિના ચાલ્યા જાય તે શિષ્યને આશાતના થાય છે (૩૧) છે સૂ ૨૪ છે 'सेहे' त्याहि गुरुना शय्या-सस्ता२४ ५२ ने शिष्य मे २९, मेसे શયન કરે તે તેને આશાતના થાય છે (૩૨) . ૨૫ છે 'सेहे' त्याहि शियले गुरुथी या मासन ५२ अथवा शुरुनी ॥२બરીના આસન ઉપર ઊભે હોય, બેસે કે શયન કરે તો તેને આશાતના લાગે છે (33) ॥ २६ ॥ Page #128 -------------------------------------------------------------------------- ________________ ७२ दशाश्रुतस्कन्धसूत्रे उपसंहरन्नाह - 'एयाओ' - इत्यादि । मूलम् - एयाओ खलु ताओ थेरेहिं भगवंतेहि तेत्तीस आसायणाओ पण्णत्ताओ तिबेमि ( सू० २७ ) ॥ इति तइया दसा समत्ता ॥ ३ ॥ छाया - एताः खलु ताः स्थविरैर्भगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ता इति ब्रवीमि । ( ० २७) " टीका- 'एताः खलु' इत्यादि । स्पष्टार्थकमिदं ॥ ( मु० २७) ।। इति श्री - विश्वविख्यात - जगद्वल्लभ- प्रसिद्धवाचक- पञ्चदशभापाकलितललितकलापालापक-मविशुद्ध गद्यपद्यनेकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहच्छत्रपतिकोल्हापुरराजप्रदत्त - जैन शास्त्राचार्य - पदभूपित कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री- घासीलालप्रतिविरचितायां श्रीदशाश्रुतस्कन्धसूत्रस्य सुनिहर्पिण्याख्यायां व्याख्यायाम् - आशातनानामकं तृतीयमध्ययनं समाप्तम् ॥१॥ उपसंहार करते हैं- ' एयाओ' इत्यादि । स्थविर भगवन्तों ने इसतरह तेंतीस आशातनाओं का निरूपण किया है || सुधर्मा स्वामी कहते हैं- हे जम्बू ! जैसा भगवान् के पास मैंने सुना है वैसा तुझे कहता हूँ || ( ० २७ ) दशाश्रुतस्कन्ध सुत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में आशातना नामका तीसरा अध्ययन समाप्त हुआ ॥ ३ ॥ उपसार रे - 'एयाओ' इत्यादि વિર ભગવન્તાએ આવી રીતે તેત્રીસ આશાતનાઓનું નિરૂપણ કર્યું છે સુધર્માંસ્વામી કહે છે હે જમ્મૂ' જે પ્રમાણે ભગવાનની પાસે મે સાભળ્યું છે તે પ્રમાણે હું તને કહું છુ ॥ સૂ ૨૭ ૫ દશાશ્રુતકન્ય સૂત્રની મુનિહષિણી ટીકાના ગુજરાતી અનુવાદમાં આશાતના નામનું ત્રીજી અધ્યયન સમાપ્ત થયુ (૩) Page #129 -------------------------------------------------------------------------- ________________ ७३ मुनिहर्षिणी टीका अ. ४ गणिसम्पवर्णनम् ॥ अथ चतुर्थमध्ययनम् ॥ तृतीयाध्ययने त्रयस्त्रिंशदाशातना वर्णितास्ता आचारनिष्ठदोपतया त्याज्याः एवं प्रथम-द्वितीय-तृतीयाऽध्ययनेषु क्रमाद् विंशतिरसमाधिस्थानानि, एकविंशतिः शवलत्वदोपाः, त्रयस्त्रिंशदाशाननाश्च इयत्वेन निर्दिष्टास्तत्परित्यागशीलानां गणिपदार्हाणामलौकिका अष्टविधा गणिसम्पदः प्रादुर्भवन्तीत्यनेन सम्बन्धेनाया गणिसम्पदाख्यं चतुर्थमध्ययनं प्रारभ्यते, तस्येदमादिसूत्रम्-'मुयं मे' इत्यादि । ___मूलम्-सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं अटविहा गणिसंपया पपणत्ता । कयरा खलु ता अट्टविहा गणिसंपया पण्णत्ता ? इमा खलु ता अट्टविहा गणिसंपया अण्णत्ता, तं जहा- ॥ सू० १॥ चतुर्थ अध्ययन तीसरे अध्ययनमें तेंतीस आशातनाओं का वर्णन किया है। वे आचारगत दोष होने से त्याग करने योग्य हैं । इस प्रकार प्रथम द्वितीय और तृतीय अध्ययन में क्रमसे वीस असमाधिस्थान, ईक्कीस - शबल दोष और तेंतीस आशातना त्याग करने योग्य हैं, ऐसा कहा गया है । इन सब के परित्याग से शिष्य गणिपदके योग्य हो जाते हैं। उनके अलौकिक आठ प्रकार की गणिसम्पदाएँ प्राप्तहोती हैं। अतः इस सम्बन्ध से आये हुए गणिसम्पदा नामक चतुर्थ अध्ययन का आरम्भ करते हैं। उसका यह प्रथम सूत्र है:-'सुयं मे इत्यादि। ચેથુ અધ્યયન ત્રીજા અધ્યયનમાં તેત્રીસ આશાતનાઓનું વર્ણન કર્યું છે તે આચારગત દે હોવાથી ત્યાગ કરવા ગ્ય છે આ પ્રકારે પ્રથમ બીજા તથા ત્રીજા અધ્યાયમાં અનુક્રમે વીસ અસમાધિસ્થાન, એકવીસ શબલદોષ તથા તેત્રીસ આશાતના ત્યાગ કરવા યોગ્ય છે એમ કહેવામાં આવ્યું છે એ બધાને પરિત્યાગ કરવાથી શિષ્ય ગણિપદને થઈ જાય છે. તેને અલૌકિક આઠ પ્રકારની ગણિસમ્પરાઓ પ્રાપ્ત થાય છે આથી એ સબધે આવેલ ગણિસમ્મદા નામને ચેથા અધ્યયન આરંભ કરે છે તેમાં આ परयु सूत्र छ- 'सुयं मे ४त्यादि Page #130 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे छाया श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिरष्टविधा गणिसम्पदः प्रज्ञप्ताः । कतराः खलु ता अष्टविधा गणिसम्पदः मनप्ताः ? इमाः खलु ता अष्टविधा गणिसम्पदः प्रज्ञप्ताः, तद्यथा ॥ म्रु० १ ॥ टीका- 'सुयं मे' - इत्यादि । हे आयुष्मन् ! मया श्रुतं तेन भगवता, एवं=बक्ष्यमाणम् आख्यातं = कथितम्, - इह = चतुर्थाध्ययने स्थविरैर्भगवद्भिरष्टविधाः = अष्टप्रकारकाः गणिसम्पदः - गणः - ज्ञानादिगुणानां समूहः साधुसमुदायः प्रभूतप्रतापो वा सोऽस्याऽस्तीति गणी = आचार्यस्तस्य सम्पदः = रत्नादिधनानीव सम्पदः=समृद्धयः प्रज्ञप्ताः = प्ररूपिताः । कतराः ? इत्याह- इमाः = अनुपदं वक्ष्यमाणाः खलु अष्टविधाः गणिसम्पदः प्रज्ञप्ताः । तद्यथा - तद् = गणिसम्पदष्टविवत्वं यथा विद्यते तथा प्रदर्यते - ॥ म्र० १ ॥ काः गणिसम्पदः ? इत्याह- ' आयार संपये' - त्यादि । मूलम् –१ आयार- संपया २ सुय-संपया ३ सरीर-संपया ४ वयण-संपया ५ वायणा - संपया ६ मइ संपया ७ पओगसंपया ८ संगह-परिन्ना अटुमा ॥ सू० २ ॥ छाया-१ आचार–संम्पद् २ श्रुत सम्पत् ३ शरीर - सम्पत् ४ वचन - सम्पत् ५ वाचना-सम्पत् ६ मति - सम्पत् ७ प्रयोग - सम्पत् ८ संग्रह - परिज्ञा अष्टमी ॥ म्र० २ ॥ ७४ हे आयुष्मन शिष्य ! मैने सुना है उन भगवान ने ऐसा कहा है कि:- इस चौथे अध्ययनमें स्थविर भगवन्तों ने आठ प्रकार की गणिसम्पदाओं का निरूपण किया है । जो ज्ञानादि गुणों के धारक हैं, साधु समुदाय के सारणा वारणा करने वाले और परमप्रतापी हैं वे गणी कहलाते हैं। गणी - आचार्य, उनकी रत्नादि धनके समान आठ प्रकार की सम्पदाएँ हैं । उनका वर्णन किया जता है" आयारसंपया " इत्यादि । હે આયુષ્મન્ શિષ્ય ! મે સાભળ્યું છે કે તે ભગવાને એમ કહ્યુ છે કે-આ ચેાથા અધ્યયનમાં સ્થવિ ભગવન્તાએ આઠ પ્રકારની ગણિસમ્પાએનુ નિરૂપણ કર્યું છે જે જ્ઞાનાદિ ગુણ્ણાના ધારક છે, સાધુસમુદાયની સારા વારણા કરવાવાળા તથા પરમપ્રતાપી છે તે ગણી કહેવાય છે ગણી આચાર્ય તેમની રત્નાદિધનની પેઠે આઠ પ્રકારની સમ્પयो छे तेमनु वर्षानामा आवे छे - 'आयारसंपया' त्याहि Page #131 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् ७५ टीका-'आयारे'-त्यादि। १ आचारसम्पत्-आचरणमाचारः वीतरागप्रणीताचरणम् , आ-मर्यादाया चरणं चारः, मर्यादया कालनियमादिलक्षणया चार आचारो वा, स ज्ञान-दर्शन-चारित्र-तपोवीर्यलक्षणः पञ्चधा, यद्वा-आ= मर्यादया चारो-विहार आचारः, मोक्षार्थमनुष्ठानविशेषो वा, ज्ञानादिविषयकमनुष्ठानं वा । आचर्यते गुणवृद्धया इत्याचारः साधुजनाचरितम् , यद्वा-शिष्टाचारतो ज्ञानादिसेवनविधिः, स एव सम्पदिव सम्पत्-समृद्धिः। यद्वा-आचार: आचारागमूत्राख्यं प्रथममङ्गम् , अस्याध्ययनेन हि ज्ञानादिपञ्चविधाचारः परिज्ञातो भवति, तत्प्रतिपादिताऽनुष्ठेयाचरणमेव सम्पदिव सम्पत् । (१) आचारसम्पदा-आचार-वीतराग भगवान के कहे हुए आचरण को आचार कहते हैं १, तथा मर्यादा में चलना २, अथवामर्यादा-काल नियम आदि मर्यादा से जो आचरण ३, अथवा ज्ञान दर्शन चारित्र तप और वीर्य लक्षण वाला पाच प्रकार का आचरण ४, तथा भगवान की कही हई मर्यादा से विचरना ५, अथवा मोक्ष के लिये अनुष्ठानविशेष ६, अथवा ज्ञानादिविषय का अनुष्ठान ७, अथवा गुणवृद्धि-अर्थात् चढते परिणाम से किया जाने वाला आचार अर्थात् साधुजनों का आचरण ८, शिष्ट-अर्थात तीर्थर-गणधरादिकों के आचार के अनुसार ज्ञानादिसेवनविधि ९, उसको आचार कहते हैं उस की सम्पदा-समृद्धि के समान होने के कारण आचारसम्पदा कहलाती है। अथवा आचार - आचरागसूत्रनामक प्रथम अङ्ग है, उनके अध्ययन से ज्ञानादि पाच प्रकार के आचार का ज्ञान होता है, अतः (१) आचारसम्पदा-माया२-पात भगवाने ४डस मायने माया२ ४ છે? તથા મર્યાદામાં ચાલવુ, ૨ અથવા મર્યાદા–કાલ નિયમ આદિ મર્યાદાથી જે આચરણ ૩, અથવા જ્ઞાન દર્શન ચારિત્ર તપ તથા વીર્ય લક્ષણવાળા પાચ પ્રકારના આચરણ ૪, તથા ભગવાને કહેલી મર્યાદાથી વિચરવુ પ, અથવા મોક્ષને માટે અનુષ્ઠાનવિશેષ ૬, અથવા જ્ઞાનાદિ વિષયના અનુષ્ઠાન ૭, અથવા ગુણવૃદ્ધિ અર્થાત્ ચડિયાતા પરિણામ માટે કરવામાં આવતા આચરણ અર્થાત સાધુજનેના આચરણ ૮, શિષ્ટ-અર્થાત્ તીર્થકર ગણુધરાદિના આચારને અનુસરીને જ્ઞાનાદિસેવનવિધિ છે , તે આચાર કહેવાય છે તે આચાર જ ધનાદિની સમ્પદા-સમૃદ્ધિની પેઠે હેવાના કારણે આચારસર્પદા કહેવાય છે. અથવા આચાર–આચારાગસૂત્ર નામે પ્રથમ અગ છે. તેનાં અધ્યયનથી જ્ઞાનાદિ Page #132 -------------------------------------------------------------------------- ________________ ७६ दशाश्रुतस्कन्धमत्रे २ श्रुतसम्पत्-श्रुतम् आगमः, स एव सम्पदिव सम्पत्-समृद्धिः । ३ शरीरसम्पत्-शरीरं कायस्तदेव सम्पदिव सम्पत्-रूप-लावण्या-ऽऽरोह-परिणाह स्थिरसंहननत्वादिलक्षणा । ४ वचनसम्पन्-वचनं सर्वव्यवहारहेतुवाग्व्यापारः, तदेव सम्पदिव सम्पत्-आदेय सत्य-प्रिय-हित-मितत्वादिलक्षणा । ५ वाचनासम्पत्-वाचना=गुरुमुखात् श्रुतस्य स्फुटतया पठनं, सैव सम्पदिय सम्पत्-श्रवणरमणीयत्वादिलक्षणा । ६ मतिसम्पत्-मतिः क्षिपावनाहिकादिलक्षणा, सैव सम्पदिव सम्पत-हेयोपादेयविवेकपटीयस्त्वादिरूपा । ७ प्रयोगमम्पत-प्रयोगःप्रयोयह भी आचार कहलाता है, उसमें वर्णित विषय का आचरणरूप सम्पदा जो कि सम्पत्ति की तरह होती है वह भी आचारसम्पदा कहलाती है। (२) श्रुतसम्पदा-आगमरूप समृद्धि । (३) शरीरसम्दा-शरीररूपी समृद्धि । सुन्दर स्वरूप--न मोटा न छोटा न पतला न जाडा न रूक्ष न कर्कश, ऐसी शरीर की समृद्धि शरीरसम्पदा कही जाती है । (४) वचनसम्पदा-समस्त व्यवहार का हेतु वाणी के व्यवहार को वचनसम्पदा कहते हैं । वाणी जो कि आदेय - ग्रहण करने योग्य हो, सत्य हो, प्रिय हो हितकारक हो और परिसित हो उसको वचनसम्पदा कहते हैं । (५) वाचनासम्पदा-गुरु के मुख से सुने हुए को स्पष्टता से बोलना उसको वाचना कहते हैं। वाचनासम्पदा जो कि सुनने में मनोहर हो। (६) मतिसम्पदा-जल्दी पदार्थ को ग्रहण करना उसको मति कहते हैं, मतिसम्पदा - वस्तु के हेयोपादेय के विवेक પાચ પ્રકારના આચારનું જ્ઞાન થાય છે તેથી એ પણ આચાર કહેવાય છે, તેમાં વર્ણન કરેલા વિષયના આચરણરૂપ સમ્મદા જે સમ્પત્તિની પેઠે હોય છે તેથી તે પણ આચારसम्पहा ४उवाय छ (२) 'श्रुतसम्पदा' माम३५ समृद्धि (3) 'शरीरसस्पदा' शी. રૂપી સમૃદ્ધિ સુન્દર સ્વરૂપ-ન મોટુ ન નાનુ, ન પાતળું ન જાડુ, ન રૂક્ષ ન કર્કશ, मेवी शरीरनी समृद्धि शरीरस-५६। उपाय छे (४) 'वचनसम्पदा' समस्त व्यवહારનું કારણે વાણીનો વ્યવહાર છે તેને વચનસમ્પદ કહે છે, વાણી કે જે આદેય-ગ્રહણ કરવા ગ્ય હાય, સત્ય હાય, પ્રિય હોય, હિતકારક હોય અને પરિમિત હોય તેને क्यनस पहा ४ छ (५) वाचनासम्पदा गुरुना भुमथा सोमणे २५टताथी सयु તેને વાચના કહે છે કે જે સાભળવામાં મનહર હોય છે તેને વાચના પદા કહે છે (૬) 'मतिसम्पदा' हीथी पहा अ५ ४२वे. ते भात ४ाय छे. भतिस५४-१२तुना Page #133 -------------------------------------------------------------------------- ________________ मुनिदर्पिणी टीका अ.४ गणिसम्पद्वर्णनम् - ७७ जनम् आत्मसामर्थ्य द्रव्यक्षेत्रकालभावं विज्ञाय वादादिकरणं, स एव सम्पदिव सम्पत् लोकोत्तरवादसामथ्यरूपा । ८ सङ्ग्रहपरिज्ञा-सङ्ग्रहः-द्रव्यतो वस्त्रपात्रादीनां, भावतोऽनेकशास्त्राप्तजनेभ्यः पदार्थानामेकत्रीकरणं, तत्र परिज्ञा-परिज्ञानं विचक्षणता, अष्टमी-अष्टानां पूरणी सम्पत् ॥ सु० २ ॥ अथाऽष्टविधासु सम्पत्सु प्रथमामाचारसम्पदमाह-'से किं तं' इत्यादि । मूलम्-से किं तं आयारसंपया ? आयारसंपया चउव्विहा पण्णता, तं, जहा-(१) संजम-धुव-जोगजुत्तयावि भवइ, (२) असंपग्गहियअप्पया, (३) अणियतवित्तिया, (४) वुड्ढ-सीलयावि भवइ । से तं आयारसंपया ॥ सू० ३ ॥ छाया-अथ का सा आचारसम्पद् ? आचारसम्पद् चतुर्विधा प्रज्ञप्ता, तद्यथा- (१) संयम-ध्रुव-योगयुक्तताऽपि भवति । (२) असंप्रगृहीतात्मता, (३) अनियतवृत्तिता, (४) वृद्धशीलता । भवति । सैषाऽऽचारसम्पत् ॥ सू० ३ ॥ की चतुरता । (७) प्रयोगसम्पदा-आत्मसामर्थ्य को प्रयोग कहते हैं। द्रव्य क्षेत्र काल और भाव को जान कर वाद आदि के करनेरूपी सम्पदा ही प्रयोगसम्पदा कही जाती है । अर्थात् लोकोत्तर वाद के सामर्थ्य को ही प्रयोगसमम्पदा कहते हैं । (८) संग्रहपरिज्ञा-संग्रह का अर्थ होता है एकट्ठा करना । एकट्ठा करना दो प्रकार से होता हैद्रव्य से और भाव से । वस्त्र पात्र आदि का एकत्रीकरण करना द्रव्यतःसंग्रह कहा जाता है, और अनेक शास्त्र तथा आप्तजनों से पदार्थ के एकत्रीकरण को भावतःसंग्रह कहते हैं, उसमें विचक्षणता को परिज्ञा कहते हैं । वही आठवीं सम्पदा है ॥ सू० २॥ डाय पायन विभा यतुरता (७) 'प्रयोगसम्पदा' मात्मसायन प्रयोग . દ્રવ્ય ક્ષેત્ર કાળ તથા ભાવને જાણી લઈને વાદ આદિના કરવારૂપી સમ્મદા જ પ્રગસમ્મદા કહેવાય છે અર્થાત્ લકત્તર વાદના સામર્થ્યને જ પ્રગસમ્મદા કહે છે (૮) 'संग्रहपरिज्ञा'-सडनी अर्थ थाय छ ४ ४२७ ४ ४२७ मे २ थाय छદ્રવ્યથી તથા ભાવથી વસ્ત્ર પાત્ર આદિનું એકત્રીકરણ કરવું તે દ્રવ્યત.સ ગ્રહ કહેવાય છે અને અનેક શાસ્ત્ર તથા આપ્તજનોથી પદાર્થનું એકત્રીકરણ તે ભાવત.સ ગ્રહ કહેવાય છે તેમ વિચક્ષણનાને પરિજ્ઞા કહે છે તે આઠમી સપદા છે (સૂ૦ ૨) Page #134 -------------------------------------------------------------------------- ________________ ७८ दशाश्रुतस्कन्धसूत्रे टीका-'से किं त'-इत्यादि । अथ प्रस्तुता सा=पूर्वोक्ता आचारसम्पत् का =कि स्वरूपा ? । आचारसम्पत्-चतुर्विधा-चतुःप्रकारा, तद्यथा-तच्चातुर्विध्यं प्रदश्यते- १ संयमध्रुवयोगयुक्तता-सयमनं संयमा सावधव्यापारात् सम्यगुपरमणं, यद्वा पापव्यापारभारतो नियमतः संयम्यते = संबध्यते मर्यादायामात्माऽनेनेति संयमः, यदि वा-सं-शोभनाः प्राणातिपातानृतभाषणाऽदत्ताऽऽदानाब्रह्मपरिग्रह- विरमणलक्षणा यमा अस्मिन्निति संयमश्चारित्रं, तेन तस्य वा ध्रुवो ऽचलो योगः सम्बन्धस्तेन युक्तः समाध्युपयोगवान् तद्भावम्तत्ता भवति, 'अपि' समुच्चये एवमग्रेऽपि ॥ - अब इन आठ प्रकारकी सम्पदाओं में से प्रथम आचार सम्पदा का वर्णन करते हैं-'से किं तं आयार' इत्यादि । हे भदन्त ! उस आचारसम्पदा के कितने भेद हैं-हे जम्बू ! आचारसम्पदा चार प्रकार की है- (१) संयमधूवयोगयुक्तता, (२) असंप्रगृहीतात्मता (३) अनियतवृत्तिता, (४) वृद्धशीलता । १ संयमध्रुवयोगयुक्तता-सावद्य व्यापार से अलग रहना संयम कहा जाता है । अथवा जिस के द्वारा आत्मा को पापव्यापार से मर्यादा में रखा जाता है उस को संयम कहते हैं । अथवा सम्सर्वथाप्रकार प्राणातिपात, मृषावाद, अदत्तादान, मैथुन और परिग्रह से निवृत्त होना यम हैं, जिसमें ये हों ऐसे चारित्र को संयम कहते हैं । उसमें अथवा उसके साथ आत्मा का अचल सम्बन्ध संयमध्रुवयोग है। उससे युक्त हो वह संयमध्रुवयोगयुक्त अर्थात् समाधि उपयोग वाला होना । " अपि" शब्द समुच्चय अर्थ में है। इसी तरह आगे भी समझ लेना चाहिए । હવે આ આઠ પ્રકારની સમ્પરાઓમાથી પ્રથમ આચારસર્પદાનું વર્ણન કરે છે– 'से कि तं आयार०' त्या ભદન્ત તે આચાર સભ્યદાના કેટલા ભેદ છે? હે જખૂ! આચાર સમ્મદા ચાર प्रानी छ (१) संयमनुवयोगयुक्तता, (२) असंप्रगृहीतात्मता (३) अनियतत्तिता (४) वृद्धशीलता। १ संयमवयोगयुनता सावध व्यापारथी ससस २९ रोने से यम वाय છે અથવા જેના હે આત્માને પાપવ્યવહારથી મર્યાદામાં રાખવામાં આવે છે તેને સયમ કહે છે અથવા સમ-સર્વથા પ્રકારે પ્રાણાતિપાત, મૃષાવાદ, અદત્તાદાન, મૈથુન, તથા પરિગ્રહથી નિવૃત્ત રહેવું તે યમ છે જેમાં તે હોય એવા ચારિત્રને સ યમ કહે છે તેમા અથવા તેની સાથે આત્માને અચલ સબધ “સ યમધુવયેાગ છે. તેનાથી યુકત Page #135 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपद्वर्णनम् ७९ २ असंप्रगृहीतात्मता - असंपगृहीतः = अनहङ्कारवान् आत्मा यस्याऽसौ तथा='अ: जातिमानाचार्यों गच्छाधिपतिर्वहुश्रुतस्तपस्वी ' इत्याग्रहङ्काररहितः, तद्भावस्तत्ता जात्यादिमदरहिततेत्यर्थः । ३ अनियतवृत्तिता-अनियता - अनिश्चिता वृत्ति-वर्तनं विहारो यस्य स तथा, तद्भावस्तत्ता 'गामे एगराई नयरे पंचराई' इत्यादिरूपेणाऽप्रतिबन्धविहारितेत्यर्थः । ४ वृद्धशीलता - वृद्धाः = श्रुतेन पर्यायेण वा महान्तस्तेषां शीलं = संयम - नियम - चारित्रादिलक्षणम् इत्र शीलं यस्य स तथा भवति वपुर्मनसोर्विकाररहितो भवतीत्यर्थः । अथवा वृद्धग्लानादेः सम्यग् वैयावृत्यादिकरणकारणशीलो भवति, तद्भावस्तत्ता । सा उक्तलक्षणा एषाऽऽचारसम्पत् ।। सू० ३ ॥ २ असंप्रगृहीतात्मता - जिसकी आत्मा अहंकाररहित है वह असंप्रगृहीतात्मा' कहा जाता है । 'मैं अमुक जाति का हूँ । मैं आचाय हूँ । मैं गच्छका अधिपति हूँ | मैं बहुश्रुत हूँ | मैं तपस्वी हूँ ' इत्यादि अहङ्काररहित और जात्यादिमदरहित आत्मा का होना । ३ अनियतवृत्तिता - जिसका विहार अनिश्चित है । गाँव में एक रात और नगर में पाँच रात ऐसे प्रतिबन्धरहित विहार करने वाला होना । ४ वृद्धशीलता - श्रुत और पर्याय - दीक्षा से बड़ों के समान शीलसंयम नियमचारित्रादि वाला अर्थात् शरीर--मानस - विकाररहित वृद्धशील कहा जाता है अथवा वृद्ध और ग्लान - रोगी आदि की वैयावच (सेवा) करने कराने में उत्सुक रहता है । ऐसा होना वृद्धशीलता है | || सू० ३ ॥ f छत्याहि હાય તે સ યમકુવયોગયુકત અર્થાત્ સમાધિઉપયોગવાળા થવુ તે ‘ના” શબ્દ સમુચ્ચય अर्थभांछे गोवीन रीते मागण समल सेवु लेह मे २ असंप्रगृहीतात्मता - ने આત્મા અહંકારરહિત છે તે ‘અસ પ્રગૃહીતાત્મા’ કહેવાય છે ‘હું અમુક જાતના છુ, હું આચાર્ય છુ, હું ગ॰ને અધિપતિ શ્રુ, હુ મહુશ્રુત છું, હું` તપસ્વી છુ અહંકારરહિત તથા જાતિ આદિના મદથી રહિત આત્મા થવુ ३ अनियतवृत्तिताજેને વિહાર અનિશ્ચિત છે. ગામમા એક રાત તથા નગરમાં પાચ રાત એવા પ્રતિगन्ध विनानो विहार रखावाजा हो ४ वृद्धशीलता - श्रुत तथा पर्याय - दीक्षाथी भड्डानना नेवा शील, सयम, नियम, यारित्राद्विवाणा अर्थात् शरीर-मानस - विाररहित વૃદ્ધશીલ કહેવાય છે, અથવા વૃદ્ધ અને ગ્લાન-રાણી આદિની વૈયાવચ (સેવા) કરવા કરાવવામાં ઉત્સુક રહે છે એવા થવુ તે વૃદ્ધશીલતા છે. (સૂ॰ ૩) Page #136 -------------------------------------------------------------------------- ________________ ८० श्री दशाश्रुतस्कन्धसूत्रे य आचारवान् भवति स एव श्रुतवान् भवतीति श्रुतसम्पदमाह'से किं तं सुय०' इत्यादि। मूलम्-से किं तं सुयसंपया ? सुयसंपया चउव्विहा पण्णत्ता तं जहा-बहुस्सुययावि भवइ, परिचियसुययावि भवइ, विचित्तसुययावि भवइ, घोसविसुद्धिकारययावि भवइ सेत सुयसंपया ॥४॥ छाया-अथ का सा 'श्रुतसम्पत् ?' श्रुतसम्पञ्चतुर्विधा प्रज्ञप्ता तद्यथा-१ बहुश्रुततापि भवति, २ परिचितश्रुततापि भवति । ३ विचित्रश्रुततापि भवति । ४ घोषविशुद्धिकारकतापि भवति । सैपा श्रुतसम्पत् ॥ २ ॥ टीका-'से कितं' इत्यादि-सा-सामान्यतः प्रागुक्ता श्रुतसंपत् का=किं स्वरूपा ? श्रुतसंपत् चतुर्विधा प्रज्ञप्ता-अरूपिता, तद्यथा- १ वहुश्रुतता-बहु= प्रचुरं श्रुतम्-आगमो यस्य स तथा शास्त्रार्थ पारगः, यस्मिन् काले यावन्त आगमा वर्तन्ते तावतः सर्वान् हेतुदृष्टान्तादिभिर्जानातीति भावः तद्भावस्तत्ता । २ परिचितश्रुतता-परिचितम् अत्यन्तमभ्यस्तमत एव सरहस्यं ज्ञातं श्रुतम् आगमो येन स तथा क्रमोत्क्रमवाचनाभिरस्खलितमूत्रार्थतदुभय इत्यर्थः, त्रिविधागमज्ञ इति जो आचार वाले होते है वे ही श्रतवाले होते है, अतः अव श्रुतसम्पदा को कहते हैं-" से किं तं सुय० " इत्यादि । शुतसम्पदा कितने प्रकार की है ? उत्तर देते हैं कि--चार प्रकार की होती है । (१) बहुश्रुतता (२) परिचितश्रुतता (३) विचित्रश्रुतता (४) घोपविशुद्धिकारकता, इस तरह से चार प्रकारकी होती है । १ बहुश्रुतता - बहुत आगमों के जानने वाला बहुश्रुत कहा जाता है। शास्त्रों के अर्थ का पार करने वाला । जिस समय में जितने शान हो उन सबको हेतु और दृष्टान्त से जानने वाला होना। જે આચારવાળા હોય છે તેજ મુતવાળા હોય છે તેથી હવે શ્રુતસમ્પદા કહે છે'से किं तं सुय०' त्याlt શ્રતસમ્પદ કેટલા પ્રકારની છે ? ઉત્તર દે છે કે–ચાર પ્રકારની છે (१) बहुश्रुतता, (२) परिचितश्रुतता, (३) विचित्रश्रुतता, (४) घोषविशुद्धिकारकता मा प्रशारे या२ ४२नी छ । १ बहुश्रुतता- घण। भागमाने तवावाणा हुश्रुत वाय छे शोना અર્થને પાર કરવાવાળા, જે સમયે જેટલા શાસ્ત્રો હોય તે બધાને હેતુ તથા દષ્ટાતથી જાણવા Page #137 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् = यावत्, तद्भावस्तत्ता । ३ विचित्रश्रुतता - विचित्रं जीवादीनां सूक्ष्मरूपप्रकाशकतया विलक्षण नानाप्रकारकं वा श्रुतं यस्य स तथा स्वसमयपरसमयोत्सर्गापवादवर्थविचारणायुक्तश्रुतवानित्यर्थः, तद्भावस्तत्ता । ४ घोपविशुद्धिकारकताघोषः शब्दः, तस्य विशुद्धि: = अनलङ्कृतासत्याप्रियाहिताऽमितामासङ्गिकत्वादिदोपापनयनपूर्वकालङ्कृत--सत्य-हित- प्रियमितप्रासङ्गिकत्वादिकरणलक्षणा, तस्याः कारकस्तद्भावस्तत्ता तथा भवति । सा - निरुक्तलक्षणा एषा श्रुतसम्पत् ।। सू०२ ॥ शरीरसम्पद्धर एवं श्रुतवान् भवतीति शरीरसम्पदमाह - ' से किं तं शरीर ' इत्यादि । मूलम् - से किं तं सरीरसंपया ! सरीरसंपया चउव्विहा पण्णत्ता, तं जहा-आरोह- परिणाहसंपन्नयावि भवइ, अणोतप्पसरीरया, थिरसंघयणया, बहुपडिपुण्णिदिययावि भवइ । से तं सरीरसंपया ॥ सू० ३ ॥ ८१ 7 २ परिचितश्रुतता - आगमों का मर्मज्ञ होना और आगमों के सूत्र अर्थ तथा उभय-- दोनों का क्रम आदि से अन्त तक, उत्क्रम-अन्त से आदि तक का धाराप्रवाह से वाचना । ३ विचित्रश्रुतता - जीव आदि का सूक्ष्म स्वरूप प्रकाश करने वाले अनेक प्रकार के आगमों का जानकार होना और स्वसमय परसमय उत्सर्ग एवं अपवाद आदिका जानना । ४ घोपविशुद्धिकारकता घोष का अर्थ शब्द होता है । उसके अनलङ्कृतत्व-असत्यत्व-अप्रियत्व - अहितत्व - अमितत्व और अप्रासंगिकत्व आदि दोषों को दूर करके अलङ्कृतत्व - सत्यत्वप्रियत्व - हितत्व - मितत्व और प्रासङ्गिकत्व आदि गुणों से युक्त करनेरूप विशुद्धिका करना । इस रीति से श्रुतसम्पत् की विचा रणा की गई है | ॥ सू० २ ॥ वाणा वुते २परिचितश्रुतता - भागभाना मर्मज्ञ वुमने भागभाना सूत्र तथा अर्थ અને બેઉના ક્રમ—આદિથી અ ત સુધી, ઉત્ક્રમ×અ તથી માદિ સુધી ધારાપ્રવાહથી વાચવુ તે ३ विचित्रश्रुतता व महिना सूक्ष्म स्व३५ अाश उरवावाणा ने अमरना भागમેાના જાણકાર થવુ અને સ્વસમય, પરસમય, ઉત્સર્ગ તેમજ અપવાદ આદિ જાણુવાં. ४ घोषविशुद्धिकारकता घोषो अर्थ शद थाय छेतेनी अनस तत्व, असત્યત્વ, અપ્રિયત્વ, અહિતત્વ, અમિતત્વ તથા અપ્રામગિકત્વ આદિ ષાને દૂર કરીને અલ કૃતત્વ સત્યવ–પ્રિયત્ન-હિતત્વ- મિતત્વ અને પ્રાસગિકત્વ આદિશુણાથી યુકત કરવારૂપ વિશુદ્ધિ કરવી. આ રીતે શ્રુતસમ્પત્ની વિચારણા કરી છે. (સ્૦ ૨) Page #138 -------------------------------------------------------------------------- ________________ ८२ दशाश्रुतस्कन्धसूत्रे छाया-अथ का सा शरीरसम्पत् ? शरीरसम्पञ्चतुर्विधा प्रज्ञप्ता, तद्यथाआरोह-परिणाहसम्पन्नतापि भवति । अनवत्राप्यशरीरता, स्थिरसहननता, बहुप्रतिपूर्णेन्द्रियताऽपि भवति । सैपा शरीरसम्पत् ।। सू० ३ ॥ टीका-' से किं तं' इत्यादि । अथ प्रस्तुता सा=पूर्वोक्ता शरीरसम्पत् का=कि स्वरूपा ? तत्राह-शरीरसम्पत् चतुर्विधा प्रज्ञप्ता, तद्यथा-१ आरोहपरिणाह-सम्पन्नता-आरोहः उचितदध्ये परिणाहो उचितविस्तारस्ताभ्यां सम्पन्नः समन्वितः, तद्धावस्तत्ता । २ अनवत्राप्यशरीरता-अवत्राप्यम्-लजनीयम् अङ्गहीनत्वकुरूपत्वादिभिघृणाहास्यादिजनकं शरीरं यस्य सो ऽचत्राप्यशरीरः, न-अवत्राप्यशरीरोऽनवत्राप्यशरीरः अलज्जनीयागस्तद्भावस्तत्ता । सुन्दराकृतिमानेव आचार्यपदयोग्यो भवतीत्यर्थः, 'यत्राकृतिस्तत्र गुणा वसन्ति' इति नीतिरपि श्रूयते । ३ स्थिरसंहननता- स्थिरं दृढं संहननं चऋपभनाराचादिलक्षणः शरीरास्थिसंचयो यस्य स तथा, तद्भावस्तत्ता। वलवच्छरीर एवोपदेशादिना गच्छनिर्वाहको भवतीति तात्पर्यम् । शरीरसम्पदा वाले ही श्रुतवान होते हैं, अतः शरीरसम्पदा कहते हैं से किं तं सरीर० " इत्यादि । (१) आरोहपरिणाहसम्पन्नता (२) अनवत्राप्यशरीरता, (३) स्थिरसंहननता, (४) बहुप्रतिपूर्णेन्द्रियता। इस प्रकार से चार प्रकार की शरीरसम्पत् होती है । १ आरोहपरिणाहसम्पन्नता - उचित लम्बाई और चौडाई को आरोह - परिणाह कहते हैं, उससे युक्त होना । २ अनवत्राप्यशरीरता-अङ्गहीन, कुरूप, धृणाजनक और हास्यकारक शरीर जिसका है उसको अवत्राप्यशरीर और उससे अतिरिक्त की अनवत्राप्यशरीर कहते हैं। ऐसा होना अर्थात् सुन्दर आकृतिका होना । सुन्दर आकृतिवाला ही आचार्यपद શરીરસખ્યદાવાળા જ કૃતવાન હોય છે તેથી શરીરસસ્પદ કહે છે– ‘से किं त सरीर०' त्यादि (१) आरोहपरिणाहसम्पन्नता (२) अनवत्राप्यशरीरता (३) स्थिरसंहननता, (४) बहुप्रतिपूर्णेन्द्रियता, मे रे यार ती शरी२सम्पत् थाय छे. १ आरोहपरिणाहसम्पन्नता लयित तथा पडा २ माश-परिण। 3 छ तेथी युति डावु ते २ अनवत्राप्यशरीरता २५ डीन, ७३५, घृष्णा न मने - ચકારક શરીર જેનું હોય તેને અવત્રાખશરીર તથા તેનાથી ઉલટુ હોય તે અનવત્રાખશરીર કહેવાય છે. એવુ હોવુ અર્થાત્ સુદર આકૃતિવાળા હોવું સુંદર આકૃતિવાળા જ Page #139 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् __४ बहुप्रतिपूर्णेन्द्रियता-बहु-सम्यक् प्रतिपूर्णानि अविकलानि इन्द्रियाणि= श्रोत्रादीनि यस्य स तथा, तद्भावस्तत्ता। अविकलेन्द्रियो हि परमार्थसाधको भवतीत्यभिप्रायः । सा-पूर्वोक्ता एषा शरीरसम्पत् ।। मु० ३॥ ___आचारश्रुतशरीरसम्पद्वानेव वचनसम्पत्तिशाली भवतीति वचनसम्पदमाह-'से किं तं वयण' इत्यादि । मूलम्-से किं तं वयणसंपया ? वयणसंपया चउविहा पण्णत्ता, तं जहा आदेयवयणयावि भवइ, महुरवयणयावि भवइ, अणिस्सयवयणयावि भवइ, असंदिद्धवयणयावि भवइ । से तं वयणसंपया ॥ सू०४॥ छाया-अथ का सा वचनसम्पत् ? वचनसम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा -आदेयवचनताsपि भवति, मधुरवचनतापि भवति, अनिश्रितवचनतापि भवति, असंदिग्धवचनतापि भवति । सैषा वचनसम्पत् ॥ सू० ४ ॥ टीका-'से कि तं' इत्यादि-सा वक्ष्यमाणस्वरूपा वचनसम्पत् काकि लक्षणा ? वचनसम्पत् चतुर्विधा प्रज्ञप्ता-प्ररूपिता, तद्यथा-१ आदेयवचनता-आदेयं के योग्य होता है- " यत्राकृतिस्तत्र गुणा वसन्ति" अर्थात् जहाँ आकृति है वहा गुण भी रहते हैं ।" ऐसा नीतिशास्त्र में कहा है । स्थिरसहनमता-शरीर वज्र-ऋषभ-नाराच आदि दृढसंघयण वाला होना । बलवान शरीर वाला ही उपदेश आदि से गच्छ का निर्वाह कर सकता है, ऐसा तात्पर्य है। ४ बहुप्रतिपूर्णेन्द्रियता-श्रोत्र आदि पांचों इन्द्रियों से पूर्ण होना, पूर्णइन्द्रियवाला ही परमार्थ का साधक हो सकता है। इस रीतिसे शरीरसम्पत् कही गई है ॥सू०३।। आचार, श्रुत और शरीर सम्पदा वाले वचनसम्पत्तिशाली होते हैं, अतः वचनसम्पदा कहते हैं ! से किं तं वयण' इत्यादि । इस सूत्र में प्रश्न और उत्तर माया पहने योग्य डाय छ “यत्राकृतिस्तत्र गुणा बसन्ति" अर्थात या माति होय त्या गुण पाणु २७ छ मे नीतिशामा ४यु छ (३) स्थिरसंहननताશરીર વજ–અષભ નારા આદિથી દૂસ ઘયણવાલું હોવું, બળવાન શરીરવાળાજ ઉપદેશ माहिथी छन निर्वाह ४३ शछ. मे तापय छे (४) वहुपतिपूर्णन्द्रियता - શ્રોત્ર આદિ પાચેય ઈન્દ્રિયોથી પૂર્ણ હોવુ પૂર્ણ ઈન્દ્રિયેાવાળાજ પરમાર્થના સાધક હોઈ શકે છે એવી રીતે શરીરસમ્પત્ કહી છે ( સૂ૦ ૩) આચાર શ્રત અને શરીર સમ્પરાવાળા વચનસમ્પત્તિશાળી હોય છે તે કારણે વચનસમ્મદા કહે છે – __से किं तं वयण' त्याहि सा सूत्रमा 'न तथा उत्तर पूर्ववत् Page #140 -------------------------------------------------------------------------- ________________ ८४ दशाश्रुतस्कन्धमत्रे - श्रद्धेयतया सकलजनग्राह्यं वचन--वचो यस्य स तथा, तावस्तत्ता । २ मधुरवचनता--मधुरं कोमलं मिष्टतायुक्तं वचनं यस्य स तथा, तद्धावस्तत्ता, माधुर्यगाम्भीर्यादिगुणयुक्तत्वेन सकलश्रोतृजनाहादकवचनवत्तेत्यर्थः । ३ अनिश्रितवचनता-अनिश्रितं-रागद्वेपरहितं कश्चिदुद्दिश्याऽकथितं सर्वसाधारणहितकरं वचनं यस्य स तथा, तद्धावस्तत्ता, पक्षपातवचनरहिततेत्यर्थः । ४ असंदिग्धवचनता संदिग्धं -संदेहः--साधक-बाधक-प्रमाणामावादनवस्थितानेककोटिसंम्पर्शि ज्ञान संशयापरपर्यायस्तदाश्रितं, न संदिग्धमसदिग्धं-सकलसंशयादिदापरहितं वचनं यम्य स तया; । तद्भावस्तत्ता सैपा वचनसम्पत् ।। सू० ४ ॥ पूर्ववत् समझना चाहिये । (१) आदेयवचनता (२) मधुरवचनना (3) अनिश्रितवंचनता (४) असंदिग्धवचनता। इस तरह चार प्रकार की वचनसम्पदा है । (१) आदेयवचनता-जिसका वचन श्रद्धायुक्त होनेसे समस्त मनुष्यों को ग्रहण करने योग्य है वह आदेयवचन कहा जाता है। ऐसे वचनवाला होना । (२) मधुरवचनता-कोमलता और माधुर्य-युक्त वचनवाला होना। तात्पर्य यह है कि समस्त मनुष्यों को सुनने में आनन्द उत्पन्न करने वाला माधुर्थ गम्भीरता आदि गुणयुक्त वचनवाला मधुरवचनी कहा जाता है । ऐसा होना । (३) अनिश्रितवचनतारागद्वेषरहित, सर्वसाधरण का हितकारक, पक्षपातरहित वचन वाला होना । (४) असदिग्धवचनता - साधक और बाधक प्रमाण न होने से अनेक प्रकारका विषय करने वाला ज्ञान संशय - संदेह कहा जाता है। संदेह जिसमें न हो उसको असंदिग्ध कहते हैं । तात्पर्य यह है कि-सकल संशय आदि दोष-रहित वचन वाला होना। इस रीति से वचनसम्पदा का निरूपण किया है ॥ सू० ४ ॥ समापन (१) आ यवचनता (२) मधुरवचनता (३) अनिश्रितवचनता (४) असंदिग्धवचनता सेवा शत या२ प्रधा२नी वयनसम्५। छे (१) आदेयवचनताજેનુ વચન શ્રદ્ધાયુકત હોવાથી સમસ્ત મનુષ્યોને ગ્રહણ કરવાગ્ય હોય તે આદેયવચન वाय छ, मेवा यj (२) मधरवचनता-भलता तथा माधुर्य युटत क्यनवास હોવું તાત્પર્ય એ છે કે–સમસ્ત મનુષ્યને સાભળવામાં આનદ ઉત્પન્ન કરવાવાળા માધુર્ય ગભીરતા આદિ ગુણયુકત વચનમાળા મધુરવચનની કહેવાય છે એવા હોવું. (३) अनिश्रितवचनता- राग द्वेष२हित सवसाधारना हित२४ पक्षपात २डित पयनवाडा (४) असंदिग्धवचनता-साध तथा मा प्रमाण नहीवाथी भने: પ્રકારના વિષય કરવાવાળું જ્ઞાન સ શય–સ દેહ કહેવાય છે એ સદેહ જેમાં ન હોય તે . અસ દિગ્ધ કહેવાય, તાત્પર્ય એ છે કે સકલ સ શય આદિ દેષ-રહિત વચનવાળા હોવુ એવી રીતે વચનસંખ્યદાનું નિરૂપણ કર્યું છે. (સુ) ૪). Page #141 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपद्वर्णनम् ८५ उक्त सम्पद्वानेव वाचनायोग्य भवतीति वचनासम्पदमाह - 'से किं तं वाणा' इत्यादि 1 मूलम् - से किं तं वायणासंपया ? वायणासंपया चउव्विहा पण्णत्ता, तं जहा १ विइइ उद्दिसइ, २ विज्ञय वाएइ, ३ परिनिव्वाविय वाएइ, ४ अत्थनिज्जावययावि भवइ । से तं वायणासंपया ॥ सू० ५ ॥ छाया—अथ का सा वाचनासम्पत् ? वाचनासम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा १ विदित्वोदिशति, २ विदित्वा वाचयति ३ परिनिर्वाप्य वाचयति, ४ अर्थनिर्यापकतापि भवति, सैषा वाचनासम्पत् ॥ सू० ५ ॥ टीका- 'सेकिंतं' इत्यादि । अथ = प्रस्तुता सा = पूर्वोक्ता वाचनासम्पत् का=' किं स्वरूपा ? वाचनासम्पत् चतुर्विधा प्रज्ञप्ता, तद्यथा - १ विदित्वा = कस्मिन्नागमेsस्याधिकारः ? इत्यादि ज्ञात्वा उद्दिशति = पाठयति । २ विदित्वा = शिष्यस्य धारणादिशक्ति तद्योग्यतां च विज्ञाय वाचयति = सरहस्यं प्रमाणनयहेतुदृष्टान्तयुक्त्यादिभिः सूत्रार्थतदुभयवाचनां ददाति । ३ परिनिर्वाप्य = परि=समन्तात् पूर्वोक्त सम्पदा वाले वाचनायोग्य होते हैं अतः वाचनासम्पदा का निरूपण करते हैं । ' से किं तं वायणा' इत्यादि । (१) विदित्वोद्दिशति, (२) विदित्वा वाचयति, (३) परिनिर्वाप्य वाचयति, (४) अर्धनिर्यापकता । इस रीति से चार प्रकार की वाचनासम्पदा है || १ विदित्वोदिशति - इसका किस आगम में प्रवेश हो सकता है । ऐसा जानकर पढाना । २ विदित्वा वाचयति-शिष्य की धारणाशक्ति और उसकी योग्यता को जानकर रहस्य के साथ प्रमाण - नय - हेतु - दृष्टान्त - युक्ति आदि से सूत्र अर्थ और दोनों की वाचना પૂર્ણાંકત સમ્પદાવાળા વાચનાયેાગ્ય હોય છે તેથી વાચનાસસ્પદાનું નિરૂપણ કરે છે:' से किं तं वायणा०' इत्याहि. (१) विदित्वोदिशति (२) विदित्वा वाचयति (३) परिनिर्वाप्य वाचयति (४) अर्थनिर्यापकता मे रीते यार अारनी वायनासभ्यहा छे. (१) विदित्वोद्दिशति आना या आगममा प्रवेश यह शडे हे मे लगने शीव (२) विदित्वा वाचयति शिष्यनी धारणशक्ति तथा तेनी योग्यता लगीने રહસ્યની સાથે પ્રમાણ-નય-હેતુ-દૃષ્ટાન્ત-યુકિત આદિથી સૂત્ર અથ તથા બેઉની વાચના Page #142 -------------------------------------------------------------------------- ________________ . . दशांश्रुतस्कन्धसूत्र सर्वप्रकारेण निर्वाप्य=नितरां निस्सन्देहतया पूर्वपठितसूत्रालापकादिकं स्मृतिरूपेण शिष्यात्मपरिणतमवबुध्य वाचयति-मूत्रार्थ ददाति, अन्यथा अपरिणतबुद्धये (शिष्याय ) दीयमानं सूत्रार्थमपरिपक्घटनिहितनीरमिव विनश्यति । एतादृशी योग्यता सम्पदा मोच्यते । अपि-निश्चयेन । ४ अर्थनिर्यापकता अर्थसूत्रप्रतिपादितजीवादितत्त्वनिर्णयरूपं परमार्थ निर्यापयति पूर्वापरसङ्गत्या उत्सर्गापवादस्याद्वादादिरहस्यपरिज्ञातपूर्वकं स्वयं जानानोऽन्येभ्यः प्रतिपादयंश्च निर्वाहयतीति स तथोक्तः, अविच्छिन्नस्त्रार्थपरम्परानिर्वाहक इत्यर्थः भवति–जायते, तद्भावस्तत्ता ॥ सू० ५ ॥ वाचनासम्पद्वानपि मतिसम्पदं विना. वाग्विजयी न भवतीति मतिसम्पदमाह-'से किं तं मइ०' इत्यादि । . . . . . . मूलम्-से कि तं मइसंपया ! मइसंपया चउविवहा पण्णत्ता. तं जहा-१ उग्गहमइसंपया, २ ईहामइसंपया, ३ अवायमइसंपया, ४ धारणामइसंपया । से किं तं उग्गहमइसंपया ? उग्गहमइसंपया छव्विहा पण्णत्ता, तं जहा-१ खिप्पं उग्गिण्हेइ, २ देना । ३ परिनिर्वाप्य वाचयति-परि-सर्वप्रकार से । निर्वाप्य संदेहरहित प्रथम पढाये हुए सूत्रों का आलाप को स्मृतिरूप से शिष्यं की आत्मा में जम गया जानकर सूत्रों के अर्थ पढाना। अन्यथा कच्चे घडे में रखे हुए जलकी तरह अपरिपक्क बुद्धि वाले शिष्य को दिया हुआ सूत्र अर्थ नष्ट हो जाता है। ४ अर्थनिर्यापकता-सूत्र में निरूपण किये हुवे जीव अजीव आदि तत्वों का निर्णयरूप परमार्थ को पूर्वापरसंगतिद्वारा, उत्सर्ग अपवाद स्यावाद आदिके रहस्यका ज्ञानपूर्वक स्वयं जानकर दूसरों को सिखाना वह अर्थनिर्यापकता है ॥सू० ५॥ हेवा (३) परिनिर्वाप्य वाचयति परि-सव ४३ निवा-य- सहित प्रथम શીખવેલ સૂત્રેના આલાપને સ્મૃતિરૂપથી શિષ્યના મનમાં બેસી ગયે જાણીને સૂત્રોના અર્થ શીખવવા અન્યથા કાચા ઘડામાં પાણીની પેઠે અપરિપકવ બુદ્ધિવાળા શિષ્યને शीमवेत सूत्र अर्थ नष्ट तय छ (४) अर्थनिर्यापकता सत्रमा नि३५५५ ४२वा જીવ અજીવ આદિ તત્ત્વના નિર્ણયરૂપ પરમાર્થને પૂર્વાપરસંગતિદ્વારા ઉત્સર્ગ અપવાદ સ્યાદ્વાદ આદિના રહસ્યના જ્ઞાનપૂર્વક પિતે જાણીને બીજાને શીખવવુ તે અર્થनिर्या५४ता 2. (सू० ५) Page #143 -------------------------------------------------------------------------- ________________ ८७ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् बहु उग्गिण्हेइ ३ बहुविहं उग्गिण्हेह, ४ धुवं उग्गिण्हेइ, ५ अणिस्सियं उग्गिण्हेइ, ६ असंदिद्धं उग्गिण्हेइ । से तं उग्गहमइसंपया १ । एवं ईहामईवि २। एवं अवायमईवि ३ । से किं तं धारणामइसंपया ? धारणामइसंपया छव्विहा पण्णत्ता, तं जहा-१ बहु धरेइ,, २ बहुविहं धरेइ, ३ पोराणं धरेइ, ४ दुद्धरं धरेइ, ५ अणिस्सियं धरेइ, ६ असंदिद्धं धरेइ । से तं धारणामइसंपया ॥ सू० ६ ॥ छाया-अथ का सा मतिसम्पत् ? मतिसम्पच्चतुर्विधां प्रज्ञप्ता, तद्यथा-१ अवग्रहमतिसम्पत्, २ ईहामतिसम्पत् ३ अवायमतिसम्पत्, ४ धारणामतिसम्पत् । अथ का साऽवग्रहमतिसम्पत् ? अवग्रहमतिसम्पत् पड्विधा प्रज्ञप्ता, तद्यथा-१ क्षिपमवगृह्णाति, २ वहुअवगृह्णाति, ३ बहुविधमवगृह्णाति, ४ ध्रुवमवगृह्णाति, ५ अनिश्रितमवगृह्णाति, ६ असंदिग्धमवगृह्णाति । सेयमवग्रहमतिसम्पत् । एवमीहामतिरपि २ । एवमवायमतिरपि ३ । अथ का सा धारणामतिसम्पत ? धारणामतिसम्पत् पइविधा प्रज्ञप्ता, तद्यथा-१ बहु धारयति, २ बहुविधं धारयति, ३ पुराणं धारयति, ४ दुद्धरं धारयति, ५ अनिश्रितं धारयति, ६ असंदिग्धं धारयति । सेयं धारणामतिसम्पत् ।। मू० ६ ॥ टीका-'से कि तं मइसंपया' इत्यादि-अथ प्रस्तुता सा-मतिसम्पत का किंलक्षणा ? उत्तरमाह-मतिसम्पत्-मननं मतिः वस्तुनिर्णयात्मकमानसिकव्यापारविशेषः, तद्रूपा सम्पत, सा चतुर्विधा प्रज्ञप्तामरूपिता, तद्यथा-१ अवग्रहमतिसम्पत्-अवग्रहणमवग्रहः सामान्यार्थपरिच्छेद इत्यर्थः, स्पर्शनादीन्द्रियजन्यं वाचनासम्पदा वाला होने पर भी मतिसम्पदा विना वाग्विजयी नहीं हो सकता, अतः मतिसम्पदा कहते हैं—'से किं तं मइसंपया'इत्यादि। पदार्थ का निर्णय करने वाला मन का व्यापारविशेष मति कही जाती है। मतिरूप सम्पदा मतिसम्पदा ॥ (१) अवग्रहमतिसंपदा વાચનસમ્પરાવાળા હોવા છતા પણ અતિસમ્પરા વિના વાગ્વિજયી થઈ શકાતું नथी माथी भतिसपहा -'से किं तं मइसंपया' त्या पदार्थ ने निर्णय કરવાવાળા મનને વ્યાપારવિશેષ તે મતિ કહેવાય છે મતિરૂપ સમ્મદા તે મતિસમ્પદા. (१) अवग्रहमतिसम्पदा (२) ईहामतिसम्पदा (३) अवायमतिसम्पदा (४) धारणा Page #144 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध स्वरूपनामजात्यादिकल्पनारहितस्य सामान्यस्याऽनिर्देश्यस्य वस्तुनो निर्णायकं ज्ञानमवग्रहः, अव्यक्तं ज्ञानमिति यावत् स एव मतिसम्पत् । २ ईहामतिसम्पत् - ईहनमीडा = चेष्टा - निश्चयविशेप जिज्ञासेत्यर्थः स्वरूपनामजात्यादि कल्पनारहित सामान्यपदार्थज्ञानानन्तरं विशेषज्ञानेच्छा, यथा-गाढान्धकारे सतोरप्यायतलोच नयोरन्धायमानस्य पुंसः स्पर्शनेन्द्रियेण स्पर्शसामान्ये ज्ञाते सति ' कीदृशोऽयं (२) ईहामतिसम्पदा (३) अवायमतिसम्पदा (४) धारणामतिसम्पदा । इस रीति से चार प्रकार की मतिसम्पदा है ॥ १ अवग्रहमतिसम्पदा - अवग्रहण को अवग्रह कहते हैं अर्थात् सामान्य अर्थका ज्ञान होना अवग्रह कहा जाता है । और भी स्पष्टतया कहा जाय तो यह कह सकते हैं कि - स्पर्शन आदि इन्द्रिय से उत्पन्न हुआ स्वरूप नाम और जाति आदि की कल्पना से रहित सामान्य का जो कि 'यह ऐसा ही है' इस रीति से अनिर्देश्य जिसका निर्देश नहीं किया जा सके, ऐसी वस्तु का निर्णय करने वाला ज्ञान अवग्रह कहा जाता है । अव्यक्त ज्ञान ही अवग्रहमतिसम्पत् कहा जाता है । २ ईहामतिसम्पदा - ईहन को ईहा कहते हैं । ईहा का अर्थ होता है चेष्टा निश्चयविशेष की जिज्ञासा । स्वरूप नाम जाति आदि कल्पनारहित सामान्य पदार्थ के ज्ञान के बाद विशेष ज्ञान की इच्छा । जैसे कि - अत्यन्त अन्धकार में बडे नेत्र होने पर भी अन्ध जैसे पुरुष की स्पर्शन इन्द्रिय से स्पर्शसामान्य का ज्ञान होने पर भी 'यह मतिसम्पदा मे रीते यार प्रहारनी भतिसम्पदा छे. 66 (१) अवग्रहमतिसम्पदा भवने भवग्रह उडे छे, अर्थात् सामान्य અનુ જ્ઞાન હોવુ તે અવગ્રહ કહેવાય છે છતા પણુ વધારે સ્પષ્ટતાથી કહીએ તે એમ કહી શકાય છે કે સ્પર્શીન આદિ ઇન્દ્રિયથી ઉત્પન્ન થતા સ્વરૂપ નામ તથા જાતિ આદિની ૫નાથી રહિત સામાન્યને-જેમ કે આ એવેાજ છે’ એવી રીતે અનિર્દેશ્યજેને નિર્દેશ નથી કરવામા આવતા, એવી વસ્તુના નિર્ણય કરવાવાળુ જ્ઞાન અવગ્રહ કહેવાય છે અન્યકત જ્ઞાન જ અવગ્રહમતિસમ્પન્ કહેવાય છે (२) ईहामतिसम्पदा डन ने हाउडेछे हानो अर्थ थाय छे थेष्टा, નિશ્ચયવિશેષની જીજ્ઞાસા, સ્વરૂપ, નામ, જાતિ આદિ કલ્પનારહિત સામાન્ય પદાર્થના જ્ઞાનની પછી વિશેષ જ્ઞાનની ઇચ્છા જેમ કે-અત્યન્ત અન્ધકારમાં માટી આખા હાય છતા પણ આધળા જેવા પુરુષની સ્પર્શેન ઇન્દ્રિયથી સ્પર્શીસામાન્યનું જ્ઞાન હોવા છતા Page #145 -------------------------------------------------------------------------- ________________ मुंनिहर्षिणी टीका अ. ४ गणिसम्पवर्णनम् स्पर्शः ?-कस्याऽयं स्पर्शः ? किमयं कमलनालस्पर्शः आहोस्विद् भुजङ्गमस्पर्शः ?" इति, सैव मतिसम्पत् । ३ अवायमतिसम्पत्-अवाय: सामान्यज्ञानोत्तरं विशेषनिचयाथै विचारणायां प्रवृत्तायां गुणदोपविचारणाजनितो निश्चयः, यथा-'किमयं कमलनालस्पर्शः ? आस्विद् भुजङ्गमस्पर्शः ?' इतिविचारणायां 'मृणालस्यैवाऽयं स्पर्शः, अत्यन्तशीतादिगुणवत्वादित्यस्यैवाऽय' मिति निश्चयोऽन्यं भुजङ्गमस्यस्पर्शमपनुदति तस्मादयं निश्चयोऽवाय इति निगद्यते, स एव मति सम्पत् । ४ धारणामतिसम्पत् – निश्चितस्यैवास्याऽर्थस्याऽविच्युतिवासनास्मृतिरूपं धारणं स्पर्श कैसा है ? किसका है ? क्या यह कमलनाल का स्पर्श है अथवा सर्प का स्पर्श है ? 'ऐसी जिज्ञासा होती है उसी को ईहामतिसम्पदा कहते हैं। ३ अवायमतिसम्पदा-अवाय का अर्थ क्या है ?, अवाय-सामान्य ज्ञान के अनन्तर विशेष का निश्चय करने के लिये विचार प्रवृत्त होने के समय गुण और दोष की विचारणा से जो निश्चय होता है उसको अवाय कहते हैं । जैसे-'क्या यह कमलनाल का स्पर्श है ? अथवा सर्प का स्पर्श है ?' ऐसी विचारणा में यह स्पर्श कमलनाल का ही है, क्यों कि इस में अत्यन्त शीतलता आदि गुण हैं ।' ऐसा निश्चय सर्प आदि के स्पर्श का निराकरण करता है अतः ऐसा निश्चय अवाय कहा जाता है, यही अवायरूपी मतिसम्पदा है। ४ धारणामतिसम्पदा-निश्चित किये हुए अर्थ की अघिच्युति, પણ “આ સ્પર્શ કે છે? કોને છે? શુ આ કમલનાલને સ્પર્શ છે ? અથવા સને છે ? એવી જીજ્ઞાસા થાય છે તેને ઈહામતિસમ્મદા કહે છે (३) अवायमतिसम्पदा गवायनी अर्थ शु छ?, वाय-सामान्य ज्ञान પછી વિશેષને નિશ્ચય કરવા માટે વિચાર પ્રવૃત્ત હોવાના સમયે ગુણ તથા દેવની વિચારણાથી જે નિશ્ચય થાય છે તેને અન્યાય કહે છે જેમ કે- “શુ આ કમલનાલનો સ્પર્શ છે? અથવા સર્પને પર્શ છે ? એવી વિચારણામાં આ સ્પર્શતે કમલનાલનેજ છે કેમકે આમાં અત્યત શીતલતા આદિ ગુણ છે” એજ પ્રમાણેનો નિશ્ચય સર્ષ આદિના સ્પર્શનું નિરાકરણ કરે છે અર્થાત્ એ નિશ્ચય અવાય કહેવાય છે એજ અવાયરૂપી મતિસમ્પરા છે. (४) धारणामनिसम्पदा निश्चित रेसा अर्थ नी भविश्युति-पासना तथा Page #146 -------------------------------------------------------------------------- ________________ ९० . . दशाश्रुतस्कन्धसूत्रे धारणा, सा च दृढतमावस्थापन्नाऽत्राय एव । तत्राऽविच्युति म - निश्चितार्थोपयोगादविच्यवनम्, सा-अन्तर्मुहूर्तममाणा। अविच्युत्याऽऽहितः संस्कारो वासना, सा संख्येयमसंख्येयं वा यावत्कालं भवति । ततः कालान्तरे कुतश्चितादृशार्थदर्शनादिकारणात् संस्कारमबोधे 'तदेवेदं यन्मया प्रागुपलब्ध'-मित्यादिरूपमुत्पद्यमानं ज्ञानम्-स्मृतिः । उक्तश्च " तयणंतरं तउत्थाऽविच्चवणं जो य वासणाजोगो । ___ कालंतरे य जं पुण, अणुसरणं धारणा सा उ ॥ १॥" छाया-" तदनन्तरं तदुत्थाऽविच्यवनं यश्च वासनायोगः । कालान्तरे च यत्पुनरनुसरणं धारणा सा तु ॥ १ ॥ वासना और स्मृतिरूप धारण को धारणा कहते हैं । ऐसी धारणा दृष्ट अवस्था में रही हुई अवाय ही है । निश्चित अर्थ के उपयोग से अतिरिक्त न होना अविच्युति कही जाती है । उसका प्रमाण अन्तर्मुहूर्त तक ही है । अविच्युति से होने वाले संस्कार को वासना कहते हैं। वासना अमुक समय तक अथवा असंख्य काल तक होती है, अनन्तर दूसरे समय में कोइ भी स्थान में वैसे ही पदार्थ को देख कर संस्कार की जागृति होने पर “ यह वही है जो मैंने पूर्वकाल में प्राप्त किया था" ऐसी स्मृति होती है । कहा भी है: __“ तयणंतरं तउत्था,-ऽविच्चवणं जो य वासणाजोगो । - कालंतरे य जं पुण, अणुसरणं धारणा सा उ ॥१॥" इति । __ अर्थात् अनन्तर उससे उत्पन्न हुआ अविच्यवन और वासनाમૃતિરૂપ ધારણને ધારણા કહે છે એવી ધારણા દઢ અવસ્થામાં રહેલ અવાજ છે નિશ્ચિત અર્થના ઉપયોગથી અતિરિકત (ઉલટુ ) ન હોવું તે અવિસ્મૃતિ કહેવાય છે. તેનું પ્રમાણ અન્તર્મુહૂર્ત સુધી જ છે અવિસ્મૃતિથી થવાવાળા સંસ્કાર ને વાસના કહે છે. વાસના અમુક સમય સુધી અથવા અસંખ્ય કાળ સુધી રહે છે અનન્તર બીજે સમયે કઈ પણ સ્થાનમાં એવાજ પદાર્થને જોઈને સંસ્કારની જાગૃતિ થઈ આવતા “આ તેજ છે કે જે મે પૂર્વકાલમા પ્રાપ્ત કર્યું હતુ” એવી સ્મૃતિ થાય છે કહ્યું પણ છે કે " तयणंतरं तउत्था,-विच्चवणं जो य वासणाजोगो।। कालंतरे य जं पुण, अनुसरणं धारणा सा उ ॥१॥" पति અર્થાત અનન્તર તેનાથી ઉત્પન્નથયેલા અવિચ્યવન તથા વાસનાગ અને કાલાન્તરમાં તેનું પુન સ્મરણ, એ બધા ધારણ નામે કહેવાય છે. (૧) Page #147 -------------------------------------------------------------------------- ________________ ९१ . - मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् किञ्च- " एताश्चाऽविच्युतिवासनास्मृतयो धारणालक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः " इति । एवं च धारणैव मतिसम्पत् । -- : अथ का साऽवग्रहमतिसम्पत् ? तत्राह-अवग्रहमतिसम्पत् पइविधा, तत् पइविधत्वं यथा . १ क्षिप्रमवगृह्णाति-तदावरणीयक्षयोपशमाधिक्यात् शीघ्रं चन्दनादिस्पर्श स्वेनाऽऽत्मनावगृह्णाति-जानाति । २ बद्धवगृह्णाति-बहु-अधिकं वस्तु भिन्न भिन्नजातीयमेकैकं तत्तद्रूपेणावगृह्णाती-अवबुध्यते यथा-स्पर्शावगृहः कश्चिज्जनश्चन्दनादिस्पर्शस्य बहुत्वे चन्दनस्पर्शोऽयं चीनांशुकस्पर्शोऽयं नवनीतस्पर्शोऽयमिति तत्तद्रूपेण योग, तथा कालान्तर में उसका पुनः स्मरण, ये सब धारणा नोमसे कहे जाते हैं ॥१॥ कहा भी है-" अविच्युति, वासना और स्मृति, ये सवधारणालक्षणके सामान्य योग वाले होने से धारणा कहे जाते हैं।" धारणा ही मतिसम्पदा है। __ . अवग्रहमतिसम्पदा छः प्रकार की है। (१) क्षिप्रणवगृहणाति (२) बढवगृहणाति (३) बहुविधमवगृह्णाति (४) ध्रुवमवगृह्णाति (५) अनिश्रितमवगृह्णाति (६) असन्दिग्धमवगृह्णाति ॥ १ क्षिममवगृह्णाति-तदावरणीय-क्षयोपशमकी अधिकतासे चन्दन आदि के स्पर्श को शीघ्र अपने आपही ग्रहण करता है-जानता है । २ वववगृह्णाति - अधिक वस्तुका भिन्न २ जाति वाली होने पर भी प्रत्येक को अपने अपने स्वरूप से जानलेता है, जैसे स्पर्शावग्रह, कोई मनुष्य चन्दन आदि अनेक वस्तुओं का स्पर्श होने पर " यह चन्दन का स्पर्श है यह रेशमी कपडे का स्पर्श है यह मक्ख કહ્યું છે કે – “અવિસ્મૃતિ વાસના અને સ્મૃતિ, એ બધાં ધારણલક્ષણના સામાન્ય રોગવાળાં હેવાથી ધારણ કહેવાય છે” ધારણા જ મતિસમ્પદા છે सहमतिसम्पहा छ प्रानी छे. (१)क्षिपमवगृह्णाति (२) वववगृहणाति (३) बहुविधमवगृह्णाति (४) ध्रुवमवगृणाति (५) अनिश्रितमवगृह्णाति (६) असन्दिग्धमवगृह्णाति, (१) क्षिप्रमवगृह्णाति ताव२९॥य-क्षयोपशमनी अधिस्तथी यन्तुन माहिना સ્પશને શીધ્ર પતે પિતાની મેળે જ ગ્રહણ કરે છે. જાણે છે (२) वववगृह्णाति मधि४ वस्तु agी gी तिवाणी डावा छता पy પ્રત્યેકને તેના સ્વરૂપથી જાણું લે છે જેમકે-સ્પર્શાવગ્રહ કેઈ મનુષ્ય ચન્દન આદિ Page #148 -------------------------------------------------------------------------- ________________ - दशातश्रुतस्कन्धसूत्रे तमवबुध्यते । ३ बहुविधमवगृह्णाति-बहवो विधामकारा यस्य स बहुविधोऽर्थस्तमवमृह्णाति, यथा स एव चन्दनादिस्पर्शः एकैकः शीतस्निग्धमृदुकठिनत्वादिरूपेण यदाऽवबुध्यते तदा बहुविधं शीतत्व-स्निग्धत्व-मृदुत्व-कठिनत्वादिगुणेभिन्नं स्पर्शभिन्नतया कुर्वन् सोऽत्रवोधः-'बहुविधमवगृह्णाति' इत्युच्यते । ४ ध्रुवमवगृह्णाति-ध्रुवं= नित्यं निश्चलम्-अर्थमवगृह्णाति भिन्नतयाऽवबुध्यते, जनस्य यदा यदा तेन चन्दनादिस्पर्शेन सम्बन्धो भवति तदा तदा चन्दनस्पर्शोऽयं, नवनीतस्पर्शोऽयं, चीनांशुकस्पर्शोऽयमित्यादिकं तत्तद्रूपेण तत्तत्स्पर्शमवच्छिनत्ति । ५ अनिश्रितमवगृह्णाति-निश्रितो हेतुप्रमितो यथा-कैनचित् पूर्व चन्दनादिस्पर्शाः न का स्पर्श है ।" इत्यादि रूप से भिन्न भिन्न जानता है । ३ बहुविधमगृह्णाति - जिस अर्थ में अनेक प्रकार हैं उसको बहुविध कहते हैं, उसको जानता है, जैसे-वही चन्दन आदि स्पर्श एक एक शीत, चिकना, मृदु, कठिन आदि रूप से जाना जाता है। जब अनेक प्रकार के स्पर्श को शीतलता, स्निग्धता, मृद्धता और कठिनता आदि गुणों से भिन्न-भिन्न जानता है तब उस ज्ञानको 'बहुविधमवगृह्णाति ' कहते हैं | ४ ध्रुवमवगृह्णाति-ध्रुव को अर्थात् नित्य निश्चल अर्थ को भिन्न रूप से जानता है । मनुष्य को जब-जब-उस चन्दन आदि का स्पर्श होता है तब तब 'यह चन्दनका स्पर्श है, यह मक्खन का स्पर्श है, यह रेशमी वस्त्र का स्पर्श है' इस प्रकार से उस-उस स्पर्शको जानता है। ५ अनिश्रितमव गृह्णाति-निश्रित का अर्थ है हेतुप्रमित, हेतुद्वारा અનેક વસ્તુઓના સ્પર્શ થતા આ ચન્દનને સ્પર્શ છે “આ રેશમી કપડાનો સ્પર્શ છે “આ માખણુને સ્પર્શ છે ઈત્યાદિ રૂપથી ભિન્ન-ભિન્ન જાણી લે છે (३) बहुविधमवगृह्णाति २ अर्थमा भने ५२ छे ते महुविध ४उपाय છે, તેને જાણે છે, જેમકે તે ચન્દન આદિ સ્પર્શ એક એક શીત, ચિકણો, મૃદુ, કઠણ આદિ રૂપથી જાણી લે છે જ્યારે અનેક પ્રકારના સ્પર્શને શીતલતા સ્નિગ્ધતા મૃદુતા તથા કઠિનતા આદિ ગુણોથી જુદા જુદા જાણે છે ત્યારે તે જ્ઞાન “બહુવિધમવयाति' ४उपाय छे. (४) ध्रुवमवगृहाति ध्रुवने अर्थात नित्य, निश्चद मथने ३५थी. od છે, મનુષ્યને જ્યારે જ્યારે તે ચન્દન આદિના સ્પર્શ થાય છે ત્યારે ત્યારે આ ચન્દનને સ્પર્શ છે, આ માખણને સ્પર્શ છે, આ રેશમી વસ્ત્રને સ્પર્શ છે એ પ્રકારે તે તે સ્પર્શને જાણે છે (५)अनिश्रितमवगृहूणाति निश्रित अर्थ छे उतुप्रभित हेतु। यथार्थ Page #149 -------------------------------------------------------------------------- ________________ ९३ - - -मुनिहषिणी टीका अ. ४ गणिसम्पद्ववर्णनम् शीतमृदुस्निग्धत्वादिनाऽनुभूताः, कालान्तरे पुनस्तदुपस्थितौ 'अयं चन्दनादिस्पर्शः शीतमृदुस्निग्धत्वादितः' इति शीतत्वादिना हेतुना प्रमितो योऽर्थश्चन्दनादिस्पर्शरूपः स निश्रितोऽभिधीयते, तद्भिन्नोऽनिश्रितः, अर्थात्तादृशानुमानेन हेतुना तदा तं विषयं तज्ज्ञानं न परिच्छिनत्ति तदाऽनिश्रितमहेतुकमर्थमवगृह्णातीति व्यवहियते। ६ असंदिग्धमवगृह्णाति-असंदिग्धं सकलसंशयादिदोषरहितं, यथा-'चन्दनादिस्पर्शमवगृहणज्ञानं 'चन्दनस्यैव, चीनांशुकस्यैव, नवनीतस्यैवाऽयं म्पर्शः' इत्येवंरूपं यदा प्रवर्तते तदाऽसंदिग्धमत्रगृह्णातीत्युच्यते । एवम् पूर्वोक्तक्षिप्रादिप्रकारेण-ईहामतिसम्पदपि २, अवायमतिसम्पदपि ३ विज्ञेया ।। यथार्थरूप से जाना हुआ। पूर्वकाल में शीत मृदु स्निग्धत्वरूप हेतु से चन्दन आदि स्पर्श' का अनुभव किया हो, और कालान्तर में उसकी उपस्थिति हो तब " यह चन्दन आदि का स्पर्श है, क्यों कि यह शीतल है, कोमल है, चिकना है," इत्यादि । इस प्रकार शीतत्वादि हेतु से अनुमित किया हुआ जो चन्दन आदिका स्पर्शरूपी अर्थ ही निश्रित कहा जाता है। उससे भिन्न अनिश्रित कहा जाता है । अर्थात् ऐसे अनुमान से हेतु से जब उस विषय का उस ज्ञान का परिच्छेद नहीं करता है तब 'अनिश्रित-अहेतुक अर्थ का अवग्रह करता है। ऐसा व्यवहार होता है। ६ असन्दिग्धमवगृह्णाति-असन्दिग्ध का अर्थ होता है सम्पूर्ण संशय आदि दोषों से रहित । जैसे कि-चन्दन आदिका स्पर्श करता हुआ यह चन्दन का ही स्पर्श है, रेशमी वस्त्र का ही स्पर्श है, यह स्पर्श सक्खनका ही है। इस रीति से जब ज्ञान होता है तब રૂમથી જાણેલ પૂર્વકાલમા શીત-મૃદુ-સ્નિગ્ધત્વરૂપ હેતુથી ચન્દન આદિ સ્પર્શને અનુભવ કર્યો હોય અને કાલાન્તરમાં જ્યારે તે મળી આવે ત્યારે આ ચન્દન આદિને સ્પર્શ છે કેમકે- આ શીતલ છે, કેમળ છે, ચિકણુ છે ઈત્યાદિ આ પ્રકારે શીતત્વ આદિ હેતુથી અનુમિત કરેલ જે ચન્દન આદિને સ્પર્શ તે રૂ૫ અર્થ જ નિશ્રિત કહેવાય છે, તેથી ઉલટું અનિશ્રિત કહેવાય છે, અર્થાત એવા અનુમાનથી હેતુથી જ્યારે તે વિષયનું તે જ્ઞાનનું પરિચ્છેદ ન થાય (જુદુ ન થાય) ત્યારે અનિશ્રિત–અહેતુક અર્થને અવગ્રહ થાય છે ” એવે વ્યવહાર થાય છે (६) असंदिग्धमवगृह्णाति असधिने म थाय छे से पूर्ण संशय मा દેથી રહિત, જેમકે- ચ દન આદિને સ્પર્શ કરતાં “આ ચંદનને જ સ્પર્શ છે રેશમી વસ્ત્રને જ સ્પર્શ છે. આ સ્પર્શ માખણને જ છે” એ રીતે જ્યારે જ્ઞાન Page #150 -------------------------------------------------------------------------- ________________ श्री दशाश्रुतस्कन्धमुत्रे अथ=प्रस्तुता सा=प्रागुक्ता धारणामतिसम्पत् का=किस्वरूपा ? " तत्राहधारणामतिसम्पत् पविधा = पट्कारा प्रज्ञप्ता = मरूपिता, तत् पत्रिघत्वं यथा१ बहु धारयति -बहु = भिन्नजातीयमनेकं तत्तद्रूपेण धारयति = निर्णीतार्थस्याऽविच्युतिवामनास्मृतिलक्षणां धारणां नयति । २ बहुविधं नानाप्रकारं शीतत्वादिगुणैर्भिन्नं स्पर्शादिकं धारयति । ३ पुराणम् = अतीतकालजातं वस्तु धारयति, 'असन्दिग्धमवगृह्णाति' कहा जाता है ? | इस प्रकार से प्रथम कही हुई क्षिप्र आदि प्रकार से ईहामतिसम्पदा २ अवायमतिसम्पदा ३ भी समझनी चाहीये । जैसे - १ क्षिप्रमीहते, २ बहीहते, ३ बहुविध - मीहते, ४ धुवमीहते, ६ अनिश्रितमीहते, ६ असन्दिग्धमीहते एवं क्षिप्रमवैति, इत्यादि छह को भी जान लेवे । ९४ धारणामतिसम्पदा कितने प्रकार की है ? उत्तर में कहा जाता है कि- धारणामति सम्पदा छह प्रकार की है : (१) बहु धारयति (२) बहुविधं धारयति (३) पुरातनं धारयति (४) दुर्धरं धारयति (५) अनिश्रितं धारयति (६) असंदिग्धं धारयति । इस प्रकार से छह भेद हैं । १ बहु धारयति - बहु-अलग जाति वाले अनेक वस्तुओंका उसी उसी रूप से निर्णय करना अविच्युति-वासना -स्मृतिलक्षण वाली धारणा है । २ बहुविधं धारयति - शीतत्व आदि गुणोंसे भिन्नर स्पर्शादिकी धारणा करता है । ३ पुराणं धारयति - अतीतकालिक वस्तु की धारणा करता है । થાય છે ત્યારે ‘ અસદિગ્ધમવગૃણાતિ ' કહેવાય છે, આ પ્રકારે પ્રથમ કરેલ ક્ષિપ્ર આદિ પ્રક રથી ઇહામતિસ、દા ૨ અવાયમતિસમ્પન્ના ૩ પણ સમજવી જોઇએ જેમકે(१) क्षिप्रमीहते ( २ ) वहीहते (३) बहुविधमीहते ( ४ ) ध्रुवमीहते (५) अनिश्रितमीहते (६) असंदिग्धमीहते मे प्रभा क्षिप्रमवैति त्यहि छ प्रास्ने प જાણી લેવા , धारणामतिसम्पदा सा प्रहारनी छे ? उत्तरमा उछे - धारणामतिसम्पदा छ प्रभारनी छे: (१) बहु धारयति ( २ ) बहुविधं धारयति (३) पुरातनं धारयति (४) दुर्धरं धारयति (५) अनिश्रितं धारयति (६) असंदिग्धं धारयति मे अरे छते छे [१] बहु धारयति महु-अलग लतिवासी अने वस्तुनो ते ते ३५थी निर्णय १२वा भविस्युति-वासना - स्मृति-सक्षवाणी धारया [२] बहुविधं ધતિ શીતત્વ આદિ ગુણેથી જુદા જુદા સ્પર્શ સ્માદિની ધારણા કરે છે पुराणं धारयति अतीतासि वस्तुनी धारया रे, महे આ મુનિએ Page #151 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् यथा भनेन मुनिनाऽमुकस्मिन् वर्षे, मासि, पक्षे, पहरे, पले, विपले, क्षणे दीक्षा गृहीतेति साधारणजनविस्मरणयोग्यकालज्ञानं धारयतीति दृष्टान्तः। ४ दुर्द्धरदुःखेन बुद्धरतिपरिश्रमेण धार्यतेऽसौ दुर्द्धरः कठिनो भगजालश्रेणिसमारोहणादिविषयस्तं धारयति । ५ अनिश्रितम् अहेतुकम् औत्पत्तिक्यादिबुद्धयैव धारयति। ६ असंदिग्धं = सकलसंशयरहितं धारयति, पूर्वोक्तरूपा योग्यता 'सम्पदा' प्रोच्यते । सेयं धारणामतिसम्पत् ४ ॥ मू० ६ ॥ मतिसम्पद्वानेव वादप्रयोगसम्पद्वान् भवतीति प्रयोगसम्पदमाह-' से किं तं पओग०' इत्यादि । मूलम्-से किं तं पओगसंपया ? पओगसंपया चउव्विहा पण्णत्ता, तं जहा-१ आयं विदाय वायं पउंजित्ता भवइ, २ परिसं विदाय वायं पउंजित्ता भवइ, ३ खेत्तं विदाय वायं पउंजित्ता भवइ, ४ वत्थु विदाय वायं पउंजित्ता भवइ । से तं पओगसंपया ॥ सू० ७॥ जैसे-इस मुनिने अमुक वर्ष में अमुक मास में, अमुक पक्षमें, अथवा प्रहर में, पलमें, विपल में, क्षण में, दीक्षा ग्रहण की, जिसको साधारण मनुष्य भूल जाते हैं ऐसे कालज्ञानको धारण करता है । ४ दुधरं धारयति-बुद्धि के अतिपरिश्रम से जिसका धारण किया जाय उसको दुर्धर कहते हैं । कठिन भंगजाल गुणश्रेणि - समारोहण आदि विषय को धारण करता है । ५ अनिश्रितं धारयति-अहेतुक-विना किसी हेतु को लिये औत्पत्तिकी आदि वुद्विद्वारा धारण करता है । ६ असन्दिग्धं धारयति-सम्पूर्ण संशय से रहित धारण करता है । यह धारणामतिसम्पदा है । ॥ सू० ६॥ અમુક વર્ષમાં અમુક માસમાં, અમુક પક્ષમા, અથવા અમુક પ્રહરમા, પલમાં કે | વિપલમા કે ક્ષણમાં દીક્ષા ગ્રહણ કરી જેને સાધારણ મનુષ્ય ભૂલી જાય છે એવા डासना ज्ञाननी पाया ४२ छ [४] दुर्धरं धारयति मुद्धिना मतिपरिश्रमथा रे ધારણ કરવામાં આવે તેને દુર કહે છે કઠિન ભ ગજાળ ગુણશ્રેણીસમારોહણ આદિ विषयने धा२५ ४३छ (५) अनिश्रितं धारयति महेतु४-35पय उतु विना मो.५त्तिही माहि मुद्धि ॥२॥ धा२५५ ४२ छ [६] असंदिग्धं धारयति स पूर्ण स शयथा રહિત ધારણ કરે છે આ ધારણુમતિસમ્પદા છે. (સૂ) ૬) Page #152 -------------------------------------------------------------------------- ________________ ९६ दशाश्रुतस्कन्धमत्रे छाया-अथ का सा प्रयोगसम्पत् ? प्रयोगसम्पञ्चतुर्विधा प्रज्ञप्ता, तद्यथा१ आत्मानं विदित्वा वादं प्रयोक्ता भवति, २ परिपदं विदित्वा वादं प्रयोक्ता भवति, ३ क्षेत्रं विदित्वा वादं प्रयोक्ता भवति, ४ वस्तु विदित्वा वादं प्रयो. क्ता भवति । सेयं प्रयोगसम्पत् ॥ सू० ७ ॥ टीका-'से किं तं'-इत्यादि । अथ-सा-पागुक्ता प्रयोगसम्पत् का=किं स्वरूपा ? प्रयोगसम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा-१ आत्मानं-निज-अहं प्रमाणनयादिस्वरूपज्ञाननिपुणोऽस्मि न वे ?'-ति समर्थमसमर्थ वा विदित्वा वादं-स्त्रमतस्थापनलक्षणम्, उपलक्षणाद्धर्मकथा-सामाचारीप्रभृतिप्ररूपणं प्रयोक्ता भवति । २ परिषदं समां ज्ञाऽज्ञादुर्विदग्धादिरूपां सौगत-साख्य-चार्वाककापालिकादिरूपां वा मतिसम्पदा वाला ही वोदप्रयोगसम्पदा घाला हो सकता है अतः प्रयोगसम्पदा का निरूपण करते हैं-'से किं तं पओग०' इत्यादि। प्रयोगसम्पदा चार प्रकार की है । (१) आत्मा को जान कर वाद का प्रयोग करता है, (२) परिषद को जानकर वाद का प्रयोग करता है, (३) क्षेत्र को जानकर वाद का प्रयोग करता है, (४) वस्तु को जानकर वाद का प्रयोग करता है। [१] 'आय' आत्मानं, अपनी आत्मा को-"मैं प्रमाण नय आदि स्वरूप के ज्ञान में निपुण हूँ या नहीं ?" ऐसे समर्थ अथवा अस. मथें जानकर अपने मतको स्थापन करता है। उपलक्षण से धर्म की कथा सामाचारी आदि का प्रयोग करने वाला होता है। [२] 'परिसं' [परिषदं] यह सभा, ज्ञा - जानकार है, अथवा अज्ञा-अजानकार है अथवा दुर्विदग्ध-अनघड है, ऐसा जानकर, तथा यह सभा बौद्ध है, મતિ પદાવાળા થયા પછી જ પ્રગ સભ્યદાવાળા થઈ શકાય છેઆથી प्रयोगस पहानु ३५५५ ४३ छ- 'से किं तं पओग०' या प्रयोगसम्पदा यार मानी छ. (१) मामाने onenने पछीथा प्रयोग ४२ छ (२) परिषद २ लाने पछीथी प्रयोग ४२ छ (3) क्षेत्रन पछीथी પ્રગટ કરે છે (૪) વસ્તુને જાણીને પછીથી પ્રયોગ કરે છે. 'आयं =आत्मानं पोताना समान प्रमाण, नय माहि २१३५ना જ્ઞાનમાં નિપુણ છું કે નહિ? એ સમર્થ અથવા અસમર્થ જાણીને પિતાના મતનું સ્થાપન કરે છે ઉપલક્ષણથી ધર્મની કથા સમાચારી આદિને પ્રવેગ કરવાવાળા હોય છે २ 'परिसं' = (परिषदं) मा सा ज्ञा= २ छ अथवा अज्ञा-मन्तY1२ Page #153 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ४ गणिसम्पद्वर्णनम् विदित्वा वादं प्रयोक्ता भवति । ३ क्षेत्रम् आर्याऽनार्याधिष्ठितं स्थानं सुलभवोधिक दुर्लभ बोधिकं वा ग्रामनगरादिकं विदित्वा वादं प्रयोक्ता भवति । ४ वस्तु बादस्य विषयं दारुणमदारुणं, द्रव्यानुयोगादिरूपं, पुण्यपापनिरूपणरूपं वा। अथवा वस्तु हेयोपादेयोपेक्षणीयभेदात्त्रिविधं, तत्र हेयं-क्रोधादिकम्, उपादेयं-क्षान्त्यादिकम् , उपेक्षणीयं-परदोषादिकं च विदित्वा वादं प्रयोक्ता भवति, सेयं प्रयोगसंपद् भवति। अयं भावः-आत्मशक्त्यादिकं विचिन्त्य वादादौ प्रवर्तनीयं, तथा कृत एव कार्य सफलं भवति यथा-वैद्यो रोगं तन्निदानं च विचार्य तदपनोदनाथ सपथ्यं भैषज्यं प्रयुङ्क्ते, तथा प्रयुक्ते च तत्र साफल्यं लभते ॥ मू० ७॥ अथवा सांख्य अथवा कापालिक और चार्वाक-नास्तिकमतानुयायी है, ऐसा जानकर वाद करता है । [३] 'खेत्तं' [क्षेत्र] इस क्षेत्र में आर्य लोग रहते हैं या अनाय लोग ?- अथवा इस नगर में रहने वाले मनुष्य सुलभयोधि हैं या दुर्लभबोधि ? ऐमा जानकर वाद का प्रयोग करता है । [४] 'वत्थु [वस्तु] वाद का विषय कठिन है या सरल है ? द्रव्यानुयोगादि रूप है अथवा पुण्यपापनिरूपर्णरूप है ? उसको वस्तु कहते हैं । अथवा वस्तु, हेय उपादेय और उपेक्षणीय भेद से तीन प्रकार की है। क्रोध आदि हेय है। क्षान्ति आदि उपादेय है। और परदोष आदि उपेक्षणीय है । ऐसा जानकर वाद का प्रयोग करता है । इस रीति से प्रयोगसम्पदा का निरूपण हुआ। तात्पर्य यह है कि-आत्मशक्ति आदि को जानकर वाद आदि में प्रवृत्त होना चाहिये, ऐसा करने पर ही काम सफल होता है । जैसे वैद्य रोग છે કે દુવિદગ્ધ-અણઘડ છે, એવું જાણીને, તથા આ સભા બૌદ્ધ છે અથવા સાખ્ય पालि या नास्ति भतानुयायी छे, मे तीन वाह रे छे ३ 'खेत्तं क्षेत्र] આ ક્ષેત્રમાં આર્યલેક રહે છે કે અનાય લોક? – અથવા આ નગરમાં રહેવાવાળા સુધભધિ છે દુર્લભાધી? એ જાણી લઈને પછી પ્રોગકરે છે, ४ ' वत्थु' (वस्तु) 'वाहनाविषय नि छ , साडेसो छ ?' द्रव्यानुयोग આદિરૂપ છે કે પુણ્યપા૫નિરૂપણરૂપ છે ?” તેને વસ્તુ કહે છે. અથવા વસ્તુ હેય ઉપાદેય અને ઉપેક્ષણીય એવા ભેદે કરીને ત્રણ પ્રકારની છે ક્રોધ આદિ હેય છે ક્ષતિ આદિ ઉપાદેય છે અને પરદેષ આદિ ઉપેક્ષણીય છે, એ જાણીને પછી પ્રયોગ કરે છે. આ રીતે પ્રગસભ્યદાનું નિરૂપણ થયુ, તાત્પર્ય એ છે કે-આત્મશકિત આદિને જાણીને પછી તે વાદવિષયમાં પ્રવૃત્ત રહેવું જોઈએ એમ કરવાથી જ કામ Page #154 -------------------------------------------------------------------------- ________________ ९८ - दशाश्रुतस्कन्धमत्र भयोगसम्पत एव संग्रहपरिज्ञा नैपुण्यं भवतीति संग्रहपरिज्ञासम्पदमाह'से किं तं संगहपरिणा' इत्यादि । ___मूलम्-से किं तं संगहपरिन्ना नाम संपया ? संगहपरिनानामं संपया चउब्विहा पण्णत्ता ? तं जहा-बहुजणपाउग्गयाए वासावासेसु खेत्तं पडिलेहित्ता भवइ, २ बहुजणपाउग्गयाए पाडिहारिय-पीढ-फलग-सेज्जा-संथारयं उग्गिण्हित्ता भवइ, ३ कालेणं कालं संमाणइत्ता भवइ, ४ अहागुरु संपूएत्ता भवइ । से तं संगहपरिन्ना नामं संपया ॥ सू० ८॥ छाया-अथ का सा संग्रहपरिज्ञा नाम सम्पन् ? मंग्रहपरिज्ञा नाम सम्पचतुर्विधा प्रज्ञप्ता, तपथा १ बहुजनप्रायोग्यतया वर्षावासेषु क्षेत्रं प्रतिलेखयिता भवति, २ बहुजनमायोग्यतया मातिहारिक-पीट-फलक-शय्या-संस्तारकमवग्रहीता भवति, ३ कालेन कालं संमानयिता भवति, ४ यथागुरु संपूजयिता भवति । सेयं संग्रहपरिज्ञा नाम सम्पत् ॥ मु० ८॥ टीका-'से कि तं ' इत्यादि । अथ प्रस्तुता सा-प्रागुक्ता संग्रहपरिज्ञा, संग्रहणं सग्रहः स्वीकारः, वस्त्ववलोकनं वा, तत्र परिज्ञा-परिज्ञानम् , सा तथोक्ता नाम प्रसिद्धा सम्पत् ? का? किंस्वरूपा ? किंभेदा च?, तत्राऽऽह संग्रहरिना नाम सम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा--बहुजनप्रायोग्यनया-बहवश्च ते जनाः=मुनिको और उसके निदान को जानकर उसको निवृत्ति के लिये पथ्य के साथ औषध देता है तब उसको सफलता मिलती है ॥ सू० ७ ॥ प्रयोगसम्पदा वाला ही संग्रहपरिज्ञा में निपुणता प्राप्त कर सकता है । अतः संग्रहपरिज्ञासम्पदा कहते हैं- ' से कि तं संगहपरिणा' इत्यादि । जम्बूरवामी कहते है-हे भदन्त ! संग्रहपरिज्ञासम्पदा कितने સફલ થાય છે જેમકે વૈદ્ય શિગને અને તેના નિદાનને જાણીને તેની નિવૃત્તિ માટે પની સાથે ઔષધ આપે છે ત્યારે તેને સફળતા મળે છે. (સૂ) ૭) | પ્રગસભ્યદાવાળા જ સ ગ્રહ પરિક્ષામાં નિપુણતા પ્રાપ્ત કરી શકે છે. આથી सड परिज्ञा पहा छ 'से कि तं संगहपरिण्णा' या જખ્ખસ્વામી કહે છે-હે ભદન્ત ! સ ગ્રહ પરિજ્ઞાસસ્પદ કેટલા પ્રકારની છે ? Page #155 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पद्वर्णनम् जनास्तेषां प्रायोग्यं योग्यं, तस्य भावस्तत्ता तया, वर्षावासेषु-वर्षा वर्षर्तुंस्तत्र वासाः-निवासास्तेषु, येन मुनीनां संयमयात्रानिर्वाहः सुखेन भवेत् तादृशं क्षेत्र-ग्रामनगरादिकं प्रतिलेखयिता शास्त्रानुसारेण निरीक्षको भवति १ । बहुजनप्रायोग्यतया संकलमुनिजनयोग्यतया प्रातिहारिक-पीठ-फलक-शय्या-संस्तारकम्, प्रतिहरणं प्रतिहारः प्रत्यर्पणं, तमईतीति प्रातिहारिकं प्रत्यर्पणयोग्यं, तच्च पीठचतुष्पादिकादिकं, फलक:=पट्ठादिकः, शय्या-शयनीयं स्वस्वशरीरपरिमितं, संस्तारका तृणादिनिर्मितसार्द्धहस्तद्वयमिताऽऽसनविशेषः, एतेषां समाहारस्तथा, तद् अवग्रहीता शास्त्रविधिना संग्राहको भवति २ । कालेन कलनं काला-नवप्रकार की है ? सुधर्मास्वामी कहते है-हे जम्बू ! संग्रहपरिज्ञासम्पदा चार प्रकार की है। संग्रह का अर्थ होता है स्वीकार अथवा वस्तु का अवलोकन । उसकी परिज्ञा-ज्ञान संग्रहपरिज्ञा कहलाती है । १ बहुजनप्रायोग्यतया वर्षावासेषु क्षेत्रं प्रतिलेखयिता भवति - वर्षाकाल निवास के लिये मुनियों के योग्य ग्राम अथवा नगर आदि का शास्त्रमर्यादानुसार गवेषणा करने वाला होना क्षेत्रप्रतिलेखनारूप पहली संग्रहपरिज्ञा सम्पदा है । २ वहुजनप्रायोग्यतया प्रातिहारिक-पीठफलकशय्यासंस्तारकमवग्रहीता भवति-मुनियों के योग्य प्रतिहारिक-पडिहारा पीठ-बाजोट, फलक-पाट, शय्या-शरीरप्रमाण, संस्तारक-तृण आदि से बनाया हुआ ढाइ हाथ का आसन, इन सबका शास्त्रविधि से ग्रहण करने वाला होना । यह पीठफलकादिसंग्रहरूप दूसरी संग्रहपरिસુધર્માસ્વામી કહે છે-હે જબૂ! સગ્રહ પરિજ્ઞાસભ્યદા ચાર પ્રકારની છે સ ગ્રહને અર્થ થાય છે સ્વીકાર અથવા વસ્તુનું અવલોકન. તેની પરિક્ષા= જ્ઞાન તે સ ગ્રહપરિજ્ઞા કહેવાય છે. (१) बहुजनप्रायोग्यतया वर्षावासेषु क्षेत्र प्रतिलेखयिता भवतिવર્ષાકાલ નિવાસને માટે મુનિને એગ્ય ગામ અથવા નગર આદિને શાસ્ત્રમર્યાદા અનુસાર ગવેષણ કરવાવાળા થવુ તે ક્ષેત્રપ્રતિલેખનારૂપ પહેલી સ ગ્રહપરિજ્ઞાસભ્યદા છે. (२) बहुजनप्रायोग्यतया मातिहारिकपीठफलकशय्यासस्तारकमवग्रहीता भवतिभुनियाने योग्य प्राति२ि - पउिडा। पी8 - 08, ५ - पाट, शय्या - शरीर પ્રમાણુ, સસ્તારક તૃણ આદિથી બનાવેલ અઢી હાથનું આસન, એ બધાના શાસ્ત્રવિધિથી ગ્રહણ કરવાવાળા હેતુ તે પીઠફલકદિસ ગ્રહરૂપ બીજી સંગ્રહપરિણા સભ્યદા છે. Page #156 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे पुराणादीनां समयादीनां वा पर्यायाणां संकलनं सख्यानं वा सः, तथा'मासिकोऽयं, सांवत्सरिकोऽयं, शारदोऽय'-मित्यादिरूपेण कल्पते-परिमितत्वेन ज्ञायते यस्माद्वस्त्वनेन वेति कालः, अथवा-कलयन्ति ज्ञानिनः समयसमूहरूपेण परिच्छिन्दन्ति यमिति कालः, यद्वा-'मासिकोऽयं, सांवत्सरिकोऽय' मित्यादिरूपतया कलयन्ति = परिमितत्वेन जानन्ति वस्तु यस्मिन् सतीति कालस्तेन ' इयता कालेन इदं कर्तव्य'-मिति क्रमेण तत्तत्कार्येषु विभक्तेनोचितेन कालेन, यद्वा 'कालेणं' इत्यत्र ‘णं' इति वाक्यालकारे काले-पूर्वोक्तस्पे काले कालं काल आश्रयत्वेनास्तीति कालम् प्रतिक्रमणप्रतिलेखनस्वाध्यायध्यानादिकं, तत्, संमानयिता-यथा कालमनुष्ठाता भवति ३ । यथा गुरु-गुरुमनतिक्रम्य संपूजयिता ज्ञासम्पदा है २। ३ कालेन कालं सम्मानयिता भवति-काल का अर्थ अनेक प्रकार का है-काल अर्थात् संकलन जो पदार्थ की नवीन पर्याय को उत्पन्न करे और पुरानी का नाश करे, अथवा जिस से समयादि का परिगणन हो उसे काल कहते हैं । अथवा 'यह मासिक है, यह वार्षिक है, यह शरद ऋतु का है ' इत्यादिरूपसे जिस द्वारा वस्तु का ज्ञान होता है उसे काल कहते हैं । जिसको ज्ञानी पुरुष समय का समुदायरूप मानते हैं उसे काल कहते हैं। अथवा जिस के द्वारा ' यह महीने का है, यह वर्ष का है' इत्यादिरूप माप से वस्तुका ज्ञान होता है उसको काल कहते हैं । इस प्रकार के काल को आश्रय कर के तथा काल में-उचित काल में प्रतिक्रमण, प्रतिलेखन, स्वाध्याय, ध्यान आदि का 'सम्मानयिता' यथा समय अनुष्टान करने कराने वाला होना। यह काल-सम्मानरूप तीसरी संग्रह(३) कालेन कालं सम्मानयिता भवति -सन। म भने प्रा२ने छ કાલ અર્થાત સકલન જે પદાર્થના નવીન પર્યાયને ઉત્પન્ન કરે અને જુની પર્યાય નાશ કરે, અથવા જેનાથી સમય આદિની ગણત્રી હોય તેને કાલ કહે છે અથવા આ માસિક છે આ વાર્ષિક છે, આ શરદ ચતુનું છે” ઈત્યાદિરૂપથી જેના દ્વારા વસ્તુનું જ્ઞાન થાય છે તેને કાલ કહે છે, જેને જ્ઞાની પુરુષ સમયના સમુદાયરૂપ માને છે તેને કાલ કહે છે, અથવા જેના દ્વારા “આ મહિનાનું છે, આ વર્ષનુ છે ઈત્યાદિરૂપ માપથી વસ્તુનું જ્ઞાન થાય છે તેને કાલ કહે છે આ પ્રકારે કાલને આશ્રય કરીને, તથા કાલમા-ઊંચતકાલમાં પ્રતિકમણ પ્રતિલેખન, સ્વાધ્યાય, ધ્યાન આદિનું સમાનયિતા-યથાસમય અનુષ્ઠાન કરવા કરાવવાવાળ થવુ તે કાલસમાનરૂપ ત્રીજી Page #157 -------------------------------------------------------------------------- ________________ . मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् पर्यायज्येष्ठं मुनि वन्दनव्यवहारादिना सम्मानयिता भवति-जायते ४ । सा= उक्ता इयं सङ्ग्रहपरिज्ञा नाम सत्पत् ॥ सू० ८ ॥ सम्प्रति गणिकर्तव्यमाह--'आयरिओ' इत्यादि । मूलम्-आयरिओ अंतेवासी इमाए चउब्विहाए विणयपडिवत्तीए विणइता भवइ निरणत्तं गच्छइ, तं जहा-१ आयारविणएणं, २ सुयविणएणं ३ विक्खेवणाविणएणं, ४ दोसनिग्घायणविणएणं ॥ सू० ९॥ छाया-आचार्योऽन्तेवासिनोऽनया चतुर्विधया विनयप्रतिपच्या विनियिता भवति-निर्ऋणत्वं गच्छति । तद्यथा-१ आचारविनयेन, २ श्रुतविनयेन, ३ विक्षेपणाविनयेन, ४ दोषनिर्घातनविनयेन ॥ मू० ९ ॥ टीका-'आयरिओ'-इत्यादि । 'आङ्' इत्यभिव्याप्त्या मर्यादया वा पञ्चविधमाचारं स्वयमाचरति परानाचारयति वा इत्याचार्यः गणी, अनया अनुवक्ष्यमाणया चतुर्विधया चतुःप्रकारया दिनयमतिपत्या, विनयति = नाशयति सकलक्लेशकारमष्टप्रकारं कमें यः स विनय:-आचरादिश्चतुर्विधस्तस्य प्रतिपत्त्या परिज्ञासम्पदा है ॥ ४ यथा गुरुसंपूजयिता भवति-पर्यायज्येष्ठ मुनियों का वन्दन व्यवहारादि से सम्मानयिता' सम्मान करने वाला होना । यह यथागुरुसम्मानरूप चौथी संग्रहपरिज्ञासम्पदा है.४। यह संग्रहपरिज्ञा नामकी सम्पदा हुई ॥ सू० ८॥ अब गणी का कर्तव्य कहते हैं-'आयरिओ, इत्यादि । जो पाच प्रकार का आचार स्वयं पालते हैं और दूसरों से पलवाते हैं वे आचार्य कहलाते हैं। वे चार प्रकार की विनयप्रतिपत्ति द्वारा शिष्य को विनयशाली बनाकर ऋणमुक्त होते हैं । आठ प्रकारके कर्मक्लेशौका निवारण करने वाला विनय है। उसका अन्तेसयपरिक्षा स५६ छे. (४) यथा गुरुसंपूजयिता भवति-पर्यायन्येष्ठ भुनियाना વન્દન-વ્યવહાર આદિથી સમ્માનયિતા-સન્માન કરવાવાળા થવું આ યથાગુરુસમાનરૂપ ચેથી સ ગ્રહ પરિજ્ઞાસપદા છે આ સ ઝડપરિજ્ઞા નામની સંપદા થઈ (સૂ) ૮) वे एनु त ०य ४९ छ-'आयरिओ' त्या જે પાંચ પ્રકારના આચાર પિતે પાળે છે તથા બીજા પાસે પળાવે છે તે આચાર્ય કહેવાય છે તે ચાર પ્રકારની વિનયપ્રતિપત્તિ દ્વારા શિષ્યને વિનયશીલ બનાવીને ત્રાણમુકત થાય છે. આઠ પ્રકારના કર્મોકલેશેનાં નિવારણ કરવાવાળે વિનય છે Page #158 -------------------------------------------------------------------------- ________________ - . . . दशाश्रुतस्कन्धमूत्रे स्वीकारेण, अन्तेवासिनः-अन्ते=गुरोः समीपे चारित्रक्रियायां वस्तुं शीलं स्वभावो येपामित्यन्तेवासिनः शिष्यास्तान् विनयिता-शिक्षयिता भवति जायते तेन निऋणत्वम् ऋणमुक्ततां गच्छति-प्राप्नोति । गच्छधुरावहनसमर्थशिष्यस्य शिक्षकत्वेन गणी ऋणमुक्तो भवतीत्याययः। तत्-चातुर्विध्यं यथा-१ आचारविनयेन आचारो-मुनीनां मोक्षार्थमनुष्ठानं ज्ञानाचारादिलक्षण इत्यर्थः, स एव विनयः आचारविनयस्तेन, विनयिता भवतीत्यन्वयः, एवमग्रेऽपि । २ श्रुतविनयेन-श्रुतम्-आगमः, तदेव विनयस्तेन । ३ विक्षेपणाविनयेन-विक्षिप्यते= मिथ्यात्वादितः पृथक क्रियतेऽनयेति विक्षेपणा, ( सौत्रत्वान्न डीप ) सम्यक्त्वादिधर्मे स्थापना, सैव विनयः, स चतुर्विधः, तत्र १ मिथ्यादृष्टिं मिथ्यावासी-शिप्य को सिखलाना विनयप्रतिपत्ति है । चारित्र की आराधना करने के लिए गुरु के समीप निवास करे उसे अन्तेवासी कहते हैं । विनय प्रतिपत्ति चार प्रकार की है - तात्पर्य यह है किशिष्य को गच्छ का भार वहन करने में समर्थ बनाने से आचार्य ऋणमुक्त-अपने कर्तव्य का पालन करने वाले होते हैं। वह विनय चार प्रकार का है-[१] आचारविनय २] श्रुतविनय [३] विक्षेपणाविनय [४] दोषनिर्घातिनविनय । १ आचारविनय-आचार-मुनियों का मोक्ष के लिये जो ज्ञानाचार आदि अनुष्ठान, उसका सिखलाना। २ श्रुतविनय-श्रुत-आगम का सिखलाना । ३ विक्षेपणाविनय - जीवों को मिथ्यात्वादि दुर्गुणों से हटाकर सम्यक्त्व आदि धर्म में स्थापन करना विक्षेपणाविनय है। તેને અનંતેવાસી-શિષ્યને શિખવવુ તે વિનયપ્રતિપત્તિ છે. ચારિત્રની આરાધના કરવા માટે ગુરુસમીપ નિવાસ કરે તેને અન્તવાસી કહે છે વિનયપ્રતિપત્તિ ચાર પ્રકારની છે. તાત્પર્ય એ છે કે શિષ્યને ગરછને ભાર વહન કરવામાં સમર્થ બનાવવાથી આચાર્ય ત્રણમુકત-પિતાના કર્તવ્યનું પાલન કરવાવાળા થાય છે તે વિનય ચાર પ્રકા२ना छ (१) माया२विनय (२) श्रुतविनय (3) विपश्याविनय (४) होषनिर्धातनविनय. [१] 'आचारविनय'-मायार-मुनियाने मोक्षने भाट रे ज्ञानायर આદિ અનુષ્ઠાન, તે શીખવવું [२] 'श्रुतविनय -श्रुत-माम शिमवयु. [३] 'विक्षेपणाविनय-वान मिथ्याप मा हुथी हटावी सभ्यકત આદિ ધર્મમાં સ્થાપન કરવું તે વિશેષણાવિનય છે Page #159 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् १०३ मार्गाद्विक्षिप्य सम्यक्त्वमार्ग ग्राहयतीत्येकः । २ सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रत्रांज यतीति द्वितीयः । ३ सम्यक्त्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः । ४ स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्ततेऽनेषणीयपरिभोगादित्यागेनैषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः । सैव विनयस्तेन विनयिता भवति । . ४ दोषनिर्घातनविनयेन-दोपाणां = मिथ्यात्वाऽविरतिकषायप्रसादादीनां निर्घातनो = विनाशकः, स चाऽसौ विनयः मागुक्तलक्षणस्तेन तथा विनयिता भवति ॥ मू० ९ ॥ ___ अथाऽऽचारविनयं सभेदमाह-से किं तं आयारविणए' इत्यादि । - मूलम्-से किं तं आयारविणए ! आयारविणए चउविहे पण्णत्ते-तं जहा १ संजमसामायारी यावि भवइ, २ तवसामायारी 'यावि भवइ; ३ गणसामायारी यावि भवइ, ४ एगल्ल विहारिसामायारी यावि भवइ । से तं आयारविणए ॥सू०१०॥ - वह चार प्रकार का होता है- [१] मिथ्यादृष्टिको मिथ्यामार्ग से निकाल कर सम्यक्त्वमार्गका ग्रहण कराना। [२] सम्यग्दृष्टि गृहस्थको गृहस्थभाव से मुक्त कराकर प्रव्रजित कराना । [३] सम्यक्त्वसे तथा चारित्र से जिसका भाव गिर गया हो उसको पुनः स्थिर करना। [४] जिस तरह चारित्रधर्म को वृद्धि हो उसी तरह अशुद्ध अशनादि का त्याग करके शुद्ध अशनादि का ग्रहण करना । [४] दोषनिर्घातनविनय-मिथ्यात्व अविरति कषाय प्रमाद आदि दषों का विनाश करने वाला विनय दोषनिर्घातनविनय कहा जाता है । उसका सिखलाना ॥ सू०९॥ તે ચાર પ્રકારના થાય છે–(૧) મિથ્યાષ્ટિને મિથ્યામાર્ગમાથી કાઢી સમ્યકુત્વમાર્ગનું ગ્રહણ કરાવવું, (૨) સમ્યગ્દષ્ટિ ગૃહસ્થને ગૃહસ્થભાવથી મુક્ત કરાવીને પ્રવ્રજિત કાવવા, (૩) સમ્યકત્વથી તથા ચારિત્રથી જેના ભાવ પતન થયેલા હોય તેને ફરીથી સ્થિર કરવા. (૪) જેવી રીતે ચારિત્રધર્મની વૃદ્ધિ થાય તેવી રીતે અશુદ્ધ અશન આદિને ત્યાગ કરી શુદ્ધ અશન આદિ ગ્રહણ કરવું (४) दोपनिर्घातनविनय मिथ्यात्व अविशति पाय मा माहिषन। વિનાશ કરવાવાળો વિનયદેવનિઘતનવિનય કહેવાય છે, તે શિખવે (સૂ૦ ૯) - Page #160 -------------------------------------------------------------------------- ________________ - १०४ श्री दशाश्रुतस्कन्धसूत्रे ___छाया-अथ कोऽसावाचारविनयः ? आचारविनयश्चतुविधः प्रज्ञतः, तद्यथा -१ संयमसामाचारी चापि भवति, २ तपःसामाचारी चापि भवति, ३ गणसामाचारी चापि भवति, ४ एकाकिविहारसामाचारी चापि भवति । सोऽयमाचारविनयः ॥ सु० १० ॥ टीका-' से किं तं'-इत्यादि । अथ प्रस्तुतः आचारविनयः कः?-किलक्षणः ? किंभेदकश्च ? तत्राऽऽह-आचारविनयः-आचारो-मुनिसमाचारः ज्ञानादिरूपः पञ्चविधः, स एव विनयः कर्माऽष्टकविनाशकः चतुर्विधः चतुर्भेदकः मज्ञप्तामरूपितः, तत् = चातुर्विध्यं यथा-१ संयमसमाचारी-संयमाचरणरूपः प्रथम आचारविनयः, तत्र-संयमः सकलसावद्ययोगोपरमणलक्षणः सप्तदशविधस्तस्य सामाचारी-सं-सम्यग आचार:-आचरणं यस्य स समाचारस्तस्य भावः सामाचार्य, तदेव सामाचारी, 'चापि' इमे अव्यये उपसर्गप्रतिरूपके, तत्र 'च:' - अब आचारविनय का वर्णन करते हैं-" से कि तं आयार०" इत्यादि । क्रमानुप्राप्त आचारविनय के कितने भेद हैं ?, इस प्रश्नका उत्तर देते हैं-आचार का अर्थ होता है कि ज्ञानादिरूप पाँच प्रकार का मुनिका आचरण । वह आचरणरूपी विनय आठ प्रकार के कर्म का विनाश करने वाला आचारविनय कहा जाता है। आचारविनय चार प्रकार का है, जैसे कि- [१] संयमसामाचारी, [२] तपसामाचारी, [३] गणसामाचारी, [४] एकाकिविहारसामाचारी । [१] संयमसामाचारी-संयम का अर्थ होता है समस्त सावध व्यापार का निवर्तन, वह सत्रह प्रकार का होता है। उसका सम्यगू व मायाविनयनु पर्णन ४२ छ-'से किं तं आयार०' त्यहि ક્રમાનુપ્રાપ્ત આચારવિનયના કેટલા ભેદ છે? તે પ્રશ્નના ઉત્તરમાં કહે છે-આચારનો અર્થ થાય છે-જ્ઞાનાદિરૂપ પાચ પ્રકારના મુનિના આચરણ. તે આચારણરૂપી વિનય આઠ પ્રકારનાં કર્મને વિનાશ કરવાવાળે આચારવિનય કહેવાય છે. આચારવિનય ચાર પ્રકાર છે જેમ કે - [१] संयमसामाचारी [२] तपसामाचारी, [३] गणसामाचारी, [४] एकाकिविहारसामाचारी । [१] संयमसामाचारी सयभनी मर्थ थाय छे सभरत सावध व्यापा२नु નિવર્તન તે સત્તર પ્રકારનુ થાય છે તેનું સમ્યમ્ આચરણ કરવું તે સંયમ કહેવાય છે. Page #161 -------------------------------------------------------------------------- ________________ १०५ "मुनिहर्षिणी टीका अ. ४ गणिसंपत्सु चतुर्विधविनयवर्णनम् समुच्चयार्थकः, 'अपि ' निश्चयार्थकः, यस्यामाचार्यः स्वयमुत्कृष्टतया संयममाचरति, अन्य ग्राहयति, सीदन्तं स्थिरीकरोति, उद्यतचरणं मुनि चोपबृहयतीति भावः । एवमग्रेऽपि । २ तपःसामाचारी-तपः अष्टविधकर्मनिकृन्तनलक्षणमनशनादि द्वादशविधं, तस्य सामाचारी-समाचरणम् । ३ गणसामाचारी गणः एकवाचनाऽऽचारक्रियास्थितसाधुसमुदायस्तस्य सामाचारीप्रतिलेखनादिक्रियासु वालग्लानांदिवैयावृत्त्येषु च सीदतो मुनेः प्रेरणं, स्वस्य तत्र समुधुक्तत्वं च । ४ एकाकिविहारसामाचारी=एक एवैकाकी सजातीयद्वितीयरहितआचरण करना संयमसामाचारी है । जिस सामाचारी में आचार्य स्वयं सर्वोत्कृष्ट होकर संयम पालते और दूसरों को पलाते हैं, जो संयम में सीदाते - परीषह उपसर्ग आने पर क्लेश पाते हैं उनको स्थिर करते हैं, संयममार्गमें चलनेवाले को प्रोत्साहन देते हैं। इसी तरह आगे तप आदि में भी समझना चाहिए । [२] तपसामाचारी-आठ प्रकार के कर्म का नाश करने वाला अनशन आदि बारह प्रकार के तपके आचरण को तपसामाचारी कहते हैं। [३] गणसामाचारी - एक वाचनाचारक्रिया में रहे हुए साधुसमुदाय को गण कहते हैं । उसकी सामाचारी । प्रतिलेखन आदि क्रियाओं में और बाल ग्लान आदि की वैयावृत्ति-वैयावच में सीदाते हुए मुनिको मधुरवचनादि से प्रेरणा करके सेवामें लगाना और स्वयं भी उसके लिए ध्यान रखना गणसामाचारी है। સયમ– સામાચારી તે છે કે જેમાં આચાર્ય પિોતે સર્વોત્કૃષ્ટ થઈને સંયમ પાળે છે અને બીજા પાસે પળાવે છે. જે સંયમમાં સીદાય છે. પરીષહ ઉપસર્ગ આવતાં કલેશ થાય છે તેને સ્થિર કરે છે સયમમાર્ગમાં ચાલવાવાળાને પ્રોત્સાહન દે છે. આવી રીતે આગળ તપ આદિમાં પણ સમજવું જોઈએ [२] तपसामाचारी मा ४२ri उभा ना ४२वावाणा अनशनमा બાર પ્રકારનાં તપ, તેનું આચરણ તપસમાચારી કહેવાય છે. ३] गणसमाचारी मे पायनान्यायिामा २नार साधुसभुटायने 183 છે તેની સામાચારી–પ્રતિલેખન આદિ ક્રિયાઓમાં તથા બાલ ગ્લાન આદિની વૈયાવૃત્તિવિયાવચમાં સદાતા મુનિને મધુરવચન આદિથી પ્રેરણ કરીને સેવામાં લગાડવા, તથા પિતે પણ તેને માટે ધ્યાન રાખવુ તે ગણસામાચારી છે. Page #162 -------------------------------------------------------------------------- ________________ दशाश्रुतम्बन्धमत्रे स्तस्य विहारः अष्टसु मासेषु जिनकल्पिकत्वाद्यवस्थायां विचरणं, तस्य सामाचारी सम्पादनम् , एपा चाप्टगुणसम्पन्नस्याऽनगारस्यैव भवति । म चतुर्विधोऽ यमाचारविनयः ॥म. १०॥ अथ श्रुतविनयमाह-'से किं तं सूयः' इत्यादि । मूलम्-से कि तं सुयविणए ? सुयविणए चउबिहे पण्णत्ते, तं जहा १ सुत्तं वाएइ, २ अत्थं वाएइ, ३ हियं वाएइ, ४ निस्सेसं वाएइ । से तं सुयविणए ॥ सू० ११ ॥ छाया-अथ कोऽसौ श्रुतविनयः ? श्रुतविनयश्चतुर्विधः मज्ञप्तः, तद्यथा१ सूत्रं वाचयति, २ अर्थ वाचयति, ३हितं वाचयति, ४ निःशेषं वाचयति । सोऽयं श्रूतविनयः ।। मु० ११ ॥ टीका--'से किं तं' - इत्यादि । अथ = प्रस्तुत: अमो = प्रागुक्तः श्रुतविनयः कः= किंस्वरूपः ? किंभेदश्च ? तत्राऽऽह-श्रुतविनयश्चतुर्विधः प्रज्ञप्तः, .. [४] एकाकिविहारसामाचारी - आठ महीना जिनकल्पी आदि अवस्थामें रहकर शास्त्र की आज्ञानुसार अकेला विचरना। यह आठगुण वाले अनगार का ही कल्प है, अन्यका नहीं। यह चार प्रकार का आचारविनय है ॥ सू० १०॥ - अब श्रुतविनयका वर्णन करते हैं- " से किं तं मुयविणए " इत्यादि । श्रुतविनय का क्या स्वरूप है ? उसके कितने भेद हैं ? । इस प्रश्न का उत्तर इस प्रकार है-श्रुतविनय चार प्रकार का है। (१) सूत्रं वाचयति, (२) अर्थ वाचयति, (३) हितं वाचयति, [४] निःशेपं वाचयति । [४] एकाकिविहारसामाचारी माह महिना निधी माहि अवस्थामा રહીને શાસ્ત્રની આજ્ઞા અનુસાર એકલા વિચવુ આ આઠ ગુણવાળા અનગારને જ કપ છે બીજાનો નહિ આ ચાર પ્રકારના આચારવિનય છે (સૂ૦ ૧૦) वे श्रुतविनयनु वर्णन ४३ छ-'से कि तं सुयविणए' इत्यादि શ્રતવિનયનુ શું સ્વરૂપ છે? તેના કેટલા પ્રકાર છે? આ પ્રશ્નનો ઉત્તર આ शीते छ-श्रुतविनय यार अारना छ [१] सूत्रं वाचयति, [२] अर्थ वाचयति [३] हितं वाचयति, [४] निःशेपं वाचयति । Page #163 -------------------------------------------------------------------------- ________________ १०७ निर्पिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् तद्यथा - १ सूत्रं = साङ्गोपाङ्गं द्वादशाङ्गं वाचयति = शिष्यमध्यापयति, २ अर्थ = शब्दप्रतिपाद्यं वस्तु वाचयति = प्रतिपादयति, ३ हितं = पथ्यं शिष्यस्य कल्याणकारकं शिष्यं परीक्ष्य वाचयति = आदिशति, अन्यथाऽऽमकुम्भे प्रक्षिप्तं जलमित्र शिष्ये दत्तं श्रुतं विनश्यति, ४ निश्शेषं = सम्पूर्ण प्रमाणनयोपेतं वाचयति । सोऽयम् =स एपः श्रुतविनयः ॥ ११ ॥ विक्षेपणाविनयमाह - ' से किं तं विक्खेवणा०' इत्यादि । मूलम् -- - (--से किं तं विक्खेवणाविणए ? विक्खेवणाविणए उवि पण्णत्ते, तं जहा - १ अदिधम्मं दिटुपुव्वगताए विणएता भवइ, २ दिटुपुव्वगं साहम्मियताए विणएता भवइ, ३ चुयं धम्माओ धम्मे ठावइता भवइ, ४ तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए, आणुगामियताए अब्भुट्ठेता भवइ । से तं विक्खेवणाविणए ॥ सू० १२ ॥ S १ सूत्रं वाचयति - ग्यारह अंग बारह उपाङ्ग शिष्य को पढ़ावे । २ अर्थ वाचयति - शब्द के अर्थ शिष्य को पढावे । ३ हितं वाचयति - शिष्य की बुद्धि आदि की परीक्षा करके उसके हितकारी हो वैसा पढावे । अन्यथा कच्चे घडे में भरे हुए जल की तरह अयोग्य शिष्य को दिया हुआ पढाया हुआ श्रुत नष्ट हो जाता है । ४ निःशेषं वाचयति-- सम्पूर्ण प्रमाण और नय युक्त पढावे | यह विनय है || सू० ११ ॥ [१] सूत्रं वाचयति मशीयार मग मार उपांग शिष्यने भयावे. (२) अर्थ वाचयति शम्हना अर्थ शिष्यने लगावे. (३) हितं वाचयति शिष्यनी शुद्धि आहिनी परीक्षा री तेने हितउर थाय તેવું ભણાવે નહિ તેા કાચા ઘડામાં ભરેલા જલની પેઠે અયેાગ્ય શિષ્યને આપેલું– શીખવેલું શ્રુત નષ્ટ થઈ જાય છે. (४) निःशेषं वाचयति सपूर्ण प्रमाणु अने नय युक्त शिजवे मा श्रुतविनय छे. ( सू ११) Page #164 -------------------------------------------------------------------------- ________________ दशातश्रुतस्कन्धसूत्रे छाया - अथ कोऽसौ विक्षेपणाविनयः ? विक्षेपणाविनयश्च चतुर्विधः प्रज्ञप्तः, तद्यथा-१ अदृष्टधर्मं दृष्टपूर्वकतया त्रिनेता भवति २ दृष्टपूर्व साधर्मिकतया विनेता भवति, ३ च्युतं धर्माद् धर्मे स्थापयिता भवति, ४ तस्यैत्र धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतया अभ्युत्थाता भवति । सोऽयं विक्षेपणाविनयः ॥ सृ० १२ ॥ टीका- ' से किं तं - इत्यादि । अथ = प्रस्तुतो विक्षेपणाविनयः कः ? किलक्षणः ? किभेदश्च ? तत्राऽऽह - विक्षेपणा विनयश्चतुर्विधः प्रज्ञप्तः = परूपितः, तद्यथा १ अदृष्टधर्म = न दृष्टः = अनुष्ठेयत्वेन न ज्ञातो धर्मः = सम्यग्दर्शनादिरूपो येन सोऽदृष्टधर्मस्तं तथोक्तं सम्यग्दर्शनाद्यात्मकधर्महीनं दृष्टपूर्वकतया - पूर्व माय् दृष्टः = परिचित इति दृष्टपूर्वः = प्राक्तनपरिचितः स एव दृष्टपूर्वकस्तस्य भावो दृष्टपूर्वकता तया, पूर्वपरिचितत्वेन विनेता - शिक्षयिता भवति, मिथ्यात्तिवनं मिथ्यामार्गाद्विक्षिप्य सम्यक्षमार्गे योजयतीति प्रथमः । २ दृष्टपूर्वकं - पूर्व दृष्टो - धर्मे प्रवृत्तत्वन " 3 १०८ अब विक्षेपणाविनय को कहते हैं- “ से किं तं विक्खेवणा " इत्यादि । विक्षेपणाविनय का लक्षण क्या है ? और उसके भेद कितने ? | इस प्रश्न के उत्तर में कहते हैं- विक्षेपणाविनय चार प्रकार का है । जैसे - [१] अदृष्टधर्म दृष्टपूर्वकतया विनेता भवति, [२] दृष्टपूर्वकं साधर्मिकतया विनेता भवति, [३] च्युतं धर्माद् धर्मे स्थापयिता भवति, [४] तस्यैव धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतया अभ्युत्थाता भवति । १ अदृष्टधर्म दृष्टपूर्वकतया विनेता भवति - सम्यग्दर्शन आदि स्वरूप वाले धर्म से रहित को पूर्वपरिचित स्वरूप से सिखाने वाला होना । तात्पर्य यह है कि - मिध्यात्व में पडे हुए को वहाँ से निकाल कर सम्यग्रमार्गमें लाना । हवे विक्षेपाविनयनुं स्थन उरे छे- 'से किं तं विक्खेवणा०' ४त्याहि વિક્ષેપણાવિનયના લક્ષણ શુ છે ? તથા તેના પ્રકાર કેટલા છે ? એ પ્રશ્નના उत्तरमां ठंडे छे – विशेषयाविनय यार अमरना छे नेवा - (१) अदृष्टधर्म दृष्टपूर्वकतया विनेता भवति, (२) दृष्टपूर्वं साधर्मिकतया विनेता भवति, (३) धर्मात् च्युतं धर्मे स्थापयिता भवति ( ४ ) तस्यैव धर्मस्य हिताय सुखाय० भवति (१) अदृष्टधर्मं दृष्टपूर्वतया विनेता भवति सभ्यग्रहर्शन हि स्व३य्વાળા ધર્માંથી રહિતને પૂર્વપરિચિત સ્વરૂપથી શિખવવાવાળા થવું તાત્પર્ય એ છે કે—મિથ્યાત્વમા પડેલાને ત્યાંથી કાઢીને સમ્યગ્ માર્ગમાં લાવવા. Page #165 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्सु विनयमतिमत्तिवर्णनम् १०९ परिचितो योऽसौ दृष्टपूर्वः, स एव दृष्टपूर्वकस्तं साधर्मिकतया - समानः = तुल्य एक इत्यर्थः धर्मः सधर्मस्तमाचरतीति साधर्मिकः = एकधर्मा तस्य भावस्तया = एकधर्माचरणकर्तृत्वेन विनेता भवति, सम्यक्त्विनं गृहस्थं गृहस्थधर्माद्विक्षिप्य संयमं ग्राहयतीति द्वितीयः । ३ धर्माद् = उक्तलक्षणात् च्युतं = स्खलितं पतितमित्यर्थः धर्मे = सम्यक्त्वादिरूपे स्थापयिता = स्थिरयिता भवति, सम्यक्त्वधर्माच्चारित्रधर्मातत्स्थानाद्विक्षिप्य पुनः सम्यक्त्वे चारित्रे वा समारोपयतीति तृतीयः । ४ हिताय = स्वस्य उभयलोकोपकाराय सुखाय - इहपरलोकसातोदयाय, क्षमाय= ऐहिकपारत्रिकप्रयोजनसाधनाय, निःश्रेयसाय = सर्वथा कल्याणाय तस्यैव सम्यकत्व चारित्रलक्षणस्य धर्मस्य आनुगामिकतया - अनु = पश्चाद् गच्छतीत्यनुगामी स २ दृष्टपूर्व साधर्मिकतया विनेता भवति - पूर्वमें - पूर्वसमय में धर्म में प्रवृत्त होने से परिचित जो है वह दृष्टपूर्व कहा जाता है । उसको साधर्मी समझ कर सिखाना । अर्थात् सम्यक्त्वी गृहस्थ को गृहस्थधर्म से निकाल संयमी बनाना । ३ धर्मात् च्युतं धमें स्थापयिता भवति धर्म से गिरे हुए को धर्म में स्थिर करना । सम्यक्त्वधर्म से अथवा चारित्रधर्म से पतित हुए शिष्यों को पुनः सम्यक्त्व में अथवा चारित्र में स्थिर करना । ४ तस्यैव धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय अनुगामिकतया अभ्युत्थाता भवति - हिताय - दोनों लोकमें अपने हित के लिये, सुखायदोनों लोक में अपने सुख के लिये, क्षमाय- दोनों लोक की प्रयोजनसिद्धि के लिये, निःश्रेयसाय - अपने सर्वथा कल्याण के लिये उसी - - (२) दृष्टपूर्व साधर्मिकतया विनेता भवति पूर्वभा-पूर्व सभयभा धर्म भां પ્રવૃત્ત હાવાથી પરિચિત જે હેાય તે પૂર્વ કહેવાય છે. તેને સાધમી સમજીને શિખવવુ અર્થાત્ સમ્યકત્વી ગૃહસ્થને ગૃહસ્થધથી કાઢીને સચમી બનાવવે (३) धर्मात् च्युतं धर्मे स्थापयिता भवति धर्भथी पतन पामेलाने धर्मभां સ્થિર કરવા સમ્યકત્વ ધમ થી અથવા ચારિત્રધર્માંથી પ્રતિત થયેલા શિષ્યાને ફરીને -સમ્યકત્વમાં અથવા સરિત્રમાં સ્થિર કરવા ( ४ ) तस्यैव धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतया अभ्युत्थाता भवति हिताय - मेसोअमां पोताना तिने माटे; सुमायमे सोउभा पोताना सुमने भाटे; क्षमाय- सोनी प्रयोजनसिद्धिने भाटे निःश्रेयसाय- पोताना सर्वथा उदयाने भाटे ते श्रुतयास्त्रिय धर्मना अनुयायी थाने Page #166 -------------------------------------------------------------------------- ________________ . , . . दशांश्रुतस्कन्धसूत्र एवाऽऽनुगामिकस्तस्य भावस्तया अनुगमनेन-अनुयायितया अभ्युत्थाता-आराधको भवति । स्वयं च स्वहिताद्यर्थमेषणीयग्रहणानेपणीपरित्यागादिना सम्यक्त्वचारित्रलक्षणधर्मस्य यथाभिवृद्धिर्भवेत्तथा समुद्युक्तो भवतीति चतुर्थः । सः= पूर्वोक्तोऽयं विक्षेपणाविनयः ॥ मू० १२ ॥ ___ साम्पतं दोपनिर्घातनविनयमाह-'से किं तं दोस०' इत्यादि । . मूलम्-से किं तं दोसनिग्घायणविणए ? दोसनिग्घायणविणए चउव्विए पण्णत्ते, तं जहा-१ कुद्धस्स कोहं विणएता भवइ, २ दुस्स दोसं णिगिण्हिता भवइ, ३ कंखियस्स कंखं छिदिता भवइ, ४ आया सुप्पणिहिए यावि भवइ । से तं दोसनिग्घायणविणए ॥ सू० १३ ॥ . छाया-अथ कोऽसौ दोपनिर्घातनविनयः ? दोपनिर्यातनविनयश्चतुर्विधः प्रज्ञप्तः, तद्यथा-१ क्रुद्धस्य क्रोधं विनेता भवति, २ दुष्टस्य दोपं निग्रहीता भवति, ३ काक्षितस्य काक्षां छेत्ता भवति, ४ आत्मसुप्रणिहितश्चापि भवति । सोऽयं दोपनिर्घातनविनयः ॥० १३॥ टीका-से कि तं' इत्यादि । अथ दोषनिर्घातनविनयः-दोषस्य क्रोधादिलक्षणस्य निर-आधिक्येन घातनं दोषनिर्घातनं, तदेव विनयः स तथोक्तः का=किंलक्षणः ? किंभेदश्च ? तत्राह-दोपनिर्घातनविनयश्चतुर्विधः प्रज्ञप्तः= श्रुतचारित्ररूप धर्मका अनुयायी होकर आराधक होना, अर्थात् स्वयं अपने हित आदि के लिये एषणीय के ग्रहण से अनेषणीय के परित्याग से सम्यक्त्वचारित्रलक्षण धर्म की जिस रीति से वृद्धि हो उसी रीति से तत्पर होना । यह विक्षेपणाविनय है ।। सू० १२ ।। ____ अव दोषनिर्घातनविनयका निरूपण करते हैं- " से कि तं दोस०" इत्यादि । जिससे क्रोध आदि दोषों का निर्घातन - निवारण हो वह આરાધક થવુ અર્થાત પિતે પિતાના હિત આદિને માટે એષણીયના ગ્રહણથી અને ષણીયના પરિત્યાગથી સમ્યફ ચારિત્રલક્ષણ ધર્મની જે રીતે વૃદ્ધિ થાય તે રીતે તત્પર થવુ આ “વિક્ષપણાવિનય છે (સૂ ૧૨) हवे होपनितिनविनयनु नि३५ ४३ छ- 'से किं तं दोस०त्या. જેનાથી ક્રોધ આદિ દેનું નિઘતન =નિવારણ થાય તે દોષનિર્ધાતન વિનય Page #167 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्म विनयप्रतिपत्तिवर्णनम् १११ प्ररूपितः, तद्यथा-१ क्रुद्वस्य-विनीतस्यापि शिष्यस्य किश्चिनिमित्तमासाघोदीर्णक्रोधस्य क्रोधं-कोप विनयिता-मृदुवचनादिभिः, - क्रोधपरित्यागरूपाचारशिक्षणेन वा निवारयिता भवति । २. दुष्टस्य-विषयकषायपिरणामदूषितस्य, जात्यादिमदमत्तस्य वा दोषं दुष्परिणामरूपं दुर्गुणं निग्रहीता-तज्जनितनरकनिगोदादिदुर्गतिविपाकप्रदर्शनेनावरोधा भवति । ३ काइक्षितस्य-परपाषण्डाडम्बरादिदर्शनेन, परस्य वस्त्रपात्राशनाध्ययनविहारादिदर्शनेन वा सञ्जाताभिलापस्य दोषनिर्घातन विनय है । उसके कितने भेद हैं ? चारं भेद हैं। जैसे(१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोषं निग्रहीता भवति । (३) काक्षितस्य काङ्क्षा छेत्ता भवति,(४) आत्मप्रणिहितश्चापि भवति । १ क्रुद्धस्य क्रोधं विनेता भवति-शिष्य विनयशील होने पर भी किसी निमित्त से क्रोधी हो जाने पर भी उसके क्रोध की मृदुवचन आदि से शांति करना अर्थात् क्रोध का परित्याग जिससे हो ऐसा आचार सिखाने वाला होना । २ दुष्टस्य दोषं निग्रहीता भवति-दुष्ट का अर्थ होता है विषयकषाय-परिणाम से दूषित अथवा जाति आदि मद से उन्मत्त, उसके दुर्गुणों का निग्रह-दूर करने वाला होना, अर्थात् दुष्परिणामरूप दोष से होने वाले नरक निगोद आदि दुर्गति के विपाक दिखाकर दोष को रोकने वाला होना । ३ काइक्षितस्य काङ्क्षा छेत्ता भवति - परपाखण्ड के आडम्बर छ तेना मा छ ? या२ मे छ - भ. (१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोपं निग्रहीता भवति (३) काङक्षितस्य काङ्क्षां छेत्ता भवति (४) आत्मप्रणिहितश्चापि भवति. , क्रुद्धस्य क्रोधं विनेता भवति शिष्य. विनयशील पा छता पy aj નિમિત્તથી કંધ થઈ જવા વખતે પણ તેના ક્રોધની મૃદુ વચન આદિથી શાંતિ કરવી, અર્થાત્ ક્રોધને પરિત્યાગ જેનાથી થાય એ આચાર શિખવવાવાળા થવુ (२) दुष्टस्य दोषं निग्रहीता भवति टुटनअर्थ थाय छे विषय-उपाय પરિણામથી દૂષિત, અથવા જાતિ આદિના મદથી ઉન્મત્ત, તેના દુર્ગાને નિગ્રહ-દૂર કરવાવાળા થવું અર્થત દુષ્પરિણામરૂપ દેષથી થવાવાળી નરક નિગોદ આદિ દુર્ગતિના વિપાક બતાવી દોષને શેકવાવાળા થવું. (३) कांक्षितस्य कांक्षां छेत्ता भवति परायाना पाउने माम२ इन, Page #168 -------------------------------------------------------------------------- ________________ ११२ । दशाश्रुतस्कन्धसूत्रे काङ्क्षां-तत्तत्माप्तिवान्छां छेत्ता-तत्तयोग्योपदेशप्रदानादिनाऽपनेता भवति । ४ आत्मसुप्रणिहितः आत्मना स्वयं सुप्रणिहितः समाहितचित्तः स तथोक्तः, 'आया' इत्यत्र “दीर्घ स्वौमिथोवृत्तौ" इति सूत्रेण दीर्घः । स्वयं च पूर्वोक्तदोपपरिहारेण उपदेशादिपरिश्रमावेदनेन च प्रशस्तपरिणतिवान् भवति, न तु खेदखिन्नः प्रचलितश्रद्धो वा भवेदिति भावः ॥ १० १३ ॥ _ पूर्व शिष्यं प्रति गणिनः कर्त्तव्यं प्रदर्शितम्, साम्प्रतमाचार्य प्रति शिष्यकर्तव्यमाह-'तस्सेवं इत्यादि । मूलम्-तस्सेवं गुणजाइयस्स अंतेवासिस्स इमा चउचिहा विणयपडिवत्ती भवइ, तं जहा-१ उवगरणउप्पायणया, २ साहिल्लया, ३ वण्णसंजलणया, ४ भारपच्चोरुहणया ॥ सू० १४ ॥ छाया-तस्मै एवंगुणजातीयाय (गणिने) अन्तेवासिन एषा चतुर्विधाविनयप्रतिपत्तिर्भवति, तद्यथा-१ उपकरणोत्पादनता, २ सहायकता, ३ वर्णसंज्वलनता, ४ भारपत्यवरोहणता ॥ मू० १४ ॥ टीका-'तस्सेव'-मित्यादि । तस्मै-पागुक्ताय एवंगुणजातीयाय एवम्उक्तमकारा गुणाः अष्टविधगणिसम्पद्रूपास्तत्मकारवान्, पूर्वोक्तगुणविशिष्ट इत्यआदि देखने से, दूसरों के वस्त्र, पात्र, भोजन, अध्ययन, विहार आदि के देखने से जिसको अभिलाषा होती है वह कांक्षित कहा जाता है । योग्य उपदेश आदि से उसको अभिलाषा का निवारण करने वाला होना। ४ आत्ममुग्रणिहितः-समाहित चित्तवाला-स्वयं पूर्वोक्त दोष के परिहार से उपदेश 'आदि' परिश्रम के आवेदन से उत्तम ज्ञानवाला होना, खेद युक्त नहीं होना । तथा श्रद्धासे विचलित नहीं होना ।।सू०१३।। અથવા બીજાનાં વસ્ત્ર પાત્ર ભોજન અધ્યયન વિહાર આદિ જોઈને જેને અભિલાષા થાય છે તે કાક્ષિત કહેવાય છે કે ગ્ય ઉપદેશ આદિથી તેની અભિલાષાનું નિવારણ કરવાવાળા થવુ (४) आत्मसुप्रणिहितः समाहित यत्तवाणा-पोते पूरित होपना परिहाथी ઉપદેશ આદિ પરિશ્રમના આવેદનથી ઉત્તમ જ્ઞાનવાળ થવું. ખેદયુકત ન થવું તથા શ્રદ્ધાથી વિચલિત ન થવુ (સૂ૧૩) Page #169 -------------------------------------------------------------------------- ________________ 1 निर्षिणी- टीका अ. ४ गणिसंपत्सु विनयप्रतिपत्तिवर्णनम् ११३ तस्मै गणिने, प्रकारवति 'जातीयर' प्रत्ययः । अत्र ' चतुर्थ्याः षष्ठी ' इतिसूत्रेण चतुर्थीस्थाने षष्ठी । अन्तेवासिनः = शिष्यस्य एषा चतुर्विधा विनयप्रतिपत्तिः = विनयप्रवृत्तिः भवति जायते, तद्यथा १ उपकरणोत्पादनता - उपक्रियते तपःसंयमौ येन तदुपकरणं वस्त्रपात्रादिकं तस्योत्पादनः = गवेषणया प्रबन्धकस्तस्य भावस्तता । २ सहायकता = निःस्वार्थ उपकारो वालग्लान- रोगादिपीडितानां । ३ वर्णसंज्वलनता - वर्ण्यते= प्रकाश्यते वचसा यः स वर्णो गच्छगुर्वादीनां गुणः, तस्य संज्वलनः = मका पूर्व में शिष्य के प्रति गणि (आचार्य) का कर्तव्य कहा, अब आचार्य के प्रति शिष्यका कर्तव्य कहते हैं- 'तस्सेवं' इत्यादि । पूर्वोक्त आठ प्रकार की सम्पदा वाले गणी के प्रति शिष्य की चार प्रकार की विनयप्रतिपत्ति है । वह इस प्रकार है- (१) उपकरणोत्पादनता (२) सहायकता (३) वर्णसंज्वलनता (४) भारप्रत्यवरोहणता । यहाँ विनयप्रतिपत्तिका अर्थ होता है गुरुभक्ति । १ उपकरणोत्पादनता —-तप संयम का उपकारक होने से वस्त्र पात्र आदि को उपकरण कहते हैं। उनका गवेषणा करके प्रबन्ध करना । २ सहायकता - बाल, ग्लान और रोगादि से पीडितो का निःस्वार्थ उपकार करना । ३ वर्ण संज्वलनता- जो वर्णित किया जाय अर्थात् वचन से जिसका प्रकाश किया जाय वह वर्ण, तात्पर्य यह है कि-गच्छ, गुरु, પૂર્વમા શિષ્યના પ્રતિ ગણી (આચાર્ય)નું કર્તવ્ય કહ્યું હવે આચાય પ્રતિ शिष्यनुं तव्य आहे छे- 'तस्सेवं' त्याहि કિત આઠ પ્રકારની સસ્પદાવાળા ગણીને પ્રતિ-શિષ્યની ચાર જાતની વિનયપ્રતિપત્તિ છે તે આ પ્રકારે છે (१) उपकरणोत्पादनता ( २ ) सहायकता ( ३ ) वर्णसंज्वलनता ( ४ ) भारप्रत्यवरोहणता । અહી વિનયપ્રતિપત્તિનેા અર્થ થાય છે ગુરુભકિત (१) उपकरणोत्पादनता तथ सयभना ઉપકારક હાવાથી વસ્ત્ર પાત્ર આદિને ઉપકરણ કહેવાય છે. તેની તપાસમાં રહીને પ્રમન્ય કરવા (२) सहायकता पास, ग्लान (हु भी) तथा रोग माहिथी पीडाताओ। ५२ નિસ્વાર્થ ઉપકાર કરવા (३) वर्णसंज्वलनता नेनु वर्षान री शाय अर्थात् वयनथी नेता प्रकाश કરાય તે વર્ણ, તાત્પર્ય એ છે કે ગચ્છ ગુરુ તથા જિનશાસનના ગુણુ તેનુ પ્રકાશન Page #170 -------------------------------------------------------------------------- ________________ ११४ '. दशाश्रुतस्कन्धमूत्रे शकस्तस्य भावस्तत्ता-गुरुगच्छजिनशासनादिगुणप्रकाशनम् । ४ भारमत्यवरो. हणता-भारः-कार्यनिर्वहणाधिकारः गणिन उत्तराधिकार इत्यर्थस्तस्य प्रत्यवरोहणः निर्वाहकम्तस्य भावस्तत्ता-गुरुभारनिर्वाहकता ॥ मु० १४ ॥ .. साम्प्रतमुपकरणोत्पादनताभेदमाह-'से किं तं उवगरण' इत्यादि । - मूलम्-से किं तं उवगरणउप्पायणया ? उवगरणउप्पायणया चउविहा पण्णत्ता, तं जहा-अणुप्पण्णाई उवगरणाई उप्पाइता भवइ, पोराणाइं उबगरणाइं सारक्खिता संगोविता भवइ, परितं जाणित्ता- पच्चुद्वारिता भवइ, अहाविहि संविभइता भवइ । से तं उवगरणउप्पायणया ॥ सू० १५ ॥ छाया-अथ का सा उपकारणोत्पादनता ? उपकरणोत्पादनता चतुर्विधा, प्रज्ञप्ता, तद्यथा-१ अनुत्पन्नानि उपकरणानि उत्पादयिता भवति, २ पुराणानि उपकरणानि संरक्षिता संगोपिता भवति, ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति, ४ यथाविधि संविभक्तां भवति । सेयमुपकरणोत्पादनता ॥ मु० १५ ॥ । 'टीका-से किं तं'-इत्यादि । अथ प्रस्तुता सामागुक्ता उपकरणोत्पादनता का ? किस्पा किंप्रकारा च ? तत्राऽऽह-उपकरणोत्पादनता चतुर्विधा प्रज्ञप्ता, तद्यथातथा जिनशासन के गुणों का प्रकाशन करना । अर्थात् गण अथवा गणी आदि के गुणों का गान करना । ४ भारमत्यवरोहणता-कार्य का निर्वाह करने का अधिकार अथवा गणी का उत्तराधिकार भार कहा जाता है। उसका निर्वाह करना,अर्थात् गुरुभारका वहन करना।सू०१४॥ अब उपकरणोत्पादनता के भेद कहते हैं- " से किं तं उबगरण० " इत्यादि । उपकरणोत्पादनता के कितने भेद हैं ? चार भेद हैं । जैसेકરવું, અર્થાત્ ગણ અથવા ગણી આદિના ગુણોનું ગાન કરવુ (४) भारपत्यवरोहणता य न निवड ४२वानी मधि२ २१24 गाना ઉત્તરાધિકાર “ભાર કહેવાય છે તેને નિર્વાહ કરે અથાત્ ગુરુમારનું વહન કરવું.(સૂ૦ ૧૪) 64४२पाहनताना से छे 'से किं तं उवगरण' त्यादि ઉપકરણેત્પાદનતા ના કેટલા ભેદ છે? ઉત્તર આપે છે કે તે ચાર પ્રકારના છે. જેમકે Page #171 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी,टीका अ. ४ गणिसंपत्सु विनयपतिपत्तिवर्णनम् ११५ ...१ अनुत्पन्नानि पूर्वमप्राप्तानि अपेक्षमाणानि उत्पादयिता-एषणाशुद्धया समुपायिता भवति । २ पुराणानि जीर्णानि उपकरणानि संरक्षिता सीवनादिना रक्षणशीलो भवति, न तु 'स्फाटित! मिति कृत्वा परिष्ठापको भवति, तथा तानि संगोपिता-उभयकालमतिलेखनेन सम्यग् रक्षको भवति, न तु श्रावकादिगृहे उपाश्रयादौ वा स्थापयिता भवति, एकत्रस्थापने तु यथाकालप्रतिलेखनाया अभावेन जीवोत्पत्तेरवश्यम्भावात्संयमविराधनाया मूर्छालक्षणपरिग्रहदोषस्या च सम्भवात् । [१] अनुत्पन्नानि उपकरणानि उत्पादयिता भवति [२] पुराणानि उपकरणानि संरक्षिता संगोपिता भवति [३]. परीतं ज्ञात्वा प्रत्युद्धर्ता भवति [४] यथाविधि संविभक्ता भवति ॥ . १ अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति-प्रथम प्राप्त नहीं हैं और जिनकी अपेक्षा है, ऐसे उपकरणों का एषणा शुद्धि से उपार्जन करने वाला होना। २ पुराणानि उपकरणानि संरक्षिता संगोपिता भवति-जीर्ण उपकरणों का सीना आदि से रक्षण करना किन्तु “फट गया है अतः फैक देना चाहिये " ऐसा विचार नहीं करना । और उपकरणों का उभयकाल प्रतिलेखनद्वारा अच्छी तरह से रक्षण करना । श्रावक के घर में अथवा उपाश्रय आदि में रख छोडना नहीं । एक स्थान में रखने से यथाकाल प्रतिलेखन नहीं हो सकता इससे अवश्य जीवोत्पत्ति होती है । उससे संयम की विराधना और मूmलक्षण परिग्रहदोष होने की सम्भावना होती है। (१) अनुत्पन्नानि उपकरणानि उत्पादयिता भवति (२) पुराणानि उपकरणानि संरक्षिता सगोपिता भवति (३) परीतं ज्ञात्वा प्रत्युद्धर्ता भवति (४) यथाविधि संविभक्ता भवनि. [१] अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति प्रथम प्रास न डाय અને જેની અપેક્ષા હોય એવા ઉપકરણોનું એષણ શુદ્ધિથી ઉપાર્જન કરવાવાળા થવુ. (२) पुराणानि उपकरणानि संरक्षिता संगोपिता भवति ५४२ને સીવવા આદિ કરીને રક્ષણ કરવું પણ “ફાટી ગયું છે માટે ફેકી દેવું જોઈએ એ વિચાર ન કરે, તથા ઉપકરણોના બેઉ વખત પ્રતિલેખન દ્વારા સારી રીતે રક્ષણ કરવા, શ્રાવકના ઘરમાં અથવા ઉપાશ્રય આદિમાં રાખી મૂકવા નહિ. એક સ્થાનમાં રાખવાથી યથાકાલ પ્રતિલેખન થઈ શકતું નથી. તેથી અવશ્ય છત્પત્તિ થાય છે, તેથી સયમની વિરાધના અને મૂછલક્ષણ પરિગ્ર દેષ થવાની સંભાવના થાય છે. Page #172 -------------------------------------------------------------------------- ________________ ११६ ' दशाश्रुतस्कन्धमूत्रे ३ परीतं-परि=समन्ताद् इत-न्यूनतां प्राप्तम् अल्पमुपकरणजातमित्यर्थः ज्ञात्वा-विदित्वा प्रत्युद्ध -पुनरानीय पूरियिता भवति । यद्वा-परीतम् अल्पोपधिकमन्तदेशादागतं प्राघूर्णकम् , अन्यगणगतं वा साधर्मिकं सीदन्तं दष्ट्वा प्रत्युद्ध" तत्पूरणेन तदुपकर्ता भवति । ४ यथाविधि-शास्त्रोक्तविधिना संविभक्ता=संविभागकर्ता भवति। वालग्लानादीनां तथायोग्यवस्तुमदाता भवतीत्यर्थः। से यहुपकरणोत्पादनता ।मु०१५॥ सम्प्रति सहायकताविनयमाह-'से किं तं साहिल्लया' इत्यादि । मूलम्-से कि तं साहिल्लया ? साहिल्लया चउश्विहा पण्णत्ता, तं जहा-१ अणुलोम-वाकसहितयावि भवइ, २ अणुलोम कायकिरियता, ३ पडिरूपकायसंफासणया, ४ सव्वत्थेसु अपडिलोमया । से तं साहिल्लया ॥ सू० १६ ॥ छाया-अथ के यं सहायकता ? सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा १ अनुलोमवाक्स हितताऽपि भवति, २ अनुलोमकायक्रियता, ३ प्रतिरूपकायसंस्पर्शनता, सर्वार्थेष्वप्रतिलोमता । सेयं सहायकता ॥ मू० १६॥ ____टीका-'से किं तं'-इत्यादि। अथ प्रस्तुता इयम् एषा सहायकता का ? किं स्वरूपा ? किंभेदा ? च, तत्राऽऽह-सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति-परीत - उपकरणों की न्यूनता जानकर फिर याचना करके उनकी पूर्ति करना । अथवा परीतं-अल्प उपधिवाले दूसरे देश से आये हुए मुनि के, अथवा दूसरे गण के समानसामाचारी वाले मुनिके उपकरण आदि की पूर्ति करना । ४ यथाविधि संविभक्ता भवति - शास्त्रोक्त विधि से संविभाग करने वाला होना, अर्थात् बाल ग्लान आदि को यथायोग्य वस्तु देना। इसी को उपकरणोसादनता कहते हैं । सू० १५ ॥ ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति पशत-3५४२वानी न्यूनता oneीने पछी યાચના કરીને તેની પૂર્તિ કરવી. અથવા પરત-અ૯૫ ઉપાધિવાળા બીજા દેશથી આવેલા મુનિને અથવા બીજા ગણના સમાન સામાચારી વાળા મુનિને ઉપકરણ આદિની પૂર્તિ કરવી ४ यथाविधि संविभक्का भवति शास्त्रोत विधियी सविमा ४२वावा थj અર્થાત્ બાળક ગ્લાન આદિને યથાયોગ્ય વસ્તુ આપવી અને ઉપકરણોત્પાદનતા ४९ छे. (२०१५) Page #173 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ४ गणिसम्पद्वर्णनम् । .१ अनुलोमघाक्सहितः-अनुलोमा-गुरोरनुकूला च वागवाणी अनुलोमवाक् तया सहितः युत्तः-गुरोहण्यासेवनीशिक्षारूपाज्ञायाः 'तयेति' कृत्वा समाराधको भवति-मायते, तद्रावस्तत्ता । २ अनुलोमकायक्रियता कायस्य स्वशरीरस्य क्रिया सेवारूपा प्रवृत्तिरिति कायक्रिया, अनुलोमा-गुरोरनुकूला कायक्रिया यस्य स तथोक्तः गुरोराज्ञानुकूलमेव सर्वथा स्वशरीरव्यापारकर्ता, तस्य भावस्तत्ता शिष्यस्य सर्वा शरीरक्रिया गुरुनिदेशाधीना भवतीति भावः । ३. प्रतिरूपकायसंस्पर्शनता-प्रतिरूपम्-मनोऽनुकूलं कायस्य-गणिप्रभृतिपर्यायज्येष्ठानां शरीरस्य संस्पर्शनः सम्यकपर्शकः, तस्य भावस्तत्ता=गुरोरस्थ्यादिसुखजनकं करचरणादिसंवाहनं, तैलादिमदनं वेति भावः । __ अब सहायकताविनय कहा जाता है-" से किं तं साहिल्लया" इत्यादि । सहायकता चार प्रकार की होती है । (१) अनुलोमवाकूसहिततापि भवति (२) अनुलोमकायक्रियता (३) प्रतिरूपकायसंस्पर्शनता (४) सर्वार्थष्यप्रतिलोमता। १ अनुलोमवाक्सहितता-गुरु की ग्रहण - आसेवना-शिक्षारूपी आज्ञा का "जैसी आपकी आज्ञा " ऐसा कहकर पालन करने वाला होना। २ अनुलोमकायक्रियता-गुरु की आज्ञा के अनुसार सर्वथा अपने शरीर का व्यापार करने वाला होना । शिष्यकी समस्त शरीरकिया गुरु-आज्ञा के आधीन ही होती है, ऐसा तात्पर्य है। । ३ प्रतिरूपकायसंस्पर्शनता- गुरु महाराज के मनोऽनुकूल शरीर वे सहाय४ाविनय ४ छ'से किं तं साहिल्लया त्यile. साय४11 या२ प्रा२नी थाय छ (१) अनुलोमवाकसहिततापि भवति (२) अनुलोमकायक्रियता (३) प्रतिरूपकायसंस्पर्शनता (४) सर्वार्थप्वप्रतिलोमता अनुलोमवाक्सहितता गुरुना अy-मासेवनी-शिक्षा३पी आज्ञानु रेवा આપની આજ્ઞા” એમ કહીને પાલન કરવાવાળા થવું २ अनुलोमकायक्रियता शुरुनी माज्ञा अनुसार सर्वथा पोताना शरीरना વ્યાપાર કરવાવાળા થવુ શિષ્યની સમૃસ્ત શરીરક્રિયા ગુરુની આજ્ઞાને આધીન જ હોય छे, मे. तात्पर्य छ । ३ प्रतिरूपकायसंस्पर्शनता गुरु मा ।।४ना मनानुस्त शरी२ना सभ्य-५ Page #174 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धे सूत्रे ४ सर्वार्थेषु = गुरोः सर्वकार्येषु अप्रतिलोमता = अप्रतिकूलता ऋजुभावेन सर्वथाऽनुकूलाचरणेति भावः । सा = प्रागुक्ता इयं सहायकता, तथा च- १ शिष्यो मधुरभाषी, २ गुरुगणिनामनुकूल सेवाकारी, ३ शरीरस्य समुचितसंवाहनकारी, ४ सर्वत्र निष्कपट भावश्च भवेदिति निर्गलितोऽर्थः ॥ मु० १६ ।। साम्प्रतं वर्णसंज्वलनतामाह - 'से किं तं चष्ण०' इत्यादि । ११८ मूलम् - से किं तं वण्णसंजलणया ? वण्णसंजलणया चउविवहा पण्णत्ता, तं जहा - अहातच्चाणं वण्णवाई भवइ, अवपण वाइं पsिहणिता भवइ, वण्णवाइं अणुबूहिता भवइ, आयवुड्ढसेवी यावि भवइ । से तं वण्णसंजलणया ॥ सू० १७ ॥ छाया-अथ केयं वर्णसंज्वलनता ? वर्णसंज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथा-१ याथातथ्यानां वर्णवादी भवति, २ अवर्णवादिनं प्रतिहन्ता भवति, ३ वर्णवादिनमहिता भवति, ४ आत्म द्धसेवी चापि भवति । सेयं वर्णज्यलनता || सू० १७ ॥ टीका- 'से कि तं' - इत्यादि । अथ = प्रस्तुता इयं वर्णसंज्वलनता का ? = किंरूपा ? किभेदा च ? तत्राऽऽह - वर्ण संज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथाका सम्यक् स्पर्श करना-गुरु महाराज के शरीर को समाधि हो इस प्रकार की वैयावच करना । तथा तैल आदि की मालीश करना । ४ सर्वार्थेषु - अप्रतिलोमता - गुरु के समस्त कार्य में ऋजुभाव से सर्वथा अनुकूल आचरण करना । तात्पर्य यह है कि - शिष्य को मधुर बोलने वाला १, गुरु महाराज के अनुकूल सेवा करने वाला २, शरीरका अनुकूल रूप से संवाहत - वैयावच करने वाला ३, और सर्वथा कपटरहित ४, होना चाहिये । यह सहायकता नामकी दूसरी विनयप्रतिपत्ति है ॥ सू० १६ ॥ કરવા-ગુરુ મહારાજના શરીરને સમાધિ થાય એ પ્રકારની વૈયાવચ્ચ કરવી તથા તેલ આદિથી માલીશ કરવી ४ सर्वार्थेषु - अप्रतिलोमता गुरुना समस्त अर्थभां ऋनुभावथी सर्वथा अनुકુલ આચરણ કરવા તાત્પય એ છે કે-શિષ્યે મધુર બાલવાવાળા ૧, ગુરુમહારાજની અનુકૂલ સેવા કરવાવાળા ૨, શીનું અનુકૂળ રૂપે તથા સથા કપટ રહિત ૪, થવુ જોઇએ. આ સહાયકતા નામની ખીજી વિનયप्रतिपत्ति ( स १६ ) સવાહન— न वैयावयवावाणा 3, Page #175 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका भ. ४ गणिसम्पत्सु विनयपत्तिपतिवर्णनम् १ याथातथ्यानां= यथा येन प्रकारेण तथ्यं = सत्यं = वीतरागवचनमित्यर्थः, तेन ये वर्त्तन्ते ते याथातथ्याः = वीतरागवचनपरायणास्तेषां गुरुगणिगणप्रभृतीनां वर्णवादी = गुणानुवादको भवति जायते । २ अवर्णवादिनम् = आचार्यादिगुणावादविमुखं तन्निन्दकमित्यर्थः, प्रतिहन्ता - समुचितोत्तरेण निरुत्तरयिता शिक्षयितेत्यर्थः भवति । ३ वर्णवादिनं = गुर्वादिगुणग्राहकं जनम् अनुवृंहिता = धन्यवादेनोत्साहयिता भवति । ४ आत्मवृद्धसेवी आत्मनः = स्वस्माद् वृद्धानां = पर्यायज्येष्ठानां, यद्वा - आत्मना = स्वयं वृद्धानां = जीर्णवयसामिङ्गिताकारं विज्ञाय सेवी = नदभीप्सितसम्पादनेन सेवाकारको भवति । सा=प्रागुक्तेयं वर्णसंज्वलनता ॥ सू० १७ ॥ ११९ " अब वर्णसंज्वलनता का वर्णन करते हैं-" से किं तं वण्णο' इत्यादि । हे भदन्त ! वर्णसंज्वलनता कितने प्रकार की है ? वर्णसज्वलनता चार प्रकार की है - (१) याथातथ्यानां वर्णवादी भवति (२) अवर्णवादिनं प्रतिहन्ता भवति (३) वर्णवादिनमनुवृंहिता भवति (४) आत्मवृद्धसेवी च भवति । " १ याथातथ्यानां वर्णवादी भवति - जिस प्रकार से जिन भगवान का वचन है इसी रीति से जो वर्तन करते हैं वे “ याथातथ्य जाते हैं । वीतराग के वचन में तत्पर गुरु गणी और गण आदि के गुणों का वर्णन करने वाला होना । २ अवर्णवादिनं प्रतिहन्ता भवति - आचार्य आदि की निन्दा करने वाले को योग्य उत्तर देकर निरुत्तर बनाने वाला होना । ३ वर्णवादिनमनुवृंहिता भवति — गुरु आदि के गुणों का गान करने वाले मनुष्य को धन्यवाद आदि से उत्साह देने वाला वे वर्णज्वलता वन अरे छे- 'से किं तं वण०' त्याहि. હૈ ભદન્ત । વણુ સંજવલનતા કેટલા પ્રકારની છે? વસ જવલનતા ચાર प्राश्नी छे (१) याथातथ्यानां वर्णवादी भवति ( २ ) अवर्णवादिनं प्रतिहन्ता भवति (३) वर्णवादिनमनुमंहिता भवति ( ४ ) आत्मवृद्धसेवी च भवति. १ याथातथ्यानां वर्णवादी भवति ? अरे नि भगवानु वयन छे ते રીતે જે વર્તન કરે છે તે યાથાતથ્ય કહેવાય છે વીતરાગના વચનમાં તત્પર ગુરુ गायी तथा गात्रु महिना शोन वर्षान ४२वावाजा थयुं २ अवर्णवादिनं प्रतिहन्ता મવૃત્તિ આચાર્ય' આદિની નિન્દા કરવાવાળાને ચેગ્ય ઉત્તર આપીને નિર્ત્તર બનાવવાवाणा थयुं. ३ वर्णवादिनमनुवृंहिता भवति गुरु याहिना गुणानु गान १२वावाणा भनुष्यने धन्यवाद माहिथी उत्साह हेवावाजा थयुं ४ आत्मवृद्धसेवी च भवति पोताथी Page #176 -------------------------------------------------------------------------- ________________ - १२० . . . . . . : दशाश्रुतस्कन्धसूत्रे . अथ भारपत्यवरोहणतामाह- से .किं. तं भार०' इत्यादि । मूलम्-से किं तं भारपञ्चोरुहणया ? भारपच्चोरुहणया चउ व्विहा पण्णत्ता, तं जहा--असंगहियं परिजणं संगहिता भवइ, सेहं आयारगोयरं संगाहिता भवइ, साहम्मियस्स गिलायमा णस्स अहाथामं वेयावच्चे अब्भुहिता भवइ, साहम्मियाणं अहिगरणंसि उप्पण्णंसि तत्थ अणिस्सिओवस्सिए अपक्खग्गाही मज्झत्थभावभूए सम्मं ववहरमाणे तस्स अधिगरणस्स खमाव णविउसमणयाए सया समियं अब्भुट्टित्ता भवइ, कहं णु साहम्मिा, अप्पसदा, अप्पझंझा, अप्पकलहा, अप्पकसाया, अप्प. तुमंतुमा, संयमबहुला, संवरबहुला, समाहिबहुला, अप्पमत्ता, संजमेणं तवसा अप्पाणं भावेमाणा एवं च णं विहरेज्जा । सेतं भारपच्चोरुहणया ॥ सू. १८ ॥ एसा खलु थेरेहिं भगवंतेहिं अटविहा गणिसंपया पण्णत्ता -त्तिबेमि । ॥ इति चउत्था दसा समत्ता ॥ ४॥ . छाया-अथ का सा भारप्रत्यवरोहणता ? भारपत्यवरोहणता चतुर्विधा प्रज्ञप्ता, तद्यथा-१ असंगृहीतं परिजनं संग्रहिता भवति, २ शैक्षमाचारगोचरं संग्राहयिता भरति, ३ साधर्मिकस्य ग्लायतो यथास्थाम चैयाहत्त्येऽभ्युत्थाता होना । ४ आत्मदृद्ध सेवी च भवति - अपने से वृद्ध पर्यायज्येष्ठों का, अथवा स्वयंवृद्धों - जीर्णवयवालों का इङ्गित आकार आदि जानकर उनके मनोऽनुकूल कार्य करने द्वारा सेवा करने वाला होना । यह वर्णसंज्वलनता का निरूपण हुवा ॥ सू० १७ ॥ વૃદ્ધ-પર્યાયઠે ને અથવા વૃદ્ધોને પિતાથી વયેવૃદ્ધોને ઈગિત આકાર આદિ જાણી લઇને તેમના મને નુકૂલ કાર્ય કરવાથી સેવા કરવાવાળા થવું આ વસાવજનતાનું नि३५ ययु (सू १७) Page #177 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ४ गणिसम्पत्सु विनयप्रतिपत्तिवर्णनम् १२१ भवति, ४ साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही, मध्यस्थभावभूतः सम्यग्व्यवहरमाणस्तस्याधिकरणस्य क्षमापनव्युपशमनतया सदा समितमभ्युत्थाता भवति, कथं नु सामिकाः अल्पशब्दाः, अल्पझन्झाः, अल्पकलहाः, अल्पकषायाः, अल्पतुमंतुमाः, संयमबहुलाः, संवरवहुलाः समाधिवहुलाः, अप्रमत्ताः, संयमेन तपसाऽऽत्मानं भावयन्तः, एवं च खलु विहरेयुः। सेयं भारपत्यवरोहणता ॥ मू० १८ ॥ एषा खलु सा स्थविरैर्भगवद्भिरष्टविधा गणिसम्पत् प्रज्ञप्तेति ब्रवीमि ॥ ॥ इति चतुर्थी दशा समाप्ता ॥ ४ ॥ टीका-' से किं तं' इत्यादि । अथ सा भारप्रत्यवरोहणता का = किंस्वरूपा ? किंभेदाच ? तत्राऽऽह-१ भारप्रत्यवरोहणता चतुर्विधा मज्ञप्ता, तद्यथा १ असंगृहीतं परिजनं सङ्ग्रहिता-असंगृहीतं केनाऽपि क्रोधादिकारणेन गच्छान्निस्सृतं परिजनं-शिष्यादिकं सङ्ग्रहिता-द्रव्यक्षेत्रकालभावमवलोक्य मृदुवचनादिना स्वगणे स्थापयिता भवति-जायते । २ शैक्षंन्नवदीक्षितमव्युत्पन्नं अब भारप्रत्यवरोहणता का वर्णन करते हैं-"से कि तं भार" इत्यादि । भारप्रत्यवरोहणता कितने प्रकार की है ? भारप्रत्यवरोहणता चार प्रकार की है। जैसे-(१) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारगोचरं संग्राहयिता भवति (३) साधर्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही. अभ्युस्थाता भवति । १ असंगृहीतं परिजनं संग्रहिता भवति-कोइ भी क्रोध आदि कारण वश अपने गच्छ में से निकले हुवे शिष्य आदि को, द्रव्य क्षेत्र काल और भाव को देखकर मृदुवचन आदि से अपने गणमें पुनः रखना। ७वे ॥२प्रत्यवशेषतार्नु न ४२ छ- 'से किं तं भार०' त्या. ભારપ્રત્યવાહણતા કેટલા પ્રકારની છે? ભારપ્રત્યવરેહણતા ચાર પ્રકારની છે જેમકે (९) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारमोचरं संग्रहयिता भवति (३) साधर्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षपाही०अभ्युत्थाता भवति (१) असंगृहीतं परिजनं संग्रहिता भवति ५ मा २qयात् पाताना ગચ્છમાંથી નિકળેલા શિષ્ય આદિને દ્રવ્ય, ક્ષેત્ર, કાલ, તથા ભાવ જોઈને કેમળવચન આદિયી પિતાના ગલ્સમાં ફરીને રાખો. Page #178 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे वा शिष्यं आचारगोचर-आचारो=ज्ञानाद्याचारविधिः, गोचरो-भिक्षाचरणादिविधिश्चेत्यनयोः समाहारस्तं सङ्ग्राहयिता=शिक्षयिता भवति । ३ साधर्मिकस्य समानसामाचारीकस्य ग्लायतो-रोगादिना सीदतः, यथास्थाम यथाशक्ति वैया. वृत्त्येचतुर्विधाऽऽहारौषधभैपज्याद्यानयनशय्यासंस्तारकप्रतिलेखनादिरूपे अभ्युत्थाता-उद्यतो भवति । ४ साधर्मिकाणाम् अधिकरणे परस्परं कलहे उत्पन्ने सति तत्र-अनिश्रितोपाश्रितः-निश्रितो-रागः, उपाश्रितोद्वेपस्ताभ्यां रहितः रागद्वेपरहित इत्यर्थः, तथा-अपक्षग्राही-पक्षपातरहितोऽत एव मध्यस्थभावभूत-मध्ये 3 अन्तराले तिष्ठतीति मध्यस्थस्तस्य भावस्तं भूतः प्राप्त: उभयहितानुसन्धायकः, २ शैक्षमाचारगोचरं संग्राहयिता भवति-नवीन दीक्षा वाले अथवा अव्युत्पन्न-साधारण वुद्धि वाले शिष्य को आचारज्ञानादि पांच, प्रकार का आचार और गोचर-भिक्षाचरण आदि की विधि सिखाना। ३ साधर्मिकस्य०. अभ्युत्थाता भवति-रोग आदि से ग्लानि पाते हुए साधर्मिक - समानसामाचारी वाले की वैयावच के लिए चार प्रकार के आहार औषध भैषज्य आदि के लाने में तथा शय्या संस्तारक आदिका प्रतिलेखन करने में यथाशक्ति उद्यत रहना । ४ साधर्मिकाणां० अभ्युत्थाता भवति-साधर्मिकों में परस्पर कलह उत्पन्न होने पर मध्यस्थ भावको धारण कर निश्रित-राग, उपाश्रितद्वेष, इन दोनों से रहित हो किसी का पक्ष नहीं लेता हुआ दोनों के हित में लगे, शास्त्रोक्त विधि से प्रयत्न करे और अपराध की (२) शैक्षमाचारगोचरं संग्राहयिता भवति नवीन दीक्षा मथवा म०युત્પન્ન=સાધારણ બુદ્ધિવાળા શિષ્યને આચારજ્ઞાનાદિ પાચ પ્રકારના આચાર તથા ગોચર=ભિક્ષાચરણ આદિની વિધિ શીખાડવી (३) साधर्मिकस्य० अभ्युत्थाता भवति माहिथी मानी सोसवता साधर्मिक-समान साभायारी वाणानी वैयाक्यने भाटे या२ ४ाना मा.२, मोषध, ભૈષજ્ય આદિ લઈ આવવામાં તથા શા સસ્તારક આદિનું પ્રતિલેખન કરવામાં યથાશકિત ઉઘત રહેવું (४) साधर्मिकाणां अभ्युत्थाता भवति साधभिडीमा ५२२५२ ४७मे। ઉત્પન્ન થતા મધ્યસ્થ ભાવને ધારણ કરી નિશ્રિત=રાગ, ઉપાશ્રિતeષ, એ બેઉથી રહિત થઈને કેઈનો પક્ષ ન લેતા બેઉના હિતમાં લાગ્યા રહેવું, શાકત વિધિથી પ્રયત્ન કરે અને અપરાધની ક્ષમાપના કરવામાં સાવધાન રહેવું, શાતીને માટે સદા Page #179 -------------------------------------------------------------------------- ________________ १२३ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु विनयप्रतिवर्णनम् सम्यक् शास्त्रोक्तविधिना व्यवहरमाणः प्रवृत्तिं कुर्वन् प्रयतमान -इत्यर्थः, तस्याधिकरणस्य क्षमापनव्युपशमनतया क्षमापनं =जातापराधस्य परस्परं क्षमापदानं, व्युपशमनं-परस्परं क्रोधादिप्रशान्तनं, तयोर्भावस्तत्ता, तया सदासर्वदा समितं सावधानं यथा स्यात्तथा अभ्युत्थाता-अधिकरणनिवारणे समुधुक्तो भवति । ___अथ स किं विचारयतीत्याह-'कहं नु' इत्यादि । 'नु' वितर्के कथं केन प्रकारेण, साधर्मिकाः-एते साधवः अल्पशब्दाः विगतराटीकाः 'राड' इति भाषायाम्, अल्पझञ्झाः नष्टपरस्परभेदोत्पादकवचनाः, अल्पकलहा:-कलस्य-शान्तव्यवहारस्य हननं कलहः, अल्प: अपगतः कलहो यतस्ते तथा अपगतवाचिकभण्डनाः, अल्पकषायाः विनष्टकषायाः, अल्पतुमंतुमाः अल्पम् अपगतं तुमंतुमं'स्वल्पापराधेऽपि-'त्वमेवं पुरा कृतवान्, त्वमेवं सदाऽपि करोपि' इत्यादि प्रलपनं येषां ते तथोक्ताः-अविद्यमान त्वंत्वमन्त इत्यर्थः, एतेष्वल्पशब्दोऽभाववाचकः। संयमबहुलाः-संयमः-सावद्ययोगात् सम्यगुपरमणं बहुला प्रचुरो येषां ते तथा प्रभूतसंयमवन्त इत्यर्थः । अत्र बहुलशब्दस्य पूर्वप्रयोगाईत्वेऽपि सौत्रस्वान्न पूर्वप्रयोगः, एवमग्रेऽपि, संवरबहुला:-संत्रियते-निरुध्यते आस्रवकर्म येन स संवरः, यद्वा-संवरणं संवरः = स्थगनम्, स द्रव्य-भाव-भेदाभ्यां द्विविधः, तत्र-द्रव्यत:-१ तथाविधद्रव्येण मसृणमृत्तिकादिना सलिलोपरितस्तरण्यादेरनारतं प्रविशनीराणां विवराणां पिधानम्, २ भावतः-समिति-गुप्तिप्रभृतिभिरात्मतरण्यां क्षरत्कर्मसलिलानां स्थगनम् , अत्र भावसंवरश्चारित्रलक्षणो गृह्यते, वहुला-संवरो येषां ते तथोक्ताः, समाधिवहुलाः-बहुलःप्रभृतः समाधिः-सम्यक्तया मोक्षक्षमापना कराने में सावधान हो, शांति के लिये सदा उद्योगशील होवे और विचार करे-" कहं नु" इत्यादि - किस प्रकार ये मुनि शान्त बने, इनको आपसकी लडाई मिटे । ये लोग परस्पर भेदोसादक शब्द न बोले, शातिभंग करने वाले कलह से हटे, कषाय का त्याग करे, परस्पर तू-तूकार शब्द का प्रयोग न करे, अर्थात् अल्प अपराध के होने पर भी एक दूसरे को 'तुमने ही अपराध किया है और करते रहते हो' इत्यादि न वोले, संयमबहुल, संवरवहुल, उद्योगशील थषु अने वियार ४२३।- 'कहं नु' त्यादि- ४या २ मुनि शांत पने એમની અદર-અંદરની લડાઈ કેવી રીતે મટે? આ લોકો પરસ્પર ભેદ ઉત્પન્ન થાય તેવા શબ્દો ન બેલે શાતિગ કરવાવાળા કલહથી હટી જાય કષાયનો ત્યાગ કરે, પરસ્પર તે તૂકાર (ટંકારાના) શબ્દનો ત્યાગ કરે અર્થાત્ અલ્પ અપરાધ હતાં પણ એક બીજાને “તે જ અપરાધ કર્યો છે અને કર્યા જ કરે છે ઈત્યાદિ ન બેલે સંયમ Page #180 -------------------------------------------------------------------------- ________________ १२४ दशाश्रुतस्कन्धमत्रे मार्गावस्थानं येषां ते तथोक्ताः, अप्रमत्ताः कषायममादरहिताः, संयमेन = सावधयोगात्सम्यगुपरमेण तपसा अनशनादिलक्षणेन आत्मानं भावयन्तो वासयन्तः, एवं च-उक्तरीत्या खलु-निश्चयेन एते साधवः विहरेयुः विचरेयुः। सेयं भारपत्यवरोहणता ॥ सू० ९ ॥ एपा खलु स्थविरैर्भगवद्भिरष्टविधा गणिसम्पत् प्रज्ञप्तेति । 'त्तिवेमि' इति ब्रवीमि श्रीसुधर्मस्वामी जम्बूस्वामिनमाह-यथा भगवत्सकाशात् श्रुतं तथैव त्वां कथयामि ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-विशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त – 'जैनशास्त्राचार्य -पदभूपित-कोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां श्रीदशाश्रुतस्कन्धमत्रस्य मुनिहर्पिण्याख्यायां व्या ख्यायाम् -गणिसम्पन्नामक चतुर्थेमध्ययनं समाप्तम् ॥४॥ समाधिवहुल, और अप्रमादी होकर संयम तप से आत्मा को भावित करते हुए विचरे, ऐसी भवना का करना भारप्रत्यवरोहणता का चौथा भेद है। यह भारप्रत्यवरोहणता का निरूपण हुआ । सू० १८॥ यह आचार्य महाराज के प्रति शिष्य की विनयप्रतिपत्ति कही गई है । स्थविर भगवंतोंने यह पूर्वोक्त आठ प्रकार की गणीसम्पदा कही है । श्री सुधर्मास्वामी जम्बस्वामी से कहते हैं कि हे जम्बू ! भगवान से जैसा सुना है वैसा ही मैं तुझे कहता हूँ ॥ इति दशाश्रुतस्कन्ध सूत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद __ में 'गणिसम्पत्' नामका चौथा अध्ययनसमाप्त हुआ ॥३॥ બહુલ, સ વરબહુલ, સમાધિ-બહલ, તથા અપ્રમાદી થઈને સયમ તપથી આત્માને ભાવિત કરતા વિચરે, એવી ભાવના કરવી તે ભારપ્રત્યવરેહતાનો ચોથો ભેદ છે. આ પ્રકારે આ ભારપ્રત્યાવરોહણતાનું નિરૂપણ કર્યું (સૂ ૧૮) આચાર્ય મહારાજ પ્રતિ શિષ્યની વિનયપ્રતિપત્તિ કહી છે સ્થવિર ભગવતેએ પૂર્વોકત આઠ પ્રકારની ગણિસર્પદા કહી છે શ્રી સુધમસ્વિામી જબૂસ્વામીને કહે છે કે હે જ! ભગવાન પાસેથી જે પ્રમાણે મે સાંભળ્યું છે તે જ પ્રમાણે હું તમને કહું છું (૪) દશાશ્રુતસ્કંધ સૂત્રની “મુનિહર્ષિ” ટીકાના ગુજરાતી અનુવાદમાં आणुिस-५त्' नामर्नु योथु मध्ययन समाप्त थयु (४) Page #181 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् ॥ अथ पञ्चममध्ययनम् ॥ चतुर्थाध्ययने समाधिसाधनीभूता गणिसम्पद् उक्ताः, तत्सम्पन्ना एव चित्तसमाधावधिकारिणो भवन्तीति पञ्चमाध्ययने तत्साध्यभूतं चित्तसमाधिं वर्णयति-'सुयं में' इत्यादि । येन चिनं मोक्षमार्गे वा धर्मध्यानादौ स्थिरीभवति स चित्तसमाधिरभिधीयते, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिः-कस्यचिजनस्य सांसारिकपदार्थोपभोगेच्छायां सत्यां तत्माप्त्या चित्तं समाधि प्राप्नुयाचेत्तदाऽसौ द्रव्यसमाधिः कथ्यते, ज्ञान-दर्शन – चारित्रेषु चित्तं निधायोपयोगपूर्वकं जीवा पञ्चम अध्ययन चतुर्थ अध्ययन में समाधि के साधन गणिसम्पदा का निरूपण किया । उससे युक्त ही चित्त की समाधि में अधिकारी होते हैं, अतः पञ्चम अध्ययन में उसका साध्य चित्तसमाधि का निरूपण करते हैं:-" सुयं मे" इत्यादि ।। जिससे चित्त मोक्ष के मार्ग में अथवा धर्मध्यान आदि में स्थिर होता है वह चित्तसमाधि कहा जाता है । चित्तसमाधि द्रव्य और भाव के भेद से दो प्रकार की है। द्रव्यचित्तसमाधि-कोइ मनुष्य को संसार के पदार्थ की उपभोग की इच्छा होती है तब उसकी प्राप्ति होने पर चित्तका समाधान होता है, अतः यह द्रव्यचित्तसमाधि है । ज्ञान, दर्शन और चारित्र में चित्त को रख कर उपयोगपूर्वक जीवादि पदार्थ के स्वरूप પાંચમું અધ્યયન ચોથા અધ્યયનમાં સમિધિના સાધન, ગણિસર્પદાનું નિરૂપણ કર્યું. તેનાથી યુકત હોય તે ચિત્તની સમાધિમાં અધિકારી થાય છે હવે પાંચમા અધ્યનનમાં તેના साध्य [यत्तसमाधिनु नि३५९ ४२शय छ -'मुयं में प्रत्याहि । જેનાથી ચિત્ત મોક્ષના માર્ગમાં અથવા ધર્મ ધ્યાન આદિમાં સ્થિર થાય છે તે ચિત્તસમાધિ કહેવાય છે ચિત્તસમાધિ દ્રવ્ય તથા ભાવના ભેદથી બે પ્રકારની છે દ્રવ્યચિત્તસમાધિ- કેઈ મનુષ્યને સંસારના પદાર્થના ઉપભોગની ઈચ્છા થાય જ્યારે તેની પ્રાપ્તિ થતા ચિત્તનું સમાધાન થાય છે ત્યારે આ દ્રવ્ય ચિત્તસમાધિ થઈ કહેવાય છે જ્ઞાન દર્શન તથા ચારિત્રમાં ચિત્તને રાખીને ઉપગપૂર્વક જીવાદિ પદા Page #182 -------------------------------------------------------------------------- ________________ १२६ दशाश्रुतस्कन्धमत्रे दिपदार्थस्वरूपाऽनुभवकरणं भावचित्तसमाधिः । अकुशलचित्तनिरोधेन कुशलचित्तोदीरणयाऽनायासेन समाधिरुत्पद्यते । __ शब्दादिविपयेषु साम्यं द्रव्याणां मिथः समतयेकीभवनमेव द्रव्यसमाधिभवति । पथा-उचितमात्रया शर्करया मिलितं पयो विशेषेण मर्वेभ्यो रोचते, तथैव द्रव्याणि समुचितप्रमाणेन परस्परं मिलितान्येव द्रव्यसमाधि प्रति हेतुः, इतरथा न । एवं यत्क्षेत्रं प्राप्य चित्तं समाधौ लीनं स्यात् स क्षेत्रसमाधिः, यस्मिन् काले चित्तं समाहितं स्यात् स कालसमाधिः । भावममाधिः-ज्ञानदर्शन-चारित्र-तपो-वीर्यरूपः, यदा ज्ञानादिपु पञ्चमु चित्तमेकाग्रत्त्या प्रवर्तते तदा भावसमाधिरुत्पद्यते । इह भावसमाधेरधिकारस्तत्रेदमादि मूत्रम्-'मुयं मे' इत्यादि। का अनुभव करना भावचित्तसमाधि है । अकुशल चित्त को रोकने पर कुशल चित्त की उदीरणा करने पर अनायास-सहज ही समाधि उप्तन्न होती है। शब्द आदि विषयों में समता, द्रव्यों की परस्पर साम्यता से एक होना उसको ही द्रव्यसमाधि कहते हैं । जैसे-यदि दूध में सकर उचित मात्रा से मिलादी जाय तो वह दूध सबके लिए रुचिकर होता है । इसी प्रकार योग्य प्रमाण से परस्पर मिला हुआ द्रव्य ही समाधि के प्रति हेतु है, अन्यथा नहीं । इसी तरह जिस क्षेत्र को प्राप्तकर चित्त, समाधि में लीन हो उसको क्षेत्रसमाधि कहते हैं । जिस काल में चित्त समाधित होता है वह कालसमाधि कहा जाता है । भावसमाधि-ज्ञान, दर्शन, चारित्र, तप और वीर्यस्वरूप भावसमाधि है । जब ज्ञान आदि पाच में चित्त एकाग्रवृत्ति से प्रवृत्ति ર્થના સ્વરૂપને અનુભવ કરે તે ભાવચિત્તસમાધિ છે. અકુશલ ચિત્તને રોકવાથી કુશલચિત્તની ઉદીરણ કરતા અનાયાસ=સહજમાજ સમાધિ ઉત્પન્ન થાય છે ' શબ્દ આદિ વિષમ સમતા, દ્રવ્યની પરસ્પર સામ્યતાથી એક થઈ જવું તેનેજ દ્રવ્યસમાધિ કહે છે જેમકે-જે દૂધમાં સાકર ઉચિત માત્રાથી મેળવી દેવાય તે તે દૂધ બધાને માટે રૂચિકર થાય છે આ પ્રકારે યોગ્ય પ્રમાણથી પરસ્પર મળી ગયેલા દ્રવ્યજ સમાધિના પ્રતિ હેતુ છે અન્યથા નહીં આવી રીતે જે ક્ષેત્રને પ્રાપ્ત કરી ચિત્ત સમાધિમાં લીન થાય તેને ક્ષેત્રસમાધિ કહે છે જે કાલમા ચિત્ત સમાહિત થાય છે તે કાલસમાધિ કહેવાય છે. ભાવસમાધિ-જ્ઞાન, દર્શન, ચારિત્ર, તપ તથા વિર્યસ્વરૂપ ભાવસમાધિ છે - જ્યારે જ્ઞાન આદિ પાંચમાં ચિત્ત એકાગ્રવૃત્તિથી પ્રવૃત્તિ Page #183 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १२७ म्लम्-सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता। कयरे खलु ते थेरेहि भगवंतेहिं दस चित्तसमाहिठाणा पण्णता ? । इमे खलु ते थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता, तं जहा-॥ सू० १॥ ___ छाया-श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिर्दशचित्तममाधिस्थानानि प्रज्ञप्तानि ? । कतराणि खलु तानि स्थवि भगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि । इमानि खलु तानि स्थविरैर्भगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-॥ मू० १ ॥ टीका-'सुय'-मित्यादि । हे आयुष्मन् ! जम्बूः ! मया गुरुकुलनिवासिना श्रुतम् कर्णगोचरीकृतं तेन लोकत्रयमसिद्धेन भगवता श्रीवर्द्धमानस्वामिना एवं वक्ष्यमाणम् आख्यातं कथितम्-इह-पञ्चमाध्ययने खलु स्थविरेभगवद्भिः दश-दशसंख्यकानि चित्तसमाधिस्थानानि प्रज्ञप्तानि-प्ररूपितानि । चित्तम् अन्तः करणविशेषस्तस्य समाधिः समाधानं चित्तसमाधिः-प्रशस्तभावः, तस्य स्थानानि करता है तब भावसमाधि की उप्तत्ति होती है । यहा भावसमाधि का अधिकार है। उसका यह प्रथम सूत्र है:-'सुयं मे' इत्यादि। सुधर्मा स्वामी कहते हैं-हे आयुष्मन् जम्बू ! मैंने गुरु के समीप रहकर उनकी सेवा करते हुए विनय के साथ सुना है। तीन लोक में प्रसिद्ध भगवान् श्री वर्धमानस्वामी ने वक्ष्यमाण रीति से कहा है-इस पञ्चम अध्ययन में स्थविर भगवन्तों ने चित्तसमाधि के दशस्थान निरूपण किये हैं। अन्तःकरण को चित्त कहते हैं उसका समाधान होना चित्तसमाधि है, अर्थात् प्रशस्तभाव को समाधि कहते हैं। सू०१॥ કરે છે ત્યારે ભાવસમાધિની ઉત્પત્તિ થાય છેઅહીં ભાવસમાધિનો અધિકાર છે તેનું मा प्रथम सूत्र छ –'सुयं मे छत्यादि સુધર્મા સ્વામી કહે છે-હે આયુષ્યન્ જખ્ખ ! મે ગુરુની સમીપ રહીને તેમની સેવા કરતાં કરતા વિનય સાથે સાભળ્યું છે ત્રણ લોકમાં પ્રસિદ્ધ ભગવાન શ્રી વર્ધમાન સ્વામીએ વક્ષ્યમાણ રીતે કહ્યું છે-આ પાચમા અધ્યયનમાં સ્થવિર ભગવતેએ ચિત્તસમાધિના દશ સ્થાન નિરૂપણ કર્યા છે અ ત કરૂણને ચિત્ત કહે છે. તેનું સમાધાન થવું તે ચિત્તસમાધિ છે, અર્થાત્ પ્રશસ્તભાવને સમાધિ કહે છે (સૂ ૧) Page #184 -------------------------------------------------------------------------- ________________ १२८ श्री दशाश्रुतस्कन्धमत्रे कारणानि मज्ञप्तानि । कतराणिकानि खलु स्थविरभंगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि ? । इमानि वक्ष्यमाणानि तानि स्थविरैर्भगवद्भिर्दशचित्तसमाधिस्थानानि प्रज्ञप्तानि, तद्यथा तत्प्रस्तावो यथा-॥ मू० १ ।। प्रस्तुतविपयं वर्णयन्नाह-"तेणं कालेणं' इत्यादि । मूलम्-तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था। एत्थ नयरवण्णओ भाणियव्यो। तस्स णं वाणियगामस्स नयरस्स वहिया उत्तरपुरस्थिमे दिसिभाए दूइपलासए णामं चेइए होत्था। चेइयवण्णओ भाणियव्वो। जियसत्तू राया, तस्स धारिणी नामं देवी। एवं सव्वसमोसरणं भाणियव्वं, जाव पुढवीसिलापट्टए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ॥ सू० २॥ छाया-तस्मिन् काले तस्मिन् समये वाणिजग्रामं नाम नगरमासीत् । अत्र नगरवर्णको भणितव्यः । तस्य खलु वाणिजग्रामस्य नगरस्य वहिरुत्तरपौरस्त्ये दिग्भागे दुतिपलाशकं नाम चैत्यमासीत् । चैत्यवर्णको भणितव्यः । जितशत्रू राजा, तस्य धारिणी नाम देवी । एवं सर्व समवसरणं भणितव्यम्, यावत् पृथिवीशिलापट्टकः, स्वामी समवसृतः, परिपन्निर्गता, धर्मः कथितः, परिपत् प्रतिगता ॥ मु० २ ॥ टीका—'तेणं' इत्यादि । तस्मिन् काले अवसर्पिण्याश्चतुर्थारकलक्षणे तस्मिन् समये-भगवन्महावीरस्वामिसमकालिकनगरसत्ताकाले वाणिजग्रामं नाम: ___जम्बूस्वामी पूछते हैं - हे भदन्त ! वे दश चित्तसमाधिस्थान कौन से हैं-सुधर्मास्वामी कहते हैं:-हे जम्बू ! जो दश चित्तसमाधिस्थान वक्ष्यमाण प्रकार से कहे हैं उसका प्रसंग इस प्रकार है-'तेणं कालेणं' इत्यादि । उस काल उस समय में अर्थात् चौथे आरे में भगवान महावीर स्वामी के विचरण के समय वाणिजग्राम नामका एक नगर था। જખ્ખસ્વામી પૂછે છે- હે ભદન્ત ! તે દશ ચિત્તસમાધિસ્થાન કયા કયા છે? શ્રીસુધર્મા સ્વામી કહે છે- હે જ ખૂ! જે દશ ચિત્તસમાધિસ્થાન વક્યમાણ પ્રકારે કહ્યાં छ तेनी असा भावी शत छ- 'तेणं कालेणं' त्याह તે કાલ તે સમયે અર્થાત ચોથા આરામા ભગવાન મહાવીર સ્વામીના વિચરણના Page #185 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १२९ वाणिज़ग्रामनामकं नगरं-मूलनगर, राजधानीत्यर्थः आसीत्, अत्र-इह नगरप्रस्तावे नगरवर्णकः = नगरवर्णनाधिकारः भगितव्यः = ' रिद्धत्थिमियसमिद्धे ? इत्यादि शास्त्रोक्तो वक्तव्यः, विशेषं जिज्ञासमानैरन्यतः औपपातिकसूत्रादितो नगरवर्णनं सङ्ग्राह्यम् । तस्य खलु वाणिजग्रामनगरस्य बहिः बाह्ये उत्तरपौरस्त्ये ऐशाने दिग्भागे-दिगन्तराले दूतिपलाशकम् एतन्नामकं नाम-प्रसिद्धं चैत्यम्-उद्यानम् आसीत् । अत्रापि चैत्यवर्णनाधिकारो भणितव्यः । तत्र नगरे जितशत्रुः राजा आसीत् । तस्य जितशत्रोः राज्ञः धारिणीनाम देवी-महिपी । एवम् अनेन प्रकारेण सर्व समवसरणं-समवसरणवर्णनं भणितव्यं वर्णनीयम् । 'यावत्' यावच्छब्देन औपपातिकसूत्रोक्तविशेषणं संग्राद्यम्, तत्रोद्याने पृथिवीशिलापट्टकः= सिंहासनाकारः पापाणखण्डविशेष आसीत् । स्वामी भगवान् महावीरः समवसृतः समागतः । ततः परिपत्-जितशत्रुप्रभृतिनगरवासिजनसमुदायो भगनद्वन्दनार्थ स्वस्वस्थानाद निर्गता-निःसृता सती भगवदुपकण्ठे समागता । ततो यहा नगर का वर्णन जानना चाहिए, 'रिद्धस्थिमियसमिद्धे' इत्यादिरूप से औपपातिकसूत्रोक्त चम्पानगरी के समान जानना चाहिए । उस वाणिजग्राम नगर के बहार ईशान कोण में, दूतिपलाशक नामका एक प्रसिद्ध उद्यान था । उद्यान का वर्णन भी औपपातिकसूत्र से जानना चाहिये । उस नगर में जितशत्रु नामका राजा था । उस राजो के धारिणी नामकी रानी थी। इन सब का वर्णन 'भी औपपातिक सूत्र में है । उस उद्यान में सिंहासन के आकार का एक शिलापट्ट था । वहा भगवान महावीर स्वामी समवसृत हुए, अनन्तर जितशत्रु आदि नगरनिवासी मनुष्यसमुदाय परिषदरूप से भगवान को वन्दना करने के लिये अपने२ 'स्थान से समवसरण में समये allgrययाम नामे मे ना तु मही नगनु न 'रिद्रथिमियसमिद्धे ઈત્યાદિરૂપથી ઔષપાતિકસૂત્રમાં કહેલ ચમ્પાનગરીના સમાન જાણી લેવું જોઈએ તે વાણિજગ્રામનગરની બહાર ઈશાન કેણમાં હૃતિ પલાશક નામે એક પ્રસિદ્ધ ઉદ્યાન હત ઉદ્યાનનુ વર્ણન પણ પપાતિક સૂત્રથી જાણી લેવું જોઈએ. તે નગરમાં જિતશત્રુ નામે રાજા હતે તે રાજાને ધારિણી નામે રાણું હતી એ બધાનુ વર્ણન પણ ઔપપાતિકસૂત્રમાં છે તે ઉદ્યાનમાં સિંહાસનના આકારને એક શિલાપટ્ટ હતું. ત્યા ભગવાન મહાવીર સ્વામી સમવસૃત થયા. બાદ જિતશત્રુ આદિ નગનિવાસી મનુષ્યસમુદાય પરિષદરૂપે ભગવાનને વન્દના કરવા માટે પિત–પિતાના સ્થાનથી સમવસરણમાં આવ્યા અને Page #186 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्रे भगवता महावीरेण धर्मः श्रुतचारित्रादिलक्षणः कथितः प्ररुपितः । धर्मकथानन्तरं परिपत् प्रतिगता-स्व स्व स्थान माता ॥ ० २ ॥ ___ अनुत्पन्नपूर्वाणि दशचित्तसमाधिस्थानानि केषां समुत्पद्यन्ते ? इति भगवान् श्रमणनिर्ग्रन्थान सम्बोध्य माह-'अन्जो' इत्यादि । मूलम्-अज्जो त्ति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंतित्ता एवं वयासी-इह खलु अज्नो ? निग्गंथाणं वा निग्गंथीणं वा इरियासमियाणं भासासमियाणं एसणासमियाणं आयाण-भंड-मत्त-निक्खेवणासमियाणं उच्चार पासवण-खेल जल्ल-सिंघाण-पारिट्रावणियासमियाणं मणसमियाणं वयसमियाणं कायसमियाणं, मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं, गुर्तिदियाणं गुत्तवंभयारीणं आयटीणं (अययट्ठीणं वा) आयहियाणं आयजागीणं आयपरकमाणं पक्खियपोसहिएसु समाहिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई असमुप्पण्णपुवाई समुप्पज्जेज्जा, तं जहा-॥ सू०३ ॥ छाया-आर्याः ! इति श्रमणो भगवान महावीरः श्रमणान् निर्ग्रन्थान् निर्ग्रन्थीश्वाऽऽमन्त्र्यैवमवादीत्-इह खलु आर्याः ! निग्रन्थानां वा निर्ग्रन्थीनां वा ईर्यासमितानां, भापासमितिनाम् एपणासमितानाम् , आदानभाण्डामत्र-निक्षेपणाममितानाम् , उच्चार-प्रस्त्रवण-खेल-जल्ल-गिड्डाण-पारिष्ठापनिकासमितानां, मनःसमिताना, कायसमितानाम् मनोगुप्तानां, वाग्गुप्तानां, कायगुप्तानां, गुप्तैन्द्रियाणां, गुप्तब्रह्मचारिणाम्, आत्मार्थिनाम्, ( आयतार्थिनां वा) आत्महितानाम् आत्मयोगिनाम्, आत्मपराक्रमाणां, पाक्षिकपोपधिकेपु ममाधिशाप्तानां ध्यायताम् इमानि दशचित्तसमाधिस्थानानि असमुत्पन्नपूर्वाणि समुत्पधन्ते, तद्यथा ॥३॥ आया । और उस परिषद् में भगवान् ने श्रुतचारित्ररूप धर्मका निरूपण किया। धर्मकथा के बाद वह परिषद अपने२ स्थान पर गयी|सू०२॥ તે પરિષદમાં ભગવાને મૃતચારિત્રરૂપ ધર્મનું નિરૂપણ કર્યું. ધર્મકથાની પછી તે પરિષ૬ पोत-पाताने स्थाने 5. (सू २) Page #187 -------------------------------------------------------------------------- ________________ मुनिपणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १३१ " टीका- 'अज्जो !' - इत्यादि । श्रमणो भगवान् महावीरः हे आर्याः = हे प्रशस्तरत्नत्रयमर्यादाराधकाः । इति = अनेन सम्बोधनेन, श्रमणान् श्राम्यन्तीति श्रमणाः संसारविषयखिन्नाः तपःसंयमे श्रमशीलाथ, नान् निर्ग्रन्थान् ग्रन्थाद् द्रव्यतः सुवर्णादिरूपाद भावतो = मिथ्यात्वादिलक्षणानिष्क्रान्ता निर्ग्रन्थाः वाह्याभ्यन्तरग्रन्थरहिता तान् साधून, निर्ग्रन्थी बाह्याभ्यन्तरग्रन्थरहिताः साध्वीव आमन्त्र्य-सम्बोध्य एवं वक्ष्यमाणम् अवादीत् अकथयत्, हे आर्याः ! इह जो पहिले कभी भी उत्पन्न नहीं हुए ऐसे दश प्रकार के चित्तसमाधि स्थान किन को प्राप्त होते हैं ? इसका वर्णन भगवान् श्रमणनिग्रन्थों को सम्बोधन करके कहते हैं- " अज्जो " इत्यादि । हे आर्यो ! ऐसा सम्बोधन करके श्रमण भगवान् महावीर स्वामी कहने लगे - आर्या :- प्रशस्त सर्वोत्तम तीन रत्नो की मर्यादा का पालन करने वाले आर्य कहे जाते हैं । श्रमण-जो संसारके विषयों से खिन्न हो जाते हैं उनको श्रमण कहते हैं । और नप संयम में परिश्रम करने वाले भी श्रमण कहे जाते हैं । निर्ग्रन्थ- बाह्य और अभ्यन्तर ग्रन्थ से रहित । ग्रन्थ दो प्रकार के होते हैं । द्रव्यतः और भावतः । सुवर्ण आदिरूप द्रव्यतः ग्रन्थ कहा जाता है । मिथ्यात्वादिरूप भावतः ग्रन्थ कहा जाता है । उनसे रहित साधुओं को। एवं निर्ग्रन्थीः- वाह्य और आभ्यन्तर ग्रन्थरहित साध्वियों को सम्बोधन कर के इस रीति से कहने लगे જે પહેલા કદી પણ ઉત્પન્ન ન થયા હાય એવા દશ પ્રકારના ચિત્તસમાધિસ્થાન કાને પ્રાપ્ત થાય છે? આનું વર્ણન ભગવાન શ્રમણ નિગ્રન્થાને સમેધન કરીને કહે છે:'अज्जो' इत्यादि હું આ ! એમ સ ંબોધન કરીને શ્રમણુ ભગવાન મહાવીર સ્વામી કહેવા લાગ્યા— आर्याः-પ્રશસ્ત સર્વોત્તમ ત્રણ રત્નેાની મર્યાદાનું પાલન કરવાવાળા આ કહેવાય છે શ્રમણ- જે સ સારના વિષયેાથી ખિન્ન થઇ જાય છે તેને શ્રમણ કહે છે અને તપ સ યમમાં પરિશ્રમ કરવાવાળા પણ શ્રમણુ કહેવાય છે. નિગ્રન્થ ખાહ્ય તથા આભ્યન્તર ગ્રન્થથી રહિત ગ્રન્થ બે પ્રકારના થાય છે. દ્રવ્યત: અને ભાવત સુવર્ણ આદિરૂપ દ્રવ્યત· ગ્રન્થ કહેવાય છે મિથ્યાત્વાદિરૂપ ભાવત: ગ્રન્થ કહેવાય છે તેમનાથી રહિત એવા સાધુઓને, નિગ્રન્થી- માહ્ય અને આભ્યન્તર ગ્રન્થરહિત સાવિએને સ એાધન કરીને આ રીતે કહેવા લાગ્યા: Page #188 -------------------------------------------------------------------------- ________________ . . . . . . . . दशाश्रुतस्कन्धमत्रे अस्मिन् · जिनशासने 'खलु - निश्चयेन निन्यानां निर्ग्रन्थीनां वा वक्ष्यमाणविशेषणविशिष्टानां पूर्वानुत्पन्नानि दश चित्तसमाधिस्थानानि समुत्पद्यन्ते, इत्यग्रेण सम्बन्धः । कथम्भूतानाम् ? इति तेषां विशेपणान्याह-'डेरियासमियाणं' इत्यादि । १ ईर्ष्यासमितानाम्-''ईर गतौ कम्पने च” इत्यतो बाहुलकादू भावे ण्यति टापि यस्य द्वित्वे इU-गमनं तत्र समिता: सावधानाः ई-- समिताः पुरतो जीवरक्षार्थ युग्यमात्रभूभागन्यस्तदृष्टिगामिनः, तेपाम्, '२ भाषासमितानां-भाषणं भापा तत्र सम्सम्या युक्त्ययुक्ति-हिताऽहित-विवेचनाम् , इताः प्राप्ताः सावधपरिहारपूर्वकनिरवचभाषाभापिणस्तेपां-भाषाममितानाम्, ३ एपणा-गवेषणा, तत्र समितानां-द्विचत्वारिंशद्दोपवर्जनेन भक्तादिग्रहणे प्रवृत्तानाम्, ४ आदानेत्यादि-आदाने-ग्रहणे भाण्डमात्रयोः-भाण्डस्य पात्रस्य मात्रस्य= __ हे आर्यों ! इस जिनशासन में वक्ष्यमाणविशेषणविशिष्ट श्रमणनिर्ग्रन्थ निर्ग्रन्थियों को पहले नहीं उत्पन्न हुए ऐसे दश चित्तसमाधिरथान उत्पन्न होते है। . वे श्रमण निर्ग्रन्थ आदि कैसे होते हैं सो कहते हैं:- . . (१) ईर्यासमितानाम्-ई- का अर्थ होता है गमन करना। उस में समिता:- सावधान । जीम की रक्षा के लिये आगे युग्यप्रमाण भूमिको देखते हुए चलने वाले, (२) भाषासमितानाम्-युक्ति और अयुक्ति, हित और अहित की विवेचना कर सावध भाषा का परित्यागपूर्वक निर्दोष भाषा के बोलने वाले, (३) एषणासमितानाम्एषणा गवेषणा, ययालीस दोष रहित शुद्ध अशनादि का ग्रहण करने में प्रवृत्ति करने वाले, (४) आदानेत्यादि-भाण्ड उपकरण आदि का હે આર્ય ! આ જિનશાસનમાં વયમાણુવિશેષણવિશિષ્ટ શમણુનર્ચન્થ અને નિર્મન્થીઓને પહેલા ન ઉત્પન્ન થયા હોય એવા દશ ચિત્તસમાધિ સ્થાન ઉત્પન્ન થાય છે. તે શ્રમણ નિર્ગસ્થ આદિ કેવા હોય છે? તે કહે છે (१) इसिमितानाम्-या अर्थ थाय छ गमन ४२ तम समिता= સાવધાન જીવની રક્ષાને માટે આગળ યુગ્યપ્રમાણ ભૂમિને જોઈને ચાલવા વાળા, (૨) भापासमितानाम्-युरित मने मयुति, हित मने मतिनी विवेयना ४शने सावध भाषाना परित्याग निषि भाषाना मालवा पाणा (3) एपणासमितानाम्-मेषय= ગષણ બેતાલીશદેષરહિત શુદ્ધ અશન આદિનું ગ્રહણ કરવામા પ્રવૃત્તિ કરવાવાળા, (૪) આદિન ઇત્યાદિ– ભાડ ઉપકરણ આદિનું સભ્ય પ્રકારથી પ્રતિલેખન અને પ્રમા Page #189 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी-टीका अ. ५ चित्तसमाधिस्थानवर्णनम् उपकरणस्य वस्त्रादिरूपस्य च, यद्वा-भाण्डीमत्रयोः भाण्डस्य-वस्त्राशुपकरणस्य अमत्रस्य पात्रस्यं च, 'उभयोनिक्षेपणे अवस्थापने समितानां = समितियुक्तानां सुपतिलेखितमुपमा जितादिक्रमेण प्रवृत्तानाम्, ५ उच्चारप्रस्रवणेत्यादि-उच्चारः= पुरीपं प्रस्रवणं-मूत्रं, खेलं-निष्ठीवनं, जल्ल:=प्रस्वेदमल:; शिवाण-नासिकामलं:, एतेषां परिष्ठापनायां समितानां स्थण्डिलादिदोषपरिहारपूर्वकं प्रवृत्तानाम्, ६ मनः समितानां-मना=अन्त:करणविशेषस्तत्र समितानां निरवद्यप्रवर्तकानां कुशलमन= उदीरणानामित्यर्थः, ७ वाक्समितानां-वाक्वाणी, तत्र समितानाम् अनृतकटुत्वसावधादिदोषपरिहारपूर्वक प्रवृत्तानाम्, ८' कायसमितानां-कायः शरीरं, तत्र समितानां प्राण्युपघातादिदोषपरिहारपूर्वकं प्रवर्तकानाम् , तथा ९ मनोगुप्तानां मनोगुप्तिमताम्, मनोगुप्तिस्त्रिधा-यथा-१ आतरौद्रध्यानानुवन्धिकल्पनाजालवियोसम्यक् प्रकार से प्रतिलेखन और प्रमार्जन करने वाले तथा भाण्डोपकरण के लेने में और रखने में यतना वाले, (५) उच्चारप्रस्रवणेत्यादिउचार-पडी नीत, और प्रस्रवण-लघुनीत, खेल-थूकना, जल्ल-पसीने का मल, शिवाण-नाक का मल, इन सब के परिष्ठापन में स्थण्डिल आदि दोष के परिहारपूर्वक प्रवृत्ति करने वाले, (६) मनःसमितानाम्मनकी शुद्धि में प्रवृत्ति करने वाले, कुशलमन की उदीरणा करने वाले, (७) वाक्समितानाम्-अनृत, कटुत्व और सावद्य आदि दोषों का परिहारपूर्वक वाणी की प्रवृत्ति करने वाले, (८) कायसमितानाम् प्राणोपघातादिदोषपरित्यागपूर्वक काया की प्रवृत्ति करने वाले। (९) मनोगुप्तानाम्-मनोगुसिवाले। मनोगुसि तीन प्रकार की है (१) आर्तरौद्रध्यानानुबन्धि कल्पनासमूह से वियुक्त होना पहली ર્જન કરવાવાળા તથા ભાડાપકરણને લેવામાં તથા રાખવામા યતને વાલા. (૫) ઉચારપ્રસવણ ઈત્યાદિ– ઉચાર-મેટીનીત અને પ્રસવણ=લઘુનીત, ખેલ થુકવું, જલ= પસીનાને મળ, શિઘાણ નાકને મળ. એ બધાના પરિઠાપનમાં સ્થ ડિલ माहि होपना परिवार पूर्व प्रवृत्ति ४२वावा (6) मन समितानाम्-मननी शुद्धिमा प्रवृत्ति ४२वावा शत भननी टी२९]! ४२वावा, (७) वाक्समितानाम्-मनृत કટુત્વ અને સાવદ્ય આદિ દેના પરિતાપૂર્વક વાણીની પ્રવૃત્તિ કરવાવાળા, (૮) कायसमितानाम्-अपघाताहि-दोषपरित्यागपूर्व यानी प्रवृत्ति ४२वाना (6) मनोगुप्तानाम्-भने।शुति पासा भनेाति त्र] प्र॥२नी छ: (૧) આરોદ્રશ્ચનાનુબ ધી કલ્પનાસમૂહથી વિચુત થવું તે પહેલી મને ગુતિ Page #190 -------------------------------------------------------------------------- ________________ १३४ दशाश्रुतस्कन्धमत्रे गलक्षणा प्रथमा, २ शास्त्रानुगामिनी परलोकसाधिनी धर्मध्यानानुवन्धिनी मध्यस्थतापरिणामरूपा द्वितीया, ३ कुशलाऽकुशलमनोवृत्तिनिरोधेन चिराभ्यस्तयोगसम्पादिताऽवस्थाविशेषजन्याऽऽत्मस्वरूपरमणता तृतीया । तदुक्तं “विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥१॥ उति, १० वाग्गुप्तानां निरूढवाक्प्रमराणां वचनगुप्तिमतामित्यर्थः, ११ कायगुप्तानां-शरीरस्य गमनाऽऽगमन-प्रचलन-स्पन्दनादिक्रियाणां गोपनं कायगुप्तिस्तद्वताम्, सा च गुप्तिढिंधा, यथा-१ चेष्टानिवृत्तिरूपा, २ यथाऽऽगमं चेष्टामनोगुप्ति । (२) शास्त्र का अनुसरण करने वाली और परलोक का साधन करने वाली मध्यस्थता के परिणामस्वरूप दूसरी मनोगुप्ति । (३) कुशल और अकुशल मन के निरोध से चिरकाल मनोयोग के अभ्यास से प्राप्त की हुई अवस्थाविशेष से उत्पन्न होने वाले आत्मस्वरूप में रमणरूप तिसरी मनेागुप्ति । कहा है: “ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । ___ आत्मारामं मनस्तज्जैमनोगुप्तिरुदाहृता" ॥ १ ॥ इति, "कल्पना से सदा मुक्त समताशाली सर्वदा । आत्मा में ही मन रहे मनगुप्ति है तदा" ॥ १ ॥ (१०) वागूगुप्तानाम्-वचनगुप्ति वाले । (११) कायगुप्तानाम्कायोत्सर्ग आदि से शारीरिक क्रियाओं के गोपन करने वाले, इस गुप्ति के दो भेद हैं—(१) चेष्टानिवृत्तिरूप और (२) आरम के अनु(૨) શાસ્ત્રના અનુસરણ કરવાવાળી અને પાકનું સાધન કરવાવાળી મધ્યસ્થતાના પરિણામસ્વરૂપ બીજી મને ગુપ્તિ (૩) કુશલ અને અકુશલ મનના નિરોધથી ચિરકાલ મનગના અભ્યાસથી પ્રાપ્ત કરેલી અવસ્થાવિશેષથી ઉત્પન્નથવાવાળા આત્મસ્વરૂપમાં રમણરૂપ ત્રીજી અને ગુપ્તિ કહ્યું છે કે – " विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै,-मनोगुप्तिरुदाहृता ॥ १ ॥"ति ‘કલ્પનાથી સદામુક્ત સમતાશાલી સર્વદા ! આત્મામાંહે મન રહે મને ગુપ્તિ છે તદા ! (१०) वाग्रगुप्तानाम्-क्यनगुप्तपणा (११) कायगुप्तानाम्-याना-पसर्ग આદિથી શારિરિક ક્રિયાઓનું ગેપન કરવાવાળા આ ગુપ્તિના બે ભેદ છે –(૧) ચેષ્ટાનિવૃત્તિરૂપ અને (૨) આગમ પ્રમાણે નિયમિત ચેષ્ટામાં પ્રવૃત્તિ કરવારૂપ. તેમાં પહેલી Page #191 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १३५ नियमनलक्षणा च, तत्र प्रथमा-कायोत्सर्गादिना परीपहसहनपूर्वककायनिश्चलताकरणरूपा, २ द्वितीया-गुरुमापृच्छय शरीरसंस्तारकप्रतिलेखनपमार्जनादिसमयोचितक्रियासमूहसम्पादनपूर्वकं शयनाऽऽसनादि विधेयम्, ततो गुरुनिदेशेन शयनाऽऽसननिक्षेपादानादिषु स्वतन्त्रचेष्टात्यागेन नियतकायचेष्टाख्या, उक्तश्च " उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा" ॥२॥ इति, सार नियमित चेष्टा में प्रवृत्ति करनेरूप, उनमें पहली-परीषहसहनपूर्वक कायोत्सर्गादिसे शरीर को निश्चल करना, (२) दूसरी-गुरु की आज्ञा को प्राप्तकर शरीर और संस्तारक का प्रतिलेखना और प्रमाजना आदि समयोचित क्रियाओं को करते हुए शयन और आसन आदि करना। तात्पर्य यह है कि अपनी स्वतत्र चेष्टा का त्याग कर के गुरु की आज्ञा से सोना बैठना लेना देना आदि सब क्रियाएँ करें। "उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगद्यते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च । स्थानेषु चेष्टोनियमः, कायगुप्तिस्तु साऽपरा ॥ २ ॥ कायोत्सर्ग में रहते हुए मुनि उपसर्ग आने पर शरीर को स्थिर भाव से (अचल) रखे यह पहली कायगुप्ति है ॥१॥ शयनाપરીષહસહનપૂર્વક કાર્યોત્સર્ગાદિથી શરીરને નિચલ કવું (૨) બીજી–ગુરુની આજ્ઞા પ્રાપ્ત કરીને શરીર તથા સસ્તારની પ્રતિલેખના અને પ્રમાર્જના આદિ સમયોચિત ક્રિયાઓ કરતા શયન તથા આસન આદિ કરવુ તાત્પર્ય એ છે કે–પોતાની સ્વત ત્ર ચેષ્ટાને ત્યાગ કરીને ગુરુની આજ્ઞાથી સુવુ બેસવું લેવુ દેવુ આદિ સઘળી ક્રિયાઓ કરવી "उपसर्गप्रसंगेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगधते ॥ १ ॥ शयनाऽऽसननिक्षेपाऽऽदानसंक्रमणेषु च ।। स्थानेषु चेष्टानियमः, काययुप्तिस्तु साऽपरा" ॥ २ ॥ કાયેત્સર્ગમાં રહેતા મુનિ ઉપસર્ગ આવતા શરીરને થિર ભાવથી અચલ રાખે, આ પહેલી કાયતિ છે (૧) શયનાસન આદિ અખતી વખતે, ગ્રહણ કરવા વખતે, Page #192 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे १२ गुप्तेन्द्रियाणां-गुप्तानि स्वस्वविषयानिवृत्तानि इन्द्रियाणि येषां ते गुप्तेन्द्रियास्तेषाम्, वशीकृतेन्द्रियाणामित्यर्थः, १३ गुप्तब्रह्मचारिणां गुप्तो-रक्षितो ब्रह्मणः कुशलानुष्ठानस्य चारः चरणं यावज्जीवनं मैथुनविरमणलक्षणःस येषामस्तीति गुप्तब्रह्मचारिणस्तेपाम्, १४ आत्मार्थिनाम्-आत्मनोऽर्थः प्रयोजनं मोक्षलक्षणं येषां ते आत्मार्थिनस्तेषां, यद्वा-'आययट्ठीणं' इति पाठे 'आयतार्थिनाम् । इतिच्छाया, तत्र-आयतः दीर्घकालावस्थितिमत्वान्मोक्षः, सोऽर्थः प्रयोजनं येपां ते तथोक्तास्तेपाम् १५ आत्महितानाम्-आत्मनां सर्वजीवानां हिता: कल्याणकारिणस्तेपां- पनीवनिकायपतिपालकानाम्, २६ आत्मयोगिनाम-आत्मनो योगा = मनोवाकायलक्षणास्ते सन्ति येषां ते आत्मयोगिनस्तेषां स्ववशीकृतवाड्मनाकाययोगवताम्, १७ आत्मपराक्रमाणाम् आत्मवलशालिनाम्, १८ पाक्षिकपोषधेपु-पक्षे पक्षयोर्वा भवाः पाक्षिकास्ते च पोषधाः-पोप-पुष्टिं प्रक्रमाधर्मस्य दधते-कुर्वन्तीति पोपधाः-आष्टमी-चतुर्दशी -पौर्णमा-स्थमावास्यादिपर्वदिनानुष्ठेया उपवासादिवतविशेपास्तेपु, उक्तञ्चसन आदि को रखते समय, ग्रहण करते समय, स्थानान्तर करते समय तथा स्थान-बैठते उठते समय कायचेष्टा का नियमन रखना यह दूसरी कायगुप्ति है ॥२ ।। (१२) गुप्तेन्द्रियाणाम् इन्द्रियो का निग्रह करने वाले। (१३) गुप्तब्रह्मचारिणाम्-गुप्त का अर्थ होता है रक्षित, यावज्जीवन ब्रह्मचर्य पालने वाले । (१४) आत्मार्थिनाम्-आत्माके मोक्षरूपी प्रयोजन वाले अथवा “ आययट्ठीण" आयतार्थिनाम्मोक्षाभिलाषी । (१५) आत्महितानाम् पड्जीवनिकाय के प्रतिपालक । (१६) आत्मयोगिनाम्-आत्मयोगी अर्थात् मन, वचन और कायको वश करने वाले । (१७) आत्मपराक्रमाणाम्-आत्मवलवाले (१८) पाक्षिकपोषधेपु समाधिप्राप्तानाम्-पाक्षिक अर्थात् प्रत्येक पक्षमें आने वाली સ્થળાન્તર કરવા વખતે તથા સ્થાને બેસતા ઉઠતા કાય ચેષ્ટાના નિયમ પાળવા, એ બીજી કાયમુર્તિ છે (૨) (१२) गुप्तेन्द्रियाणाम्-न्द्रियना निय ४२वावा (१3) गुप्तब्रह्मचारिणाम्गुप्तन। म थाय छ २क्षित यावत्प न प्रान्य पावावा७५ (१४) आत्मार्थिनाम् मात्माना भाक्ष३५ो प्रयास नवा -Aथवा 'आययठीणं' आयतार्थिनाम्-मोक्षामिलाप (१५) आत्महितानाम्- पपनियता प्रतिपा४(१६)आत्मत्योगिनाम्- मात्भया मर्थात् भन, पयन मने याने १२३ ४२वावाणा. (१७) आत्मपराक्रमाणाम्-मात्मnium (१८) पाक्षिकपोपधेषु समाधिप्राप्तानाम्-५ क्षिा अर्थात प्रत्ये४. पक्षभ । Page #193 -------------------------------------------------------------------------- ________________ १३७ - मुनिहषिणो टीका अ. ५ चित्तसमाधिस्थानवर्णनम् "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वस्नु । ___ अष्टम्यां पञ्चदश्यां च, नियतः पोवधं वसेत्" ॥१॥ . अत्र 'च'-शब्दोऽनुक्तपर्वसजग्राहकस्तेन द्वितीया - पश्चमी-चतुर्दशीनां ग्रहणम्, समाधिप्राप्तानां - समाधिः = संख्यङ्मोक्षमार्गावस्थानं, तं प्राप्तानाम्, १९ ध्यायत-धर्मध्यानादिकं समाचरताम् । इमानि = अनन्तरं वक्ष्यमाणानि दशन्दश संख्यकानि चित्तसमाधिस्थानानि असमुत्पश्नपूर्वाणि कदाऽप्यतीतकाले न समुत्पन्नानि समुत्पद्यन्ते प्रादुर्भवन्ति । तद्यथा-तत्=तानि दशममाधिस्थानानि यथा येन प्रकारेण भगवता कथितानि तथा कथ्यन्ते-मू० ३ ॥ अष्टमी,चतुर्दशी, पौर्णसाली अमावास्या आदि पर्ष तिथियों में किये जाने वाले उपवास आदि व्रत धर्म पुष्टि करने वाले होने से पोषध कहे जाते है। कहा है कि “ सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वम् ।। अष्टम्यां पञ्चदश्यां च, नियतः पोपधं वसेत् " एले तो सब पर्यों में तप करना प्रशस्त है किन्तु अष्टमी और पूर्णिमा को तो नियम ले पौषध करना चाहिये । यहाँ 'च' शब्द से अनुक्त पर्यों का संग्रह होता है अतः मितीया पञ्चमी चतुर्दशी और अमावस्या को भी पौषध-स्वाध्याय ध्यान आदि द्वारा समाधि प्राप्त करना चाहिये। (१९) ध्यायताम्-धर्मध्यान आदि करने बाले । ऐले श्रमण निर्ग्रन्थ आदि को दश चित्तलमाधिस्थान प्रात होते हैं ॥५०३॥ આવવાવાળી અષ્ટમી ચતુર્દશી, પર્ણમાસી, અને આમાવાસ્યા આદિ પર્વ તિથિઓમાં કરવામાં આવતા ઉપવાસ આદિ વ્રત ધર્મની પુષ્ટિ કરવાવાળા હેવાથી પિષધ કહેવાય છે उाछ. सर्वेष्वपि तपोयोगः प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतः पोप, वसेत् ॥ १ ॥ એમ તે (સામાન્ય રીતે તે) બધાં પર્વોમા તપ કરવુ પ્રશસ્ત છે, છતા પણ અષ્ટમી તથા પૂર્ણિમાએ તો નિયમથી પિષધ કરવું જોઈએ અહીં ‘’ શબ્દથી અનુકત પને સખહ થાય છે એટલે બીજ પાચમ ચૌદશ અને અમાવાસ્યા દિવસે પણ पौषध-स्वाध्याय ध्यान मा द्वारा समाधि प्रात ४२वी नो (१८) ध्यायताम् ધર્મધ્યાન આદિ કરવાવાળા એવા શ્રમણ નિગ્રન્થ આદિને દશ ચિત્તસમાધિસ્થાન પ્રાપ્ત થાય છે (જૂ ૩). Page #194 -------------------------------------------------------------------------- ________________ श्री दशाशुतस्कन्धसूत्रे अथ दशचित्तसमाधिस्थानानि सूत्रकार आह- 'धम्मर्चिता' इत्यादि । मूलम् - १ धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणित्तए, २ सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पजेज्जा अहातचं सुमिणं पासित्तए, ३ सण्णिजाइसरणेणं सण्णिणाणे वा से असमुप्पणपुव्वे समुप्पज्ञेजाअप्पणी पोराणियं जाई सुमरित्तए, ४ देवदंसणे वा से अस-मुप्पण्णपुव्वे समुप्पजेजा दिव्यं देविडिंड दिव्यं देवजुनं दिव्यं देवाणुभावं पात्तिए, ५ ओहिणाणे वा से असमुप्पण्णपुच्वे समुप्पजेजा ओहिणा लोय जाणित्तए, ६ ओहिदंसणे वा से असमुपपणपुव्वे समुप्पज्जेज्जा ओहिणा लोयं पासित्तए, ७ मणपज्जवणाणे वा से असमुत्पण्णपुव्वे समुप्पज्जेज्जा अंतो मणुसक्खित्तेसु अड्ढाइज्जेसु दीवसमुद्देसु सण्णीणं पंचिंदियाणं पज्जत्ताणं मणोगए भावे जाणित्तए, ८ केवलणाणे वा से असमुप्पण्णपुच्चे समुपज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए, ९ केवलदंसणे वा से असमुप्पण्णपुवे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए, १० केवलमरणे वा से असमुप्पपणपुत्रे समुपजेजा सवदुक्ख पहाणाए ॥ सू० ४ ॥ छाया - धर्मचिन्ता वा तस्याऽसमुत्पन्न पूर्वा समुत्पद्येत, सर्व धर्मे ज्ञातुम्, २ स्वप्नदर्शनं वा तस्मात्समुत्पन्नपूर्व समुत्पद्येत याथातथ्यं स्वप्नं द्रष्टुम् ३ संज्ञिजाविस्मरणेन संज्ञिज्ञानं वा तस्या समुत्पन्नपूर्वऽसमुत्पञ्चेत, आत्मनः पौराणिकी जातिं स्मर्तुम् ४ देवदर्शनं वा तस्य असमुत्पन्नपूर्व समुत्पद्येत दिव्यां देवद्धिं दिव्यां देवघुतिं दिव्यं देवानुभावं द्रष्टुम्, ५ अवधिज्ञानं वा तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत अवधिना लोकं ज्ञातुम्, अवधिदर्शनं वा तस्याऽसमुत्पन्नपूर्व समुत्पद्येत, अवधि - ना लोकं द्रष्टुम् ७ मन:पर्ययज्ञानं वा तस्याऽसमुत्पन्नपूर्व समुत्पयेत, अन्तो मनुष्यक्षेत्रेष्वर्द्धतृतीयद्वीपसमुद्रेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् १३८ में होन Page #195 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् भावान् ज्ञातुम्, ८ केवलज्ञानं वा तस्याऽसमुत्पन्नपूर्व समुत्पधेत, केवलकल्पं लोकालोकं ज्ञातुम्, ९ केवलदर्शनं वा तस्याऽसमुत्पन्नपूर्व समुत्पत, केवलकल्पं लोकालोकं द्रष्टुम्, १० केवलमरणं वा तस्याऽसमुत्पभपूर्व समुत्पधेत, सर्वदुःखमहाणाय ॥ सू०४ ॥ प्रथमसमाधिस्थाने धर्मचिन्ता- . टीका-'धम्मचिन्ते'-इत्यादि । १ तस्य अधिगतगणिसम्पदष्टकस्य मुनेः सर्व सर्वज्ञप्रणीतं निःशेषं धर्म-धर्मपदार्थ जीवाजीवादिवस्वरूपं ज्ञातुम्-अवबोद्धम् असमुत्पन्नपूर्वा अभूतपूर्वा प्रागननुभूतेत्यर्थः धर्मचिन्ता-धर्माः जीवाजीवादिद्रव्याणामनुयोगोत्पादादिस्वभावास्तेषामनुचिन्तनम् , ' इमे नित्या आहोस्त्रिद्अनित्याः ? रूपिणोऽरूपिणो वा ?' इत्यादिरूपं, 'सर्वेषु धर्मेषु-निर्दोषत्वात् जिनधर्मः श्रेयस्करः' इत्येतद्रूपं वा समुत्पद्येत-जायेत । २ द्वितीये-स्वप्नदर्शनम्सप्तजाग्रदवस्थायां स्वप्नो जायते, स्वप्नो हि दृष्टश्रुतादेः कस्यापि पदार्थस्या अब उन दश चित्तसमाधिस्थानों को सूत्रकार कहते हैं" धम्मचिंता" इत्यादि। प्रथम समाधिस्थान में धर्म चिंता-धर्म की विचारणा उत्पन्न होती है। जिन्होने आठ प्रकार की गणिसम्पदा प्राप्त की है, ऐसे मुनियों को, सर्वज्ञप्रणीत सम्पूर्ण धर्म-जीव अजीव आदि के स्वरूप जानने के लिये प्रथम नहीं अनुभव किया हुवा जीव अजीव आदि द्रव्यों का अनुयोग और उत्पाद आदि स्वभाव वाले धर्मों का चिन्तन, "ये नित्य हैं ? अथवा अनित्य हैं ? ये रूपी हैं अथवा अरूपी ?" इत्यादि स्वरूपचिन्तन अथवा "समस्त धर्म में जिनधर्म श्रेयस्कर है क्यों कि जिनधर्म निर्दोष है" ऐसा चिन्तन उत्पन्न होता है २ द्वितीय समाधिस्थान में-स्वमदर्शन होता है, स्वप्न, सुप्त और जाग्रत वे ते श वित्तसमाधि स्थानने सूत्रा२ ४९ छ-'धम्मचिंता' त्याहि. પ્રથમ સમાધિસ્થાનમાં ધર્મચિંતા-ધર્મની વિચારણા ઉત્પન્ન થાય છે. જેઓએ આઠ પ્રકારની ગણિસર્પદ પ્રાપ્ત કરી હોય એવા મુનિઓને, સર્વ-પ્રણીત સંપૂર્ણ ધર્મ–જી–અજીવ આદિનું સ્વરૂપ જાણવા માટે પ્રથમ ન અનુભવે જીવ–અજીવ આદિ દ્રવ્યને અનુયાગ અને ઉત્પાદ આદિ સ્વભાવવાળા ધર્મોનુ ચિન્તન-આ નિત્ય છે? અથવા અનિત્ય છે? આ રૂપી છે? અથવા અરૂપી છે? ઈત્યાદિ-સ્વરૂપચિન્તન અથવા સમસ્ત ધર્મમા જિનધર્મ શ્રેયસ્કર છે કેમકે જિનધર્મ નિર્દોષ છે એમ ચિન્તન ઉત્પન્ન થાય છે (૨) બીજા સમાધિસ્થાનમાં સ્વપ્નદર્શન થાય છે. સ્વજન-સુરત Page #196 -------------------------------------------------------------------------- ________________ १४० .. दशाश्रुतस्तन्धसूत्रे नुभवनम्, तं याथातथ्यं वास्तविकं द्रष्टुं-विलोकितुम्, अनुभवितुमित्यर्थः असमुत्पन्नपूर्वकदाऽप्यतीतकाले न सञ्जातम्-अननुभूतं स्वप्नदर्शन समुत्पद्येत । ३ तृतीये-स्वकीयां-निजां, पौराणिकी पूर्वकालभवां, जाति-जननं भवमित्यर्थ : म्मतु-स्मृतिपथं नेतुं संझिजातिस्मरणेन-संज्ञानं समा भूतवर्तमानभविष्यत्स्वभावपर्यालोचनं, देवगुरुधर्मपरिज्ञानं वा, साऽम्याऽस्तीति संझी विशिष्टस्मरणादिरूपमनोविज्ञानसत्पनः पश्चेन्द्रियः माणी, तस्य जाति: भवस्तस्याः स्मरणेन-स्वसज्ञिभवस्मृत्या असमुत्पभपूर्व संविज्ञान संझिनः पूर्वोक्तलक्षणस्य मनोलब्धिमतो यज्ञानम् अनेकजन्मानुभूतनानापदार्थविषयकमववोधनं, तद् समुत्पधेत । ४ चतुर्थे-तस्य दिव्यां - दिविभवां मधानां देवदि = देवानां विमानरत्नादिविभूति, दिव्याम्-उत्तमां देवद्युति देवसम्मन्धिशरीराऽऽभरणादिमकाशं, दिव्यं श्रेष्ठं देवाअवस्था में होता है। स्थान का अर्थ होता है कि देखे हुए और सुने हुए कोई पदार्थ का अनुभव करना, उसका वास्तविक अनुभव करने के लिए अभूतपूर्व-फली भी भूतकाल में न हुआ ऐसा स्वप्नदर्शन उत्पन्न होता है। ३ तृतीय समाधिस्थान में अभूतपूर्व जातिस्मरण ज्ञान होता है। अपने पूर्व-भव का स्मरण करना जातिस्मरण है। उससे प्राणी अपने पूर्व के सजिपश्चन्द्रिय भव जो धाराप्रवाह के रूप से अर्थात् अन्तररहित किये हैं उन उत्कृष्ट (९००) नौसौ भवों तक का स्मरण करता है। जो भूत भविष्य वर्तमान का विचार कर सके तथा देव गुरु धर्म को पहचान सके वह, अर्थात् विशिष्टम्मृतिरूपमनोविज्ञानसम्पन्न पञ्चेन्द्रिय प्राणी सज्ञि कहलाता है । (४) चौथे समाधिस्थान में देवदर्शन होता है। देवों की विमान रत्न आदि તેમજ જાગ્રત્ અવસ્થામાં થાય છે રવપ્નનો અર્થ થાય છે કે એલા અને સાભળેલા કેઈ પણ પદાર્થને અનુભવ કરે તેને વાસ્તવિક અનુભવ કરવા માટે અભૂતપૂર્વભૂતકાળે કદી પણ ન થયેલા એવા સ્વપ્નદર્શન ઉત્પન્ન થાય છે (૩) ત્રીજા સમાધિસ્થાનમાં અભૂતપૂર્વ જાતિસ્મરણ જ્ઞાન થાય છે પિતાના પૂર્વભવનું સ્મરણ કરવું તે જાતિસ્મરણ છે. તેનાથી પ્રાણી પિતાને પૂર્વના રાજ્ઞી પંચેન્દ્રિય ભવ કે જે ધારાપ્રવાહરૂપે અર્થાત્ અન્તરરહિત કર્યા છે તે ઉત્કૃષ્ટ [૯૦૦] નવસો ભવ સુધીનું સ્મરણ કરે છે જે ભૂત, ભવિષ્ય વર્તમાનનૈ વિચાર કરી શકે તથા દેવ ગુરુ ધર્મને જાણી શકે તે અર્થાત વિશિષ્ટમૃતિરૂપ મનોવિજ્ઞાન સમ્પન્ન પચેન્દ્રિયપ્રાણી “સી” કહેવાય છે. (૪) ચોથા સમાધિસ્થાનમાં દેવદર્શન થાય છે. દેવેની વિમાન રત્ન આદિ દિવ્ય રિદ્ધિ તથા દેવના Page #197 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् नुभाव-देवसम्बन्धिविभवं बज्रानुशासनादिकं द्रष्टुं देवदर्शनं देवसाक्षात्कारो वाऽसमुत्पन्नपूर्व समुत्पधेत । ५ पञ्चमे-तस्य अवधिना-अवअधोविस्तृतरूपिवस्तु ‘एतावत् क्षेत्रं पश्यन् एत्तावन्ति द्रव्याण्येतावन्तं कालं पश्यती' त्यादिपरस्परनियमितक्षेत्रादिलक्षणया मर्यादया धीयते परिच्छिद्यतेऽनेनेत्यवधिर्ज्ञानविशेषः, स च मर्यादोपलक्षितस्तेन लोकं भुवनं ज्ञातुम् असमुत्पन्नपूर्वम् अवधिज्ञानम् इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्कारकारणं ज्ञानम्, उक्तञ्च "द्रव्याणि मृर्तिमन्त्येव, विषयो यस्य सर्वतः । नयत्यरहितं ज्ञानं, तत् स्यादवधिलक्षणम्" ॥ १ ॥ इति । एतादृशमवधिज्ञानं समुत्पधेत प्रादुर्भवेत् । दिव्य ऋद्धि और देवों के शरीर आमरण आदि की दिव्य कान्ति, तथा देव सम्बन्धी दिव्य वैभव-शासन का प्रभुत्व आदि देखने के लिए पूर्व में नहीं अनुभव किया हुआ ऐसा देव का साक्षात्कार होता है । (५) पाचवें समाधिस्थान में अवधिज्ञान होता है । जो अधोदिशा की वस्तुओं को विस्तार से जानता है वह अवधिज्ञान है । अथवा अवधि का अर्थ है मर्यादा अर्थात् जो द्रव्य क्षेत्र काल भाव की मर्यादा को लेकर मन और इन्द्रियों की अपेक्षा नहीं रखता हुआ केवल रूपी द्रव्यों को ही जानता है वह अवधिज्ञान है। कहा भी है " द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् " ॥१॥ इति । जिसका विषय सर्व रूपी द्रव्य है । और नियतिरहित अर्थात् अधोदिशा में विस्तार से जानने वाला है उसको अवधिज्ञान कहते हैं॥ શરીર આભરણ આદિની દિવ્ય કાન્તિ તથા દેવસ બધી દિવ્ય વૈભવ-શાસનનુ પ્રભુત્વ આદિ જવાને માટે પૂર્વમાં અનુભવ ન થયું હોય એવા દેવનો સાક્ષાત્કાર થાય છે. (૫) પાચમાં સમાધિસ્થાનમાં અવધિજ્ઞાન થાય છે જે અદિશાની વસ્તુઓના વિસ્તારથી જાણે છે તે અવધિજ્ઞાન છે અથવા અવધિજ્ઞાનનો અર્થ છે મર્યાદાથી જ્ઞાન અર્થાત જે દ્રવ્ય ક્ષેત્ર કાલ અને ભાવની મર્યાદાને લઈને મન અને ઈન્દ્રિયોની અપેક્ષા ન રાખતાં કેવલ રૂપી દ્રવ્યને જ જાણે છે તે અવધિજ્ઞાન છે કહ્યું પણ છે કે द्रव्याणि मूर्तिमन्त्येव, विपयो यस्य सर्वतः। नयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ॥ १ ॥धति ॥ જેનો વિષય સર્વ રૂપી દ્રવ્ય છે અને નિયતિરહિત અર્થાત્ અદિશામાં વિસ્તારથી જાણવાવાળા છે તેને અવધિજ્ઞાન કહે છે. (૬) છઠ્ઠા સમાધિસ્થાનમાં અવધિદર્શન Page #198 -------------------------------------------------------------------------- ________________ १४२ दशाश्रुतस्कन्धसूत्रे ६ षष्ठे-तस्य अवधिनालोकं द्रष्टुम् असमुत्पन्नपूर्वम् अधिदर्शनम्-अवधिरेव-अवधिना वा दर्शनमवधिदर्शनम्, अत्राऽऽद्ये विग्रहे अवधीयतेऽनेनेत्यवधिरित्यर्थकोऽवधिशब्दः, द्वितीयेऽवधिशब्दोऽवधिदर्शनावरणीयक्षयोपशमार्थस्तेन अवधिदर्शनावरणीयस्य क्षयोपशमेन जायमानो रूपिसामान्यग्रहणस्वभावो दर्शनविशेषः, समुत्पत । ७ सप्तमे-तस्य मनुष्यक्षेत्रेषु-मनुष्यस्य-मानवस्य क्षेत्रेषुलोकेषु अन्तःमध्ये अर्धतृतीयद्वीपसमुद्रेषु = अर्धतृतीयेपु द्वीपसमुद्रेपु-जम्बूद्वीपधातकीखण्डपुष्कराःषु संज्ञिनां -मनोलब्धिमताम् एवंविधानां पञ्चेन्द्रियाणांमनुष्यादीनां पर्याप्तकानांपर्याप्तिपट्कसम्पन्नानां मनोगतान-हृदयस्थितान् भावान् परिणामस्वरूपान् घटपटादिपदार्थान् वा ज्ञातुम् असमुत्पन्नपूर्व मनःपर्यवज्ञानपरि-सर्वतोवनमनम्-अवः अवगमः, मनसः पर्यवो . मनापर्यवः, मनःशब्दोऽत्र (६) छठे समाधिस्थान में अवधिदर्शन होता है, अवधिदर्शनका अर्थ दो प्रकार का है । " अवधिरेव दर्शनम् , अवधिना दर्शनम् वा" अवधिरूपी दर्शन अथवा अवधि से दर्शन । यहाँ 'प्रथम विग्रह में जिससे अवधान-सामान्यरूप से निर्णय होता है और द्वितीय विग्रह में अवधि शब्द का अर्थ अवधिदर्शनावरणीय कर्म का क्षयोपशम होता है, अतः अवधिदर्शनावरणीय कर्म के क्षयोपशम से उत्पन्न होता हुआ रूपी द्रव्य को सामान्य रीति से ग्रहण करने का स्वभाव वाला दर्शन उप्तन्न होता है । (७) सातवे समाधिस्थान में मनःपर्यवज्ञान होता है । अढाई द्वीपरूप मनुष्य क्षेत्र में अर्थात् जम्बूद्वीप धातकीखण्ड पुष्कराद्ध में रहने वाले मनोलब्धि वाले पञ्चन्द्रिय मनुष्य आदि के मनमें रहे हुवे भावों को, अथवा घट पट आदि पदार्थों को जानने के लिए पूर्व में नहीं उप्तन्न हुआ ऐसा मनःपर्थवज्ञान-मन में रहे हुवे समस्त पदार्थ विषयक ज्ञान, जोकि विशिष्टरूप से होता है, थाय छे अधिशन-न। म मे प्रश्न छ अवधिरेव दर्शनम् , अवधिना दर्शनम् वा' भवधिपी शन अथवा अवधिथी शन, मही. प्रथम विशडमा अवधिશબ્દનો અર્થ અવધિ-દર્શનાવરણીય કર્મના પશમથી ઉત્પન્ન થતા રૂપી દ્રવ્યને સામાન્ય રીતે ગ્રહણ કરવાના સ્વભાવવાળા દર્શન ઉત્પન્ન થાય છે (૭) સાતમા સમાધિસ્થાનમાં મન પર્યજ્ઞાન થાય છે અઢીદ્વીપરૂપ મનુષ્યક્ષેત્રમાં અર્થાત જમ્બુદ્વીપ ઘાતકીખડ પુષ્કરાદ્ધમા રહેવાવાળા મનોમ્બિવાળા પચેન્દ્રિય મનુષ્ય આદિના મનમાં રહેલા ભાવને અથવા ઘટ પટ આદિ પદાર્થને જાણવા માટે પૂર્વમાં ઉત્પન્ન ન થયું હોય એવું મન પર્યાવજ્ઞાન- મનમાં રહેલી સમસ્ત વસ્તુવિષયનું જ્ઞાન કે જે વિશિષ્ટરૂપથી થાય છે Page #199 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् मनोगतवस्तुपरस्तेन मनोगतवस्तुविषयकज्ञानमिति तदर्थः, मनःपर्यवश्च तज्ज्ञानं मनःपर्यवज्ञान-मनोगतपदार्थविषयकं ज्ञानं विशिष्टं, तस्य सामान्यज्ञानेन सह 'सामान्यविशेषयोरभेद एव संसर्गः' इति नियमादभेदसम्बन्धेनान्वयस्तथा चायमर्थः पर्यवसित-मनोगतपदार्थविषयकबोधरूपं ज्ञानं यथा-नीलधटोऽपि घट एव । यद्वा-मन शब्दस्य मनोवर्तिपदार्थे 'मश्चाः क्रोशन्ती' त्यादिवल्लक्षणया मना मनोवर्तिपदार्थम्-अवति-अवगाहते विषयीकरोतीति मन पर्यवं पचादित्वादच्' तच्च ज्ञानं मनःपर्यत्रज्ञानं-समयक्षेत्रस्थसंज्ञिमनोगतपदार्थावगाहि ज्ञानमिति तदर्थः। यद्वा-मनसः = भवात्मकस्य पर्यवः = सम्यगवबोधः मनःपर्यवज्ञानं, समुत्पद्येत-जायेत । ८ अष्टमे तस्य केवलकल्पं-केवलः परिपूर्णो यः कल्पत उसका सामान्य ज्ञान के साथ अभेद रहता है । अर्थात् इस ज्ञान में वस्तु का निर्णय विशेषरूप से ही होता है सामान्य रूप से नहीं। अतः यह ताप्तर्यार्थ निकलता है कि-मन में रहें हुवे पदार्थ को विषय करने वाला बोधरुप ज्ञान, जैसे नील घट भी घट ही है। अथवा 'मन' शब्द का अर्थ लक्षणा से 'मन में रहे हुए पदार्थ' अर्थ होता है । मनः मनोवर्ती पदार्थ को अवति-विषय करता है वह 'मनःपर्यव' है ऐसे ज्ञान को मनःपर्यवज्ञान कहते हैं। अर्थात् मनुष्यक्षेत्र में रहने वाले संज्ञि पञ्चेन्द्रिय के मनोगत पदार्थों का विषय करने वाला ज्ञान, मनःपर्यवज्ञान है। ___अथवा-'मनपर्यव' शब्द का अर्थ मन का सम्यग् ज्ञान, ऐसा होता है। मनविषयक सम्यक् बोधरूप ज्ञान मनःपर्यवज्ञान कहलाता है, वह उत्पन्न होता है। (८) आठवे समाधिस्थान में केवलज्ञान તેને સામાન્ય જ્ઞાનની સાથે અભેદ રહે છે અર્થાત આ જ્ઞાનમાં વસ્તુને નિર્ણય વિશેષ– રૂપથીજ થાય છેસામાન્યરૂપથી નહિ તેથી એ તાત્પર્ય નિકળે છે કે મનમાં રહેલા પદાર્થને વિષય કરવાવાળુ બોધરૂપ જ્ઞાન, જેમકે-નીલઘટ પણ ઘટજ છે. अथवा-'मन:' शनी अर्थ रक्षाथी 'मनमा रहेसो पहाथ' सेवे। થાય છે. મન =મનોવતી પદાર્થને અવતિ=વિષય કરે છે તે મન પર્યવ છે એવા જ્ઞાનને મન:પર્યવજ્ઞાન કહેવાય છે અર્થાત મનુષ્યક્ષેત્રમાં રહેવાવાળા સ ઝિપ ચન્દ્રિયના મનોગત પદાર્થોના વિષય કરવાવાળું જ્ઞાન મન.પર્યવજ્ઞાન છે ___ - अथवा-'मनःपर्यव' शहना अर्थ भन्न सक्यम् ज्ञान मेवा थाय छे. मन વિષયના સફ બોધરૂપ ગન મન:પર્યવજ્ઞાન કહેવાય છે, તે ઉત્પન્ન થાય છે (૮) Page #200 -------------------------------------------------------------------------- ________________ १४४ दशातश्रुतस्कन्धसूत्रे इति कल्पः परिपूर्णः कल्पमानस्तम्, लोकालोक-लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः, स च चतुर्दशरज्ज्वात्मको धर्माधर्मास्तिकायादिद्रव्याधारभूतो वैशाखस्थानकटिन्यस्तहस्तद्वयपरिमितपुरुषोपलक्षितआकाशविशेषः,तद्विपरीतोऽलोकश्चानयोः समाहारस्तथा तत् ज्ञातुम् = अनुभवितुम् असमुत्पन्नपूर्व = गतकाले कदापि नोत्पन्नं प्रथममेव जातमित्यर्थः, केवलज्ञानं केवलम् इन्द्रियादिसाहाय्यानपेक्षितत्वेनाऽसहायं सकलज्ञेयज्ञायिसकलावरणमलविनाशानन्तरमादुर्भूतमनन्यतुल्यं, तच ज्ञानं केवलज्ञानं समुत्पद्येत । ९ नवमे-तस्य केवलकल्पं लोकालोकं द्रष्टुम् असमुत्पन्नपूर्व केवलदर्शनं केवलं = सम्पूर्णवस्तुतस्वग्राहकं सामान्यज्ञानहोता है, इसमें केवलकल्प-संपूर्ण लोकालोक को जानने वाला तथा पहले कभी उत्पन्न नहीं हुआ ऐसा केवलज्ञान उत्पन्न होता है। लोकालोक का अर्थ होता है-केवलज्ञान से जो देखा जाता है वह लोक कहा जाता है । वह चौदह रज्जुस्वरूप धर्मास्तिकाय आदि द्रव्यो का आधार कमर पर हाथ रखकर नाचते हुए नट के आकार वाले आकाशविशेष को लोक कहते हैं, उस से विपरीत को अलोक कहते हैं। केवलज्ञान की व्याख्या-केवल का अर्थ होता है कि-इन्द्रिय आदि की सहायता की अपेक्षा न करता हुआ समस्त ज्ञेय पदार्थो को जानने वाला-विषय करने वाला सकल मल और आवरण के विनाश के बाद उत्पन्न हुआ अनन्यसदृश जो ज्ञान-केवलज्ञान उत्पन्न होता है। (२) नववे समाधिस्थान में केवलदर्शन उत्पन्न होता है, केवलकल्पलोकालोक को जानने वाला पूर्व में कभी उत्पन्न नहीं हुवा ऐसा આઠમા સમાધિસ્થાનમાં કેવળજ્ઞાન થાય છે એમાં કેવળકલ્પ–સ પૂર્ણ લેકાલેકને જાણવાવાળુ તથા પહેલા કદી ઉત્પન્ન થયેલ ન હોય એવુ કેવળજ્ઞાન ઉત્પન્ન થાય છે લાકાલેકને અર્થ કેવળજ્ઞાનથી જે જોઈ શકાય છે તે લોક કહેવાય છે તે ચૌદ રજજુસ્વરૂપ ધમસ્તિકાય આદિ દ્રવ્યને આધાર કમરપર હાથ રાખીને નાચતા નટના આકારવાળા આકાશવિશેષને લેક કહે છે તેનાથી વિપરીત (ઉલટું) તેને અલક કહે છે કેવલજ્ઞાનની વ્યાખ્યા-કેવલને અર્થ થાય છે ઈન્દ્રિય આદિની સહાયતાની અપેક્ષા ન કરતા સમસ્ત ય પદાર્થને જાણવાવાળું-વિષય કરવાવાળું–સકલ મળ અને આવરણ ના વિનાશ પછી ઉત્પન્ન થયેલું અનન્ય જેવું જે જ્ઞાન તે કેવળજ્ઞાન ઉત્પન્ન થાય છે. (૯) નવમા સમાધિસ્થાનમાં કેવલદર્શન ઉત્પન્ન થાય છે કેલક ૫ કલેકને જાણવાવાળુ પૂર્વમા કદી ઉત્પન્ન ન થયેલું એવું કેવળદર્શન–સમસ્ત Page #201 -------------------------------------------------------------------------- ________________ मुनिहपिणी टीका अ.५ चित्तसमाधिस्थानवर्णनम् १४५ रूपम् इन्द्रियाधनपेक्षितत्वेनाऽसहायं यद् दर्शनं केवलावरणक्षयाव्यवहितोत्तरक्षणजायमानमलौकिकं विलोकनरूपं समुत्पद्येत । १० दशमे - तस्य सर्वदुःखप्रहाणाय=निःशेषदुःखविनाशाय असमुत्पन्नपूर्व केवलमरणं-केवलेन केवलज्ञानेन सहितं यन्मरणं-शरीरत्यागः, तत् समुत्पद्येत । अयं भावः इह सूत्रे सर्वेषां समाधीनां निदानं ज्ञानसमाधिर्विद्यते, अतः सूत्रकारेण सर्वतः प्रथमं व्यवहारनयाश्रितभावसमाधिस्थानं वर्ण्यते-अस्मिन्ननाद्यनन्तसंसारचक्रे प्रत्येकं प्राणिनां जन्ममरणसंसारसागरावर्ते भूयो भूयो भ्रमतां स्त्री-धनयशः-पुत्रादिमोघचिन्ताभुजङ्गीदष्टमर्मणामप्राप्तशर्मणां पावनं मानवजीवनमञ्जलिकेवलदर्शन-समस्त वस्तुतत्त्वका ग्रहण करने वाला सामान्यज्ञानस्वरूप इन्द्रिय आदि की अपेक्षा न रहने से असहाय जो दर्शन, केवलदर्शनावरणीय के क्षय से उत्पन्न होने वाला अलौकिक सामान्य विलोकनरूप दर्शन, केवलदर्शन है। (१०) दशा समाधिस्थान में केवलमरण होता है उस में समस्त दुःखो का नाश करने वाला पूर्व कभी भी उत्पन्न नहीं हुआ ऐसा केवल मरण केवलज्ञान के साथ शरीर का त्याग होता है। तात्पर्य यह है कि इस सूत्र में सब समाधियों का मूल कारण ज्ञानसमाधि है। अतः सूत्रकार सबके प्रथम व्यवहार नेय के आश्रित भावसमाधिका वर्णन करते हैं-इस अनादि अनन्त संसाररूपी चक्र में हरएक प्राणि जन्म मरणरूपीसंसार सागर के आवर्त में (भवर में) बारम्बार घूमते हैं। जिन के मर्मस्थान में स्त्री धन यश पुत्र आदि की निष्फल चिन्तारूपी सर्पिणी ने काटा है और जिन्होने कल्याण प्राप्त नहीं किया है, ऐसे जीवों का पवित्र વસ્તુતત્વનું ગ્રહણ કરવા વાળુ સામાન્યજ્ઞાનસ્વરૂપ, ઈન્દ્રિય આદિની અપેક્ષા ન રહેવાથી અસહાય જે દર્શન, કેવલદર્શનાવરણીયના ક્ષયથી ઉત્પન્ન થવાવાળું અલૌકિક સામાન્યવિલેકનરૂપ દર્શને તે કેવલદર્શન છે. (૧૦) દશમા સમાધિસ્થાનમાં કેવલમરણ થાય છે તેમાં સમસ્ત દુઓનો નાશ કરવાવાળુ પૂર્વે કદી પણ ઉત્પન્ન ન થયેલુ એવું કેવલમરણ કેવલજ્ઞાનની સાથે શરીરને ત્યાગ થાય છે તાત્પર્ય એ છે કે આ સૂત્રમાં બધી સમાધિઓનું મૂળ કારણ જ્ઞાનસમાધિ છે. અહી સૂત્રકાર સૌથી પ્રથમ વ્યવહાર નયના આશ્રિત ભાવસમાધિનું વર્ણન કરે છે – આ અનાદિ અનન્ત સ સારરૂપી ચક્રમાં દરેક પ્રાણિ જન્મ મરણ રૂપી સંસાર સાગરના આવર્તમાં ફિરામાં વારંવાર ઘૂમે છે. જેના મર્મસ્થાનમાં સ્ત્રી, ધન, યશ, પુત્ર, આદિની નિષ્ફચિતારૂપી સપિણીએ ડંખ માર્યો છે અને જેને કલ્યાણ પ્રાપ્તિ Page #202 -------------------------------------------------------------------------- ________________ १४६ दशाश्रुतस्कन्यमंत्र गतजळमिव प्रतिक्षणं नश्यति, तेषां धर्मचिन्तानौकायां मान न संचरति, अतोऽत्र सूत्रकारः प्रतिपादयति-माग्धर्मभावनाविरहेऽपि विधमानकाले धर्मचिन्ता प्रवृत्तिश्चेत्तदा धर्मचिन्तया श्रुतचारित्रात्मक-धर्मम्य सम्यगमानं भवितुमर्हति येन धर्ममनुष्ठाय सुखेन भवसिन्धुतरणं सम्पद्यते । सर्वतः प्रयमं सकलपदार्थगत उत्पादव्ययधीव्यरूपो धर्मो ज्ञातव्यः । ततो हेयज्ञेयोपादेयरूपे परिणमनीयः, चित्तेऽनुभवनीयं च - पूर्वापरविरोधा. भावात् पदार्थानां सम्यग्बोधकत्वादनुपमत्वान भगवद्भापितं सर्वमान्यमस्तीति । यद्येतान् पदार्थांश्चिन्तयन् धर्मचिन्तां कुर्यात्तदाऽऽत्माऽवश्यं समाधि प्राप्नुयात, मानव जीवन, अञ्जली में से जैसे जलका प्रतिक्षण नाश होता है वैसे ही प्रतिक्षण नष्ट होता है । उनका मन धर्मचिन्तारूपी नौका को नहीं पाता है। इसलिए यहां सप्रकार प्रतिपादन करते हैं-पूर्व में धर्मभावना न होने पर भी वर्तमानकाल में यदि धर्म में प्रवृत्ति की जाय तो धर्मचिन्ता से श्रुतचारित्रस्वरूप धर्म का सम्यक् ज्ञान होता है। जिस से धर्म का अनुष्ठान कर के सुख से संसारसागर का तैरना हो सकता है। सय से पहले प्रत्येक पदार्थ के उप्ताद व्यय और धौव्यरूप धर्म का ज्ञान कर लेना चाहिये । अनन्तर उसको हेय, जेय और उपादेयरूप में परिणत करना चाहिये । और चित्त में अनुभव करना चाहिये कि - सर्वज्ञोक्त कथन पूर्वापर अविरुद्ध होने से, पदार्थों का भली-भाति बोधक होने से तथा अनुपम होने के कारण सर्वमान्य કરેલી નથી એવા જીનું પવિત્ર માનવ-જીવન, જલીમાથી જેમ જલને પ્રતિક્ષણે નાશ થાય છે તેવી જ રીતે પ્રતિક્ષણ નાશ થાય છે તેનું મન ધર્મચિન્તારૂપી નાવને મેળવી શકતુ નથી આથી અહી સૂત્રકાર પ્રતિપાદન કરે છે કે–પૂર્વમા ધર્મભાવના ન હોવા છતા પણ વર્તમાન કાળમાં જે ધર્મમાં પ્રવૃત્તિ કરવામાં આવે તે ધર્મચિન્તાથી શ્રતચારિત્રસ્વરૂપ ધર્મનું સભ્ય જ્ઞાન થાય છે જેનાથી ઘર્મનું અનુષ્ઠાન કરીને સુખથી સ સારસાગર તરી શકાય છે સૌથી પહેલા પ્રત્યેક દર્થના ઉત્પાદ વ્યય અને પ્રોવ્યરૂપ ધર્મનું જ્ઞાન મેળવવુ જોઈએ પછી તેને હેય સેય અને ઉપાદેય રૂપમાં પરિણત કરવું જોઈએ તથા ચિત્તમાં અનુભવ કરે જોઈએ કે-સર્વજ્ઞોકત, કથન પૂર્વાપર અવિરૂદ્ધ હોવાથી પદાનું સારી રીતે બંધ દેવાવાળું હોવાથી, તથા અનુપમ હોવાને કારણે સર્વમાન્ય . Page #203 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १४७ सहैव जीवाजीवादिपदार्थान् विज्ञाय श्रुतधर्मेण स्वस्य परस्य च कल्याणं कर्तु प्रभवति । धर्मज्ञानमेवाऽऽत्मसमाधिनिदानं, तच्च धर्मचिन्तामन्तरा न भवितुमहंतीति धर्मचिन्तैवाऽऽत्मसमाधिनिदानम् ।। यथार्थस्वप्नदर्शनेन चित्तं समाधि प्राप्नुयात् परं चेदं स्वप्नदर्शनं श्रम'णस्य भगवतो महावीरस्य दशस्वप्नवद् मोक्षफलप्रदमेव यदि स्यात्तदा भावसमाधिः सम्पत्तुमर्हति, यदि स्वप्नेन सांसारिकपदार्थमनुभूय समाधि प्राप्नुयात्तदाऽसौ न भावसमाधिरपि तु द्रव्यसमाधिरेव, अतो धर्मचिन्तया स्वपतो यथार्थस्वप्नदर्शनमपि चित्तसमाधेर्मुख्यकारणमस्ति ॥ मू० ४ ॥ है । यदि इन सब भावों का ध्यान रखते हुए धर्मचिन्ता की जायगी तो आत्मा अवश्य ही आत्मसमाधि प्राप्त करेगा, और साथ ही जीवाजीवादी पदार्थों को ठीक२ जानकर उपयोगपूर्वक श्रुतधर्म के द्वारा अपना और दूसरों का कल्याण कर सकता है। धर्मज्ञान ही आत्मसमाधि का कारण है । वह धर्मचिन्ता के बिना नहीं हो सकता, अत: धर्मचिन्ता ही आत्मसमाधि का मूल है । - यथार्थ स्वप्न के दर्शन से चित्तसमाधि की प्राप्ति कर सकता है । परन्तु यह स्वप्नदर्शन श्रमण भगवान महावीर के दश स्वप्न की तरह जो मोक्ष देने वाला हो तव भावसमाधि आ सकती है । यदि स्वप्नद्वारा सांसारिक पदार्थों की उपलब्धि होकर चित्त को समाधि प्राप्त हो तो वह भावसमाधि नहीं अपितु द्रव्य समाधि ही है । अतः धर्मचिन्ता द्वारा सोने वाले का यथार्थ स्वप्नदर्शन भी चित्तसमाधि का एक मुख्य कारण है ॥ सू० ४ ॥ છે જો આ સર્વભાવને ધ્યાનમાં રાખીને ધર્મચિન્તા કરવામાં આવે તે આત્મા અવશ્યમેવ આત્મસમાધિ પ્રાપ્ત કરશે અને તે સાથે જ જીવ અજીવ પદાર્થોને ઠીક ઠીક જાણી લઈને ઉપગપૂર્વક શ્રતધર્મ દ્વારા પિતાનું તથા બીજાનું કલ્યાણ કરી શકે છે ધર્મજ્ઞાનજ આત્મસમાધિનું કારણ છે તે ધર્મચિન્તા વિના પ્રાપ્ત થઈ શકતું નથી માટે ધર્મચિન્તાજ આત્મસમાધિનું મૂળ છે યથાર્થ સ્વપ્નના દર્શનથી ચિત્ત, સમાધિની પ્રાપ્તિ કરી શકે છે પરંતુ આ સ્વપનદર્શન શ્રમણ ભગવાન મહાવીરના દશ સ્વપ્નની પેઠે જે મેક્ષ દેવા વાળા છે તેવા હોય તે ભાવસમાધિ આવી શકે છે, જે સ્વપ્નદ્વારા સાંસારિક પદાર્થોની ઉપલબ્ધિ થઈને ચિત્તને સમાધિ પ્રાપ્ત થાયૂતે તે ભાવ-સમાધિ નહિ પણ સમાધિ જ છે આથી ધર્મચિન્તા દ્વારા સુતેલાને યથાર્થ સ્વપ્નદશન પણચિત્ત સમાધિનું એક મુખ્ય કારણ છે.(૪) Page #204 -------------------------------------------------------------------------- ________________ ९४८ ..... श्री दशांश्रुतम्कन्धमत्रे अथ दशसमाधिस्थानानि क्रमेण निरूपयन् प्रथमं (१) धर्मचिन्तां वर्णयति-'ओयं इत्यादि । मूलम्-ओयं चित्तं समादाय, झाणं समुप्पजइ । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ॥१॥ छाया-ओजश्चित्तं समादाय, ध्यानं समुत्पद्यते । धर्म स्थितोऽविमना, निर्वाणमधिगच्छति ॥ १ ॥ टीका-'ओयं' इत्यादि । धर्मचिन्तया मुनेः ओजः रागद्वेषरहितं, चित्तं समादाय स्ववशं नीत्वा ध्यानम् अन्तमहत्तमात्रमेकाग्रचित्तावस्थानरूपं धर्मध्यानं समुत्पद्यते = संजायते । श्रुतचारित्रलक्षणे यथार्थोपलम्भके ज्ञानक्रियारूपे वा स्थितः वर्तमानः अविमना=स्थिरचित्तो, जिनवचने शङ्कादिरहित इति भावः, मुनिः निर्वाणं मोक्षं च अधिगच्छति-सम्यक् माप्नोति ॥ सू० १ ॥ जातिस्मरणप्रभावं वर्णयति-'ण इम' इत्यादि । मूलम्-ण इमं चित्तं समादाय, भुजो लोयंसि जायइ । अप्पणो उत्तमं ठाणं, सन्निणाणेण जाणइ ॥२॥ छाया-नेदं चित्तं समादाय, भूयो लोके जायते । ___आत्मन उत्तमं स्थानं संजिज्ञानेन जानाति ॥ २ ॥ अघ दश समाधिस्थानों का गाथाओं द्वारा क्रम से वर्णन करते हुए पहले (१) 'धर्मचिन्ता' का वर्णन करते हैं-'ओयं' इत्यादि । मुनि धर्मचिन्तां से चित को रागछेषरहित कर के तथा अपने वश में कर अन्तर्मुहूत्तमात्र एकाग्रचित्तावस्थानरूप धर्मध्यान प्राप्त करता है । श्रुतचारित्ररूपी धर्म में अथवा सम्यगू-ज्ञान-क्रियारूप धर्म में स्थिरचित्त, जिनवचन में शङ्कादिदोषरहित, ऐसा मुनि मोक्ष की प्राप्ति करता है ॥१॥ - હવે દશ સમાધિસ્થાનેનુ ગાથાઓ દ્વારા કેમથી વર્ણન કરતા પહેલા (૧) 'धर्मचिन्ता' में वर्ष न ४२ छ- 'ओयं' त्या મુનિ ધર્મચિન્તાથી ચિત્તને રાગદ્વેષરહિત કરીને તથા પિતાના વશમાં રાખીને અન્તર્મુહૂર્તમાત્ર એકાગ્રચિત્તાવસ્થાનરૂપી ધર્મશાન પ્રાપ્ત કરે છે. શ્રુતચારિત્રરૂપી ધર્મમાં અથવા સભ્યજ્ઞાનક્રિયારૂપ ધર્મમાં સ્થિરચિત્ત જિનવચનમાં શકા આદિ દોષરહિત, એવા મુનિ મેક્ષની પ્રાપ્તિ કરે છે (૧) . Page #205 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १४९९ टीका-'नेद'-मित्यादि । मुनिः इदं चित्तम् जातिस्मरणज्ञानं समादाय= प्राप्य लोके-संसारे भूयः पुनः न जायतेनोत्पद्यते । सज्ञिज्ञानेन-जातिस्मरणेन आत्मनः स्वस्य उत्तमम् उत्कृष्टं स्थानं संयम, हितम्, अथवा निरतिशयानन्दलक्षणं मोक्षं जानाति=बुध्यते ॥ २ ॥ यथार्थस्वप्नं वर्णयति-'अहा तचं' इत्यादि । मूलम्-अहातच्चं तु सुमिणं, खिप्पं पासइ संवुडे । सव्वं वा ओहं तरइ, दुक्खाओ य विमुच्चइ ॥३॥ छाया-'याथातथ्यं तु स्वप्नं, क्षिप्रं पश्यति संवृतः ।। सर्व वौघं तरति, दुःखाच विमुच्यते ॥ ३ ॥ टीका-'अहातच्चं'-इत्यादि । संवृतः इन्द्रियनोइन्द्रियदमनेन निरुद्धास्रवः समाहितात्मा संयतः याथातथ्यं यथार्थफलं स्वप्नं पश्यति अवलोकते । स्वप्नफळमाह - दृष्टयाथातथ्यस्वप्नः संयतः 'वा' शब्दो निश्चयार्थकः, सर्वम्, ओघ-संसारप्रवाहं क्षिप्रं शीघ्रं तरति = पारयति च-पुनः दुःखात्-दुःखकारण (२) जातिस्मरण के प्रभाव का वर्णन करते हैं-'णइमं' इत्यादि । मुनि इस जातिस्मरण ज्ञान को प्राप्त कर संसार में पुनः पुनः जन्म नहीं ग्रहण करता है । और सज्ञिज्ञान-जातिस्मरण से अपने उत्तम संयम अथवा निरतिशयानन्दरूपी मोक्ष को जान लेता है ॥२॥ (३) यथार्थस्वप्नका वर्णन करते हैं- 'अहातच्चं' इत्यादि । इन्द्रियके दमनद्वारा आसवका निरोध होजाने पर, तथा आत्मा संयत होजाने से यथार्थफलवाले स्वप्नको देखता है। जिसने स्वप्नको यथातथ्य देखा है वैसा मुनि समस्त संसारप्रवाह को पार करता है। (२) तिस्भरना प्रभावनु पर्गन ४२ छ- 'णइमं' त्या મુનિ એવા જાતિસ્મરણ જ્ઞાનને પ્રાપ્ત કરીને સંસારમાં ફરીફરીને જન્મ ગ્રહણ કરતા નથી, અને સજ્ઞીજ્ઞાન-જાતિસ્મરણથી પિતે ઉત્તમ સંયમ નિરતિશયાનંદરૂપી मोक्षने पाभी से छे. (२) (3) यथार्थ श्वननु न ४२ छ- 'अहातचं त्या ઈન્દ્રિયના દમનદ્વારા અસવને નિરોધ થઈ જતાં તથા આત્મ સંયત થઈ જતાં યથાર્થફલવાળાં સ્વપ્નને જુએ છે જેણે સ્વપ્નને યથાતથ્ય જોયાં છે એવા મુનિ સમસ્ત સંસારપ્રવાહને પાર કરે છે, શારીરિક માનસિક બેઉ જાતનાં દુ ખેથી મુકત થઈ જાય Page #206 -------------------------------------------------------------------------- ________________ १५० दशाश्रुतस्कन्धमत्रे कर्मतः शारीरिकमानसिकोभयदुःखाद्वा विमुच्यते । अयं भावः - संयतेन्द्रियस्य स्वप्नं आशुफलवान् भवति, संयतेन्द्रिय एव महावीर स्वामिवत् यथार्थ स्वप्न पश्यति, यथार्थस्वप्नदर्शनेन स आत्मा भवसिन्धुं तरति, कर्मवन्धनेभ्यश्च विमुच्यते ॥३॥ __ अथ देवदर्शनमाह-पंताई' इत्यादि । मूलम्-पंताई भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति ताइणो ॥४॥ छाया-प्रान्तानि भजमानस्य, विविक्तं शयनासनम् । ___ अल्पाहारस्य दान्तस्य, देवा दर्शयन्ति तायिनः ॥ ४ ॥ टीका- 'पंताई' -इत्यादि । प्रान्तानि-प्र-प्रकृष्टः पर्युपितत्वेन वा, अन्तः अवसानं येपां तानि स्वाभाविकरसरहितानि पर्युपितानि भाण्डे उर्वरितानि अम्लतक्रमिश्रितवल्लचणकादिनिष्पन्नानि दोपरहितानि अर्थापत्त्या चतुर्विधाशनानि, विविक्तं-स्त्रीपशुपण्डकादिरहितमेकान्तशयनासनं-शयनं शय्या वसतिः, आसनं साद्धहस्तद्वयपरिमितम् , अनयोः समाहारस्तथा, तद् भजमानस्य सेवमानस्य शारीरिक और मानसिक दोनों दुःखोंसे मुक्त होजाता है। तात्पर्य यह है कि-जिसकी इन्द्रियां दान्त हैं ऐसा महावीर स्वामी की.नाई यथार्थ स्वप्न को देखता है । यथार्थ स्वप्न का दर्शन से वह आत्मा भवसिन्धु को तैर जाता है, और कर्मबन्धन से मुक्त हो जाता है ॥३॥ (४) देवदर्शन का वर्णन करते हैं-'पंताई ' इत्यादि। पात्रमें स्वाभाविकरसरहित इकडे किये हुए खट्टी तक्र से मिश्रित वाल और चने आदि से बने हुए दोषरहित चार प्रकार के भोजन करनेवाले को, और नी पशु पण्डक आदि से रहित एकान्त स्थान में છે તાત્પર્ય એ છે કે-જેની ઈન્દ્રિયે દન્ત છે એવા મહાવીર સ્વામીના પૈઠે તે યથાર્થ સ્વપ્ન જુએ છે, યથાર્થ સ્વપ્નના દર્શનથી તે આત્મા ભવસિધુને તરી જાય છે અને કર્મબન્ધનથી મુકત થઈ જાય છે (૩) (४) वहननु पर्जुन ४२ छ – 'पंताईत्यादि પાત્રમાં સ્વાભાવિકસરહિત એકઠી કરેલી ખાટી છાસથી મિશ્રિત થયેલા વાલ તથા ચણા આદિથી બનાવેલા દેષરહિત ચાર પ્રકારના અહાર કરવાવાળાને તથા સ્ત્રી પશુ પંડક આદિથી રહિત એકાન્ત સ્થાનમાં શા સસ્તારકનુ સેવન કરવાવાળાને, Page #207 -------------------------------------------------------------------------- ________________ १५१ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् अल्पहारस्य-अल्पः स्तोकः आहारः चतुर्विधमशनं यस्यासावल्पाहारस्तस्य,दान्तस्य-दमयति जयति इन्द्रियाणीतिदान्तः जितेन्द्रियस्तस्य, तायिनः-तायते= रक्षति एकेन्द्रियादिजीवानिति तायी, तस्य पड्जीवनिकायपालकस्य साधोः, देवाः वैमानिकाः स्वात्मानंदर्शयन्ति दृष्टिपथमानयन्ति प्रत्यक्षा भवन्तीत्यर्थः॥४॥ अवधिज्ञानमाह-'सबकाम०' इत्यादि । मूलम्-सव्वकामविरत्तस्स, खमओ भयभेरवं । तओ से ओही भवइ, संजयस्स तवस्सिणो ॥५॥ छाया-सर्वकामविरक्तस्य, क्षमतो भयभैरवम् । ____ ततस्तस्यावधिर्भवति, संयतस्य तपस्विनः ॥ ५ ॥ टीका-'सबकामे'-त्यादि । सर्वकामविरक्तस्य सर्वे च ते कामाच सर्वकामाः शब्दादयस्तेभ्यो विरक्तस्य=वितृष्णस्य, भयभैरवं-विभेत्यस्माद् इति भयं-भयकारण, तेन भैरवः अत्यन्तभयोत्पादकः श्मशानादौ पिशाचादिशब्दस्तं क्षमता सहतः, 'से' तस्य ततः = तदन्तरं संयतस्य-जितेन्द्रियस्य तपस्विनः अनशनादिदुष्करतपोवतः अवधिः-पूर्वोक्तस्वरूपमवधिज्ञानं भवति उत्पद्यते ॥५॥ शय्या संस्तारक का सेवन करने वाले को, तथा अल्पाहारी, इन्द्रियों का दमन करने वाले षटकाय के रक्षक मुनि को देवदर्शन - वैमानिक देवों का दर्शन होता है, अर्थात् ऐसे महात्मा के सामने देव प्रगट होते हैं ।।४।। (५) अवधिज्ञान का वर्णन करते हैं- 'सव्वकाम०' इत्यादि । शब्दादि विषयों से विरक्त, तथा श्मशानादि में पिशाचादिका अत्यन्त भयोप्सादक शब्द सहन करने वाले जितेन्द्रिय और दुष्कर तपश्चर्या करने वाले मुनि को अवधिज्ञान होता है ॥५॥ તથા અલ્પાહારી, ઈન્દ્રિયને દમન કરવાવાળા, ષટકાયના રક્ષક મુનિને દેવદર્શન-વૈમાનિક દેવેનું દર્શન થાય છે, અર્થાત્ એવા મહાત્માની સામે દેવ પ્રગટ થાય છે (૪) (५) मपधिज्ञानतुं वर्णन ४२ छ- 'सन्चकाम' Vत्या શબ્દાદિ વિષથી વિરકત તથા શમશાનાદિમાં પિશાચ આદિના અત્યન્ત ભયેત્પાદક શબ્દ સહન કરવાવાળા જિતેન્દ્રિય તથા દશ્કર તપશ્ચર્યા કરવાવાળા મુનિને અવविज्ञान प्राप्त याय छे. (५) Page #208 -------------------------------------------------------------------------- ________________ - १५२ दवाश्रुतस्कन्धः सूत्रकारोऽवधिदर्शनं वर्णयति-तवसा' इत्यादि । मूलम्-तवसा अवहट्टलेस्सस्स, दसणं परिसुज्झइ । उड्ढं अहे तिरियं च, सचमणुपस्सइ ॥६॥ छाया-तपसाऽपहृतलेश्यस्य, दर्शनं परिशुद्धयति । ___ऊर्ध्वमधस्तिर्यक् च, सर्वमनुपश्यति ॥ ६ ॥ टीका-'तवसा'-इत्यादि । तपसा-तापयति-दहति कर्माष्टकमिति तपः= अनशनादि, तेन अपहृतळेश्यस्य अपहृता दूरीकृता लेश्या-लिश्यते-श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या-आत्मपरिणामविशेपो येन सोपहतलेश्यस्तस्य-स्वात्मप्रदेशादपनीताशुभकृष्णादिलेश्यात्रयस्य दर्शनम् अवधिदर्शनं पूर्वोक्तं परिशुद्धयति-मालिन्यापहारे स्फटिकवद् दर्पणवद्वा निर्मलं भवति, तेन ऊर्ध्वम् ऊर्ध्वलोकम्, अंधः-अधोलोकं, तिर्यग्-मध्यलोकं च, तत्र तिर्यगऽसंख्येयद्वीपसमुद्रात्मकं लोकं सर्व-निःशेषम् अनुपश्यति-साक्षात्करोति । तत्र ये जीवादयो भावाः कर्माणि वा सन्ति, यैर्वा जीवैयंत्र गम्यते, तत् स्थानम्, सर्वान् पुद् (६) अवधिदर्शनका वर्णन किया जाता है-'तवसा' इत्यादि । आठ प्रकार के कर्मको जो भस्मीभूत करता है वह तप कहा जाता है । वह तप अनशन आदि बारह प्रकार का है। उससे कृष्ण नील कापोत, इन तीन अशुभ लेश्याओं को दूर करने वाले मुनि का अवधिदर्शन शुद्ध होता है, अर्थात् मलिनता दर होजाने पर वह स्फटिक की तरह अथवा दर्पणवत् निर्मल होजाता है अतः अवलोक, अधोलोक, तियग्लोक, वहा तिर्यक् असंख्येयद्वीपसमुद्ररूपी लोक का साक्षात्कार करता है । तथा जो जीवादि भाव अथवा कर्म हैं, उनके परिणाम से जो जीव जहा जाता है उस स्थान को अर्थात् जैसे जो परिणाम होता (6) Aqाधान वर्णन ४२वाभा यावे छे-'तवसा' त्याह આઠ પ્રકારના કર્મને જે ભસ્મીભૂત કરે છે તે તપ કહેવાય છે તે તપ અનશન આદિ બાર પ્રકારના છે તેનાથી કૃષ્ણ, નીલ, કાપિત, એ ત્રણ અશુભ લેશ્યાઓને દૂર કરવાવાળા મુનિનુ અવધિદર્શને શુદ્ધ થાય છે–અર્થાત્ મલિનતા દૂર થઈ જવાથી તે સ્ફટિકની જેમ અથવા દર્પણની પેઠે નિર્મળ થઈ જાય છે. એટલે ઉદ્ઘલેક, અલેક, તિર્યક લેક, ત્યાં તિર્યક અંસ દ્વીપસમુદ્રરૂપી લેકને સાક્ષાત્કાર કરે છે. તથા તે તથા તે જીવાદિ ભાવ અથવા કર્મ છે, તેને પરિણામે જે જીવ જ્યાં જાય છે. તે . Page #209 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५३ गलपरिणामान् पश्यति-यथा पुलानां परिणामस्तथा सर्व सर्वात्मना सर्वासु च दिक्षु यथावस्थितं विलोकयतीति भावः ॥ ६॥ .. अथ मनःपर्यवज्ञानं वर्णयति-'सुसमाहिय०' इत्यादि । मूलम्-सुसमाहियलेस्सस्स, अवितकस्स भिक्खुणो । सव्वओ विप्पमुकल्स, आया जाणइ पज्जवे ॥७॥ छाया-मुसमाहितलेश्यस्य, अवितर्कस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, आत्मा जानाति पर्यवान् ॥ ७ ॥ टीका-'सुसमाहिये'-त्यादि । सुसमाहितलेश्यस्य-मु-सुष्टु निरवद्यानुष्ठानात् शोभनाः समाहितः-गृहीताः लेश्याः अन्त:करणवत्तयस्तैजसीप्रभृतयो येन स सुसमाहितलेश्यस्तस्य पवित्रवृत्तेः, अवितकस्य अविद्यमानो वितर्कः = अश्रदानं शङ्काकाङ्क्षादिरूपं यस्य सोऽवितकस्तस्य = कुतर्कवर्जितस्य निश्चल श्रद्धावत इत्यर्थः मिक्षोः पुनः सर्वतः सर्वथा सर्वेभ्यो विषयेभ्यो वाह्याभ्यन्तर संयोगाद्वा विममुक्तस्य-द्रव्यभावसंयोगरहितस्य आत्मा पर्यवान् समयक्षेत्रस्थसझिमनोगतभावान् जानाति-मनापर्यवज्ञानसमाधिसभवतीति भावः ॥ ७ ॥ . है उसी प्रकार से समस्त पुद्गलपरिणाम को सर्वरीति से लब दिशाओं में जैसा है वैसा ही देखता है ॥६॥ (७) अब मनःपर्यवज्ञान कहते हैं-'सुसमाहिय' इत्यादि । सुसमाहितलेश्यावान् अर्थात् तेज, पद्म, शुक्ल, इन तीन प्रशस्त लेश्यायुक्त होनेसे जिसकी अंतःकरणवृत्ति शुद्ध होगई है, जिसको कुतर्क नहीं है, जिसकी श्रद्धा निश्चल है, ऐसे मुनि की-जो कि सर्वथा सर्व प्रकार से बाह्य और आभ्यन्तर विषयों के संयोग से विमुक्त है, अर्थात् द्रव्य भाव संयोग से रहित है, वह आत्मा पर्यवों को जानता है, સ્થાનને અર્થાત્ જેવું જ પરિણામ થાય છે તે પ્રકારે સમસ્ત પુદ્ગલપરિણામને સર્વ રીતે સવ દિશાઓમા જેવા છે તેવાજ જુએ છે (૬) (७) ७३ भन.प'वज्ञान ४ छ – 'सुसमाहिय०' त्या सुसमाडितोશ્યાવાનું અર્થાત્ તેજ, પા, શુકલ, એ ત્રણ પ્રશસ્ત લેસ્યાયુકત હોવાથી જેની અતકરણવૃતિ શુદ્ધ થઈ ગઈ છે જેને કુતર્ક નથી જેની શ્રદ્ધા નિશ્ચલ છે એવા મુનિ– કે જે સર્વથા સર્વ પ્રકારે બાહા અને આભ્યન્તર વિષયેના સગથી વિમુક્ત છે, Page #210 -------------------------------------------------------------------------- ________________ -- १५४ दशा तस्कन्धमूत्रे सम्मति केवलज्ञानं वर्णयति-'जया से' इत्यादि । मूलम्-जया से णाणावरणं, सव्व होइ खगं गयं । तओ लोगमलोगं च, जिणो जाणइ' केवली ॥८॥ छीया यदा तस्य ज्ञानावरणं, "सर्वे भवति क्षयं गतम् । ततों 'लोकमलोक च, जिनों जानाति केवली ॥८॥ टीका-'जया से'-इत्यादि । यदा-यस्मिन् काले तस्य मुनेः सर्व सम्पूर्ण ज्ञानावरणं-ज्ञीनस्य सामान्यविशेषात्मकपदार्थग्रहणरूपबोधस्य मति-भुतावधिमनःपर्यवकेवललक्षणस्य आवरणं नेत्रस्य पट इव भावत आच्छादकम् क्षयं क्षीणतां गतंभाप्तं भवति-जायते ततः - तदा जिनः सर्वज्ञः घातिकर्मचतुष्टय-विजेतृत्वात् , केवली केवलज्ञानसम्पन्नः सन् लोकम् चतुर्दशरज्ज्वात्मकम्, अ लोकम् - तद्भिनमनन्ताकाशरूपं जानाति-अवबुध्यते ॥८॥ "अर्थात् अढाई द्वीप में रहे हुए संज्ञी पञ्चेन्द्रिय जीवों के मनोगत भावों को जानता है । सू० ७॥ (८) अव' केवलज्ञान का वर्णन करते हैं-'जया से इत्यादि । जिस समय में मुनिका समस्त ज्ञानवरण क्षय होता है तय वे घातिकर्म-चतुष्टय का विजय करने वाले केवलज्ञानसम्पन्न केवली होकर चौदहरज्जुप्रमाण लोक को और अनन्तआकाशरूपं अलोक को जानते हैं । ज्ञानावरण - ज्ञान अर्थात् सामान्यविशेषात्मक पदार्थ का ग्रहणरूप बोध-मति, श्रुत, अवधि, मन पर्यव, केवललक्षण, उसका आवरण जो नेत्र के पट्टकी तरह भाव से आच्छादन करने वाला है ॥८॥ અર્થાત્ દ્રવ્ય ભાવ સોગથી રહિત છે તે આત્મા પર્યને જાણે છે, અર્થાત અઢી દ્વિીપમાં રહેલા સંસી પંચેન્દ્રિય જીના મનગમ ભાવેને જાણે છે. (૭) (८) वे पणशाननु प न ४२ छ-'जया से प्रत्याहि. रे समये मुनिना समस्त ज्ञानावर 'क्षय थाय छे त्यारे ते घातियतुછયના વિજય કરવાવાળા કેવળજ્ઞાનસમ્પન્ન કેવલી થઈને ચૌદરજજુપ્રમાણ લેકને અને અનન્તાકાશરૂપ અલકને જાણે છે ___ ज्ञानावरण-ज्ञान अर्थात सामान्य विशेषात्म: पदार्थ ना अडएJ३५ माघमति શ્રત, અવધિ, મન પર્યવ, કેવલ-લક્ષણ, તેમનું આવરણ-જેમ નેત્રની પાટી તેવી રીતે ભાવથી અછાદાન કરવાવાળુ છે (૮) Page #211 -------------------------------------------------------------------------- ________________ १५५ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् "अर्थ केवलदर्शनं वर्णयति-जया' इत्यादि । मूलम्-जया से दरिसणावरणं, संव्वं होइ खयं गयं । तओ लोगमलोगं च, जिणो पासई केवली ॥ ९॥ - छाया-यदा तस्य दर्शनावरणं, सर्व भवति क्षयं गतम् । ततो लोकमलोकं च, जिनः पश्यति केवली ॥ ९ ॥ टीका-'जया से' इत्यादि । यदा यस्मिन् काले तस्य-मुनेः सर्व 'समस्त दर्शनावरणं-दर्शनस्य सामान्यावबोधरूपस्याऽऽवरणम् आच्छादकं कर्म क्षयं गतं भवति ततः =आवरणक्षयानन्तरं जिना जिनस्वरूपः सन् केवलीकेवलज्ञानी लोकमलोकं च पश्यति साक्षात्करोति ॥ ९ ॥ पूर्व ज्ञानावरणीयक्षयेण केवलोत्पत्तिः प्रदर्शिता, सा च मोहनीयक्षयेव भवतीति साम्प्रतं तदुपायमाह-'पडिमाए' इत्यादि । मूलम्-पडिमाए विशुद्धाए, मोहणिज्जे खयं गए । ___ असेसं लोगमलोगं च, पासेइ सुसमाहिए ॥१०॥ छाया-प्रतिमया विशुद्धया, मोहनीये क्षयं गते । . अशेषं लोकमलोकं च, पश्यति सुसमाहितः ॥ १० ॥ 'टीका-पंडिमाए'-इत्यादि । प्रतिमा द्वादशभिक्षुपतिमया नानाविधाभिग्रहलक्षणयां, यावज्जीव सदोरकमुखवस्त्रिकारजोहरणधारणस्वरूपया, ऐहलौकिक (९) अब केवलदर्शन का वर्णन करते हैं-'जया' इत्यादि । जिस काल में उस मुनिका समस्त-सामान्यावबोधरूप दर्शन का आवरण करने वाला कर्म क्षय हो जाता है, तब वह जिनस्वरूप केवलज्ञानी होकर लोकालोक का साक्षात्कार करता है ॥ सू० ९॥ प्रथम 'ज्ञानावरणीय के क्षय से केवलज्ञान की उत्सत्ति होती है' ऐसा कहा । अव-केवलज्ञान की उप्तत्ति मोहनीय के क्षय से ही (e) वे पहननु वर्णन ४२ छ-'जया' त्याहि. જે કાલે તે મુનિના સમસ્ત-સામાજાવધરૂપ દર્શનને આવરણ કરવાવાળા કર્મ ક્ષય થઈ જાય છે તે સમયે જિન સ્વરૂપ કેવલજ્ઞાની થઈ ને લોકાલેકને સાક્ષા४२ ४२ छे. (e) પ્રથમ જ્ઞાનાવરણીયના ક્ષયથી કેવલજ્ઞાનની ઉત્પત્તિ થાય છે એમ કહ્યું હવેકિંવલજ્ઞાનની ઉત્પત્તિ મેહનીયના ક્ષયથીજ થાય છે, આ માટે મેહનીય કર્મના ક્ષયને. Page #212 -------------------------------------------------------------------------- ________________ १५६ दशाश्रुतस्कन्धमत्रे -पारलौकिकसुखाभिलाषात्मिकया वा प्रतिज्ञया विशुद्धया-निरतिचारत्वेन सम्यगाराधितया-मोहनीये-मोहयति मद्यमिव सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयं, घातिकर्म, उपलक्षणात् ज्ञानदर्शनावरणीयान्तरायकर्मत्रयं च, तस्मिन् क्षयं गते सति सुसमाहितः = ज्ञानादिषु सम्यक् समाहितः = समवधानयुक्तः केवलज्ञानकेवलदर्शनयथाख्यातचारित्ररूपसमाधिमान् सर्वज्ञः सन्नित्यर्थः, अशेपं सम्पूर्ण लोकमलोकं चोक्तलक्षणं पश्यति ॥ १० ॥ होती है, इस लिये मोहनीय कर्म के क्षय का उपाय कहते हैं'पडिमाए! इत्यादि । बारह प्रकार की भिक्षु-प्रतिमा-प्रतिज्ञा से अर्थात् अनेक प्रकार के अभिग्रह करनेरूप, जीवनपर्यन्त डोरा के साथ सुखवस्त्रिका और रजोहरण के धारण करनेरूप, अथवा इहलोक और परलोक के सुख । की इच्छा नहीं करनेरूप विशुद्ध प्रतिज्ञा से मोहनीय कर्म के, उपलक्षण से ज्ञानावरणीय, दर्शनावरणीय और अन्तराय, इन चारो ही घातिकों के क्षय हो जाने पर आत्मा सुसमाहित केवलज्ञान केवलदर्शन और यथाख्यातचारित्ररूप समाधिसम्पन्न अर्थात् सर्वज्ञ होकर सम्पूर्ण लोकालोक को देखता है । आत्मा को मद्य की तरह अच्छे और बुरे के विवेक से रहित करता है अतः यह मोहनीय कर्म कहाता है ॥ १० ॥ Sपाय डे छ-'पडिमाए' त्या બાર પ્રકારની ભિક્ષુ-પ્રતિમા–પ્રતિજ્ઞાથી અર્થાત્ અનેક પ્રકારના અભિગ્રહ કવારૂપ, જીવનપર્યન્ત દેરા સાથે મુખવસ્ત્રિકા અને રજોહરણને ધારણ કરવારૂપ, અથવા આલેક તથા પરલકના સુખની ઈરછા ન કરવારૂપ વિશુદ્ધ પ્રતિજ્ઞાથી મેહનીય કર્મને-ઉપલક્ષથી જ્ઞાનાવરણીય દર્શનાવરણુય અને અન્તરાય, એ ચારેય ઘાતી કર્મોને ક્ષય થઈ જતાં આત્મા સુસમાહિત કેવલજ્ઞાન કેવલદર્શન અને યથાપ્યાતચારિત્રરૂપ સમાધિસમ્પન્ન અર્થાત્ સર્વજ્ઞ થઈને સંપૂર્ણ કાલેકને જુએ છે આત્માને મદ્યની પેઠે સારા તેમજ ખરાબના વિવેકથી રહિત કરે છે માટે આ મેહનીય કહેવાય છે (૧૦) Page #213 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५७ ___ मोहनीयक्षये सकलकर्मक्षयो भवतीति सदृष्टान्तं प्रदर्शयति – 'जहा'. इत्यादि । मूलम्-जहा मत्थए सूएई, हंताए हम्मइ तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गए ॥११॥ छाया-यथा मस्त के मूच्यां, हतायां हन्यते तलः । __ एवं कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ ११ ॥ टीका-'जहे'-त्यादि । यथा- येन प्रकारेण मस्तके-शिरसि मूच्यां हतायां सत्यां तल: तालतरुः हन्यते-विनश्यति । एवम् =अनेन प्रकारेण मोहनीये क्षयं गते सति कर्माणि अवशिष्टानि सर्वाणि ज्ञानावरणीय-दर्शनावरणीयाऽन्तरायरूपाणि हन्यन्ते विनश्यन्ति । अत्र कर्मणः कर्तृत्वेन विवक्षा 'भिद्यते काष्ठ' मित्यादिवत् ॥ ११ ॥ किञ्च-'सेणावइंमि' इत्यादि । मूलम्-सेणावइंमि मिहए, जहा सेणा पणस्सइ । एवं कम्माणि णस्संति, मोहणिज्जे खयं गए ॥१२॥ मोहमीय के क्षय होने पर सब कर्मों का क्षय होता है उसका दृष्टान्त के साथ विवरण करते हैं-'जहा' इत्यादि । - जिस प्रकार ताल वृक्ष के ऊपर सूई का घाव करने-चुभाने पर वह तालवृक्ष सम्पूर्ण नष्ट हो जाता है, उसी प्रकार मोहनीय क के नाश होने पर अवशिष्ट ज्ञानावरणीय-दर्शनावरणीय-अन्तरायस्वरूप तीन घातिकर्म भी नष्ट हो जाते हैं। यहा "कर्माणि हन्यन्ते" इस वाक्य में कर्म को ही कर्ता माना है जैसे “ तण्डुलाः पच्यन्ते" चावल स्वयं पकते हैं, इसी तरह यहा भी समझना चाहिये ॥सू०११।। મેહનીય ક્ષય થઈ જતા સકલ કર્મોને ક્ષય થાય છે તેનું દષ્ટાતની साथ विव२९५ ४२ छ- 'जहा' त्याहि જે પ્રકારે તાલવૃક્ષના ઉપર સેયનો ઘા કરવાથી–સાય ખેસવાથી તે તાલવૃક્ષ સંપૂર્ણ નષ્ટ થાય છે, તેવી રીતે મેહનીય કમને નાશ થવાથી જ અવશિષ્ટ જ્ઞાનાવરણીય-દર્શનાવરણય-અન્તરાયસ્વરૂપ ત્રણ ઘાતી કર્મ પણ નષ્ટ થઈ જાય છે माडी 'कर्माणि हन्यन्ते' 2 पायमा भने सत्ता मान्य छ रेभ 'तण्डुलाः पच्यन्ते' यासक्य पाछे, ती रीत सही ५ सभ यु (११) Page #214 -------------------------------------------------------------------------- ________________ १५८ • दशाश्रुतस्कन्धसूत्रे . छाया-सेनापतौ निहते, यथा सेना प्रणश्यति । एवं कर्माणि नश्यन्ति, मोहनीये क्षयं गते ॥ १२ ॥ टीका-'सेणावइंमि' इत्यादि । यथा सेनापतौ= सैन्यनायके निहते मत्यं पाप्ते सैन्य-हस्त्यश्वपदातिप्रभृतिसैन्यं प्रणश्यति, एवं मोहनीये क्षयं गते सति कर्माणि-अवशिष्टानि त्रीणि कर्माणि नश्यन्ति ॥ १२ ॥ अन्यच्च-'धूमहीणो' इत्यादि । मूलम्-धूमहीणो जहा अग्गी, खीयइ से निरिंधणे । एवं कम्माणि खीयंति, मोहणिजे खयं गए ॥१३॥ छाया-धृमहीनो यथाऽग्निः, क्षीयतेऽसौ निरिन्धनः । एवं कर्माणि क्षीयन्ते, मोहनीये क्षयं गते ॥ १३ ॥ टीका-'धूमहीणो'-इत्यादि । यथा धूमहीनः धृमवर्जितः निरन्धनः= इन्धनरहितःभक्ष्यशून्यः सन्नित्यर्थः असौ प्रसिद्धः अग्निः क्षीयते क्षयदशां प्राप्नोति, एवं मोहनीये क्षयं गते सति शेषकर्माणि क्षीयन्ते ।। १३ ।। पुनश्च-'मुक्क०' इत्यादि । मूलम्-सुकमूले जहा रुक्खे, सिंचमाणे ण रोहइ । एवं कम्मा ण रोहंति, मोहणीज्जे खयं गए ॥१४॥ और दृष्टान्त देते हैं-' सेणावइम्मि' इत्यादि । जिस प्रकार सेनानायक का नाश हो जाने पर हाथी, घोडा, पदाति आदि सेना नष्ट हो जाती है इसी प्रकार मोहनीय कर्म के नाश होने पर अवशिष्ट तीनों कर्म नष्ट हो जाते हैं । सू० १२॥ और दृष्टान्त देते हैं-धूमहीणो' इत्यादि । जैसे धमरहित इन्धन विना की अग्नि नष्ट हो जाती है वैसे ही मोहनीय के नष्ट हो जाने पर शेष कर्म भी नष्ट हो जाते हैं ।।सू०१३॥ भी दृष्टात सापे छे–'सेणावइम्मि' त्याहि. જે પ્રકારે સેનાનાયકને નાશ થઈ જતા હાથી ઘોડા પાચદલ આદિ સેના નષ્ટ થઈ જાય છે, તે પ્રકારે મેહનીય કર્મનો નાશ થઈ જતા અવશિષ્ટ ત્રણે કર્મો नाश पाभ छ (१२) मg टात पाये छ-'धूमहीणो' त्या જેમ ધૂમરહિત બળતણ વિનાની અગ્નિ નષ્ટ થઈ જાય છે તેમ મેહનીયન નાશ થી શેષ કર્મ પણ નાશ થાય છે. (૧૩) Page #215 -------------------------------------------------------------------------- ________________ १५९ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् छाया-शुष्कमूले पथा वृक्षः सिच्यमानो न रोहति । एवं कर्माणि न रोहन्ति, मोहनीये क्षयं गते ॥ १४ ॥ टीका-'सुक्कमूले'-इत्यादि । यथा शुष्कमूल =अनामूलः वृक्षः तरुः सिच्यमानःजलैराक्रियमाणः सन्नपि न रोहति=न पल्लवाङ्करादिभिर्वधते, एवं मोहनीये क्षयं गते सति कर्माणि-उक्तानि त्रीणि न रोहन्ति=नोत्पधन्ते ॥१४॥ अथ च-'जहा' इत्यादि । मूलम्-जहा दड्ढाणं बीयाणं, न जायंति पुण अंकुरा । कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा ॥१५॥ छाया-दग्धानां बीजानां, न जायन्ते पुनरङ्कुराः । कर्मबीजेषु दग्धेषु, न जायन्ते भवाङ्कुराः ॥ १५ ॥ टीका-'जहा' इत्यादि । यथा दग्धानां भस्मीभूतानां वीजानां भूमौ प्ररोपणेऽपि ततोऽङ्काराः पुनः भूयो न जायन्ते-नोत्पद्यन्ते, एवं कर्मवीजेषु= कमरूपबीजेषु दग्धेषु ध्यानाग्निना भस्मीभूतेषु भवाङ्कुरा:=पुनर्जन्मरूपाः न जायन्तेनोद्भवन्ति ॥ १५ ॥ अथ दशमं केवलमरणरूपसमाधि वर्णयति-'चिच्चा' इत्यादि । मूलम-चिच्चा ओरालियं बोदि, नाम गोयं च केवली। ___ आउयं वेयणिजं च, छित्ता भवइ नीरए ॥१६॥ और दृष्टान्त देते हैं-'मुक्काले' इत्यादि । जैसे मूल सूख जाने पर वृक्ष को खूब पानी पिलाया जाय तो भी उस में पल्लव और अङ्कर आदि नहीं होते हैं वैसे ही मोहनीय कम के क्षय होने पर शेष कर्मों की उप्तत्ति नहीं होती है।सू०१४॥ और भी दृष्टान्त कहते है-'जहा दड्ढाणं' इत्यादि । जिस प्रकार दग्ध चीजों को भूमि में बोया जाय तो भी उनसे अङ्कुर नहीं होता है । इसी तरह कर्मरूप बीज के ध्यानरूप अग्नि qणी दृष्टांत पापे छ-'मुक्कमले' त्या જેમ મૂળ સુકાઈ જવાથી વૃક્ષને ભલે ખૂબ પાણી પાઈએ તે પણ તેમાં પલવ અકુર આદિ આવતાં નથી, તેવી જ રીતે મોહનીયકર્મને ક્ષય થવાથી શેષ કમેની ઉત્પત્તિ નથી થતી (૧૪) श्श टांत ४९ ठे-'जहा दइढाणं' या જેમ બળેલા બીજો ભૂમીમા વાવવામાં આવે તે પણ તેનાથી અકુર ઉત્પન્ન Page #216 -------------------------------------------------------------------------- ________________ १६० दशाश्रुतस्कन्धसूत्रे छाया-त्यक्त्वौदारिकी वोन्दि, नाम गोत्रं च केवली । आयुष्कं वेदनीयं च, छित्त्वा भवति नीरजाः ॥१६॥ टीका-चिच्चे'-इत्यादि । केवली केवलज्ञानी औदारिकी-सांसास्थिस्नायुवद्धा मोक्षहेतुत्वाद् उदारा सैवोदारिकी तां बोन्दि-तनुं त्यक्त्वा-विहाय नाम गोत्रं च-नामकर्म गोत्रकर्म च, तथा-आयुष्कं वेदनीयं चेत्यघातिकर्मचतुष्टयं छित्त्वा अपनीय नीरजाः-रजसः कर्मरूपाद् निष्क्रान्तो नीरजाः कर्मरजोरहितो भवति-जायते, यथा रजो नेत्रादिकं पिधत्ते तथा कर्माऽपि ज्ञानादिकमावृणोति, इति कर्मणो रजसः सादृश्यात्तद्रूपता ॥ १६ ॥ पूर्वोक्तविषयमुपसहरम्नाह-एवं' इत्यादि । मूलम्-एवं अभिसमागम्म, चित्तमादाय आउसो! । सेणिसोहिमुवागम्म, आयसोहिमुवेइ य ॥१७॥ तिबेमि । ॥ पंचमी दसा समत्ता ॥५॥ से भस्मीभूत हो जाने पर भी भयरूपी अङ्कर नहीं होता है, अर्थात् पुनर्जन्म नहीं होता ॥ सू० १५॥ ..(१६) अब केवलमरणरूपी दशवीं समाधि का वर्णन करते हैं- 'चिच्चा' इत्यादि । केवलज्ञानी मांस, अस्थि (हड्डी) और स्नायु (नसाजाल) से बंधे हुए झौदारिक शरीर को छोडकर नामकर्म, गोत्रकर्म, आयुकर्म और वेदनीय, इन चार प्रकार के अघातिकर्मों को दूर कर कर्मरूप रज से रहित हो जाते हैं । जैसे रज-धूली नेत्र आदि को ढंक देता है वैसे कर्म भी ज्ञान आदि को ढक देता है अतः कर्म का और । रजका सादृश्य होने से कर्म को रज कहा है ।। सू० १६ ॥ નહિ થાય, એવી જ રીતે કર્મરૂપ બીજના ધ્યાનરૂપ અગ્નિથી ભસ્મીભૂત થવાથી ભવરૂપી અકુર થતો નથી અર્થાત પુનર્જન્મ થતો નથી. (૧૫) (१६) वे सभ२५५ ३५ी सभी समाधिनु पनि ४३ छ-'चिच्चा' त्याहि. કેવળજ્ઞાની માસ અસ્થિ (હાડકા) અને સ્નાયુ (નસાજાલ) થી બધાએલા દારિક શરીરને છોડીને નામકર્મ, ગોત્રકર્મ, આયુકર્મ અને વેદનીય, એ ચાર પ્રકારના અઘાતિ કમેને દૂર કરીને કમરૂપ રજથી રહિત થઈ જાય છે. જેમ જ નેત્ર આદિને ઢાકી દે છે તેવી જ રીતે કર્મ પણ જ્ઞાન આદિને ઢાકી દે છે આથી કર્મની તથા જની સમાનતા હેવાથી કમને જ કહેલ છે (૧૬) Page #217 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् छाया-एवमभिसमागम्य, चित्तमादाय आयुष्मन् ! । श्रेणिशोधिमुपागम्य, आत्मशोधिमुपैति च ॥ १७ ॥ इति ब्रवीमि ॥ पञ्चमी दशा समाप्ता ॥ ५ ॥ __टीका-'एव' मित्यादि । हे आयुष्मन् ! शिष्य ! एवम् उक्तप्रकारेण अभिसमागम्य-अभि = सर्वतः समागम्य-विज्ञाय चित्तं =रागद्वेषरहितमन्तःकरण आदाय अवलम्ब्य श्रेणिशोधि-श्रेण्याक्षपकश्रेण्याः शोधि=नमल्यम् उपागम्य प्राप्य मुनिः आत्मशोधिम् = आत्मनो निर्मलतां ज्ञानावरणीयादिदोषराहित्यम् उपैति प्राप्नोति ॥ १७ ॥ 'तिबेमि' इति ब्रवीमि इति एतद् ब्रवीमि भगवन्महावीरस्वामिमुखाद् यथा श्रुतं तथा हे जम्बूः ! त्वां कथयामि ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपचनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त – 'जैनशास्त्राचार्य -पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां श्रीदशाश्रुतस्कन्धभूत्रस्य मुनिहर्पिण्याख्यायां व्या ख्यायाम्-चित्तसमाधिस्थानाख्यं पञ्चममध्ययनं समाप्तम् ॥५॥ पूर्वोक्त विषय का उपसंहार करते हुवे कहते हैं 'एवं' इत्यादि । हे आयुष्मन् ! शिष्य ! इस रीति से सब जान कर अन्त:करण को रागद्वेषरहित बना कर और क्षपकश्रेणि की शुद्धि को पाकर मुनि आत्मशुद्धि को पाता है । सू० १७ ॥ ___इति 'ब्रवीमि'-सुधर्मा स्वामी कहते हैं-हे जम्बू ! भगवान महावीर के मुख से जैसा मैंने सुना वैसा तुझे कहता हूँ। इति दशाश्रुतस्कन्ध सूत्र की 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद ___ में 'चित्तसमाधि' नामका प्रश्चम अध्ययन समाप्त हुआ ॥५॥ पूरित विषयने ५ 8२ ४२ता हे छ-'एवं' त्या હે આયુમન્ શિષ્ય ! રીતે સઘળું જાણું લઈને અન્તઃકરણને રાગદ્વેષરહિત બનાવીને તથા ક્ષપકશ્રેણીની શુદ્ધિને મેળવીને મુનિ આત્મશુદ્ધિ પ્રાપ્ત કરે છે (૧૭) इति ब्रवीमि- सुधास्वामी ४९ छे ४-ॐ ! भू । लगवान महावीरना મુખેથી જેવું મેં સાંભળ્યું તેવુંજ તમને કહું છું દશાશ્રુતસ્કલ્પસૂત્રની “મુનિહર્ષિણી ટીકાના शुभराती मनुवाहमा चित्तसमाधि नाभर्नु પંચમ અધ્યયન સમાપ્ત થયું (૫) Page #218 -------------------------------------------------------------------------- ________________ १६२ दशाश्रुतस्कन्धसूत्रे ॥ अथ षष्ठमध्ययनम् ॥ पञ्चमाध्ययने दश समाधिस्थानानि वर्णितानि, तदवलम्बनं च सर्वेषां समुचितं, तत्र साधुवृत्तीनां विशेषतः । साधुवृत्त्या समाधिलाभोऽतिश्रेयस्करः, परञ्च - साधुवृत्यैव सर्वे समाधिमाप्तुमर्हन्तीत्येष न नियमः सम्भवति, बहूनामपि साधुचित साधन क्षमतया साधुवृत्तिग्रहणाममर्थत्वात्, अतः साधुवृत्तिरहितैः श्रावक समाधिलाभः कार्यः । तथा च पञ्चमाध्ययनेन सहाऽस्य पष्टाध्ययनस्यायममिसम्बन्धः - श्रावकाणां समाधिमभीप्नामेकादशप्रतिमाः समाधिमयोजिका इति तासां प्रतिपादनं समाध्यर्थमावश्यकम् | छठा अध्ययन 46 पाचवे अध्ययन में दश समाधिस्थान का वर्णन किया गया है । उस का अवलम्वन करना सभी को योग्य है । उन में संयमियों को संयम द्वारा उस का लाभ करना अतीव श्रेयस्कर है, किन्तु संयमवृत्ति से ही सब समाधि प्राप्त करने के योग्य होते हैं । " ऐसा कोई नियम नहीं है क्यों कि अनेक मनुष्य मुनियों का आचार पालने में असमर्थ होने से मुनिवृत्ति को ग्रहण नहीं भी कर सकते । इसलिये मुनिवृत्ति को नहीं रख सकने वाले को श्रावकवृत्ति में रहकर ही समाधि का लाभ करना चाहिये । पञ्चम अध्ययन के साथ इस षष्ठ अध्ययन का यह सम्बन्ध है कि--समाधि प्राप्त करने की इच्छा वाले श्रावकों को ग्यारह प्रतिमाओं का अराधन करना समाधि का प्रयोजक है, अतः ग्यारह प्रतिमाओं का प्रतिपादन करना आवश्यक है । છઠ્ઠું અધ્યયન પાચમા અધ્યયનમાં દેશ સમાધિસ્થાનનું વર્ણન કર્યું છે તેનુ અવલમ્બન કરવું સર્વને માટે ચેગ્ય છે તેમા પણ સચમિએએસ યમદ્વારા તેના લાભલેવે ઘણેાજ શ્રેયસ્કર છે પરન્તુ “સયમવૃત્તિથીજ સથે સમાધિ પ્રાપ્ત કરવા યેાગ્ય હાય છે” એવા કૈાઇ નિયમ નથી કેમકે અનેક મનુષ્ય સુનિયેાના આચાર પાળવામા અસમર્થ હાવાથી મુનિવૃત્તિને ગ્રહણ ન પણ કરી શકે. આ માટે મુનિવૃત્તિ ન રાખી શકે તેઓએ શ્રાવકવૃત્તિમા રહીનેજ સમાધિના લાભ કરી લેવા જોઇએ પાંચમા અધ્યયનની સાથે આ છઠ્ઠા અધ્યયનના એ સખધ છે કે સમાધિ પ્રાપ્ત કરવાની ઇચ્છાવાળા શ્રાવકેાને અગીઆર પ્રતિમાએનુ આરાધન કરવું તે સમાધિનું પ્રયાજક છે માટે અગીયાર પ્રતિમાચ્યાનું પ્રતિપાદન કરવું આવશ્યક છે Page #219 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकमतिमाः १६३ इयं प्रतिमा-उपासकप्रतिमाऽपि कथ्यते । तत्रोपासकपतिमापदार्थः कः ? इति जिज्ञासा चेद्, उच्यते-उपासते सेवन्ते साधूनित्युपासकाः= श्रावकाः, यद्वा साधूनाम् उप-समीपे आसते धर्मकथाश्रवणार्थमिति-उपासकास्तेपां प्रतिमा अभिग्रहेविशेपः प्रतिजेति यावत् । उपासकाश्चतुर्विधाः-द्रव्य-तदर्थ-मोह-भावभेदात् । तत्र (१) द्रव्योपासकः-लब्धोपासकयोग्यताकशरीरः, उपासकभाववद्धायुष्का, उपासकभावसम्मुखागतनामगोत्रादिकर्मश्च ।। (२) तदर्थोपासकः-कमपि पदार्थमभीप्सुः । तत्र पदार्थेच्छा च सचिनाऽचित्तमिश्रपदार्थविषयकभेदात् त्रिविधा, सचित्तेच्छा द्विपदचतुष्पदभेदाद् द्विधा, ___यह प्रतिमा उपासकपतिमा भी कही जाती है । उपासकप्रतिमा का क्या अर्थ है ? सो बताते हैं:-जो साधुओं की सेवा करते हैं उनको उपासक-श्रावक कहते हैं। अथवा साधुओं के समीप में धर्मकथा सुनने के लिए जो वेठते हैं वे उपासक कहे जाते हैं । उन की प्रतिमा-प्रतिज्ञा अभिग्रहविशेष वह उपासकपतिमा नाम से प्रसिद्ध है। (१) द्रव्य, (२) तदर्थ, (३) मोह और (४) भाव के भेद से उपासक चार प्रकार के होते हैं। (१) द्रव्योपासक-जिसका शरीर उपासक होने के योग्य है । जिसने उपासकभाव से आयुष्कर्म का बन्ध किया हो और जिस के नामगोत्रादि कर्म उपासकभाव के सम्मुख आगये हो । (२) तदर्थोपासकः- जो कोइ भी पदार्थ के मिलने की इच्छा रखता हो । वह पढार्थेच्छा सचित्त अचित्त और मिश्र पदार्थों के भेद આ પ્રતિમાને ઉપાસકપ્રતિમા પણ કહેવાય છે ઉપાસકપ્રતિમાનો શું અર્થ છે? તે બતાવે છે.-જે સાધુઓની સેવા કરે છે તેમને ઉપાસક શ્રાવક કહે છે, અથવા - સાધુઓની સમીપમાં ધર્મકથા સાંભળવા માટે બેસે છે તેમને ઉપવાસ કહેવાય છે તેમની પ્રતિમા–પ્રતિજ્ઞા અભિગ્રહવિશેષ તે ઉપાસકપ્રતિમાના નામથી પ્રસિદ્ધ છે ૧ દ્રવ્ય ૨ તદર્થ ૩ મેહ તથા ૪ ભાવના ભેદથી ઉપાસક ચાર પ્રકારના થાય છે (१) द्रव्योपासक-रे शरीर पास४ थवाने योग्य खाय रणे पास ભાવથી આયુષ્કર્મનો બધ કર્યો હોય અને જેનાં નામશે ત્રાદી કર્મ ઉપાસક ભાવના સન્મુખ આવી ગયાં હોય (२) तदर्थोपासक-२ ५ पहा भेजवानी ५२छ। समता खाय ते પદાર્થની ઇચ્છા સચિત્ત-અચિત્ત તથા મિશ્ર પદાર્થોના ભેદથી ત્રણ પ્રકારની હોય છે. Page #220 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमूत्रे तत्र पुत्र-मित्र-कलत्रादिवाञ्छा द्विपदेच्छा, गोप्रभृतिपशुवान्छा चतुष्पदेच्छा । तथा चायमर्थः पर्यवसितः-पुत्रमित्रकलत्रधनधान्यगवादिसांसारिकवस्तूनि समभीप्सुस्तप्राप्त्यर्थमुपासीनस्तदर्थोपासक इति । (३) मोहोपासकः-स्वकामवासनातृप्तये शब्दादिविपयासक्तः मोहवशेन नानाविधकार्यकारकः, त्रिपष्टयुत्तरशतत्रयप्रमिताः (३६३) पाखण्डमतावलम्बिनोऽपि मोहोपासकाः सन्ति । एतादृशा जनाः मोहनीयकर्मोदयेन सत्पदार्थ तु न द्रष्टुं शक्नुवन्तीति मिथ्यादर्शनमेव स्वसिद्धान्तं मन्यमानास्तत्र लीना भवन्ति । ते एतन्मतं सर्वस्यभूतं मत्वा संसारे भ्रमन्ति । (४) भावोपासकः-सम्यग्दृष्टया शुभपरिणामैश्च ज्ञानदर्शनचारित्रजुपः से तीन प्रकार की होती है । सचित्तेच्छा द्विपद और चतुष्पद के भेद से दो प्रकार की होती है । तात्पर्य यह है कि - पुत्र, मित्र, कलन-भार्या और दास एवं धन धान्य आदि सांसारिक वस्तु की उत्कट इच्छा रखते हुवे उन्नतिप्राप्ति के लिये उपासना करे उसको तदर्थोपासक कहते हैं। [३] मोहोपासक-जो अपनी कामवासनाओं को तृप्त करने के लिए शब्दादिकविषयों में आसक्त होकर मोह के वश से अनेक प्रकार का कार्य करने वाला होता है वह मोहोपासक कहा जाता है । (३६३) तीनसौ बेसठ पाखण्ड मतका अवलम्बन करने वाले मोहोपासक हैं। ऐसे व्यक्ति मोहनीय कर्म के उदय से सत्य पदार्थ को तो देख ही नहीं सकते अत: मिथ्यादर्शन को ही अपना सिद्धान्त बनाकर तल्लीन हो जाते हैं । वे अपने मत को सर्वस्व मानकर ससार में भ्रमण करते हैं। સચિત્ત- ઈચ્છા દ્વિપદ અને પ્રતુષ્પદ ભેદથી બે પ્રકારની હોય છે તાત્પર્ય એ છે કે–પુત્ર. મિત્ર કલત્ર-ભાર્યા અને દાસ, ઉપરાત ધન ધાન્ય આદિ સાસારિક વસ્તુની ઉત્કટ ઈચ્છા રાખવા છતાં ઉન્નતિ પ્રાપ્તિને માટે ઉપાસના કરે તેઓને તદર્થોપાસક કહે છે (३) मोहोपासक-पोतानी भवासनामाने तृप्त ४२वा भाट शाह ધિષમાં આસકત થઇને મોહને વશ થઈ અનેક પ્રકારનાં કાર્ય કરવાવાળા હોય છે. તેમને મેહપાસક કહેવાય છે. ૩૬૩ ત્રણ ત્રેસઠ પાખ ડ મતનું અવલમ્બન કરવાવાળા મહાપાસક છે એવા વ્યકિત મેહનીય કર્મના ઉદયથી સત્ય પદાર્થને તે જોઈજ શકતા નથી તેથી મિથ્યાદર્શનને જ પિતાનો સિદ્ધાન્ત બનાવીને તેમાં તલ્લીન થઈ જાય છે તેઓ પિતાના મતને સર્વસ્વ માનીને સંસારમાં ભ્રમણ કરે છે Page #221 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकपतिमाः १६५ श्रमणान्नुपासीनो गवां पयोऽर्थमुपासनामिव श्रमणानां गुणार्थमुपासनां कुरुते । भावोपासक एव श्रमणोपासकः श्रावकश्च व्यवह्रियते, तत्र शृणोति श्रावयति वा धर्म यः स श्रावकः इती व्युत्पित्तिवलेन तयोः समानार्थकता बोध्या । अत्राऽयं प्रश्नः-श्रोता वा श्रावयिता श्रावकश्चेत्तर्हि गणधरप्रभृतयोऽपि श्रावकाः स्युस्तेषामपि भगवन्मुखाच्छूवणकर्तृत्वात्, शिष्याणां श्रावयितृत्वाच, अथवा श्रवणश्रावणकर्तृत्वेन सर्वेऽपि श्रावकाः सम्भवेयुरिति चेद् श्रावकशब्दम्य योगरूढत्वस्य गोपङ्कजादिशब्दवदङ्गीकारानोक्तानां श्रावकत्वापत्तिरपितु गृहस्थानामेव शास्त्रसम्मता श्रावकशब्दव्यवहार्यतेति । __अत्रायं प्रश्न उपतिष्ठति-श्रावकोपासकयोः किमन्तरम् ? इति चेद्, उच्यते-श्रावकशब्दोऽवतिसम्यग्दृष्टि-देशवत्युभयार्थकः, उपासकशब्दो देशविरतिधारकार्थक एव सूत्रेषु प्रयुक्तः, यथा-उपासकदशाङ्गम्त्रस्याऽऽनन्दादिगृहस्था [४] भावोपासकः-जो सम्यग्दृष्टि और शुभ परिणामों से ज्ञान दर्शन और चारित्रधारी श्रमणको उपासना करता है उसे भावोपासक कहते हैं । श्रमण की उपासना केवल गुणों के लिये ही की जाती है, जिस प्रकार गाय की उपासना दूध के लिये। भावोपासक को ही श्रमणोपासक और श्रावक भी कहते हैं । जो धर्म को सुनता है और सुनाता है उस को 'श्रावक' कहते हैं । 'धर्म शृणोति वा श्रावयतीति श्रावकः' इस व्युप्तत्ति से पूर्वोक्त दोनोंका समान अर्थ होता है । __ यहा पर यह प्रश्न उपस्थित होता है कि-सुनने वाला अथवा सुनाने वाला श्रावक कहा जाता है तब गणधर आदि भी श्रावक (४) भावोपासक-२ सभ्यष्टि भने शुभ परिणामाथी ज्ञान न मने. ચારિત્રધારી શ્રમણની ઉપાસના કરે છે તેમને ભાપાસક કહે છે શ્રમણની ઉપાસના કેવળ ગુણને માટે જ કરવામાં આવે છે જે પ્રકારે ગાયની ઉપાસના દૂધને માટે થાય છે તેમ ભાપાસકને જ શ્રમણોપાસક તથા શ્રાવક પણ કહે છે જે ધર્મને સાંભળે છે તથા સંભળાવે છે તેને શ્રાવક કહે છે 'धर्म शृणोति वा श्रावयतीति श्रावकः' मे व्युत्पत्तिथी पूरित अने। સમાન અર્થ થાય છે અહી આવે અને ઉપસ્થિત થાય છે કે–સાંભળવાવાળા અથવા સંભળાવવાવાળા શ્રાવક કહેવાય છે ત્યારે ગણધર આદિ પણ શ્રાવક કહેવાશે, કેમકે તેઓ પણ ભગવા Page #222 -------------------------------------------------------------------------- ________________ - - १६६ दशाश्रुतस्कन्धसूत्रे नामधिकारे गृहस्थानां द्वादशव्रतधरणानन्तरमुक्तम्-"समणोवासए जाए" श्रमणोपासको जातः, इति । किन्तु यत्र श्रावकशब्दप्रयोगस्तत्र "दंसणसावए" दर्शनश्रावकः, अर्थात् सम्यग्दर्शनधारको दर्शनश्रावको भवति । इत्ययमेव द्वयोः परस्परं भेदः । कहलायेंगे, क्यों कि वे भी भगवान के मुख से सुनने वाले होते हैं, और अपने शिष्यों को सुनाने वाले होते हैं ? । अथवा 'सुनने वाला भौर सुनाने वाला श्रावक होता है, एसी व्युप्तत्ति से भी श्रावक हो सकते हैं। उत्तर में कहा जाता है कि-केवल योगार्थ का स्वीकार करें तष पूर्वोक्त दोष होते हैं । योगरूढ मानने पर कोई हानि नहीं है । जैसे 'गो' शब्द का यौगिक अर्थ होता है चलने वाला । जब केवल उस अर्थ को लेकर उपयोग करें तो चलने वाला मनुष्य भी 'गो' कहा जायगा । अतः योगरूढ मानना चाहिये । ऐवं 'पङ्कज'- शब्द के विषय में भी जानना चाहिये । श्रावक शब्द को योगरूढ मानने से गणधर आदि को श्रावक नहीं कहा जा सकता, किन्तु गृहस्थों को ही श्रावक कहा जाता है । क्यों कि 'श्रावक' शब्द का व्यवहार शास्त्रकारों ने गृहस्थों में ही किया है । . यहा एक प्रश्न होता है कि-श्रावक और उपासक में क्या भेद ?, उत्तर में कहा जाता है कि-'श्रावक' शब्द के दो अर्थ हैं। નના મુખેથી સાંભળવવાવાળા હોય છે અને પિતાના શિષ્યોને સંભળાવવાવાળા હોય છે અથવા “સાભળવાવાળા તથા સંભળાવવાવાળા શ્રાવક હોય છે ” એવી વ્યુત્પત્તિથી બધા શ્રાવક થઈ શકે છે ઉત્તરમાં કહેવામાં આવે છે કે—કેવલ ગાર્થને સ્વીકાર કરે ત્યારે ઉપર કહેલ દોષ થાય છે ગઢ માનવાથી કોઈ હાની નથી–જેમકે “જો શબ્દને યૌગિક અર્થ થાય છે ચાલવાવાળા જ્યારે માત્ર તે અર્થ લઈને ઉપયોગ કરાય તે ચાલવાવાળા મનુષ્ય પણ જો’ કહેવામા આવે, માટે ગરૂઢ માનવું જોઈએ વળી પકજે શબ્દના વિષયમાં પણ એ રીતે જાણવું જોઈએ શ્રાવક શબ્દને ગરૂઢ માનવાથી ગણધર माहिन श्रा१४ नही आय ५२न्तु स्य! २५ श्राप ४पाय भ. 'श्रावक' શબ્દને વ્યાવહાર શાસ્ત્રકારોએ ગૃહસ્થો માટે જ કર્યો છે અહી એક પ્રશ્ન થાય છે કે- શ્રાવક અને ઉપાસકમાં શુ ભેદ છે? ઉત્તરમાં કહેવાય છે કે આવા શબ્દના બે અર્થ છે અત્રતિસમ્યક્દષ્ટિ તથા દેશદ્ગતિ તથા Page #223 -------------------------------------------------------------------------- ________________ मुनिहपिणी टीका अ. ६ उपासकप्रतिमाः . का. नाम पतिमे ? त्याह-प्रतिज्ञाविशेषः प्रतिमेति । सम्पति प्रतिमाप्रतिपादकं षष्ठमध्ययनं वर्णयमाह-'सुयं में' इत्यादि मूलम--सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खल्ल थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पण्णत्ताओ, कयरा खलु ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पण्णत्ताओ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पण्णत्ताओ, तं जहा ॥ सू० १ ॥ ' छाया-श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरभंगवद्भिरेकादशोपासकातिमाः प्रज्ञप्ताः, कतराः खलु ताः स्थविरभंगवद्भिरेकादशोपासकमतिमाः प्रज्ञप्ताः, ?। इमाः खलु ताः स्थविरभगवद्भिरेका. दशोपासकप्रतिमाः प्रज्ञप्ताः, तद्यथा-॥ मू० १॥ अबतिसम्यक्दृष्टि तथा देशव्रती । और उपासक शब्द का 'देशविरतिधारक' ही अर्थ होता है । ऐसा ही अर्थ सूत्रकार ने प्रयुक्त किया है । जैसे 'उपासक-दशाङ्गसूत्र' के आनन्द आदि गृहस्थों के अधिकार में गृहस्थों के बारह व्रत धारण के बाद कहा है कि-"श्रमणोपासको जातः" श्रमणोपासक हुवा।। परन्तु 'श्रावक ' शब्द का जहाँ प्रयोग है वहाँ " दर्शनश्रावका" अर्थात् सम्यक्दर्शन को धारण करने वाला दर्शनश्रावक होता है । यही दोनों का परस्पर भेद है । अर्थात् श्रमण [साधु] को उपासना करने वाला उपासक कहा जाता है और सम्यग्दर्शन को धारण करने वाला श्रावक कहा जाता है। उपास४ १५४ना 'देशविरतिधारक' । अर्थ थाय छ मेवा०४ २मर्थ सूत्ररे प्रयुत કરેલ છે જેમકે ઉપાસકદશાગસૂત્રના આનન્દ આદિ ગૃહસ્થોના અધિકારમા ગૃહસ્થને भाटे मा२ प्रत धारया पछी ह्या छ "श्रमणोपासको जात" श्रभपस थया. પરંતુ શ્રાવક શબ્દને જ્યાં પ્રવેગ છે ત્યાં દર્શનશ્રાવક” અર્થાત્ સમ્યક્ દશેનને ધારણ કરવાવાળા દર્શનશ્રાવક થાય છે આમ બેઉ વચ્ચે પરસ્પર ભેદ છે અર્થાત શ્રમણ (સાધુ) ની ઉપાસના કરવાવાળા ઉપાસક કહેવાય છે અને સમ્યકદર્શનનને ધારણ કરવાવાળાને શ્રાવક કહેવાય છે Page #224 -------------------------------------------------------------------------- ________________ - - दशाश्रुतस्कन्धसूत्रे टीका-'सुर्य मे' इत्यादि । हे आयुष्मन ! हे प्रशस्तायुः ! मया श्रुतं श्रवणविषयीकृतं तेन भगवता महावीरेण एवं वध्यमाणम् आरव्यातं कथितम् , तदेवाह-इह खलु-पष्टाध्ययने स्थविरैभगवद्भिः एकादश-एकादेशसंख्यकाः उपासकपतिमाः-उपासते साधून सेवन्त इत्युपासकास्तेषां प्रतिमाः प्रतिज्ञाः अभिग्रहविशेपा इत्यर्थः प्रज्ञप्ताः प्ररूपिताः। कतरा ?-काः ? खलु ताः स्थविरैभगवद्भिरेकादशोपासकप्रतिमाः। प्रज्ञप्ताः । इमाः अनन्तरं वक्ष्यमाणाः खलु ताः स्थविरभगवद्भिरेकादश उपासकमतिमाः प्रजाताः, त=एकादशविधत्वं यथा ॥०१॥ ____ अथ दर्शनप्रतिमां वर्णयन् तदाढर्यार्थ पूर्वमक्रियावादिस्वरूपं तत्फलं च दर्शयति-'अकिरियावाई' इत्यादि । मृलम्-अकिरियावाई यावि भवइ, नाहियवाई, नाहियपपणे, नाहियदिट्टी, णोसम्मावाई, णोणितियावाई, णसंतिपरलोगवाई, णत्थि इहलोए, णत्थि परलोए, णत्थि माया, णस्थि पिया, णत्थि अरिहंता, णत्थि चक्कवट्टी, णत्थि वलदेवा, णस्थि __प्रतिज्ञाविशेप को प्रतिमा कहते हैं-अतः प्रतिमाका प्रतिपादन करने वाले छटे अव्ययन का वर्णन करते हुवे कहते हैं-'सुयं मे' इत्यादि । हे प्रशस्त आयु वाले जम्बू ! मैने सुना है उन भगवान् महावीरने कहा है कि - इस छठे अध्ययन में स्थविर भगवन्तो ने ग्यारह उपासकप्रतिमाएँ कही है। साधुओं की जो उपासना करता है यह उपासक कहा जाता है । उस की प्रतिमा-प्रतिज्ञा-अभिग्रहविशेष- कही है । वे इस प्रकार-|| सू०१॥ પ્રતિજ્ઞાવિશેષને પ્રતિમા કહેવાય છે. આથી પ્રતિમાનું પ્રતિપાદન કરવાવાળા આ ७ मध्ययननु वर्णन ४२di छ-'मुयं मे त्यादि હે પ્રશસ્ત આયુવાળા જખ્ખ ! મે સાંભળ્યું છે કે શ્રી ભગવાન મહાવીરે કહ્યું L) છે કે-આ છઠ્ઠા અધ્યયનમાં સ્થવિર ભગવન્તોએ અગીયાર ઉપાસકપ્રતિમાઓ કહી છે સાધુઓની જે ઉપાસના કરે છે તે ઉપાસક કહેવાય છે. તેમની પ્રતિમા–પ્રતિજ્ઞા–અભિશવિશેષ કહેલ છે તે આ પ્રમાણે-(સૂ૦ ૧) Page #225 -------------------------------------------------------------------------- ________________ मुनिहपिणी टीका अ. ६ उपासकपतिमा १६९ वासुदेवा, णस्थि णिरया, णत्थि णेरइया, णस्थि सुक्कडदुक्कडाणं फलवित्तिविसेसो, णो सुचिण्णा कम्मा सुचिण्णफला भवंति, णो दुच्चिपणा कम्मा दुच्चिण्णफला भवंति, अफले कल्लाणपावए, णो पञ्चायति जीवा, णत्थि गिरयाई, णत्थि सिद्धी, से-एवं वादी, एवंपण्णे, एवंदिट्टी, एवंछंदरागमइणिविहे यावि भवइ।सू०२॥ छाया-अक्रियावादी चापि भवति, नास्तिकवादी, नास्तिकप्रज्ञः, नास्तिकदृष्टिः, नोसम्यग्वादी, नोनित्यवादी, नोसत्परलोकवादी, नास्ति इहलोकः नास्ति परलोकः, नास्ति माता, नास्ति पिता, न सन्ति अर्हन्तः, न सन्ति चक्रवर्तिनः, न सन्ति वलदेवाः, न सन्ति वासुदेवाः न सन्ति निरयाः, न सन्ति नैरयिकाः, नास्ति मुकृतदुष्कृतानां फलवृत्तिविशेषः, नो सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति, नो दुश्चीर्णानि कर्माणि दुश्चीर्णफलानि भवन्ति, अफले कल्याणपावके नो प्रत्यायान्ति जीवाः, नास्ति निरयादि नास्ति सिद्धिः स एवं वादी, एवंप्रज्ञः, एवंदृष्टिः, एवंछन्दोरागाभिनिविष्टश्चापि भवति ॥ सू० २॥ टीका-'अकिरियावाई'-इत्यादि । अक्रियां-क्रियाया अभावं वदितुं शीलमस्येत्यक्रियावादी = " उत्पत्त्यनन्त पिनाशशीलतया प्रतिक्षणमनवस्थायिपदार्थस्य क्रिया न सम्भवतीत्ये"-वंवादी, उक्तञ्च ___ दर्शनप्रतिमा का वर्णन करते हुवे उस की दृढता के लिये प्रथम अक्रियावादी के स्वरूप तथा उस के फल का कथन करते हैं:-'अकिरियावाई' इत्यादि । क्रिया के अभाव का कथन करने का स्वभाव वाला-"उप्तत्ति के बाद पदार्थ के विनाशशील होने के कारण वह प्रतिक्षण अनवस्थायी--बदलता रहता है अतः उसकी क्रिया नहीं हो सकती है" ऐसा बोलने वाला अक्रियावादी कहा जाता है, कहा भी है: દશનપ્રતિમાનું વર્ણન કરતા તેની દઢતાને માટે પ્રથમ અકિયાવાદીનું સ્વરૂપ तथा तेना सनु ४थन ४२ छ -'अकिरियावाई' त्या ક્રિયાના અભાવનું કથન કરવાના સ્વભાવવાળા, “ઉત્પત્તિની પછી પદાર્થના વિનાશશીલ હોવાના કારણે તે પ્રતિક્ષણ અનવસ્થાયી=બદલ્યા કરે છે આથી તેની ક્રિયા થઈ શકતી નથી” એમ બેલનારા અક્રિયાવાદી કહેવાય છે કહ્યું પણ છે - - - - - - Page #226 -------------------------------------------------------------------------- ________________ - १७० श्री दशाश्रुनस्कन्धमत्रे "क्षणिकाः सर्वसंस्कारा,-अस्थिराणां कुतः क्रिया ।। भूतिये॒पां क्रिया सैव, कारकं सैव चोच्यते ॥ १॥" इति ॥ अथवा-अक्रियां' जीवादिपदार्थो नाम्ती'-त्यादिकां क्रियाविरहलक्षणां वदितुं शीलमस्येति अक्रियावादी=' नास्ति माता, नास्ति पित'-त्येवंवादीयथाऽवस्थितं वस्त्वनेकान्तात्मकं तम्नास्तिकत्वेकान्तात्मकमेवास्तीतिमरूपका, नास्तिक इत्यर्थः । क्रियावादः, आस्तिकवादः, सम्यग्दर्शनं चेत्येकार्थकाः, एतद्विरुद्धोऽक्रियावादः - जीवाजीवादिपदार्थानां सत्ताया अपलापो नास्तिकवादः, इदं मिथ्यादर्शनम् । "क्षणिकाः सर्वसंस्कारा,-अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥ इति ॥ ___ अर्थात्- सव संस्कार उप्तन्न होते ही नष्ट हो जाते हैं इसलिये वे क्षणिक हैं, अतः जिन पदार्थों की सत्ता ही नहीं उनकी क्रिया कैसे हो सकती है ? क्यों कि उन की भृति - उप्तत्ति ही क्रिया है और वही कारक- कर्ता है, अर्थात् वह उप्तत्तिरूप क्रिया का ही कर्ता हो सकता है ॥१॥ अथवा- 'जीव आदि पदार्थ नहीं है। इस तरह वोलने वाला अक्रियावादी है । अर्थात्- "न माता है, न पिता है। ऐसा वोलने वाला । 'यथावस्थित वस्तु अनेकान्तात्मक नहीं है, किन्तु एकान्तात्मक है, ऐसा बोलने वाला नास्तिक है । क्रियावाद, आस्तिकवाद, सम्यग् "क्षणिकाः सर्वसंस्कारा,-अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥" ति અથ–બધા સ્કર ઉત્પન્ન થતાજ નષ્ટ થઈ જાય છે તે માટે તે ક્ષણિક છે. આથી જે પદાર્થની સત્તાજ નથી તેમની ક્રિયા કેવી રીતે હોઈ શકે? કેમકે તેમની ભૂતિ–ઉત્પત્તિજ ક્રિયા છે અને તેજ કારકત્રકર્તા છે અર્થાત તે ઉત્પત્વિરૂપ કિયાનાજ કર્તા થઈ શકે છે (૧) , અથવા–“જીવ આદિ પદાર્થ નથી” એ પ્રમાણે બેલાવાવાળા અક્રિયાવાદી છે અર્થાત્ “માતા નથી, પિતા નથી” એમ બોલવાવાળા, “યથાવસ્થિત વસ્તુ અનેકાન્તાત્મક નથી, પરન્તુ એકાતાત્મક છે એમ બોલવાવાળા નાસ્તિક છે Page #227 -------------------------------------------------------------------------- ________________ १७१ मुनिहर्षिणी टीका अ. ६ उपासकपतिमा ___ नास्तिकवादी-'नास्ति परलोकादि' इत्याकारकमतिर्यस्य स नास्तिकस्तस्य वादोऽस्यास्तीति, नास्तिकं बदितुं शीलमस्येति वा नास्तिकवादी, नास्तिकप्रज्ञः नास्तिकबुद्धिः, नास्तिकदृष्टिः नास्तिकरूपाभिप्रायो यस्य स तथा-मिध्यादृष्टिः, नोसम्यग्वादी अयथार्थवादी, नोनित्यवादी अनित्यवादी, नोसत्परलोकवादी सत्-सद्भावयुक्तः परलोकः सत्परलोकः, तं वंदितुं शीलमस्येति तथा, तद्भिन्नानोसत्परलोकवादी-परलोकसद्भावनिषेधक इत्यर्थः । नास्तीहलोकः, नास्ति परलोका-परोऽस्मादन्यो लोको नास्ति न विद्यते, नास्ति माता-जननी न विद्यते, नास्ति पिता जनको न वर्तते, अर्हन्तो न सन्ति, चक्रवर्तिनो न दर्शन, ये शब्द पर्यायवाचक हैं । इससे विरुद्ध अक्रियावाद-जीवअजीव आदि पदार्थों का अपलाप नास्तिकवाद और वह मिथ्यादर्शन कहा जाता है । नास्तिकवादी का अर्थ होता है कि- 'परलोक आदि नहीं है। ऐसी मनि है जिसकी, वह नास्तिक कहा जाता है। उस के वाद को नास्तिकवाद कहते हैं । नास्तिकवाद जिसको है वह नास्तिकवादी कहलाता है, अथवा नास्तिक बोलने का स्वभाव है जिसका वह नास्तिकवादी कहा जाता है। तथा जो नास्तिकप्रशाम्नास्तिक बुद्धि वाला, नास्तिकवादी नोसम्यग्वादी-यथार्थवादी नहीं है। नोनित्यवादी-पदार्थों को नित्य नहीं मानने वाला अर्थात् क्षणिक मानने वाला है, तथा नोसत्परलोकवादीपरलोक की सत्ताको नहीं मानने वाला होता है और इस प्रकार बोलता है-“ नहीं तो यह लोक है, नहीं परलोक हैं, न माता है, न पिता है, न अरिहन्त हैं, न चक्रवती, न बलदेव हैं न वासुदेव, ક્રિયાવાદ, આસ્તિકવાદ, સમ્યગ્રદર્શન, એ શબ્દ પર્યાયવાચક છે તેનાથી ઉલટી અકયાવાદ-જીવ અજીવ આદિ પદાર્થોના અ૫લાપ નાસ્તિકવાદ અને મિથ્યાદર્શન કહેવાય છે. - નાસ્તિકવાદી નો અર્થ થાય છે કે-પરલોક આદિ નથી એવી જેની મતિ છે તે નાસ્તિક કહેવાય છે તેના વાદને નાસ્તિકવાદ કહે છે જેને નાસ્તિકવાદ હોય તે વ્યક્તિને નાસ્તિકવાદી કહે છે અથવા નાસ્તિક બોલાવાને જેનો સ્વભાવ છે તેને નાસ્તિકવાદી કહેવામાં આવે છે વળી જે નાસ્તિકપ્રજ્ઞ=નાસ્તિક બુદ્ધિવાળા, નાસ્તિકવાદી નોસમ્યકૂવાદી યથાથવાદી હતા નથી. નિત્યવાદી=પદાર્થોને નિત્ય ન માનવાવાળા અર્થત ક્ષણિક માનવાવાળા હોય છે અને આ પ્રકારે બોલે છે-“નથી તે આ લેક, નથી પરલેક ન माता छ, न पिता छ, न मरिहन्त छ, नथी यवत्ती', नथी सहेव, नथी पास Page #228 -------------------------------------------------------------------------- ________________ १७२ दशाgतस्कन्धमुत्रे सन्ति वलदेवाः, न सन्ति वासुदेवाः न सन्ति, निरयाः=नरका न सन्ति, नैरयिकाः = नारकजीवाः न सन्ति सुकृतदुष्कृतानां = पुण्यपापानां फलवृत्तिविशेषः= फलरूपपरिपाकविशेषो नास्ति, सूचीर्णानि= सुकृतानि कर्माणि सुचीर्णफलानि = सुकृतकर्मफलानि न भवन्ति = दुवीर्णानि = दुष्कृतकर्माणि दुवर्णफलानि दुष्कृतफलानी न भवन्ति, कल्याणपापके = पुण्यपापे अफले = फलरहिते स्तः, जीवाः = प्राणिनः नो प्रत्यायान्ति = गत्यन्तरजन्म न गृह्णन्ति, नीरयादि= नरकादिगतिचतुष्टयं नास्ति सिद्धि: =मोक्षलक्षणा नास्ति सः नास्तिकः एवंवादी -अनेन प्रकारेण निगदनशीलः, एवंप्रज्ञः = इत्याकारकमतिः, एवंदृष्टिः = इत्याकारक विचारवान, एवंछन्दोरागामिनिविष्टश्वापि = एवम् = ईदृक् छन्दः = अभिप्रायः रागः = स्नेहस्तत्राभिनिविष्टः = तीव्राग्रहवांश्चापि भवति जायते । ननु प्रतिमाधिकारे प्रथमा दर्शनमतिमा वरीवर्त्ति । दर्शनमिह सभ्यक्त्वमतः पूर्वं सम्यक्त्वनिरूपणमेव युक्तं, किन्तु तत्स्थाने पूर्व किमर्थ मिथ्यात्वं न नरक हैं न नारकी, न पुण्य का फल है न पाप का, न अच्छे कर्मो का फल है न बुरे कर्मो का, न पुण्य का फल मिलता है न पाप का, न कोई जीव मरकर जन्मान्तर- परलोक में उप्तन्न होता है, न नरकादि चार गति हैं, न सिद्धि-मोक्ष है | वह अक्रियावादी इस प्रकार का बोलने वाला, इसी प्रकार को बुद्धिवाला, इसी प्रकार की दृष्टि - विचार वाला और इसी प्रकार के अभिप्राय में, रागमें और इसी प्रकार की मति में वह हठाग्रही होता है । 17 यहा शङ्का होती है कि- प्रतिमा के अधिकार में प्रथम दर्शनप्रतिमा है । यहां दर्शन का अर्थ होता है सम्यक्त्व, अतः पहिले सम्यक्त्व का निरूपण करना ही योग्य था किन्तु उसके स्थान में ધ્રુવ નથી, નરક નથી, નાી નથી પુણ્યનું ફળ કે નથી પાપનું, નથી, સારા કર્મનું ફળ કે નથી ખુરાનું, નથી મળતુ પુણ્યનુ ફળ કે નથી મળતું પાપનું. નથી કેાઈ જીવ મરીને જન્માન્તર–પરલેાકમા ઉત્પન્ન થતેા, નથી નરક આદિ ચાર ગતિ, નથી સિદ્ધિ કે નથી મે” તે અક્રિયાવાદી આવા પ્રકારે ખેલનારા, આ પ્રકારની બુદ્ધિવાળા, આ પ્રકારની દૃષ્ટિ=વિચાર વાળા અને આ પ્રકારના અભિપ્રાયના રાગમા અને એવાજ પ્રકારની મતિમા હઠાગ્રહી હેાય છે, અહીં શકા થાય છે કે-પ્રતિમાના અધિકારનાં પ્રથમ દનપ્રતિમા છે અહીં દશનના અર્થ થાય છે સમ્યક્ત્વ, આથી પહેલા સમ્યક્ત્વત્તુ નિરૂપણુ કરતું જ Page #229 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ६ उपासकमतिमा १७३ निरूपितम् ? इति चेदुच्यते-मिथ्यात्वं हि सम्यग्दर्शनप्रतिपक्षभूतं, तत्मतिपक्षतया प्रथमं तज्ज्ञानेन सम्यग्दर्शने दृढता संपद्यत इति हेतोः पूर्व मिथ्यात्वं निरूपितम् । यद्वा सर्व प्राणिनां पूर्व मिथ्यात्वमेव भवति, अनन्तरं केषाञ्चित् सम्यक्त्वं जायते, इति हेतोश्च प्रथमं मिथ्यात्वमेव निरूपितम् । तद् आभिग्रहिकाऽनाभिग्रहिकभेदाद द्विविधम् । आभिग्रहिकं हि कुदर्शनाऽऽग्रहरूपम्, यथा'नास्ति जीवोऽनित्यो वा जीवः, नास्ति वा परलोकः' इत्यादिलक्षणम् । अनाभिग्रहिकमिथ्यात्वं चाऽसज्ञिनां तथाविधविवेकविकलानामक्रियावादिनां भव्यानामभव्यानामपि च भवति । प्रथम मिथ्यात्व का निरूपण क्यों किया है । उत्तर यह है कि-मिथ्यात्व सम्यग्दर्शन का प्रतिपक्षी है । उसका प्रतिपक्षी होनेसे प्रथम उसके ज्ञान से सम्यग्दर्शन में दृढता होती है अतः पूर्व मिथ्यात्व का निरूपण किया गया है ।। अथवा सब प्राणियों को प्रथम मिथ्यात्व ही होता है, अनन्तर कोई एक को सम्यक्त्व उप्तन्न होता है, इस कारण से प्रथम मिथ्यात्व का निरूपण किया है, मिथ्यात्व आभिग्रहिक और अनाभिग्रहिक के भेद से दो प्रकार का है । आभिग्रहिक कुदर्शन का आग्रहस्वरूप है । जैसे " जीव नहीं है अथवा जीव अनित्य है अथवा परलोक नहीं है ।" इत्यादिरूप । अनाभिग्रहिक-मिथ्यात्व असंज्ञी को, तथा हेयोपादेय का विवेकरहित अक्रियावादी भव्य और अभव्यों को होता है । ગ્ય થાત પરતુ તને બદલે પ્રથમ મિથ્યાત્વનું નિરૂપણ કેમ કર્યું છે? ઉત્તર એ છે કે-મિથ્યાત્વ સમ્યગ્દર્શનનું પ્રતિપક્ષી છે તેના પ્રતિપક્ષી હોવાથી પ્રથમ તેના જ્ઞાનથી સમ્યગદર્શનમા દઢતા થાય છે આ માટે પહેલા મિથ્યાત્વનું નિરૂપણ કર્યું છે અથવા સર્વે પ્રાણિઓને પ્રથમ મિથ્યાત્વજ હોય છે. આ કારણથી પ્રથમ મિથ્યાત્વનું નિરૂપણ કર્યું છે મિથ્યાત્વ આ છ હક અને અનાઝિહિકના ભેદ કરીને બે પ્રકારનુ થાય છે. આભિગ્રહિક કુદર્શનના આગ્રહસ્વરૂપ છે, જેમકે જીવ છે જ નહીં અથવા જીવ, અનિત્ય છે, અથવા પરલોક છે નહીં ઇત્યાદિરૂપ અનભિગ્રહિક મિથ્યાત્વ અસ જ્ઞાન તથા હેય ઉપાદેયના વિવેકરહિત અક્રિયાવાદી ભવ્ય તથા અભવ્યને થાય છે Page #230 -------------------------------------------------------------------------- ________________ - १७४ दशाश्रुतस्कन्धमूत्रे अक्रियावादे भव्या अभव्याश्च जनाः प्रवर्तन्ते, क्रियावादे च भव्यात्मान एव प्रवर्तन्ते, तत्रैव कश्चित् शुक्लपाक्षिकोऽपि भवति । यतस्तैरुत्कृष्टार्द्धपुद्गलपरावर्तस्याभ्यन्तर एव सिद्धगतिः प्राप्स्यते । ईदृशा अपि जनाश्चिरसंसारितया कियत्समयमक्रियावादे प्रविशंति तदा ते जनाः स्वसिद्धान्तं प्रणयन्ति-यत्-आत्मा वस्तुतः कोऽपि पदार्थों नास्ति, पञ्चभूतेभ्योऽतिरिक्ता काऽपि दिव्यशक्तिर्नास्ति जगति, अतो लोकस्य वा परलोकस्य सत्तैव नास्तीति । ते पुण्यपापयोरिहलोके परलोके वा न विश्वसन्ति 'नास्ति परलोकः' इति मतिर्येषां ते मास्तिकाः, इति नास्तिकशब्दस्य व्युत्पत्त्याऽपि तथा प्रतीयते, अर्थात्-येषां मतिः परलोकविषया न भवति ते नास्तिका उच्यन्ते । ते च अक्रियावाद में भव्य और अभव्य दोनों का समावेश है, और क्रियावाद में केवल भव्य आत्मा ही लिये जाते हैं । उन में कोई शुक्लपक्षी भी होते हैं। क्यों कि वे उत्कृष्ट देश-ऊन पुद्गल-परावर्तन के भीतर ही सिद्धिगति को प्राप्त करेंगे, किन्तु ऐसे जीव चिरकाल संसार में रहने से कितनेक काल तक अक्रियावादी बनकर वे अपने नास्तिकता का सिद्धान्त बनालेते हैं और कहने लगते हैं कि-" आत्मा कोई पदार्थ नहीं है। पञ्चभूत से अतिरिक्त कोई भी दिव्य शक्ति नहीं है, अतः इस लोक की अथवा परलोक की सत्ता ही नहीं है ।" इत्यादि ।। वे " पुण्य पाप है, इहलोग परलोक है" ऐसी श्रद्धा नहीं रखते हैं । " परलोक नहीं है" ऐसी मति रखने वाला नास्तिक कहा जाता है । इस शब्दव्युप्तत्ति से भी ऊपर लिखा हुवा अर्थ प्रतीत होता है। અકિયાવાદમાં ભવ્ય તથા અભવ્ય બેઉનો સમાવેશ છે, અને ક્રિયાવાદમાં કેવલ ભવ્ય આત્માજ લેવામા આવે છે તેમાંથી કેઈ શુકલપક્ષ પણ હોય છે કેમકેતેઓ ઉત્કૃષ્ટ દેશ-ઊનપુદ્ગલ-પરાવર્તમાન સિદ્ધિગતિને પ્રાપ્ત કરશે પરંતુ એવા જીવ લાબો વખત સ સારમાં રહેવાથી કેટલાક વખત સુધી અક્રિયાવાદી બનીને તેઓ પિતાની નાસ્તિકતાને સિદ્ધાત બનાવી લે છે અને કહેવા લાગે છે કે-“આત્મા કઈ પદાર્થ છે નહી ૫ ચભૂતથી અતિરિકત (જુદી) કેઈપણ દિવ્ય શક્તિ છે નહીં તેથી આ લેકની અથવા પબ્લેકની સત્તા છે નહીં” ઈત્યાદિ તેઓ “પુણ્ય પાપ છે, આલોક પરલોકે છે એવી શ્રદ્ધા રાખતા નથી પરલોક છે નહીં એવી મતિ રાખવાવાળા નાસ્તિક કહેવાય છે આ શબ્દ ૭૫ ત્તિથી પણ ઉપર લખેલ અર્થ પ્રતીત થાય છે અર્થાત્ જેની મતિ પરલેકવિષયક Page #231 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ६ उपासकप्रतिमा १७५ मोक्षमपि - निषेधयन्ति । तेषां कृते न माता न पिता । ते-अर्हतः, चक्रवतिनो, बलदेवान्, वासुदेवान् नरकं, नैरयिकं, सुकृतदुष्कृते, तत्फलं च नाङ्गीकुर्वन्ति, यतस्ते पञ्चभूतातिरिक्तः कोऽपि पदार्थों नास्त्येवेति निजमन्तव्यं निश्चिन्वन्ति, ते कर्तारं भोक्तारं वा कमपि पदार्थं नाभ्युपगच्छन्ति, अतः पापपुण्ययोः, फलविशेषोऽपि नत्कृते नास्ति फलस्तेषां तत्फलपाप्तिरपि न भवितुमहति तेषां कृते न तपो न संयमो नापि ब्रह्मचर्यादिशुभकर्मणां किमपि फलमस्ति, नापि हिंसादिदुष्कृतानां च किमपि अशुभदुष्फलं ते स्वीकुर्वन्ति, मृत्योरनन्तरमात्मा परलोके नोत्पद्यते, नापि नरकमारभ्य मोक्षपर्यन्तः कोऽपि स्थानविशेषः । अर्थात् जिन की मति परलोकविषयक नहीं है, वे नास्तिक कहे जाते हैं वे मोक्ष का भी निषेध करते हैं । उनके लिए माता नहीं पिता नहीं, वे अर्हन्त, चक्रवर्ती, बलदेव, वासुदेव, नरक, नारकीय जीव, सुकृत, दुष्कृत और उन के फल को नहीं मानते हैं, क्यों कि उनका मन्तव्य है कि- पञ्चभूत से अतिरिक्त कोई भी पदाथें नहीं है । वे कर्ता भोक्ता कोई भी पदार्थ को स्वीकार नहीं करते हैं, अतः उनके लिए पाप और पुण्य का फल कुछ नहीं है । और न उन के मत से पुण्य पाप के फल की प्राप्ति ही हो सकती है। उनके सिद्वान्त में न तप है न संयम है। ब्रह्मचर्य आदि शुभ कर्मों का कुछ भी फल नहीं है । और हिंसा आदि बुरे कर्मों का कोई भी अशुभ फल नहीं मानते हैं । मृत्यु के बाद आत्मा परलोक में जन्म नहीं लेता है । नरक से लेकर मोक्षपर्यन्त कोई भी गति नहीं है। નથી હોતી તેને નાસ્તિક કહેવાય છે. તેઓ મોક્ષને પણ નિષેધ કરે છે તેમને માટે भाता छ ना पिता छ नहि. तो मन्त, यवती, सव, पासुन, न२४, નારકીય જીવ, સુકૃત, દુકૃત તથા તેના ફળને માનતા નથી, કેમકે તે તેમનું મન્તવ્ય છે કે-૫ ચભૂતથી અતિરિકત (જુદ) કઈ પણ પદાર્થ નથી તેઓ કર્તા શેકતા કે પણ પદાર્થને સ્વીકાર કરતા નથી. તેથી તેમના માટે પાપ અથવા પુણ્યનું ફલ છે નહિ તેમજ તેમના મતથી પુણ્ય કે પાપના ફળની પ્રાપ્તિ પણ થઈ શકતી નથી. તેમના સિદ્ધાન્તમા તપ છે નહિ, સંયમ છે નહિ, બ્રહ્મચર્ય આદિ શુભ કર્મોનુ કાઈ ફલ છે નહિ અને હિંસા અદિ ખરાબ કર્મોનું કઈપણ અશુભ ફલ પણ માનતા નથી મૃત્યુ પછી આત્મા પટેલેકમા જન્મ નથી લેતા નરકથી લઈને મોક્ષ પર્યન્ત કે પણ ગતિ છે નહિ Page #232 -------------------------------------------------------------------------- ________________ १७६ श्री दशाश्रुतस्कन्धसूत्रे इह नास्तिकवादे निजमतिं स्थिरीकृस्य ते पूर्वप्रतिपादितस्वसिद्धान्ते मग्नास्तिष्ठन्ति, त एव पूर्णकदाग्रहिणो निगद्यन्ते । ।। मू० २ ॥ मिथ्यादृष्टिः कथमानवपञ्चके प्रवर्तते ? इति वर्णयति-'से भवइ' इत्यादि। मूलम्-से भवइ महिच्छे, महारंभे महापरिग्गहे, अहम्मिए, अहम्माणुए, अहम्मसेवी, अहम्मिटे, अहम्मक्खाई, अहम्मरागी, अहम्मपलोई,अहम्मजीवी, अहम्मपलज्जणे, अहम्मसीलसमुदायारे अहम्मेणं चेव वित्तिं कप्पेमाणे विहरइ ॥ सू० ३ ॥ छाया-स भवति महेच्छ', महारम्भः, महापरिग्रहः, अधार्मिकः, अधउनुगः, अधर्मसेवी, अधर्मिष्ठः अधर्माख्यायी, अधर्मरागी,अधर्मप्रलोकी, अधर्मजीवी, अधर्मप्ररज्जनः, अधर्मशीलसमुदाचारोऽधर्मंग चैत्र वृत्तिं कल्पयन् विहरति ॥ मू०३ ।। टीका-'से भवइ'-इत्यादि । सः-पूर्वोक्तलक्षणो नास्तिका, महेच्छ:महती-राज्यविभवपरिवारादिका सर्गनिशायिनी इच्छा अन्तःकरणप्रवृत्तिर्यस्य स महेच्छ: विशाललालसः । महारम्भः-महान इच्छापरिमाणेनाऽकृतमर्यादया वृहत् आरम्भः पञ्चेन्द्रियापमदनलक्षणो यस्य स महारम्भः । महापरिग्रहः परिमाणातिरेकेण धनधान्यद्विपदचतुप्पदवास्तुक्षेत्रादिपरिग्रहवान्, निवृत्तिभावरहित इ. ___ इस नास्तिकवाद में अपनी बुद्धि को स्थिर रखकर पूर्वोक्त अपने सिद्धान्तमें मग्न रहते हैं। वे ही पूर्ण कदाग्रही कहे जाते है । सू०२॥ मिथ्यावष्टि पाच आस्रव में कैसे प्रवृत्ति करते हैं ? उसका वर्णन करते हैं-'से भवई' इत्यादि । पूर्व में जिसका वर्णन किया गया है ऐसा नास्तिक महेच्छ:राज्य विभव परिवार आदि की बड़ी इच्छा वाला होता है । महारम्भःइच्छापरिमाण की मर्यादारहित पञ्चेन्द्रिय आदि जीवों का उपमदन करने वाला महारस्भी। महापरिग्रहः-धन धान्य द्विपद चतुष्पद वास्तु આ નાસ્તિષ્પાદમાં પિતાની બુદ્ધિને સ્થિર રાખીને પૂર્વોકત પિતાના સિદ્ધાન્તમાં મગ્ન રહે છે તે એજ પૂર્ણ કદાગ્રહી કહેવાય છે (સૂ ૨) મિાદષ્ટ પાચ અસવમા કેવી રીતે પ્રવૃત્તિ કરે છે? તેનું વર્ણન કરે છે : 'से भवः' इत्यादि पूर्वमा रेनु पाणुन ४२चामा माथ्यु छ मेवा नास्ति महेच्छ:-शय विलव परिवार माहिनु घी ४२छा वा खय छ महारम्भः-४२७।५रिमाणुनी मर्याहारात . यथेन्द्रिय माहि वानi मई४२वावा महाली महापरिग्रह:- धन धान्य Page #233 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १७७ त्यर्थः । अत एव अधार्मिकः-धर्म-श्रुनचारित्रलक्षणं चरतीति धार्मिकस्तद्विपरीतोऽधार्मिकः। अधर्मानुगः-धर्म-श्रुतचारित्रलक्षणमनुगच्छतीति धर्मानुगस्तद्विरोधी तथा, सावद्यमार्गानुगामीत्यर्थः । अधर्मसेवी-कलत्रादिनिमित्तपट्कायोपमर्दकः । अमिष्ठः-अतिशयितो धर्मोऽस्यास्तीति-धर्मिष्ठः धार्मिकपवरस्तद्विपरीत:-पापिष्ठ इत्यर्थः, घातककर्मकारित्वाद् अधर्मबहुल इति यावत् । अधर्माख्यायी-अधर्म आख्यातुं शीलं यस्य सोऽधर्माख्यायी अधर्मपरूपकः । अधर्मरागीन धर्मोऽधर्मस्तत्र रङ्क्तुं शीलं यस्य सोऽधर्मरागी-सावद्यकर्मानुरागशीलः । अधर्मप्रलोकी न धर्मोऽधर्म:=पापं, तं प्रकर्षण लोकितुं द्रष्टुं शील यस्य सोऽधर्मप्रलोकी कलत्राद्यर्थसावधप्रदर्शी । अधर्मजीवी-अधर्मेण-पापेन जीवितुं प्राणान्-धर्तुं शीलं यस्याऽसावधर्मजीवी अधर्मेण प्राणधारी । अधर्मप्ररञ्जन:-अधर्म:=पापं तत्र प्रकर्पण रज्यते इति अधर्मप्ररञ्जनः, अधर्मशीलसमुदाचारः अधर्मशीला सावद्यशील: समुदाचारः यत्किञ्चनानुष्ठानं यस्याऽसौ तथा, एतादृशः सन् अधर्मेण चैव% केवलमधर्मणैव वृत्ति जीविकां कल्पयन् कुर्वन् विहरति=विचरति ।। मू० ३ ।। घर और क्षेत्र आदि का महापरिग्रही । अधार्मिकः-श्रुतचारित्ररूप धर्म से विपरीत चलने वाला, अधर्मानुगः-सावद्य मार्ग पर चलने वाला। अधर्मसेवी -- पुत्र, कलत्रादिको के लिए षट्कायका उपमर्दन करने वाला । अधर्मिष्ठः-- महा अधर्मी । अधर्माख्यायी - अधर्म की प्ररूपणा करने वाला । अधर्मरागी-अधर्म में ही अनुराग रखने वाला । अधर्मप्रलोकी-अधर्म को देखने वाला । अधर्मजीवी-अधर्म से जीने वाला । अधर्मप्ररञ्जन:-अधर्म से खुश होने वाला। -अधर्मशील०-अधर्म स्वभाव वाला । और वह केवल अधर्म से ही जीविका सम्पादन करता हुआ विचरता है ॥ सू० ३ ॥ द्विप व्यतुष्प वास्तु-३२ तथा क्षेत्र माहिना मा परियडी अधार्मिक:-श्रुत यारित्र था विपरीत यासवावा अधर्मानुगः- सावध भागे यासावा अधर्मसेवीपुत्र सत्र माहिना भाटे षट्शायनु उपभईन ४२वावा अधर्मिष्ठः भ६ ॥ अभी अध. ख्यिायी-मभनी ५३५५॥ ४२वावा! अधर्मरागी-आप भारत अनुरास (भीति) रामपा अधर्मप्रलोकी-ममनवावा अधर्मजीवी- समय 44वाणा अधर्मप्ररञ्जन:-अयथा अ५ यावा अधर्मशील०-अधर्म स्वभावका भने ते માત્ર અધર્મથી જ જીવિકા સમ્પાદન કરતા વિચરે છે ( ૩) Page #234 -------------------------------------------------------------------------- ________________ - - १७८ दगाश्रुतम्कन्धमत्रे अथ नास्तिकस्वरूपं वर्ण्यते-'हण' इत्यादि । मूलम्-हण, छिन्द, भिंद, विकत्तए, लोहियपाणी, चंडो, रुद्दो, खुद्दो, असमिक्खियकारी, साहसिओ, उकंचणे, वंचणे, माई, नियडी, कूडमाई, साइसंपओगवहुले, दुस्सोले, दुप्परिचये, दुचरिए, दुरणुणए, दुचए, दुप्पडियाणंदे निस्सीले, निब्बए, निग्गुणे, निम्मेरे, निप्पच्चक्खाणपोसहोववासे, असाह ॥ सू०४॥ - छाया-जहि, छिन्धि, भिन्धि, विकर्तकः, लोदितपाणिः, चण्डः, रुद्रा, क्षुदः, असमीक्षितकारी, साहसिकः, उत्कञ्चनः, वञ्चनः, मायी, निकृतिः, कूटमायी, सातिसंपरोगबहुलः, दुःशीलः, दुष्परिचयः, दुःश्चयः, दुरनुनयः दुर्चतः, दुष्पत्यानन्दः, निश्शीलः, निव्रतः, निर्गुणः, निमदिः, निप्प्रत्याख्यानपोपधोपवास: असाधुः ॥ स० ४ ॥ टीका-'हण'-इत्यादि । जहि-हिन्धि, छिन्धि हैधिकुक, भिन्धि-विदारय, जीवानिति शेपः, इत्येवमादिशन् स्वयमपि विर्तकः-विशेषेण हिंसका, लोहितपाणिः-लोहितौ रुधिरारुगौ पाणी-करी यस्य स तथा रुधिरलिप्तहस्तः, चण्ड: क्रोधनिर्मातचित्तः, रुद्रः = रौद्रः पाणिभयोत्पादक इति यावत्, क्षुद्रः% प्रागिपीडकत्वात् अधमः खल डात यावत्, अपभीक्षितकारी-असमीक्षितुम् अविचारितं कर्तुं शीलमस्येत्यसमीक्षितकारी="प्राणिवहिंयाकर्मणा मम कीदृशी दशा अब नास्तिकवादी का स्वरूप कहते है ‘हण' इत्यादि । " हण-जीवों को मारो, छिंद्र-छेदन करो, और निंद-भेदन करो ।" इस तरह का आदेश करता है । तथा विकत्तए-स्वयं जीवों को काटने वाला है । लोहिय पाणी-उम के हाथ रुधिर से लिप्त रहते हैं । चंडा - प्रचण्ड क्रोधी । रुद्दा-प्राणियों को भय उपजाने वाला । खुद्दो - जीवों को पीडा उप्तन्न करने वाला । अममिक्खियकारी-बिना विचारे करने वाला अर्थात्- 'प्राणिवध और हिंसा-द्वारा कर्म करने - वे नास्तिवाहीनु २५०५४ छ-'हण' त्याह - हण% वोन मा छिन-छन । भने भिंत= मेहन । मावी दरात माहेश (मा) ४२ छ तथा विकत्तए-पोते याने पवावा थाय छ लोहियपागा-नाथ वाडीथी भरायेदा २ छे चंडो-प्रय होधी रुदो- प्राणियाने भय Bongaiवा खुट्टो -७वाने पी1 64-1 ४२वावा असमिक्खि यकारी- વિચાર વિના કામ કરવાવાળા અર્થાત્ “પ્રાણવધ અને હિંસા દ્વારા કર્મો કરવાથી મારી Page #235 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १७९ भविष्यती"-त्यविचार्यकारी, साहसिकः-सहसा=अविमर्शात्मकेन वलेन वर्तत इति साहसिकः = भाविनमनर्थमविचार्य प्रवर्तमानोऽकार्यकारीत्यर्थः, उत्कञ्चनः = शूलाधारोपणार्थमुत्कण्ठावान्, उत्कोचग्राही वा 'लाच' इति भाषायाम्, वञ्चनः= वञ्चकः प्रतारकः 'ठग' इति भापायाम्, मायी मायावी कपटधारीति यावत्, निकृतिः निकृष्टापरप्रतारणादिका कृतिः-आचरणं यस्यासौ तथा, पूर्वकृतमायाप्रच्छादनार्थमपरमायाकारीत्यर्थः । कूटमायी नानाविधक्रियया परवञ्चनपरः, परवश्वनाथं तुलाप्रस्थादेन्यूनाधिककरणशील इत्यर्थः । सातिसंपयोगबहुल:-अतिअतिशयस्तेन सहितं साति = अतिशयितं द्रव्यं तस्य संपयोगः =संमिश्रणं तेन वहुल: परवञ्चनार्थमतिशयितद्रव्येणाल्पमूल्यद्रव्यसंयोगकारी, दुःशीलः =दुष्टप्रकतिक, दुष्परिचयः कुत्सितपरिचयः चिरकालमुपकृतोऽपि क्षणेन कृतघ्नताकारीसे मेरी कैसी दशा होगी' ऐसा विचार न कर कार्य करने वाला । साहसिओ-विचार किये बिना बल से प्रवृत्ति करने वाला अर्थात् भावी अर्थ का विचाररहित प्रवृत्ति करने बाला - अकार्यकारी । उक्कंचणकिसी को शूली- फासी पर चढाने के लिये उत्कण्ठित, अथवा घूस लेने वाला । वंचण-वञ्चना करने वाला ठग । माई-माया-कपट करने वाला । नियडी - प्रथम कोई माया का आच्छादन करने के लिये दूसरी माया करने वाला । क्रूड माई-अनेक प्रकार की क्रियासे दूसरों को ठगने वाला अर्थात् दूलरों को ठगने के लिये तुला (तराजू) आदि से कम देने, अधिक लेने आदि का स्वभाव वाला । साइसंपओगरहुले-दूसरों को ठगने के लिये मँहगा द्रव्य के साथ सस्ते द्रव्य का सयोग करने वाला । दुस्सीले-खराब स्वभाव वाला। दुप्परिचएठेवी ४ा थशे' सेना क्यिार न ४२ता आय ४२वावाणा साहसिओ-विया२४ा वार જોરથી પ્રવૃત્તિ કરવાવાળા અર્થાત્ ભાવી અર્થના વિચારરહિત પ્રવૃત્તિ કરવાવાળા–અકાર્ય ४२वावाणा उपकंचण= नि शली-सी ५२ यावा माटे 688त. मथवा साय- सेवा वंचण यना ४२वा -४ माई- माया-४५८ ४२वावाणा नियडी-प्रथम शयदी भाया (3100) ने माछाहन. ४२वा (छुपा44) भाटे मा० भाया ४२वावा कूउमाईने ५२नी ठियाथी भीतने वाला अर्थात् मानने ઠગવા માટે તુલા (ત્રાજવાં) આદિથી ઓછુ દેવા, વધારે લેવાના સ્વભાવવાળા साइसंपओगबहुले-माने वा माटे भाधा द्रव्य (थी) साथे सस्ता (Sai) दृश्यने मेजवी वापा दुस्सीले-पशप स्वभावामा दुप्परिचए- समयसुधी Page #236 -------------------------------------------------------------------------- ________________ - - १८० दशाश्रुतस्कन्धमत्रे त्यर्थः । दुश्चर्यः-दुर-दुष्टा चर्या आचरणं यम्य स दुश्चरितवानित्यर्थः, दुरनुनया दुःखेन वशीकरणीयः, दुव्रतः कुत्सितवतः दुष्टप्रतिज्ञ इति यावत्, दुप्पत्यानन्दः बहुभिरपि सन्तापकारणैरनुत्पद्यमानसन्तोपः, दुःखेनानन्द्यत इति दुप्रत्यानन्दः प्रत्युपकारेण हेतुनाऽहङ्कारमातो दुःखेन प्रत्यानन्द्यते, यदि वा सत्युपकारे प्रत्युपकारभीरु वानन्द्यते प्रत्युत प्रत्युपकारे दोपमेयोत्पादयति । निश्शील:-शीलाद् निष्क्रान्तो निश्शीलः = ब्रह्मचर्य परिणाम रहिनः, निता नियमरहितः स्थूलपाणातिपातादिविरतिरहित इति यावत्, निर्गुणः-गुणेभ्यो दर्शनचारित्ररूपेभ्यः पान्त्यादिलक्षणेभ्यो वा निष्क्रानो निर्गुणः, निर्मठ:मर्यादाया-धर्मनियमव्यवस्थाया निष्क्रान्तः उक्तलक्षणमर्यादारहित इत्यर्थः, निप्रत्याख्यानपोपधोपवासः-प्रत्याख्यानं परिहरणोयवस्तुपरित्यागः, पोपधोपवासः अष्टमीचतुर्दश्यादिपर्वसु शास्त्रविहितानशनादिव्रतं तद्रहितः, असाधुः सम्यग्दर्शनबहुत समय तक उपकार किया हो तो भी थोडी देर में कृतघ्नता करने वाला । दुच्चरिए-दुष्ट आचरण करने वाला । दुरणुणए-दुःख से काबू में आने वाला । दुव्बए-दुष्ट प्रतिज्ञा वाला । दुप्यडियाणंदे-दूसरों के दुःख में आनन्द मानने वाला । अथवा उपकारी का उपकार न मानकर उलट उसका दोष निकालने वाला अर्थात् किसीने उपकार किया तो भी "पीछा उपकार करना पडेगा" इस भय से उपकार में दोषों की परंपरा उप्तन्न करने वाला । निम्सीले-ब्रह्मचर्य की मर्यादारहित । णिचए - नियमरहित अर्थात् स्थूल - प्राणातिपात आदि की विरतिरहित । णिग्गुणे-दर्शन चारित्र आदि गुणों से रहित, अथवा क्षान्ति आदि गुणों से रहित । णिम्मेरे - धर्म नियम की मर्यादा से रहित । णिप्पचक्रवाण-अष्टमी चतुर्दशी आदि पर्व में शास्त्रविहित S५४२ ४ सय ७ता पY पारमा पृतनता ४२वावादुचरिए-दुष्ट २माय२९५ ४२वाव दुरणुणए-मथी भूभा मापवावादुचए- दुष्ट प्रतिज्ञावाणा दुप्पडियाणंदे-माता हु सभा मान मानवावास मथवा रीना ५२ न માનતા ઉલટા તેના દોષ કાઢવાવાળા અર્થાત્ કેઈએ ઉપકાર કર્યો હોય તે પણ “સામે ઉપકાર કરે પડશે એવા ભયથી ઉપકારમાં દેષની પર પરા ઉત્પન્ન કરવાવાળા निरसोले-प्रझयय नी भा २ति णित्रए-व्रतनियम २ति णिग्गुणेशन यात्रि मा गुणेथी २डित, मथवा शान्ति माहि गुणगाथा राहत णिम्मेरे- धर्म नियमनी भर्या थी २हित गिप्पचक्खाण' भटभी चतुर्दशी माहि मां शसविडित पय Page #237 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १८१ ज्ञानचारित्रैर्मोक्षं साधयतीति साधुस्तद्विपरीतोऽसाधुः पापमयकार्यकारित्वात्, अस्तीति शेषः ॥ मू० ४ ॥ पुनः स कीदृशो भवतीति नास्तिकवादिनं वर्णयति-'सव्वाओ' इत्यादि । मूलम्-सव्वाओ पाणाइवायाओ अप्पडिविरओ जावजीवाए, जाव सव्वाओ, परिग्गाओ, एवं स०वाओ कोहाओ, सव्वाओ माणाओ, सव्वाओ मायाओ, सव्वाओ लोमाओ, पेजाओ, दोसाओ, कलहाओ, अब्भक्खाणाओ, पिसुण्ण-परपरिवायाओ, अरइरइ-मायामोसाओ, मिच्छादंलणसज्जाओ अप्पडिविरओ जा. वजीवाए ॥ सू० ५॥ __छाया--सर्वस्मात् प्राणातिपातादप्रतिविरतो यावज्जीबम्, यावत् सर्वस्मात् परिग्रहात्, एव सर्वस्मात् क्रोधात्, सर्वस्माद् मानात, सर्वस्या मायायाः, सर्वस्मात् लोभात, प्रेम्ण, द्वेषात्, कलहात्, अभ्याख्यानात्, पैशुन्य-परिवादतः, अरतिरति-मायामृषातः, मिथ्यादर्शनशल्यादपतिविरतो यावज्जीवम् ॥ सू० ५ ॥ टीका-सयाओ'-इत्यादि। (१) सर्वस्मात्-निःशेषात् प्राणातिपातात् माणातिपात: पाणिवधः स द्विविधः-स्थूल-सूक्ष्मजीव विषयभेदात्, तत्र स्थूला पचखाण पौषध उपवास आदि व्रत रहित । असाहू-सम्यग्दर्शन ज्ञान चारित्र से मोक्ष को जो साधता है वह साधु कहा जाता है, उससे विपरीत अमाधु कहा जाता है, अर्थात् सर्वपापमयी प्रवृत्ति करने वाला होता है ॥ सू० ४॥ फिर नास्तिकवादी का वर्णन करते हैं-'सबाओ' इत्यादि । नास्तिकवादी किसी प्रकार के प्राणातिगत से निवृत्ति नहीं करता है । (१) प्राणातिपात-प्राणियों का वध । वध दो प्रकार का है, माय पोषध उपवास 1 रात असाहू- सभ्य' शनशान यात्रियी भाक्षने જે સાધે છે તે સાધુ કહેવાય છે, તેનાથી વિપરીત (ઉલટા) અસાધુ કહેવાય છે અર્થાત્ સર્વ પાપમયી પ્રવૃત્તિ કરવાવાળા હોય છે (સૂ ૪) शश नास्तिवाहीन वन ४२ छ.- समाओ त्या नास्तिsalt 15 प्रधान प्रायतिपातथा निति४२ता नथी (1) प्राणातिपातપ્રાણીઓના વધ, વધુ બે પ્રકારના છ સ્કૂલ અને સૂમ, એવા ભેદ છે. સ્થલ-દ્વીન્દ્રિ Page #238 -------------------------------------------------------------------------- ________________ १८२ दशाश्रुतस्कन्धमत्रे द्वीन्द्रियादयो जीवाः मूक्ष्माश्चैकेन्द्रियाः पृथिव्यादयः, ये चापि बादराः, न तु मुक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनस्तेषां वधासम्भवात् , स्वत आयुः क्षयेणैव तेपां मरणात, तत्र साधनां द्विविधादपि प्राणातिपातानिवृत्तिविधेया, तत्र स्थूलप्राणातिपातो द्विविधः संकल्पजाऽऽरम्भजभेदात्, तत्र-संकल्पन:-'इमं हन्मी' -ति मनोविचाग्जातः, आरम्भजः-कर्पणादिजातः, तस्मात् पड्जीवनिकायडिंसातः यावज्जीव-जीवनपर्यन्तम् अप्रतिविरतः-न प्रतिविरना न निवृत्तो नास्तिकस्तत्रैव । सर्वदा निस्तो भवतीति शेपः। यावत्-यावच्छन्देन मृपावादाऽदत्ताऽऽदानमैथुनानि सङ्गृह्यन्ते, तत्र (२) मृपावादः-सतोऽपलापोऽसतश्च प्ररूपणं, स च सर्वद्रव्यगुणपर्यायविपये भवति, ततः। स्थूल और सूक्ष्म भेद ले । स्थूल हीन्द्रिय से लेकर पञ्चेन्द्रिय तक, और एक इन्द्रिय वाले पृथ्वी आदि सूक्ष्म कहे जाते हैं। सूक्ष्मनामकर्मोदय वाले जो कि सर्वलोक में व्याप्त हैं, उनका यहाँ ग्रहण नहीं किया जाता, क्यों कि उनका वध असम्भर है, उनका मरण स्वतः आयुष्य का क्षय होने से होता है। साधुओ की पूर्वोक्त प्रकार के स्थूल और सूक्ष्म इन दोनों प्रकार के प्राणातिपात से निवृत्ति होती है । स्थूल प्राणातिपात दो प्रकार का है । (१) संकल्पज और (२) आरम्भज । संकल्पज “मैं इसको मारूं" ऐसा मन में विचार करना । - आरम्भज-कर्पण-खेत खेडने आदिसे होने वाला । वह नास्तिकवादी इस षड्जीवनिकाय की हिंसा से जीवन पर्यन्त कभी निवृत्त नहीं होता है । यहा 'यावत्' शब्द से मृषावाद अदत्तादान और मैथुन भी समझना चाहिये। યથી લઈને પચેન્દ્રિય સુધીના અને એક ઈન્દ્રિયવાળા પૃથ્વી આદિ સૂકમ કહેવાય છે સૂફમ એટલે સૂકમનામકર્મોદય વાળા કે જે સર્વમાં વ્યાપ્ત છે તે અર્થ અહીં ગ્રહણ કરેલ નથી, કેમકે તેમને વધ કરે અસ ભવ છે તેમનું મણ પિતાની મેળે આયુષ્યને ક્ષય થતા થાય છે. સાધુઓને પકત પ્રકારના સ્થલ તથા સૂકમ એ બે - પ્રકારના પ્રાણાતિપાતથી નિવૃત્તિ થાય છે લ પ્રાણાતિપાત બે પ્રકારના છે (૧). संकल्पज भने (२) आरम्भज । संकल्पज- तेने ॥३' मनमा विया२ . ४२वो आरम्भज-कर्षण= णेत मेडयु साहिथी थवावा. ते नास्तिवाही भी पहજીવનિકાયની હિંસાથી જીવનપર્યત કદી નિવૃત્ત થતું નથી અહી રાવતું શબ્દથી मृपावाद, अदत्तादान, तथा मैथुन ५ए सभ७ से नये Page #239 -------------------------------------------------------------------------- ________________ मुर्पिणी टीका अ. ६ नास्तिकवादिवर्णनम् १८३ (३) अदत्ताऽऽदानम् - अदत्तस्य = देवगुर्वाद्यननुज्ञातस्याऽऽदानं = ग्रहणम्, यद्वस्तु ग्रहीतुं धारयितुं वा शक्यते तद्वस्तुमात्रविषयकमादानं भवति, न तु तदन्यत्रिषयकम्, तदुक्तम् " म्हणं संते ! जीवाणं अदिष्णादाणं किरिया कज्जइ ? गोयमा ! गणधार णिज्जेसु दवेसु" (भग० १ श०, ६ उ०, ) ततः । (४) मैथुन - स्त्रीपुंसयोः कर्म, मैथुनाध्यवसायेोऽपि चित्रलेप्यकाष्ठादिकर्मगतरूपेषु रूपसहगतेषु स्त्र्यादिषु विषयेषु भवति, न तु सकलवस्तुविषये । उक्तञ्श्च'कहिणं ते! जीवाणं मेहुणेणं किरिया कज्जइ ?, गोयमा ! रूवे वा स्वसहगएसु वा दव्वेसु ( भग० १ श०, ६ उ० ) इति तस्मात् सर्वस्मात् । 66 (५) सर्वस्मात् परिग्रहात् - परिग्रहणं परिग्रहः स्वस्वामिभावेन मूर्छा, (२) मृषावाद - सत्य वस्तु का अपलाप करना और असत्य का निरूपण करना । वह सर्व द्रव्य गुण पर्याय के विषय में होता है । (३) अदत्तादान - देव गुरु आदि की विना आज्ञा के ग्रहण करना । जो वस्तु साधु के ग्रहण करने और धारण करने के योग्य है उस वस्तुमान का यहाँ आदान -ग्रहण समझना चाहिये, उम से अन्य का नहीं | यही वात भगवान्ने " कम्हिणं भन्ते " इत्यादि से भगवतीसूत्र शतक १ उदेश ६ में कही है । (४) मैथुन - चित्र, लेप्य, काष्ठकर्म, आदि के रूप और रूप के साथ स्त्री आदि के विषय में होता है, सकल वस्तु में नहीं होता । यही बात "कहिणं भन्ते ! जीवाण" इत्यादि पाठ से भगवती सूत्र श० १ उ० ६ में है । (२) मृषावाद - सत्यवस्तुनो अपसाथ वो अने असत्यनुं निइयाय १२ ते દ્રશ્ય ગુણુ પર્યાયના વિષયમા થાય છે વસ્તુ (3) अदत्तादान-देव गुरु साहिनी माज्ञाविना अंध ग्रह धुं સાધુએને ગ્રહણ કન્વા અને ધારણ કરવા યોગ્ય હોય તે વસ્તુમ ત્રનું અહી આદાનग्रहण समल होवु लेडो तेनाथी मी वस्तुनु नहि या वान लगवाने 'कम्हि णं भंते' इत्याहिथी भगवतीसूत्र शत १ उद्देश १ भांडी छे. (४) मैथुन - चित्र सेग्य ठर्म महिना उपभा तथा उपनी साथै श्री આદિના વિષયમાં થાય છે. ખધી વસ્તુમા થતું નથી આ વાત 45 ऋहिणं भंते जीवाणं " त्याहि पाभा भगवतीसूत्र शत १ उद्देश १ भा है. Page #240 -------------------------------------------------------------------------- ________________ १८४ दशाश्रुतस्कन्धसूत्रे स च प्राणिनामधिकलोभात् समस्तवस्तुविपये प्रादुर्भवति, स च ( परिग्रहः ) वाह्याभ्यन्तरभेदाद् द्विविधः, तत्र वाद्यः संयमसाधनीभूतत्रत्रपात्राद्यतिरिक्तधनधान्यादिभेदाद् बहुविधः आभ्यन्तरश्च - मिथ्यात्वाऽविरतिकपायप्रमादादिभेदादनेकधा । स च परिग्रहो वास्तविकोऽनर्थकारकः तथा चोक्तम् ' " द्वेपस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि क्षेपस्य मुहम्मदस्य भवनं ध्यानम्य कष्टो रिपुः । दुःखस्य प्रमत्रः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह व क्लेशाय नाशाय च ॥ १ ॥ | " इति । , (५) परिग्रह - मूर्छा - ममत्व - भाव से वस्तु का ग्रहण करना, वह प्राणियों को अधिक लोभ से होता है । बाह्य और आभ्यन्तर के भेद से दो प्रकार का परिग्रह होता है । बाघ - संयम के साधन वस्त्र और पात्र आदि से अतिरिक्त धन और धान्य आदि के भेद से बहुत प्रकार का है । आभ्यन्तर - मिथ्यात्व अविरति कषाय आदि के भेद से अनेक प्रकार का है । वह परिग्रह वास्तविक अनर्थकारक है । कहा भी है" द्वेपस्याऽऽयतनं घृतेरपचयः क्षान्तेः प्रतीपो विधिव्यक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दु:ग्वस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" इति । परिग्रह द्वेष का स्थान है । धैर्य का नाश करने वाला है । La (4) परिग्रह - भूर्छा - ममत्व - भावथी वस्तु रवी ते प्राणीखाने वधारे àાભથી થાય છે બાહ્ય અને આભ્યન્તરના ભેદથી બે પ્રકારના પરિગ્રહ થાય છે મા–સયમના સાધન વસ્ત્ર અને પાત્ર આદિથી અતિરિકત ધન તથા ધાન્ય આદિથી મહુ પ્રકારના ઇં આભ્યન્તર-મિથ્યાત્વ અતિરતિ કષાય આદિના ભેદથી અનેક પ્રકારના छे. ते परिग्रह वास्तवि अनर्थ छे, छु यागु छे. " द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रही ग्रह इव क्लेशाय नाशाय च 99 11211 Sta. પરિગ્રહ દ્વેષનું સ્થાન છે ધૈર્યના નાશ કરવાવાળું છે ક્ષાન્તિને થત્રુ છે. Page #241 -------------------------------------------------------------------------- ________________ अनि हर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १८५ - तस्मात् (परिग्रहात्) । एवम् अनेन प्रकारेण सर्वस्मात् (६) क्रोधात् क्रोधः अक्षमापरिणामः क्रोधमोहनीयोदयजन्यः कृत्याकृत्यविवेकोन्मूलकः स्वपरयोरपायहेतुरन्तर्बहिःकम्पनलक्ष्यो जीवपरिणामविशेषस्तस्मात् । (७) मानः अभिमानोऽहङ्कार इति यावत्, स च जातिकुलादिसमुत्पन्नः सकलानर्थमूलम् । उक्तञ्च "अहङ्कारग्रहो यावद्, हृदयव्योम्नि विद्यते । तावत् सुखसमाधीनां, नैव लेशोऽपि वर्तते" ॥१॥ . शान्ति का शत्रु है । व्याक्षेप का मित्र है, अर्थात् धर्मकार्य में अन्तराय करने वाला है । अहङ्कार का घर है । ध्यान का भयंकर शत्रु है । दुःख का उत्पादक है । सुख का विनाशक है । पाप के रहने का निज स्थान है । विहान को भी वह परिग्रह क्रूर ग्रह के समान क्लेश और नाशदशा को पहुँचाता है ॥ १ ॥ ., ऐसे परिग्रह से, तथा क्रोध से __(६) क्रोध-अक्षमारूप परिणाम को क्रोध कहते हैं, क्रोध मोहनीय के उदय से उप्तन्न होने वाला, कृत्य और अकृत्य के विवेक को भुलाने वाला स्वपर को गन्नाप पहुंचाने वाला, भीतर और बाहर कम्पन उप्तन्न करने वाला जीवपरिणाम-विशेष ही क्रोध कहा जाता है, इस क्रोध से। (७) मान-अभिमान, अहंकार । यह जाति और कुल आदि से उप्तन्न होता है, एवं सर्व अनर्थ का मूल है । कहा भी हैખ્યાક્ષેપને મિત્ર છે, અર્થાત ધર્મકાર્યમા અન્તરાય કરવાવાળે છે. અહ કાનું ઘર છે. ધ્યાનને ભયકર શત્રુ છે દુખનો ઉત્પાદક છે સુખને વિનાશક છે પાપને રહેવાનુ નિજસ્થાન છે વિદ્વાનને પણ આ પરિગ્રહ ક્રૂરગ્રહની પેઠે કલેશ તથા નાશयाने ५मा छ (१) એવા પરિગ્રહથી તથા ક્રોધથી (६) क्रोध-पक्षमा३५ परिणाम होष छ है।धमा नायना यथी सत्पन्न થવાવાળા, કૃત તથા અકૃતના વિવેકથી રહિત કરવાવાળા સ્વપરને સન્તાપ પહોંચાડનાર, અતરમાં અને બહાર કમ્પન ઉત્પન્ન કરવાવાળા જીવપરિણામ-વિશેષને જ ક્રોધ કહેવાય છે આ કંધથી () मान-अभिमान, माई १२, मेति भने ५८ माहिथी उत्पन्न थाय છે તે સર્વ અનર્થનું મૂળ છે કહ્યું પણ છે: Page #242 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्र तस्मात् मानात, सर्वस्याः (८) मायाया:-माया-शठता परपञ्चनमित्यर्थः, तस्याः, सर्वस्मात् (९) लोभात्-लोभनं लोमा गृनुता (लोलुपता) तस्मात्, (१०) प्रेम्णः गृहदारादिस्नेहात्, (११) द्वेपास्-द्वेषणं द्वेषोऽप्रीतिरूपजीवपरिणामस्तस्मात्, (१२) कलहात् बाचिकभण्डनात् वाग्युद्धादितियावत्, (१३) अभ्याख्यानात् असद्दोपारोपणात्, (१४) पैशुन्य-(१५) परपरिवादाभ्याम् पैशुन्यं कर्णान्तिकादौ परोक्षे विद्यमानम्याविद्यमानस्य वा दोषोद्घाटनम्, परपरिवादः प्रभूतजनसमक्षं परदोपप्रकाशनम्, ताभ्याम्, (१६) अरतिरति-(१७) मायामृषात:-मिथ्यात्वमोहनीयोदयाद्धर्मेऽनभिरुचिररतिस्तत्महिता रतिः मोहनी " अहङ्कारग्रहो यावद, हृदयव्योम्नि विद्यते । तावत्सुखसमाधीनां, नैव लेशोऽपि वर्तते ॥ १॥” इति । । हृद्यरूपी आकाश में जब तक अहङ्काररूपी ग्रह रहता है तब तक आत्मा की सुख और समाधिका लेश भी नहीं होता ॥१॥ उस मान से (८) माया-दूसरों की ठगनेरूप कपट । (९) लोभ - लोलुपता । (१०) प्रेम-गृह दारा आदि का स्नेह । (११) द्वेष-अप्रीतिरूप जीवपरिणाम । (१२) कलह-वचनयुद्ध । (१३) अभ्याख्यान-असद् दोष का आरोप । (१४) पैशुन्य-चुगली करना। (१५) परपरिवाद-अनेक मनुष्यों के पास दुमरों के दोषों का उद्घाटन करना । (१६) अरतिरति- । मिथ्यात्वमोहनीय के उदय से धर्म में रुचि न रहना उसको अरति कहते हैं, मोहनीय के उदय से विषयों में प्रेम उस को रति कहते हैं, अरति के साथ रति को अरतिरति कहते हैं। (१७) मायामृषा "अहङ्कारग्रहो यावद् हृदयव्योम्नि विद्यते । तावत्सुखसमाधीनां, नैत्र लेगोऽपि वर्तते ॥ १ ॥" ति । હૃદયરૂપી આકાશમાં જ્યાંસુધી અહ કારરૂપી ગ્રહ રહે છે ત્યાં સુધી આત્માને सुम भने समाधिन। म शमात्र पए] पास था नथी (१) ते भानथी (८) माया wlonने ४३५ ४५८ (८) लोभ-सोलुपता, (१०) प्रेम- २॥ माहिना स्ने (११) द्वेष-मप्रीति३५ ०१परिणाम (१२) कलह-क्यनयुद्ध (१३) अभ्याख्यान-मस दोपनी मारो५ (१४) पैशुन्य=याडी ४२वी (१५) परपरिवाद=पने मनुष्योनी पाने भीतना होपर्नु धाटन २j (१६) अरतिरति-मिथ्यात्पमोडनायना यथा धर्ममा રૂચી ન રહે તેને અરતિ કહે છે, મેહનીયના ઉદયથી વિષમા પ્રેમ તે રતિ કહે काय छ मतिनी साथै तिन मतिशत ४ छ (१७) मायामृषा-पटने भाया Page #243 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १८७ योदयाद् विषयेष्वनुरागः, मायामृषा-माया कपट, तया सह मृषा-मृषावादः तृतीयकषायद्वितीयाश्रयसंयोगरूपस्ताभ्यात्, (२८) मिथ्यादर्शन शल्यात-मिथ्यादर्शनं कुदेव-कुगुरु-कुधर्मेषु सुदेवत्वादिबुद्धिः, तदेव विविधव्यथाजनकतया शल्यमिव शल्यं मिथ्यादर्शनशल्यं तस्मात् यावज्जीवम् अपतिविरतः अनिवृत्तस्तत्रैवाऽऽसक इति यावत् नास्तिको भवतीति शेषः ॥ सू० ५॥ उक्तमेव विशदयति-'सन्चाओ' इत्यादि । म्लम्-सव्वाओ कसाय-दंतकट्ट-हाण--मदण--विलेवण-सहफरिस-रस-रूव-गंध-मल्लाऽलंकाराओ अप्पडिविरओ जावजीवाए सव्वाओ सगड-रहजाण-जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणा-ऽऽसण-जाण--वाहण-भोयण-पवित्थर-विहिओ अप्पडिविरओ जावजीवाए ॥ सू० ६ ॥ छाया-सर्वेभ्यः कषाय-दन्तकाष्ठ-स्नान-मदन-विलेपन-शब्द-स्पर्श-रसरूप-गन्ध-माल्या-ऽलकारेभ्योऽप्रतिविरतो यावज्जीवम्, सर्वस्मात् शकट-रथ-यानयुग्य-गिल्लि-थिल्लि-शिविका-स्यन्दमानिका-शयना-ऽऽसन-पान-वाहन-भोजन प्रविस्तर-विधितोऽतिविरतो यावज्जीवम् ॥ मू० ६ ॥ टीका-'सबाओ'-इत्यादि । सर्वेभ्यः=निःशेषेभ्यः कषायेत्यादि-कषायः गैरिकवर्णों वस्त्रविशेषः, दन्तकाष्ठं दन्तधावनीभूता तरुलघुशाखा स्नान-सचित्तादिमलेन गात्रमलशोधनम्, मर्दनं तैलादिनाऽङ्गस्य शोभाद्यर्थमनुलेपनम्, शब्दः= कपट को माया कहते हैं, उसके साथ मृषावाद । तृतीय कपाय और द्वितीय आश्रम का संयोगरूप । (१८) मिथ्यादर्शनशल्य-मिथ्यादर्शनकुदेव, कुगुरु., कुधर्म आदि में सुदेव, सुशुरु, सुधर्म की बुद्धि मिथ्या दर्शन है, वही अनेक प्रकार के दुःख उप्तन्न करने वाला होने से शल्य (शरीर में लगे हुए तीर की टूटी हुई नोक) के समान है। इन सब पापों से नास्तिकवादी यावज्जीव निवृत्ति नहीं करता है ।।सू० ५।। છે તેની સાથે મૃષાવાદ તૃતીય કષાય અને દ્વિતીય આશ્રવના સાગરૂપ (૧૮) मिथ्यादर्शनशल्य= मिथ्याशन-व, शु३, बुधभाभि सुहेव, सुशुरु, सुधमनी અદ્ધિ તે મિથ્યાદર્શન છે તે અનેક પ્રકારના દુ ખ ઉત્પન્ન કરવાવાળું હોવાથી રાવ (શરીરમાં લાગેલી તીરની તૂટી ગયેલી અણી) ના જેવું છે. આ બધા પાપથી નાસ્તિકવાદી યાજજીવન નિવૃત્તિ કરી શક્તો નથી (સ ૫) Page #244 -------------------------------------------------------------------------- ________________ १.८८ . दशाश्रुतस्कन्धमत्रे अनुकूलवचनं स्पर्श:= शीतोष्णादिः, रसः = मधुरादिः, रूपं नीलपीतादिकम्, गन्धः कस्तूरिकाधामोदः, माल्यं = जातीप्रभृतिकुसुमरचितमाला, अलङ्कारः = केयूरादिभूषणम् - एभ्यो यावजीवमप्रतिविरतः, सर्वस्मात् शकटेत्यादि-शकटस्थौ प्रसिद्धौ यानं= जल -- स्थल--नभोगमनसाधनं नौकावायुयानप्रभृतिलक्षणम् , युग्यम्-पुरुषद्वयोक्षिप्तयानम् , गिल्लिः पुरुषम्कन्धैरुह्यमाना दोलिका, थिल्लिा वेसरादिवाह्ययानम् 'खच्चरगाडी' इति भाषायाम्, शिविका प्रसिद्धा 'पालखी' 'नास्तिकवादी फिर किस वस्तु से निवृत्ति नहीं करता है ? सो कहते हैं- सव्वाओ कसाय० ' इत्यादि । वह नास्तिकवादी सब प्रकार के कषाय आदि से निवृत्ति कर नहीं सकता । अर्थात् कपाय-पांच वर्ग के रंगे हुए वस्त्र आदि से तथा दन्तधावनकष्ठ सचित्त जलसे स्नान करना, शरीर पर तैल का मालिश करना, शरीरशोभा के लिए चन्दन आदि का लेप करना, अनुकूल वचन, शीत उष्ण आदि स्पर्श, मधुर आदि रस, नील आदि रूप, कस्तुरी आदि की सुगन्धि, जुही आदि पुष्पों की माला, केयूरभुजबन्ध आदि भूषण, इन से जावजीव निवृत्ति नहीं करता है। तथा सर्व शकट आदि से विरति नहीं करता है । अर्थात् शकट-गाडी, रथ, यान, जल स्थल आकाश आदि में चलने वाले नौका हवाई जहाज आदि, युग्य-दो पुरुषों द्वारा उठाया जाने वाला वाहन । गिल्लि-पुरुषों के कन्धे से उठा ये जाने वाला वाहन-डोला पालखी। थिल्ली-खच्चरगाडी, शिविका-पालखी, स्यन्दमानिका-जिस में केवल एक ही पुरुष - નાસ્તિકવાદી ફરી કઈ કઈ વસ્તુથી નિવૃત્તિ પામી શકતું નથી? તે કહે છે – 'सव्याओ कसाय०' त्याह તે નાસ્તિકવાદી તમામ પ્રકારના કષાય આદિથી નિવૃત્તિ પામી શકતો નથી ! અર્થાત્ કષાય- પાચ જાતના ૨ગથી જગાએલા વસ્ત્ર આદિથી, તથા દતધાવનકાષ્ઠ, સચિત્તજળથી સ્નાન કરવુ શરીરની શોભા માટે ચન્દ્રન આદિને લેપ કર, અનુકૂલવણી, શીત–ઉણ આદિ સ્પર્શ, મધુર આદિ રસ, નીલ આદિ રૂપ, કસ્તુરી આદિની સુગન્ધિ, જુઈ આદિ પુષ્પોની માળા કેયૂ-ભુજબન્ધ આદિ ભૂષણ એનાથી જ જાવજીવ નિવૃત્તિ પામતા નથી તથા સર્વ શકટ આદિથી વિરતિ લેતા નથી અર્થાત શકટ=ગાડી, , યાન-જલ, સ્થલ, આકાશ આદિમાં ચાલવાવાળા નૌકા, હવાઈજહાજ આદિ, युग्य में पुरुषाधा। 6पाडवाभा मावता पान, गिल्लि- पुरानी मांधी 843बामा भापता पाईन, 31el, पापी, थिल्लि भय२ ॥ शिपिका = पापी Page #245 -------------------------------------------------------------------------- ________________ १८९ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् इति भाषायाम् , स्यन्दमानिका पुरुषप्रमाणावकाशदायिदीर्थो द्विहस्तप्रमाण चतुरस्रवेदिकोपशोभितगोल्ल देशप्रसिद्धः जम्यानविशेषः, शयनानि-पल्यङ्कादीनि आसनानि पीठफलकादीनि, यानं सामान्यतो गमनसाधनम् , बाहनं गजाश्चादिरूपम् , भोजनम् अशनादिकम, प्रविस्तरः कलशस्थाल्याधुपकरणसमूहः, तेपां विधित: करणात् यावज्जीवम् अप्रतिविरतो भवति ॥ ० ६ ॥ उक्तविषयः पुनरपि वर्ण्यते-'असमिक्खियकारी' इत्यादि मूलम्-असमिक्खियकारी सव्वाओ आस हत्थि-गो-महिसगवेलय दास-दासी-कम्मकर-पोरुस्लाओ अप्पडिविरओ जावजीवाए। सव्वाओ कयविक्कयमासद्धमासरूवगसंबवहाराओ अप्पडिविरओ जावजीवाए । सवाओ हिरण्ण-सुवण्ण-धण धनमणि मोत्तिय-संख सिलप्पवालाओ अप्पडिविरओ जावजीवाए । स वाओ कूडतुलकूडमाणाओ अप्पडिविरओ जावजीवाए । सव्वाओ आरंभ समारंभाओ अप्पडिविरओ जावजीवाए । सव्वाओ पयणपयावणाओ अप्पडिविरओ जावजीवाए । सव्वाओ करणकरावणाओ अव्पडिविरओ जावजीवाए । सप्बाओ कुट्टण पिट्ट णाओं, तज्जणतालणाओ, वह-बंध परिकिलेसाओ अप्पडिविरओ के बैठने का स्थान हो । दो हाथ के नाप की जिस में चौरस वेदी हो ऐसा गोलदेशप्रसिद्ध पालखीविशेष । शयन-पलङ्ग आदि, आसनपीठ फलक आदि, तथा यान-सामान्यरूप से छोटा गाडी आदि, वाहनहाथी घोडा आदि, भोजन - अशन आदि, प्रविस्तर - कलश थाली लोटा आदि उपकरण, इन के भोगोपभोगसे जायजीव निवृत्त नहीं होता है । सू० ६॥ स्यन्दमानिकामा ४१ पुरुषन मेसवानी या हाय छे मे डायना भायनी मा योरस वही हायसवालहेशप्रसिद्ध पाणीविशेष शयन= पल माहि आसन पा ११ माह तथा यान= सामान्य३५थी नानी 31 माह वाहन पाथी घोडा मा भोजन= सशन माह प्रविस्तर= ४२ थाणी सोटा सा 6५કરણ તેના ભેગપભેગથી જાવજીવ=જીવનપર્યન્ત નિવૃત્ત થતા નથી ( 6) - Page #246 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे जावजीवाए । जेयावण्णे तहप्पगारा सावज्जा अबोहिया कम्मा. कज्जन्ति परप्पाणपरियावणकडा कज्जति ततोवि य अप्पडिविरओ जावजीवाए ॥ सू० ७॥ ' छाया-असमीक्षितकारी, सर्वेभ्योऽश्व-हम्ति-गो-महिप-गवेलक-दासदासी-कर्मकर-पौरुषेभ्योऽपतिविरतो यावज्जीवम् । सर्वस्मात् क्रय-विक्रय-मापार्द्ध-माषरूपकसंव्यवहारादप्रतिवरितो यावज्जीवम् । सर्वेभ्यो हिरण्य-सुवर्णधनधान्य-मणि-मौक्तिक-शङ्ख-शिलाप्रपालेभ्योऽप्रतिविरतो यावज्जीवम् । सर्वाभ्यां कूटतुला-क्रूटमानाभ्यामपतिविरतो यावज्जीवम् । सर्वाभ्यामारम्भ-समारम्भाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यां पचन-पाचनाभ्यामपतिविरतो यावज्जीवम् । सर्वाभ्यां करण-कारणाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यां कुट्टनपिट्टनाभ्यां, तर्जन-ताडना-यां, वध-बन्ध-परिक्लेशेभ्यश्चाप्रतिविरतो यादज्जीवम् । यानि चान्यानि तथाप्रकाराणि सावधानि अबोधिकानि कर्माणि क्रियन्ते, परप्राणपरितापनकराणि च क्रियन्ते, ततोऽप्यप्रतिविरतो यावज्जीवम् ॥५० ७॥ टीका-'असमिक्खियकारी' -इत्यादि । असमीक्षितकारी-भाविनमनर्थ सावद्यकौशुभपरिणामाद्यात्मकमविचार्य कार्यकारी सर्वेभ्यः-अश्वत्यादि-अश्व-इस्तिगो--महिपाः--प्रसिद्धाः, गवेलका मेषः, दासा किङ्करः परिचारक इति यावत् , दासी-किङ्करी (सेविका) कर्मकरः कार्यकारकः, पोरुषम् पदातिसमूहः, एतेभ्यो यावज्जीवमपतिविरतः अनिवृत्तो भवति । सर्वस्मात् क्रयविक्रयेत्यादि-- पुनः उक्त विषय की विवेचना करते हैं-'असमिक्खियकारी' इत्यादि । वह नास्तिकवादी असमीक्षितकारी-'मैं सावध कर्म करता हूँ उस से अशुभ परिणाम होता है और अशुभ परिणाम से बंधे हुवे कमों का भविष्य में कैसा कडवा फल भोगना पडेगा' इस बात को नहीं विचार कर कार्य करने वाला यह घोडा, हाथी, गाय, महिष, मेष, आदि, और दास दासी पदातिका समुदाय, इन सब से निवृत्त नहीं • श त विषयनी वियना ४२ है-'असमिक्खियकारी' त्याह नास्ति:पाटी, 'असमीक्षितकारी साप ४ ४३ छु तेनाथी शुभ પરિણામ થાય છે અને અશુભ પરિણામથી બધાએલાં કર્મોનું ભવિષ્યમાં કેવું કડવું ફળ ભેગવવું પડશે” એ વાતને વિચાર ન કરતાં કાર્ય કરવાવાળે તે, ઘેડા, હાથી, ગાય, સ, બકરા આદિ તથા દાસ દાસી પદાતિના સમુદાય એ બધાથી નિવૃત્ત થતા નથી. Page #247 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टी का अ. ६ नास्तिकवादिवर्णनम् । क्रया स्वद्रव्यदाने न परवस्तुस्वायत्तीकरणम् , विक्रयः परद्रव्यग्रहणेन निजवस्तुपरायत्तीकरणम् , माषः पञ्चभिर्गुजाभिः परिमितो मानविशेषस्तस्या?-समांशः, माषः=गुञ्जापञ्चकमितमानविशेषः, ताभ्यां परिमितं यद्रूपकं रजतमुद्रा तद् माषामाषरूपकम्--एतेषां संव्यवहारात्प्रवृत्तिरूपात् यावज्जीवम् अप्रतिविरतो भवति । सर्वेभ्यो हिरण्येत्वादि-हिरण्य रूप्यं, सुवर्ण कनकं, धनं गणिम-धरिममेय -- पारिच्छेद्यभेदाचतुर्विधम् , धान्यं -ब्रीहि--कोद्रव--मुग्द--माप--तिल--गोधूमशालियवादिकम् , मणिः--पृथ्वीकायः--इन्द्रनील--रत्न-चैड्य-पद्मराग--चन्द्रकान्त-- होता है । तथा अपना द्रव्य देकर दूसरों की वस्तु का ग्रहण करना क्रय कहा जाता है । दूसरों का द्रव्य लेकर अपनी चीज दूसरों के हवाले करना विक्रय कहा जाता है। क्रयका अर्थ खरीद करना होता है । विक्रय का अर्थ वेचना होता है । पाच गुञ्जा से तोले हुए नाप को माप कहते हैं, उस के आधे विभाग- समांश को माषा कहते हैं । इन रजत मुद्रारूप कार्यों से यावज्जीव निवृत्त नहीं होता है । तथा हिरण्य-चादी, सोना, धन, धन-गणिम, धरिम, मेयं, परिच्छेद्य के भेद से चार प्रकार का होता है । (१) गणिम-जो वस्तु गिनती से दी जाय - नारियल, सुपारी आदि । (२) धरिम-जो तराजू से तोल कर दी जाय-शालि आदि । (३) मेय-जो माप कर दी जाय दूध, घी, तेल आदि, तथा वस्त्रादिक । (४) परिच्छेद्य--कसोटी आदी से परीक्षा कर दी जाय - मणि मुक्तादि । धान्य-चावल, कोदरा मुंग, उडद, तिल, गेहूँ, शालि और તથા પિતાનુ દ્રવ્ય આપીને બીજાની વસ્તુનું ગ્રહણ કરવું કે જેને “કય” કહેવાય છે બીજાનુ દ્રવ્ય લઈને પિતાની ચીજ બીજાને હવાલે કરવી તેને વિકય કહેવાય છે કયા અર્થ થાય છે ખરીદ કરવુ વિક્રયનો અર્થ થાય છે વેચવુ પાચ ગુ જાથી તળેલા. માપને માષ કહેવાય છે તેને અરધે વિભાગ-સમાશક-ભાષાધ કહેવાય છે એવા રજત મુદ્રારૂપ કાર્યોથી જીવનપર્યન્ત નિવૃત્ત થતો નથી તથા હિરણ–ચાદી-સોનુ ધન. ધન=ગણિમ ધરિમ મેય અને પરિચ્છેદ્ય એવા ભેદથી ચાર પ્રકારનુ થાય છે. (૧) ગણિમ=જે વસ્તુ ગણતરીથી અપાય છે તે જેમકે-નારિએલ, સોપારી આદિ- (૨) ધરિમ-જે ત્રાજવાથી તેળીને અપાય છે તે જેમકે-શાલિ આદિ. (૩) મેય–જે માપીને અપાય છે તે જેમકે-દૂધ ઘી તેલ આદિ, તથા વસ્ત્રાદિક (૪) પરિધ-કસોટી આદિથી પરીક્ષા કરીને અપાય છે તે જેમકે-મણિ મુકતા આદિ. ધાન્ય ચોખા, કોદરા, મગ, Page #248 -------------------------------------------------------------------------- ________________ १९२ दशाश्रुतस्कन्धसूत्रे । मेचक-स्फटिकादिः, मौक्तिक-मुक्ताफलं, शमः, शिलाप्रवालं-शिलारूपं प्रवालंविद्रुमम् , एतेभ्यो यावज्जीवम् अप्रतिविरतो भवति । सर्वाभ्यां कूटतुला-कूटमानाभ्यां--कूटतुला परवञ्चनार्थ स्वाभीष्टानुकूलं कपटेन वस्तुतोलनम् , कूटमानं-छलेन न्यूनाधिकतया वस्तुपरिमाणकरणं ताभ्यां यावज्जीवम् अप्रतिविरतः । सर्वाभ्याम् आरम्भ-समारम्भाभ्याम्-आरम्भो-हिंसादिसावधव्यापारः, समारम्भः परपीडाजनकोचाटनादिव्यापारः, स च कायिकवाचिक-मानसिक-भेदात्त्रिविधः, तत्र-१ कायिकः समारम्भो यथाऽमिघाताय जव आदि । मणि-पृथ्वीकाय से उप्तन्न होने वाले इन्द्रनील रत्न, वैडूर्य, पद्मराग, चन्द्रकान्त, मेचक-कृष्णवर्णरत्न, स्फटिक आदि । तथा मुक्ताफल, शंख, शिलाप्रवाल-विशिष्ट रंग वाले मूंगे । इन सब से जीवनपर्यन्त निवृत नहीं होता है । तथा सब प्रकार के कूट तोल और कूट माप से निवृत नहीं होता है । कूटतुला-दूसरों को ठगने के लिये अपने अनुकूल कपट से वस्तु को न्यूनाधिक तोलना । ___ कूटमान-कपट से वस्तुका न्यूनाधिक माप करना । इन से वह जीवन पर्यन्त निवृत्त नहीं होता है । तथा आरम्भ और समारम्भ से निवृत्ति नहीं करता है। हिंसा आदि सावध व्यापार को आरम्भ कहते हैं। दूसरों को पीडा उप्तन्न करनेरूप उच्चाटन आदि व्यापार को समारम्भ कहते हैं। वह कायिक, वाचिक और मानसिक भेद से तीन प्रकार का है । (१) कायिक समारम्भ-मारने के लिये लाठी અડદ, તલ, ઘઉં, શાલિ અને જવ આદિ મણિ પૃથ્વીકાયથી ઉત્પન્ન થવાવાળા 3-5.दनीय २८न, वैडू, पराग, यन्न्त , मेय= gay २त्न, २१टि४ माहि તથા મુક્તાફલ, શ ખ, શિલાપ્રવાલ =વિશિષ્ટ રગવાલા મૂગા આ બધાંથી જીવનપર્યન્ત નિવૃત્ત થતો નથી તથા સર્વ પ્રકારના કૂટતોલ (પેટાતલ ) ને કૂટમાપથી નિવૃત્ત થતું નથી કૂટતુલા-બીજાને ઠગવામાટે પિતાને અનુકૂલ થાય તેવી રીતે કપટથી વસ્તુને ઓછી વધતી તળવી - કૂટમાન-કપટથી વધુનું વધારે ઓછુ માપ કરવું તેનાથી તે જીવન પર્યંત નિવૃત્ત થતો નથી તથા આરબ અને સમાર થી નિવૃત્ત થતું નથી હિંસા આદિ સાવદ્ય વ્યાપારને આર જ કહે છે બીજાને પીડા ઉત્પન્ન કરવારૂપ ઉચ્ચાટન આદિ વ્યાપારને રામારમ્ભ છે તે કાયિક, વાચિક, અને માનસિક એવા ભેદથી ત્રણ પ્રકારના છે. Page #249 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् यष्टिमुष्टयादिकरणम्, २ वाचिका परमाणातिपातायथै क्षुद्रविद्यादिप्रयोगसंकल्पसूचकः शब्दः, ३ मानसिकः परपीडायै मन्त्रादिस्मरणं, ताभ्यां यावज्जीवमप्रतिविरतो भवति । सर्वाभ्यां पचन-पाचनाभ्यां-पचनं-पाक आहारादिनिष्पादनम् , पाचनम् अन्येनाहारादिसम्पादनं, ताभ्यां यावज्जीवम् अप्रतिविरतः, सर्वाभ्यां करणकारणाभ्यां यावज्जीवम् अप्रतिविरतः। सर्वाभ्यां कुट्टन--पिट्टनाभ्यां-कुट्टनं-मुशलादिना हननं, पिट्टनं-मुद्गरादिनाऽभिहननं, ताभ्याम् , तर्जन--ताडनाभ्याम्तर्जन=शिरोऽगुल्यादिस्फोरणतो 'ज्ञास्यसि रे जाल्म !' इत्यादि भणनं भत्सनं वा, ताडनं-चपेटादिदानं, ताभ्याम् , वधवन्धपरिक्लेशेभ्यः वधो-घात:, वन्धो-निगडादौ बन्धनं, परिक्लेशः क्षुधादिना परितापनं, तेभ्यः यावज्जीवम् अपतिविरतः। यानि च अनिर्दिष्टनामानि तथाप्रकाराणि-तथा-विधानि सावधानि= मुट्ठी आदि का व्यापार । (२) वाचिक समारम्भ-प्राणातिपात आदि के लिये क्षुद्रविद्यादि प्रयोग का संकल्पसूचक शब्द । (३) मानसिक समारम्भदूसरों को पीडा पहुँचाने के लिये मन्त्र आदि का स्मरण । उनसे वह जावजीव निवृत्त नहीं होता है। तथा आहार आदि का पचन पाचन, सब प्रकार के सावध कर्म का करना, कराना । पिट्टन-मुद्गर आदि से पीटना। कुट्टन-मुशल आदि से कूटना। तर्जनमस्तक अथवा अङ्गुली आदि को हिलाकर-" अरे मूर्ख ! तुझे पता लगेगा" ऐसे तिरस्कार से बोलना । ताड़न-चपेटादि से तारन करना। वध-खड्ग आदि से घात करना । बन्धन - वेडी आदि में जकडना । परिक्लेश--भूख प्यास आदि से दुःख देना । इन सब से वह जीवन (1) 14 सभा२म भार! भाटे साडी, मुही माहिना व्यापार. (२) पाय સમાર ભ– પ્રાણુતિપાત આદિને માટે ક્ષુદ્રવિદ્યા આદિના પ્રગના સંકલ્પસૂચક શબ્દ(૩) માનસિક સમાર ભ–બીજાને પીડા પહોચાડવા માટે મંત્ર આદિનું સ્મરણ એનાથી તે જીવનપર્યન્ત નિવૃત્ત થતું નથી તથા આહાર આદિનાં પચન પાચન, સર્વ પ્રકારના સાવદ્યકર્મ કરવા કરાવવાં પિટ્ટન=મુદુગર આદિથી પીટવું, કુટ્ટનમુશલ આદિથી કુટવુ, તર્જન=મસ્તક અથવા આગળ આદિને હલાવીને “અરે મૂર્ખ! તને ખબર પશે એમ તિરસ્કારથી બોલવું. તાડન=સેટકે લપડાક આદિથી તાડન કરવું, બધખડગ આથો ઘાત ક. બન્ધન=બેડી આદિમાં જકડવું, પરિકલેશ=ભૂખ તરસ આદિથી દુઃખ દેવું. આ બધાથી તે જીવનપર્યત નિવૃત્ત થતું નથી. તથા એવા પ્રકા - -- --- - - - - - -- - -- Page #250 -------------------------------------------------------------------------- ________________ . . . . . . . दशाश्रुतस्कन्धमत्रे सपापानि अयोधिकानि--अविद्यमाना बोधिर्जन्मान्तरे जैनधर्मप्राप्तिर्येषां यत्र वा तानि तथा बोधिरहितानि कर्माणि-कार्याणि क्रियन्ते, परमाणपरितापनकराणिपरेषाम् अन्येषां प्राणानां माणिनां परितापनं व्यथा, तत्कराणि-तद्विधायकानि च कर्माणि क्रियन्ते विधीयन्ते ततः तेभ्यः पूर्वक्तेिभ्यो यावज्जीयम् अप्रतिविरतः अनिवृत्तस्तत्रैद यावज्जीवमासक्तो भवति ॥ सू० ७ ॥ पुनरपि स कीदृशीमन्यामप्यधार्मिक क्रियां करोति ? इत्यत्राह - 'से नहानामए' इत्यादि । मूलम्-से जहानामए-केइ पुरिसे कलम-मसूर-तिल-मुग्गभास- निफाव कुलत्थ-आलिसिंदग-जवजवा, एवमाइएहिं अयत्ते कुरे मिच्छादंडं पउंजइ । एवमेव तहप्पगारे पुरिसजाए तित्तिर वग लावग-कवोय-कविजल-मिय-महिस-वराह-गाह-गोह कुम्मसरीसिवाइएहि अयत्ते कूरे मिच्छादंडं पउंजइ ॥ सू०८॥ ____ छाया-तद् यथानामकः कश्चन पुरुषः कलम-ममर-तिल-मुग्द-माषनिष्पाव-कुलत्था-ऽऽलिसिंदक-यवयवाः, एवमादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयुनति । एवमेव तथाप्रकारः पुरुषजातस्तित्तिर-वर्तक-लावक-कपोत-कपिञ्जल-मृगमहिष वराह-ग्राह-गोधा-कूर्म-सरीसृपादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयुनक्ति ॥८॥ ____टीका-'से जहा नामए'-इत्यादि।तद् ! यथानामको देवदत्तादिकिञ्चिन्नामा कश्चन-अनिर्दिष्टसंज्ञः पुरुषः-पुमान् 'कलमे' त्यादि-कलम:-शालिविशेषः,उक्तश्च "कलमः किल विख्यातो, जायते स बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥१॥” इति -पर्यन्त निवृत्त नहीं होता है । तथा इस प्रकार के और भी सावध कर्म जो अयोधिजनक हैं उन सब से जावजीच निवृत्ति नहीं करता है ॥सू०७॥ फिर वह किस प्रकार की अधार्मिक क्रिया करता है ? वह दृष्टान्त द्वारा कहते हैं-' से जहानामए' इत्यादि । कलम एक प्रकार की शालि हैं। कहा भी है:રના બીજા પણ સાવદ્યકમ કે જે અબાધિજનક છે તે બધાથી જીવનપર્યન્ત નિવૃત્ત पामता नथी (सू ७.). ફરી તે કેવા પ્રકારની અધાર્મિક ક્રિયા કરે છે? તે દુષ્ટાતદ્વારા કહે છેसे जहानामए' पत्याई । કલમ એક પ્રકારની શાલિ છે કહ્યું પણ છે. Page #251 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २९५ मम्रो = मालवादिदेशप्रसिद्धो धान्यविशेषः, तिलमुग्दभाषाप्रसिद्धाः, निष्पावबल्लकः 'वालोल' इति भाषायाम्' कुलत्थः प्रसिद्धः, आलिसिदक:चपलः 'चवला' इति भाषायाम् । यवयवा-धान्यविशेषः 'जवार' इति ख्यातः एवमादिषु-एतत्मभृतिषु, अत्र सप्तम्यर्थे तृतीया, एवमुक्तेषु अयत्नातद्रक्षायत्नरहितः क्रूरो निर्दयः सन् मिथ्यादण्डं-निरपराधेषु मिथ्यैवारोप्य दण्डः हिंसनम् मिथ्यादण्डस्तं-हिंसां प्रयुनक्ति-करोति । . एवमेव अनेनैव प्रकारेण-तथाविधः पुरुषजातः नास्तिकवादी पुरुषः, तित्तिर: पक्षिविशेषः वर्तकः='घटेर' इति ख्यातः, लावकः । प्रसिद्धः, कपोत:'कबूतर' इति ख्यातः कपिञ्जल: पक्षिविशेषः, 'कुरज' इति ख्यातः, मृग-महिषाँ प्रसिद्धौ वराहः शूकरः, ग्राहः मकरो जलजन्तुविशेषः, गोधा-प्रसिद्धा 'गोई' इति भाषायाम्, कूर्मः कच्छपः, सरीसृपा-सर्पः, एते आदयो येषां तेषु-एत___ "कलमः किल विख्यातो, जायते स बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥ १ ॥” इति । यह कलम बडे वन में होता है । जिस के गर्भ में वडे २ तण्डुल रहते हैं और काश्मीर देश में ही होता है ॥१॥ जैसे कोइ पुरुष कलम, ससूर जो कि मालव आदि देश में उप्तन्न होता है। तिल, मूंग, उडद, निस्पाव--वालोल, कुलत्थ, आलिसिंदक-चवला, जवजव-जवार आदि धान्य को अयत्नशील हो करता से उपमर्दन करता हुवा मिथ्यादण्डका प्रयोग करता है । इसी प्रकार नास्तिकवादी तित्तिर, बटेर, लावक, कबुतर, कुरज, मृग, महिष, शुकर, मकर, गोह, कच्छप (कछुआ) सर्प, इत्यादि निरपराध प्राणियों "कलमः किलविख्यातो, जायते स वृहद्वने -काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥१॥ पति - આ કલમ મોટા વનમાં થાય છે જેના ગર્ભમા મેટા મોટા તંડુલ રહે છે અને કાશ્મીર દેશમાં જ થાય છે (૧) જેમ કેઈ પુરુષ કલમ, મસુર કે જે માલવ આદિ દેશમાં ઉત્પન્ન થાય છે. તલ મગ અડદ નિપાવ–વાલેળ, કુલ, આલિર્તિદક-ચોળા, જવજવ જવાર આદિ ધાન્ય ને અયત્નશીલ થઈને ફરતાથી ઉપમર્દન કરેતે મિયાદ અને પ્રવેગ કરે છે એવી રીતે નાસ્તિકવાદી તેતર બટેર લાવક કબુતર કુરજ મૃગ પાડે શકર મકર ગોહ (ઘ) કછપ (કાચબા), સર્પ, ઇત્યાદિ નિરપરાધી પ્રાણિઓની અયત્નશીલ થઈને Page #252 -------------------------------------------------------------------------- ________________ १९६ दशाश्रुतस्कन्धसूत्रे स्प्रभृतिषु प्राणिषु अयत्नः = यत्नरहितः क्रूरः = निष्करुणः सन् मिथ्यादण्डं प्रयुनक्ति = ददाति । 'एषां बधे न दोषोऽस्तीति' - बुद्ध्या हिनस्तीति भावः ॥ म्र० ८ ॥ पुनर्नास्तिकक्रिया वर्ण्यते - 'जावि य' इत्यादि । - जावि य से बाहिरिया परिसा भवइ, तं जहामूलम् - दासेति वा पेसेति वा मितएति वा भाइलेति वा कम्मकरेति वा भोगपुरिसेति वा, तेसिंपि य णं अण्णयरगंसि अहालयंसि अवराहंसि सयमेव गरुयं दंडं वत्तेति तं जहा ॥ सू० ९ ॥ छाया - याऽपि च तस्य वाह्या परिषद्भवति, तद्यथा - दास इति वा प्रेष्य इति वा भृतक इति वा भागिक इति वा कर्मकर इति वा भोगपुरुष इति वा तेषामप्यन्तरस्मिन् यथालघुकेऽपराधे स्वयमेत्र गुरुक दण्डं - वर्तयति, तद्यथा ।। मू० ९ ॥ aar - "जा" इत्यादि । तस्य नास्तिकस्य याऽपि या काचित् बाह्या परिषत् = जनसमुदायो भवति = सम्पद्यते तद्यथा- दासः - किङ्करः इति=अयम् वा= अथवा प्रेष्यः = मेषणीयो दूत इति यावत्, वा अथवा भृतकः - भृतिभुक् - वेतनोपजीवी इति= अयं वा, भागिकः = भागवान् अंशग्राहीति वा कर्मकरः = गृहादिकार्यकरणशीलः इति वा, भोगपुरुषः-- भोगप्रधानः पुरुषो भोगपुरुषः शाकपार्थिवादित्वान्मध्यमपदलोपः अन्योपार्जितानामर्थानां भोगकारी तदुपार्जितद्रव्योपकी अयत्नशील होकर क्रूरता से अर्थात् " इन के वध में कोई पाप नहीं है " इस बुद्धि से हिंसा करता है | सू० ८ ॥ फिर भी नास्तिकवादी की क्रिया का वर्णन करते हैं— 'जावि य से वाहिरिया' इत्यादि । उस नास्तिक की जो बाह्य परिषद् जैसे- दास- किंकर, प्रेष्यदूत, भृतक - वेतन से काम करने वाला, भागिक - भाग लेने वाला, कर्मकर - घर का कार्य करने वाला भोगपुरुष - अन्य उसके - उपार्जित ક્રૂરતાથી અર્થાત્ ‘તેના વધમા કૈાઇ પાપ નથી' એવી બુદ્ધિથી તેની હિંસા કરે છે. (સ્ ૮) वणी पाय नास्तिवाहीनी डियानु वार्शन ४३ छे - ' जाविय से बाहिरिया' અત્યાદિ ते नास्तिम्नी ने णाह्य परिषद् नेवी- हास- ४४२, प्रेष्य-इत, सृतम् - वेतन એટલે પગાર લઇ કામ કરવાવાળા, ભાગિક-ભાગ લેવાવાળા કમ કર-ઘરનું કામ કરવાવાળા ભાગપુરુષ - અન્ય-એનું-ઉપાર્જિત ધનના ઉપભેગ કરવાવાળા, તેઓએ કાઇ Page #253 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् जीवीत्यर्थः । तेषां पूर्वोक्तानां दासादिभोगपुरुषपर्यन्तानामपि अन्यतरस्मिन् कस्मिंश्चिदपि यथालघुके सर्वथा स्वल्पे कपर्दिकाद्यपहरणरूपे उच्चैःशब्दोच्चारणादिरूपे वा अपराधे-अपकारे सति स्वयमेव आत्मनैव न तु नियन्त्रपेक्षां करोति गुरुकं--गुरुमेव गुरुकं महान्तं पाणातिपातादिकारकं दण्डं शासनं वर्तयति-प्रयोजयति तदण्डवर्तनं यथा-॥ मू० ९॥ गुरुकं दण्डस्वरूपं दर्शयति--'इम' इत्यादि । मूलम्-इमं दंडेह, इमं मुंडेह, इमं तजेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थछिन्नयं करेह, इमं पायछिन्नयं करेह, इमं कण्णछिन्नयं करेह, इमं नकछिन्नयं करेह, इमं उछिन्नयं करेह, इमं सीस छिन्नयं करेह, इमं वेयछिन्नयं करेह, इमं हियउप्पाडियं करेह, इमं नयण-वसण दसण वदण जिब्भुप्पाडियं करेह, इमं ओलंबियं करेह, इमं घंसियं, इमं घोलियं, इमं सूलाइयं, इमं सूलाभिन्नं, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छियं करेह, इमं वसहपुच्छियं करेह, इमं दवग्गिदडयं करेह, इमं काकणीमंसखावियं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावजीवबंधणं करेह, इमं अन्नतरेणं असुभेणं कुमारेणं मारेह ॥ सू० १०॥ छाया-इमं दण्डयत, इमं मुण्डयत, इमं तर्जयत, इमं ताडयत, इममन्दुकवन्धनं कुरुत, इमं निगडवन्धनं कुरुत, इमं हडिवन्धनं कुरुत, इमं चाधनका उपभोग करने वाला, उनके किसी प्रकार के मात्र कोडी की चोरोरूप अथवा जोर से योलनेरूप छोटे भी अपराध के होजाने पर वह किसी दूसरे की अपेक्षा नहीं रखता हुआ अपने-आप ही उनको यडा भारी दण्ड देता है, जैसे कि-॥ सू०.९॥ પણ પ્રકારની માત્ર કેડીની ચેરીરૂપ અથવા જોરથી બોલવારૂપ નાને પણ અપરાધ કર્યો હોય તે તે બીજા કેઈની અપેક્ષા ન રાખતા પિતે જ તેમને બહુભારે દડ भाप छ भ-(सू०६) - Page #254 -------------------------------------------------------------------------- ________________ १९८ श्री दशाश्रुतस्कन्धमूत्रे रकबन्धनं कुरुत, इमं निगडयुगलसङ्कुचितमोटितं कुरुत, इमं हस्तच्छिन्नकं कुरुत, इमं पादच्छिन्नकं कुरुत, इमं कर्णच्छिन्नकं कुरुत, इमं नासिकान्छिन कुरुत, इममोष्ठच्छिन्नकं कुरुत, इमं शीर्षच्छिन्नकं कुरुत, इमं मुखच्छिमकं कुरुत, इमं वेदच्छिन्नकं कुरुत, इमं हृदयोत्पाटितं कुरुत, एवं नयन-वृपण-दशन-वदनजिबोत्पाटितं कुरुत, इममवलम्वितं कुरुत, इमं घर्पितम् इमं घोलितम् , उमं शूलाचितम् , इमं शूलाभिन्नम् , इमं क्षारवर्तितं कुरुत इमं दर्भवर्तितं कुरुत, इमं सिंहपुच्छितं कुरुत, इमं वृषभपुच्छितं कुरुत, इमं दावाग्निदग्धकं कुरुन, इमं काकिणीमांसखादितं कुरुत, इमं भक्तपाननिरुद्धकं कुरुत, इमं यावज्जीवबन्धनं कुरुत, इममन्यतरेणाशुभेन कुमारेण मारयत ॥ सू. १० ॥ ' टीका-'इम'-मित्यादि । भो ! इमंदासादिकम् दण्डयत-दण्डरूपेण हिरण्यादिकं गृह्णत, कशादिना प्रहरत वा, इमम्-पतम् मदाज्ञालोपिनम् मुण्ड; यत शिरःस्थ केशान् कर्तयत. इमं तर्जयत अगुल्यादिना भर्सयत, इमं ताडं: यत-चपेटादिना ताडितं कुरुत. इमम् अपराधिनं अन्दुकबन्धनम्-अन्यते-वध्यतेऽनेनेत्यन्दुकः 'हत्थकडी' ति भाषायां तेन वन्धनं-नियन्त्रणं यस्य तथाभूतं कुरुत, इमं निगडवन्धनं निगढेन वेडीतिप्रसिद्धेन बन्धनं यस्य तादृशं कुरुत, हडिवन्धनं बोटकवन्धनं 'खोडा' इति भाषायाम् कुरुत, चारकवन्धनं पडे दण्ड का स्वरूप वर्णन करते हैं-'इम' इत्यादि । नास्तिकवादी अपने आज्ञाकारी पुरुषों को कहता है कि. . हे पुरुषी ! इन अपराधी दास आदि पर दण्ड (जुर्माना) करी, अथवा कशा-चावुक आदि से इनको मारो । मेरी आज्ञा का उल्लङ्घन करने वाले इनका शिर मुंडा डालो । तज्जेह-इन का अंगुली आदि से तर्जन करो । तालेह-इन को चपेटे लगाओ । अंदुयवंधणंइन को हाथकडियों से जकड दो। नियलबंधणं- इन को वेडियों में डाल दो । हडिबंधणं-इन को खोडे में दे दो । चारगबंधणं--इन को जेल , मारे 3ना स्व३५नु पर्थन ४२ छ-'इमं त्याहि . . . . " નાસ્તિકવાદી પિતાના આજ્ઞાકારી પુરુષોને કહે છે કે-હે પુરુષે ! આ અપરાધી દાસ આદિને દડ (જુના) કરે અથવા કશા ચાબુક આદિથી તેને મારે મારી माज्ञानु Ga - ४ावणमानु भाथु भुडी नामी तज्जे- तने माजी - हिथा तन-मावा, ति२२४ तालेह- तेन से An अंदयपंधणं तेने Page #255 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् चारकं कारागृह तत्र वन्धनं यस्य तथाभूतं कुरुत, इस निगडयुगल-सङ्कुचितमोटितं-निगडस्य युगलं-युग्मं तेन पूर्व सङ्कुचितः पश्चान्मोटितः कुटिलीकतास्तथाविधं कुरुत, इमं हस्तछिन्नकं-हस्ते करे छिम्नः कार्तितो हस्तच्छिन्नः, स एव हस्तच्छिन्नकस्तम् कुरुत, अत्र छिन्नशब्दस्य परनिपातः प्राकृतत्वात् , एवमग्रेऽपि वोध्यम् । एवम् अनेन प्रकारेण पादच्छिन्नकं कर्णछिन्नकं, नासिकाछिन्नकम् , ओष्ठच्छिन्नकं. शीर्पच्छिम्नक, मुखच्छिन्नकं, वेदच्छिन्न-छिम्नचिह्नक, हृदयोत्पाटित-विदीर्णहृदयम् कुरुत, एवम् अनेन प्रकारेण उत्पाटितनयनवृषणदशनवदनजिहम् , अवलम्बितम्-कूपवृक्षादौ रज्ज्वादिना लम्बितम् , घर्षित कठिनभूम्यादौ काष्ठादिवद् घर्षिताङ्गम् , घोलित-दधिभाण्डवत् मन्थितम् , शूलाचित-शूलिकोपरि समारोपितम्, शूलाभिन्नम्, क्षारवर्तितं-शस्त्रेण च्छित्या लवणादीभिः क्षारपदाथैः वर्तितं = सहितम्, दर्भवर्तितं-दर्भेषु = तीक्ष्णाग्रकुशेषु में डाल दो । णियलजुयलसंकोडियमोडियं-इन को दोनों पैर बांध कर शरीर को पीछली ओर मोड दो । इसी प्रकार हत्थछिन्नयं--इन के हाथ काट डालो, पैर काट डालो, कान काट डालो, नांक काट डालो, ओष्ट काट डालो, मस्तक कटा डालो, मुख काट डालो, पुरषचिह्न काट दालो, हृदय को चीर डालो, तथा इसी प्रकार इन का नेत्र, वृषणअण्डकोष, दात, शरीर और जिह्वा को खींच डालो। गले में रस्सी, बांध कर कुएँ तथा वृक्ष पर लटकादो। घंसियं-लकडी की तरह कठिन भूमि में इनके शरीर को घसीटो । घोलियं-दही की तरह इनका मन्धन कर डालो । मूलाइयं-शूली पर चडा दो। मूलाभिन्नं -- इनका शरीर त्रिशूल से भेद डालो । खारवत्तियं--शास्त्रो से छेद कर इन के 143साथी १४ी हामा नियलवंधणं तन मेडिमा नामो हडिवधणं० तेने मामा चारगबंधणं तन रेसमा नामो नियलजुयलसंकोडियमोडिय તેને બે પગ બાંધીને શરીરની પાછળના ભાગમાં મરડી દીઓ એવી જ રીતે -इस्थछिन्मयं तना डाय ४थी ना -400 14..नाम, पीना, नापी... નાખે, હોઠ કાપી નાખે, માથુ કાપી નાખે, મઢ કાપી નાખે, પુરુષચિહ્ન કાપી ના હૃદયને ચીરી નાખે, તથા એજ પ્રકારે તેના નેત્ર, વૃષણ-અડકોષ, દત, શરીર અને જીભને ખેચી નાખો ગળામાં રસી બાધીને કુવામાં તથા વૃક્ષ ઉપર લટકાવે पंसिय= साडीनी पेठ ४४ष्य भूमि ५२ तेना शरीरने घसे घोलियं हीनी पे तेन. पदावी नाणी, मूलाइयं शूटी ५२ यावी या मुलाभिन्नं तेना शरीरने ત્રિશુલથી ભેદી ના વત્તિ શસ્ત્રોથી છેદીને તેમાં મીઠું વગેરે ખાર ભરી દીએ Page #256 -------------------------------------------------------------------------- ________________ २०० दशाश्रुतस्कन्धसुत्रे वर्तितं स्थापितम्, सिंहपुच्छितं = सिंहपुच्छबद्धमित्यर्थः एवं वृषभपुच्छितम्, दावाग्निदग्धकंचनवनिना भस्मीभूतम्, काकिणीमांसखादितं-काकिणीकपर्दिका बत्तुल्यमस्य यन्मांसं खण्डशः कृतं, तत् काफ-गृद्ध-कुक्कुर-शृगालादिभिः खादित-भक्षितम्, भक्तपाननिरुद्धकम् -अवरुद्धभक्तपानकं, भोजनपानरहितमिति यावत्, इमं यावज्जीवबन्धन, जीव-जीवन प्राणस्थितिमभिव्याप्य जीवनपर्यन्तमिति यावत, वन्धनं यावज्जीववन्धन, तत् कुरुत, इमम अन्यतरेण-बहनां मध्ये केनचिदन्यतमेन अशुभेन कुमारेण = भल्लादिभेदनलक्षणेन कुत्सितेन मारणेन मारयत घातयत ॥ ५० १० ॥ नास्तिकानामाभ्यरिक परिपदं प्रति व्यवहारं वर्णयति-'जावि ये'त्यादि मूलम्-जावि य से अभितरिया परिसा भवइ, तं जहा. मायाति वा पियाति वा भायाति वा भगिणित्ति वा भजाति वा धूयाति वा सुण्हाति वा, तेसिपि य णं अण्णयरंसि अहालहुयंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ, तं जहा-सू०११॥ छाया-याऽपि च तस्याऽऽभ्यन्तरिका परिपद्भवति. तद्यथा-मातेति गा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा दुहितेति वा स्नुषेति वा, तेषामपि च खलु अन्यतरस्मिन् यथालघुकेऽपराधे स्वयमेव गुरुकं दर्ण वर्तयति. तघ्रथा-|| मु० ११ ॥ शरीर में नमक-आदि क्षार भर दो । दन्भवत्तियं-- इन के शरीर में डाभ आदि तीखे घास चुभाओ । सीहपुच्छियं--सिंह की पुंछ के साथ बाध कर छोड दो । इस प्रकार वसभपुच्छियं-बैल की पूँछ से बाँध दो । दवग्गिय-दावाग्नि में जला दो। काकणीमंसखाइयं-कौडी जैसे "इन के मांस के टुकडे२ कर के कोए, गीध, कुत्ता और सियार आदि को खिलादो । इन का खाना और पीना पंध कर दो । इन को जीवनभर बाध रखो । इन को किसी एक प्रकार की कुमौत से मार डालो । म० १०॥ दभवात्तर = 11 १२॥२मा Er Ale diy घास मासे सीहपुच्छियं-सिंडनी પંછડી સાથે તેને બાધી છુટે મુકી દીએ, એવી જ રીતે સક્ષમg =બળદની धुंछी माध। दवग्गिदढयं-हापानिमा माजी म काकणीमसखाइयं-तेना માસના કેડી જેવા કટકા કરી કાગડા, ગીધ, કુતરા, શિયાળ આદિને ખવરાવી દીઓ તેને ખવરાવવા પીવરાવવાનું બંધ કરે, તેને જીવનભર બાંધી રાખે. તેને કોઈપણ પ્રકારના કમેતે મારી નાખે, ( ૧૦) - Page #257 -------------------------------------------------------------------------- ________________ मुiिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०१ टीका- ' जानि य ' - इत्यादि । 'धूया' इति दुहिता । ' सुन्दा ' इति स्नुषा = पुत्रवधूः । शेषं स्पष्टम् ॥ ० ११ ॥ अथ मातृप्रभृतिषु दण्डप्रकारं वर्णयति - 'सीओदग०' इत्यादिमूलम् -सीओदगवियसि कायं बोलित्ता भवइ, उसिणोदयवियडेण कार्य सिंचित्ता भवइ, अगणिकाएण कार्य उड्डुहिता भवइ, जोतेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाडीए वा लयाए वा पासाई उद्दालिता भवइ, दंडेण वा अट्टिणा वा मुट्टिणा वा लेलएण वा कवालेण वा कार्य आउट्टिता भवर, तह पगारे पुरिसजाए संवसमाणे दुम्मणा भवंति, तहपगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति ॥ सू० १२ ॥ छाया - शीतोदकविकटे कार्य ब्रुडिता भवति, उष्णोदकविकटेन कार्य सेक्ता भवति, अग्निकायेन कायमुद्दग्धा भवति, योक्त्रेण वा वेत्रेण वा नेत्रेण ET कराया वा छिवाडिकया वा लतया वा पार्श्वान्युद्दालयिता भवति, दण्डेन वा अस्था वा मुष्टया वा लेष्टुकेन वा कपालेन वा कायम् आकुट्टिता भवति, तथाप्रकारे पुरुषजाते संवसति दुर्मनसो भवन्ति, तथाप्रकारे पुरुषजाते विप्रवसति सुगमनसो भवन्ति ॥ मू० १२ ॥ टीका- 'शीतोदके' - त्यादि । शीतं च तदुदकं शीतोदकं तेन विकटेशीतजलवश्वेन दुम्सहे जलाशयादौ शीतऋतुप्रभृतिषु कार्य शरीरं बुद्धिता = निमअब नास्तिक का आभ्यन्तर परिषत् के साथ वर्ताव का वर्णन करते हैं:- ' जावि य से अभिंतरिया ' इत्यादि । वादी की जो आभ्यन्तर परिषद् होती है, जैसे माता, पिता, भ्राता, भगिनी, भार्या, पुत्री और पुत्रवधू, इनके किसी एक छोटे से अपराध के होने पर भी स्वयं भारी दण्ड देता है । जैसे-- ॥ सू० ११ ॥ હવે નાસ્તિકના આભ્યન્તરપાષની સાથેના વર્તાવનું વર્ચુન કરે છે'नावि य से अभितरिया' इत्याहि. नास्तिवाहीनी में मन्यन्तर परिषद होय छे, અેન, સ્ત્રી પુત્રી અને પુત્રવધૂ, તેમના કાઇ પણ નાના જેવા તેમને ભારી દડ આપે છે જેમકે~(સ્ ૧૧) महे-भाता, पिता, लाई, અપરાધ થતાં પણ પેતે Page #258 -------------------------------------------------------------------------- ________________ २०२ दशाश्रुतस्कन्धमत्रे ज्जयिना भवति, उष्णोदकविकटेन-तप्तजलविकरालेन कार्य-शरीरं सेक्ता-प्रक्षेप्ता भवति, अग्निकायेन वह्निना कायमुद्दग्धा-भस्मीकर्ता भवति, योक्त्रेण-पभादिसंयोजनरज्ज्वा, 'वा' शब्दाः सर्वत्र वाक्यालङ्कारे, वेत्रेण-जलवंगेन वन्जुलेनेति यावत् नेत्रेण दधिमन्थनदण्डरज्ज्वा, कगया अश्वादिताडन्या चर्मयष्टया, छियाडिकया-बल्लकादिवृक्षफलिकया, यस्या बीजे निःसारिते खडाकारं कोशद्वयं भवति सा फलिका वल्लकादिवृक्षाणां भवति, तया फलिकया, लतया वृक्षबल्लया पार्थानि-शरीरस्य बाम-दक्षिणभागान्-उबालयिता-तत्रत्य त्वक्चर्माणि उत्पाटयिता भवति, दण्डेन-लकुटेन चा, अस्ना=('दृड्डी' इति भाषायां ख्यातेन) मुष्टिना वा, लेष्टुकेन-लोष्ठेन पृथ्वीखण्डे नेति यावत् कपालेन-माण्डखण्डेन वा कायम् आकुट्टिता-शरीरस्य छेदन-भेदन-व्यापारकर्ता भवति । तथा प्रकारे= अब दण्ड का वर्णन करते हैं-'सीओदग०' इत्यादि । वह नास्तिकवादी शोत ऋतु में अत्यन्त ठंडे जलसे भरे हुए जलाशय में उन को इबाता है । अत्यन्त गर्म जल उनके शरीर पर छिडकता है, उनके शरीर को अग्नि से जलाता है। जोत्तण -- वृषभ आदि का संयोजन करने के साधन को जोतर कहते हैं । वेत्तेण-- बेंत, नेत्तेण-नेतर-दही मथने की डोरी । कसेण-चमडे का चावुक, इन सब से मारता है । तथा छिवाडीए-बल्लक वृक्ष की फली को छिवाडी कहते हैं, चीरने पर उसके दोनों भाग तलवार की धार जैसे तीखे होजाते हैं, उन से, तथा लयाए-किसी वृक्ष की लता से शरीर के दोनों पसवाडे का चमडा उधेड देता है। तथा दंडेण--लाठी, अद्विणाहड्डी, और मुट्ठिणा--मुष्टि से लेलुएण- ढेला, कवालेण-घडे के टुकडे, अ नु न ४२ छ- 'सीओदग.' त्या આ નાસ્તિકવાદી શીતઋતુમાં અત્યન્ત ઠંડા પાણીથી ભરેલા જળાશયમાં તેમને ડુબાડે છે તેમના શરીર ઉપર અત્યન્ત ગરમ પાણી છાટે છે તેમના શરીરને अनिथी. जे छ जोत्तेण-७६ मानि मा नेवासा साधन त२ छ वेत्तेण-तरनी छडी नेत्तेण-नेत३ मया ही पानी होरी कसेण यामाने। ચાબુક, એ બધાથી મારે છે તથા છિણિી વલલક વૃક્ષની ફલીને છિવાડી કહે છે, તેને ચીરવાથી તેના બેઉ ભાગ તરવારની ધાર જેવા તીણ થઈ જાય છે તેનાથી તથા लयाए , वृक्षनी तथा शरीर मे ५७मातु याम मे नाणे , तथा दंडेण साडी अट्टिणा ७४४i भने मुहिणा मुहीमे लेलुएण ढमा कबालेण डान Page #259 -------------------------------------------------------------------------- ________________ - मुनिहषिणी टीका अ. ६ नास्तिकत्रादिवर्णनम् २०३ तथाविधे तादृशे इति यावत पुरुषजाते-पुरुषजातीये संवसति-सम-समीपे वसति-तिष्ठति सति दुर्मनसः इतरे जनाः मातापित्रादयो विषण्णहृदया भवन्ति । तथा प्रकारे तादृशे पुरुषजाते विपत्रसतिप्रवासं गते पृथग्भूते सति ते सुमनसः प्रसन्नचिना भवन्ति ।। मू० १२ ॥ पुनः पूर्वोक्तमेव विषयं वर्णयति-तहप्पगारे' इत्यादि मूलम्-तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए, दंडपुरक्खडे अहिए अस्सि लोयंसि, अहिए परंसि लोयंसि। ते दुक्खंति सोयंति, एवं झुति तिप्पंति पिट्टति परितप्पंति । ते दुक्खण सोयण-झुरण-तिप्पण-पिट्टण-परितप्पण वह-बंध-परिकिलेसाओ अप्पडिविरया भवंति ॥ सू० १३ ॥ छाया-तथाप्रकारः पुरुषजातः दण्डपार्थी दण्डगुरुकः, दण्डपुरस्कृतः अहितोऽस्मिन् लोकेऽहितः परस्मिन् लोके । ते दुःखयन्ति, शोचयन्ति, एवं झुरयन्ति, तेपयन्ति, पियन्ति, परितापयन्ति, ते दुःखन-शोचन-झुरण-तेपन पिट्टन-परितापन-वध-बन्ध-परिक्लेगादप्रतिविरता भवन्ति ॥ मू० १३ ॥ टीका-'तहप्पगारे' इत्यादि । तथाप्रकारः तथाविधः पुरुषजाता=पुरुषजातीयो दण्डपार्थी-दण्डयुक्तं पाव-कक्षाधः शरीरस्य वाम-दक्षिणभागरूपं दण्डपाश्च तदस्यास्तीति दण्डपा:-जननीजनकादिताडनार्थं कक्षाधस्तले दण्ड इन से शरीर का छेदन भेदन करता है। इस तरह नाना प्रकार के दंड देकर माता पिता आदि को बडा कष्ट उप्तन्न करता है जिस से ऐसे मनुष्य के समीप रहने पर माता पिता आदि दुःखी होते हैं। ऐसे मनुष्य जब बाहर जाते हैं तब माता पिता आदि प्रसन्न रहते - हैं ।। सू० १२॥ फिर उसी विषय का वर्णन करते हैं-'तहप्पगारे' इत्यादि । पूर्व प्रकार का नास्तिकवादी पुरुष दंडपासी - माता पिता को દીકરા, એનાથી શરીરને છેદન ભેદન કરે છે. આવી રીતે ઘણા પ્રકારના દડ આપીને માતા પિતા આદિને બહુ કષ્ટ ઉત્પન્ન કરે છે, જેથી તેવા મનુષ્યની સમીપ રહેવાથી માતા પિતા આદિ દુખી થાય છે. એવા મનુષ્ય જ્યારે બહાર જાય છે ત્યારે માતા પિતા આદિ બધા ખુશી રહે છે (જૂ ૧૨) वजी ते४ विषयनु पर्गन ४२ छे–'तहप्पगारे' त्या ઉપર કહ્યા તે પ્રકાર નાસ્તિકવાદી પુરુષ રંપારી માતા પિતાને મારવા * Page #260 -------------------------------------------------------------------------- ________________ २०४ दशाश्रुतस्कन्धसूत्रे धारी, यद्वा 'दंडमासी' इति पाठे 'दण्डमर्शी' इति च्छाया, तत्र दण्डं मर्शित शीलमस्येति स तथा-अल्पापराधेऽपि कठिनकठिनतरादिदणुविचारक इत्यर्थः। दण्डगुरुकः-दण्डनं दण्ड:-ताडनादिरूपः, तत्र गुरुरिवेति दण्डगुरुः स एवं तथा, यद्वा-गुरुरेव गुरुकः स दण्डो यस्य स तथा महादण्डयिता, आर्षत्वादगुरुकशब्दस्य न पूर्वप्रयोगः । दण्डपुरस्कृतः--पुरस्कृतः अग्रेकृतो दण्डो येन स तथा क्रोधादिध्माततया दण्डस्यैय प्रथमतः पुरस्कर्ता, अस्मिन्-इहलोके अहितः अहितकरः स्वात्मनः शत्रुरित्यर्थः, परस्मिन् लोके अहितः । ते-नास्तिकाः दुःखयन्ति-परान् निष्कारणं क्लेशयन्ति, शोचयन्ति-शोकाकुली कुर्वन्ति, एवम् अनेन प्रकारेण झुरयन्ति अल्पाहारदिना दुर्बलं कुर्वन्ति, तेपयन्ति=अणि विमोचयन्ति रोदयन्तीति यावत् पिट्टयन्ति-मुद्गरादिना वस्त्रामारने के लिये बगल में दण्ड रखता है । अथवा-' दण्डमर्शी ' -इस पाठ का अर्थ यह है कि माता पिता आदि के थोडे से अपराध के होने पर भी कठिन से कठिन दण्ड देने का विचार करने वाला । दंडगुरुए-दण्डगुरुक का अर्थ होता है कि-मार पीट करने में गुरु जैसा. अथवा बडा दण्ड करने वाला, तथा जोर से मारने वाला । दंडपुरक्खडे--क्रोध आदि में आविष्ट होकर दण्ड-लाठी को ही आगे रखने वाला । अहिए अस्सिं०-इस लोक में अपने ही आत्मा का शत्रु है तथा अहिए परंसि०-परलोक में भी अपनी आत्मा का अहित करता है । वे नास्तिक दुखेति - दूसरों को विना कारण दुःख देते हैं । सोयंति-शोक-चिन्ता उप्तन कराते हैं । झुरंति दुःख पहुँचा कर झुराते हैं । तिप्पंति--रुदन कराते हैं। पिट्टति-मुद्गर (सुदगल) आदि से वस्त्र માટે બગલમાં દડ રાખે છે અથવા વહેમી એવા પાઠના અર્થ એ છે કે-માતા પિતા આદિને જરા સરખે અપરાધ થઈ જતા પણ સખતમાં સખત દડદેવાને વિચાર ४२वावाणा दंडगुरुए- ६ शुरु४ने। म था- छ8- भारभाट ४२वामा शुरु रेवा, मथवा सारे ६७ ३२वा तथा स्थी भावावा- दंडपुरक्खडे-माह 24tपता २६ १७ -८॥ीन ४ मा रामपापा अहिए अस्सिं ० २मा લેકમાં પિતાનાજ આત્માના દુશ્મન છે તથા દિg Qરંશિક પલકમા પણ પિતાનુ माहित २ छ ५ ते नात दुर्खेति- lon विना २५ महेछ सोयति शा-यिन्ता G4rt 1 झुरति-मयमाडीन अराव (शाव) 'छे तिप्पति शाले पिट्टति- भुशल माहिथी (पलने घोता रेभ पीट छ तेम) पीट छे. Page #261 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०५ दिवत्ताडयन्ति, परितापयन्ति-विविधातापं जनपन्ति, ते दुखन-झुरण-तेपनपिट्टन-परितापन-वध-बन्ध-परिक्लेशात्-दुखनं दुखोत्पादनं, शोचनं शोकोत्पादनं झुरणं-दुर्बलीकरणं, तेपनम् अश्रुक्षरणोत्पादनं, पिट्टन-मुद्गरादिना हननं, परितापनं सर्वतस्तापस्य कायिकादिदुःखस्योत्पादनम् वधो-धातः, बंधो लिगडादिवन्धनम्, एतज्जन्यात् परिक्लेशात् अतिविरताः अनिवृत्ता-भवन्ति, परपरिक्लेशदत्तचित्ता एवं सततं वत्तेन्त इति भावः ॥ ० १३॥ संप्रति नास्तिकदशां वर्णयति-'एवामेव' इत्यादि मूलम्-एवामेव ते इस्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अन्झोववण्णा जाव वासाई चउ-पंचमाइं छ-इसमाई वा अप्पतरं वा भुजतरं वा कालं भुंजित्ता कामभोगाइं, पसेवित्ता वेरायतणाई, संचिणित्ता बहुइं पावाई कम्माइं ओसण्णं संभारकडेण कम्मुणा, से जहानामए अयगोलेइ वा सेलगोलेइ वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणीतलपइटाणे भवइ, एवामेव तहप्पगारे पुरिसजाए वजबहुले धूणबहुले पंकबहुले वेरबहुले दंभनियडिसाइबहुले, आसायणबहुले अजसबहुले अप्पत्तियबहुले उस्सपणं तसपाणघाई कालमासे कालं किच्चा धरणितलमइवइत्ता अहेनरगधरणितलपइट्टाणे भवइ ॥ सू० १४ ॥ के समान पीटते है। परितप्पंति--अनेक प्रकार से संताप पहुंचाते हैं। इस प्रकार वे दुःखन, शोचन, झुरण, तेपन, पिट्टन, परितापन, वध, बन्ध, परिक्लेश से दुःख देना, शोक कराना, दुल करना, आस निकलवाना, मुदगर आदि से पीटना, परिताप पहुँचाना, घात करना, वेडो आदि से जकडना, इन सब से जावजीव निवृत्त नहीं हाते हैं, अर्थात् इन पापी में निरन्तर तप्तर रहते हैं । सू० १३ ।। तिप्पति भने ४ारे सता५ ४२ छ. मा प्रमाणे ते हुमन, सायन, जुर, તેપન પિટ્ટન, પરિતાપન, વધ. બન્ય, પરિકલેશથી દુખ દેવું, શોક કરાવ દુર્બલ કરી દેવું, આસુ પડાવવા મુદગર આદિથી પીટવું, પરિતાપ પહોચાડ, ઘાત કરવા બેડી આદિથી બાધવુ એ બધાંથી જીવનપર્યત નિવૃત્ત થતા નથી અર્થાત્ એ પાપમાં निरन्तर तत्५२ २ छ, ( १३) Page #262 -------------------------------------------------------------------------- ________________ २०६ दशाश्रुनस्कन्धमत्रे छाया-एवमेव ते स्त्रीकामभोगेषु मूञ्छिता गृद्धा ग्रथिता अ-युपपन्ना यावद्वर्षाणि चत्वारि, पञ्च, षड्, दश वाऽल्पतरं वा भूयम्तरं वा कालं भुक्त्वा कामभोगान्, प्रसेव्य वैरायतनानि, सञ्चित्य यहनि पापानि कर्माणि ओसणं सम्भारकृतेन कर्मणा तद्यथानामकम्-अयोगोलक इति वा गैलगोलक इति वा उदके प्रक्षिप्तः सन् उदकतलमतिवयं अधो धरणीतलप्रतिष्ठानो भवति, एवमेव तथा प्रकारः पुरुपजातोऽवद्यबहुलः धूनबहुलः, पङ्कबहुलः, वैरबहुलः, दम्भनिकृतिसातिवहुल: अयशोबहुलः, अप्रतीतिबहुलः उम्मण्णं त्रसप्राणघाती कालमासे कालं कृत्वा धरणीतलमतिबांधोनरकवरणीतलप्रतिष्ठानो भवति ॥ऋ० १४॥ टीका-'एवामेवे'-त्यादि । एवमेव= अनेनैव प्रकारेण ते =नास्तिकाः स्त्रीकामभोगेपु-शब्दादिविषयेपु मूच्छिनाः मोहबगेन सदसद्विवेकरहिताः, गृद्धाः =लोलुपाः, ग्रथिताः आसक्ता, अध्युपपन्नाः तदत्तचित्ताः विषयभोगप्रसक्ता इत्यर्थः, यावर चत्वारि पञ्च पट् दश वा वर्षाणि, वा-अथवा अल्पतरम् अत्यल्पम्, भूयस्तरम् = अतिवहुं वा काल यावत् कामभोगान् = विषयभोगान् भुक्त्वा-उपभुज्य, तथा वैरायननानि चैरानुबन्धम्थानानि प्रसेव्य-निषेव्य संभारकृतेन-सम्भारो बहुदलकसंयोगस्तेन कृतेन सम्पादितेन कर्मणा दुष्परिणामिकृत्येन वहूनि प्रचुराणि पापानि-मावद्यानि कर्माणिबद्ध-स्पृष्ट-निद्ध-निकाचितावस्थानि 'ओसणं' वाहल्येन (देशी शब्दोऽयम्) संचित्य-संगृह्य, तद्यथानामकं यथादृष्टान्तम्, तदेव दृष्टान्तेन दर्शयति-यथा अयोगोलका लोहपिण्डः अब नास्तिक की दशा का वर्णन करते हैं-'एवामेव' इत्यादि । इसी प्रकार से नास्तिवादी स्त्रीकामभोगो में मुच्छिया- मूर्छित होते हैं । गिद्धा-लोलुप होते है । गढिया-आसक्त होते हैं । अज्ज्ञोववण्णा-विषयभोगों में ही तल्लीन रहते है। यावत् चार, पांच, छ:, दश वर्ष पर्यन्त अथवा इस से कुछ न्यून या अधिक समय तक कामभोगों को भोगकर और वैरभावों का संचय कर अनेक पाप कर्मा का उपार्जन करते हुवे प्रायः भारी कर्मों की प्रेरणा से, जैसे लोहेका हवे नास्तिनी शानु १ ४२ जे–'एवामेव' त्या આવાજ પ્રકારથી નાસ્તિકવાદી કામગોમાં ઝુરિયા મૂછિત થાય , गिद्धा सादु५ पाय छ गढिया-मास४त थाय छ अज्ज्ञोपवण्णा विषय सोगामir તલ્લીન રહે છે. ચાર, પાચ, છ, કે દશ વર્ષ સુધી અથવા તેનાથી થોડા વધારે ઓછા સમય સુધી કામભેગેને ભગવતે મુખ્યત્વે ભારી કર્મોની પ્રેરણાથી, જેમ લેઢાને Page #263 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०७ तथा च शैलगोलकः-शैला पाषाणस्तस्य गोलका गोलाकारपिण्डः उदके जले प्रक्षिप्तः निहितः सन् उदकतलं जलभागम् अतिक्रम्य अधो धरणीतलपतिष्ठानो अधःपदेशे भूमितलावस्थितिको भवति, एवमेव = इत्थमेव तथापकारः तादृशः पूर्वोक्तपकारपापकारी पुरुपजातः कश्चित्पुरुषः, अवयवहुल =अतिपापिष्ठः, यद्वा'वज्रबहुलः' इतिच्छाया, वज्रमिव कर्म, तेन बहुल-समृद्धः वज्रोपमकठोरकर्मयुक्तः, धूनबहुलः, धूननं धूनं कर्मक्लेशकारणं तेन बहुलः, पङ्कबहुल:-पङ्कपापं तेन बहुलः. वैरं =शात्रवं तेन बहुलः, दम्भेत्यादि-दम्भः कपटः, निकृतिः मायासहितः कपटः साति-परवञ्चनयुक्तं कर्म एतैर्वहुलः, आशातनावहुल: आ-सामस्त्येन शात्यन्ते-विनाश्यन्ते ज्ञानादिगुणा याभिस्ता आशातनाः-प्रतिपिद्धाचरणानि, ताभिर्बहुलः, अयशोबहुल:= अकीर्तिबहुलः प्रचुराऽयशोभागी, अप्रतीतिबहुल:-अप्रतीति: ताडनादिना विश्वासविच्छेदस्तबहुलः, उम्सन्नं-वाहुल्येन सप्राणघाती - सनामकर्मोदयात् त्रसन्ति = उद्विजन्तीति सास्त एवं प्राणाः पाणन्तीति प्राणा: माणिनस्तान् घातयितुं शीलमस्येति स तथा द्वीन्द्रियादिनीवहिसावान् कालमासे-कालो-मरणं तस्य मासः प्रक्रमादवसरः कालअथवा पत्थर का गोला जल में फेंका हुआ जलका अतिक्रमण कर के नीचे भूमि के तल पर जा बैठता है उसी तरह पूर्वोक्त पापी पुरुष, वज्जबहुले--अवद्यवहुल:-अतिपापिष्ठ पापोंसे भरा हुवा अथवा "वज्रबहुल:"-वज्र जैसे कर्मों से भारी धुणवहले-क्लेशकारी कर्मो से भारी, पंकबहुले-पापरूप कीचड से भरे हुए, वेरबहुले-बहुत जीवों को दुःखदायी होने से वैरभाव वाले, दंभनियडिसाइवहुले --- महादम्भी, महाकपटी, और महाधूर्त, आमायणवहुले-देव गुरु धर्म की आशतना करने वाले । अप्पत्तियवहुले - जीवों को दुःख देने से अप्रतीति अविश्वास वाले, अजसवहुले-प्रतिषिद्ध आचरण से अपकीतिवाले, उस्सणं-प्राय અથવા પથ્થરને ગેળા પાણીમાં ફેકતા પાને અતિકમણ (પાર) કરીને નીચે ભૂમિને तणी धन से छे तेवी शत पूर्वरित पाणी पुरुष अवयवहुल: मतिया[५८% पायथा मरेका अथवा वज्जबहुले-११ २ ४थी ॥२, धूणबहुले-४२३ था मारे, पंकवहुले- पा५३पी यऽथी मरे। वेरबहुले- वान महायी डोवाथा वैरभावqा, दंभनियडिसाइवहुले भाभी महापटी मने माधूर्त आसायणबहुले- देव गुरु धमनी माशतना ४२वापा, अप्पत्तियवहुले वाने म वाथी मप्रतीत (मविश्वास ) पाणा अजसबहुले-प्रतिषिद्ध मायथा अ५ SHTHANNEL Page #264 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे मासंस्तस्मिन् मरणावसरे कालं कृत्वा कालधर्म प्राप्य धरणीतलं-पृथ्वीतलम् अतिवयं अतिक्रम्य अधोनरकधरणीतलप्रतिष्ठानो तमस्तमादिनरकभूमिभागावस्थितिको भवति ।। मू० १४ ॥ नरकवर्णनमाह-' ते णं णरगा' इत्यादि___ म्लम्-ते णं नरगा अंतोवद्दा, बाहिंचउरंसा, अहे खुरप्पसंठाणसंठिया, निचंधकारतमसा, ववगय गह-चंदसूर-णक्खत्त जोइसापहा, मेद-वसामंस रुहिर पूयपडल चिक्खल्ल-लिताणुलेवणतला, असुइविस्सा, परमदुन्भिगंधा, काउयअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरएसु वेयणा, नो चेव णं नरएसु नेरइया निदायंति वा, पयलायति वा, सुतिं वा रतिं वा धिति वा मतिं वा उवलभंति ते णं तत्थ उज्जलं विउल पगाढ ककसं कडुयं चंडं दुक्खं दुग्गं तिक्खं तिव्वं दुक्खहियासं नरएसु नेरइया नरयवेयणं पञ्चणुभवमाणा विहरंति ॥ सू० १५ ॥ छाया-ते खलु नरका अन्तर्वृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः,नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःप्रभाः, मेदो वसा-मांस मधिर-पूयपटलचिक्खन्नलिप्तानुलेपनतलाः, अशुचिवित्राः, परमदुरभिगन्धाः, कापोताग्निवर्णाभाः, कर्कशस्पर्शाः, दुरधिसह्याः, अशुभा, नरकाः, अशुभा नरकेषु वेदना । नो चैव खलु नरकेषु नैरयिकाः निद्रान्ति वा प्रचलायन्ते वा स्मृति वा रतिं वा धृति वा मतिं वोपलभन्ते ते । खलु तत्रोज्वलां विपुलां प्रगाढां कर्कशां कटुकां चण्डां रुद्रां दुखां दुगां तीक्ष्णां तीत्रां दुःखाध्यास्यां नरकेषु नरकवेदना प्रत्यनुभवन्तो विहरन्ति ॥ सू० १५ ॥ टीका-'ते'-इत्यादि । ते येषु 'नास्तिको' गच्छति 'ण' 'इति वाक्यालङ्कारे नरकाः निरयावासाः अन्तवृत्ताः-अन्तः मध्ये वृत्ताः वर्तुलसंस्थानाः, कर के त्रसप्राणघातौ-द्वीन्द्रियादि प्राणियों की हिंसा करने वाले पापी पुरुष मरण के समय कालधर्म प्राप्त कर, पृथ्वीतलका अतिक्रमण कर के अधोनरकधरणीतल में-तमस्तमादि नरक में जाते हैं ।। सू० १४ ॥ जाति-पा, उस्सणं-भुज्यत्वे शन सप्राधाती- दिन्द्रियाहि प्रामानी डिसा કરવાવાળા, તે પાપી પુરુષ મરણ સમયે કાલધર્મને પ્રાપ્ત કરી પૃથ્વીતલને અતિક્રમણ કરી અધાનરકધરણીતલમાં-તમતમાદિ નરકમાં જાય છે. (સ્ ૧૪). Page #265 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०९ वहिबाह्ये चतुरस्राः चतुष्कोणाः, अधः अधो भागे क्षुरमसंस्थानसंस्थिता:-क्षुरप्रसंस्थानवन्तः, नित्यान्धकारतमसः-नित्यं सार्वकालिकम् अन्धकारतमः-अन्धकारेषु तमः अन्धकारतमः अतिशयिततमो यत्र ते तथा सर्वथाऽत्यन्तान्धकारयुक्ताः, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःप्रभाः-ग्रह-चन्द्र-मर्य-नक्षत्रप्रकाशपुञ्ज रहिताः, मांस, रुधिरं शोणितं पूयं = पकं रुधिरम् , एतेषां पटलं-समूहः एव चिक्खल्लंप्रचुरकर्दमस्तेन लिप्तम् , अनुलेपन लेपयुक्तं तलं यत्र ते तथा, अशुचिविस्राः अशुचि अपवित्रं विस्रम् कुथितमांसादिगन्धो यत्र ते तथा अतएव परमदुरभिगन्धाः-परमः अतिशयितः दुरभिगन्धो = दुर्गन्धो यत्र ते तथा, कापोताग्निवर्णाभा:-कृष्णाग्निवर्णाभाः ।। कर्कशस्पर्शा: बज्रमयकण्टकाकीर्णत्वात् कठिनस्पर्शाः, अत एव दुरधिसह्याः-दुःखेन सहनीयाः अशुभाः अविद्यमानं शुभं-कल्याणं यत्र ते तथा, नरकाः नैरयिकनिवासाः, नरकेषु-निरयेषु अशुभा पञ्चानामपीन्द्रियार्थानामशोभनत्वात् शातरहिता वेदना व्यथा । नरकेषु नैरयिकाः नरकस्थजीवाः न निद्रान्ति-निद्रां न लभन्ते, न प्रचलायन्ते ईषदपि न स्वपन्ति, स्मृति-स्सरणं अब नरक का वर्णन करते हैं-'ते णं नरगा' इत्यादि । वे नरकावास, मध्य में गोल हैं । बाहर चतुष्कोण वाले हैं। नीचे क्षुर ( उस्तरा) के समान तीक्ष्ण हैं । सर्वथा अन्धकारयुक्त हैं। जहा ग्रह चन्द्र सूर्य नक्षत्रों का प्रकाश नहीं होता है । वे नरकावास वसा मांस रुधिर और पीव - विकृत रुधिर के कीचड से युक्त हैं, अपवित्र हैं, कुथित - सडे हुए मांस आदि की गंध वाले होने से जहा अतिशय दुर्गन्ध है और धम्यमान -- लोहे की काली अग्नि की ज्वाला के समान वर्ण वाले हैं । वज्र के कांटे युक्त होने से जिन का स्पर्श कठोर है इस लिए वे दुस्सह्य हैं अशुभ हैं और वहाँ अशुभ हो वेदना है । नरक के जीवों को निद्रा नहीं आती है --वे न२४d qणुन ४२ छ-'ते णं नरगा' त्या તે નરકવાસ મધ્યમ ગોળ છે બહાર ચતુષ્કોણ વાળાં છે નીચે મુર (અસ્તરા) ન જેવા તીક્ષ્ણ ધારવાળા છે બિલકુલ અધિકારયુકત છે જ્યા ગ્રહ, ચન્દ્ર, સૂર્ય, નક્ષત્રેિ પ્રકાશ નથી તે નરકવાસ વસા માંસ રૂધિર અને પીવ (પ) વિકૃત રૂધિરના કીચડથી યુકત છે અપવિત્ર છે, કથિત સડેલા માસ આદિથી ગધવાળા હોવાથી જ્યા અતિશય દુર્ગધ છે અને ધમ્યમાન લોઢાની કાળી અગ્નિની જ્વાલાના જેવા વર્ણવાળા છે વજાના કાટાવાળા હોવાથી જેને સ્પર્શ કરે છે તેથી તે દુ:સહ્ય છે, અશુભ છે, Page #266 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे जात्यादेः, तिम्-अनुरागं वा धृति-धैर्य वा मति चुद्धिं वा नो-न चैव-खलु उपलभन्तेाप्नुवन्ति । ते नरयिकाः तत्र-नरकेपु उज्ज्वलां सर्वत उत्कृष्टां विपुलां-महतीं प्रगाढाम् अत्यन्नां कर्कशांकठिनां कटुकांप्रतिकूलां चण्डां-क्रां रुद्रां-रौद्रां भयानकामिति यावत् दुखां-दुःखरूपां दुर्गाम्-दुःखेन तरणीयां तीक्ष्णां हृदयविदारकतया खरां, तीत्रां-कठोरां दुःखाधिसह्याम् दुःखेनाधिसहनयोग्यां नरकवेदनां नरकव्यथां प्रत्यनुभवन्तो विहरन्ति प्रवर्तन्ते ।।मु० १५।। पुनः पूर्वोक्तमेव विषयं दृष्टान्तद्वारा परिपुनष्टि ‘से जहा०' इत्यादि । मूलम-से जहानामए रुक्खे सिया, पव्वयग्गे जाए मूलच्छिन्ने अग्गे गुरुए, जओ निन्नं, जओ दुग्गं, जओ विसमं, तओ पवडंति, एवामेव तहप्पगारे पुरिसजाए गब्भाओ गभं जम्माओ जम्मं माराओ मारं दुक्खाओ दुक्खं दाहिणगामिनेरइए कण्हपविखए आगमेस्साणं दुल्लभबोहिए यावि भवइ । से तं अकिरियावाई ॥ सू° १६ ॥ छाया-तद्यथानामको वृक्षः स्यात् , पर्वताये जातो मूलच्छिन्नोऽग्रेगुरुको यतो निम्नं, यतो दुर्ग, यतो विषमं, ततः प्रपतति, एवमेव तथाप्रकार: पुरुषजातो गर्भाद्गर्भ जन्मनो जन्म मारान्मारं दुःखाद् दुःखं दक्षिणगामिनैरयिकः कृष्णपाक्षिक आगमिष्यति काले दुर्लभवोधिश्चापि भवति । सोऽसावक्रियावादी ॥ मू० १६ ॥ टीका-'से जहानामए'-इत्यादि । तदयथानामका किञ्चिन्नामधेयो वृक्षा तरुःस्यात् भवेत् स पर्वताग्रे-गिरिशिखरे जातः उत्पन्न मूलछिन्नः छिन्नमूलः अग्रे तनिक भी नहीं सोते हैं । वे स्मृति, प्रेम, धैर्य, बुद्धि प्राप्त नहीं करते हैं । वे नारकी नरक में उज्ज्वल, विपुल, प्रगाढ, कर्कश, कटुक, चण्ड, रौद्र, दुःखमय, तीक्ष्ण, तीव्र और दुःसह वेदना का अनुभव करते रहते हैं ॥ सू० १५॥ અને ત્યા અશુભ જ વેદના છે નરકના જીવને નિદ્રા નથી આવતી–તેઓ જરાપણ સૂઈ શકતા નથી તેઓ સ્મૃતિ, પ્રેમ, ધૈર્ય કે બુદ્ધિ પ્રાપ્ત કરતા નથી તેઓ નારકી નર भा Grva विपुस, प्रगाढ ४४२, ४४, १९४, शैद्र, अभय, तीक्ष्य, मने दु.6 વેદનાના અનુભવ કરતા રહે છે. ( ૧૫) Page #267 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २११ गुरुका-उपरितनभागावच्छेदेन गौरवान्वितः भाराभिभूत इति यावत् यतः= यत्र निम्न-गभीरं स्थानं यतो यत्र दुर्ग-दुष्पवेशं यतो यत्र च विषमं कठिनम् अत्युच्चस्त्वातिनीचैस्त्वादिना दुस्तरं स्थानं विद्यते ततः तस्मिन् गभीरदुर्गमनिम्नोन्नतस्थाने प्रपतति-प्रकर्षण निपातमाश्रयते, एवमेव अनेनैव प्रकारेण तथापकारः तादृशः प्राप्तनास्तिकभावः पुरुषजात:-पुरुषजातीयः पुरुषाधमः, दुष्कर्मकारी कर्मवातप्रेरितो नरकगर्ने पतति ततो निस्सृत्य गर्भाद= एकस्माद् गर्भाद् गर्भ-गर्भान्तरम् , जन्मनः एकस्मात् जन्मनो जन्म-जन्मान्तरम् , मारा-एकस्माद् मृत्यो, मारम्-मरणान्तरं, दुखाद-एकस्माद् दुःखात् दुःख-दुःखान्तरं प्रप्नोति । असौ दक्षिणगामिनरयिक-दक्षिणां (दिशं) गन्तुं शीलमस्येति दक्षिणगामी, स चासौ नैरयिकः, पुनः कृष्णपाक्षिक-कृष्णानां नास्तिकत्वेन मलिनानां पक्षो वर्गम्तत्र भवः कृष्णपाक्षिक क्रूरकर्मकारी, अत ___ उक्त विषय को ही दृष्टान्तद्वारा पुष्ट करते हैं-' से जहानामए' इत्यादि । जैसे कोई वृक्ष पर्वत के शिखर पर उप्सन्न हुआ हो और उसका मूल कट गया हो एवं ऊपर का भाग बडा ही बोझा वाला हो, एसा वृक्ष नीचे दुर्गम विषय स्थान में गिरता है, इसी प्रकार पूर्वोक्त नास्तिकवादी कर्मरूप वायुसे प्रेरित होकर नरकरूप खड्ड में गिर जाते हैं । फिर वहाँ से निकल कर एक गर्भ से दूसरे गर्भ में, एक जन्म से दूसरे जन्म में, एक मरण से दूसरे मरण में और एक दुःख से दूसरे दुःख में प्राप्त होते हैं। यह नास्तिकवादी दक्षिण गामी नैरयिक अर्थात् नरकावास में भी दक्षिण दिशा के नरकस्थानों में उप्तन्न होने वाला कृष्णपाक्षिक-अर्थात् अर्धपुद्गलपरावर्तन से अधिक ९५२ ४९सा विषयने दृष्टान्तवा ४८ ४२ छ-'से जहानामए' त्या જેમ કેઈ વૃક્ષ પર્વતના શિખર ઉપર ઉત્પન્ન થયું હોય તેનું મૂળ કપાઈ ગયું હિય એટલે ઉપરનો ભાગ બહુજ ભારવાળો હોય એવું વૃક્ષ નીચે દુર્ગમ વિષમ સ્થાનમાં પડી જાય છે એવી રીતે જ પૂર્વોકત નાસ્તિકવાદી કર્મરૂપ વાયુથી પ્રેરાએલ હેઈને નરકરૂપ ખાડામાં પડી જાય છે પછી ત્યાંથી નીકળીને એક ગર્ભમાથી બીજા ગર્ભમાં, એક જન્મમાંથી બીજા જન્મમાં, એક મરણમાથી બીજા મરણમાં અને એક દુ:ખમાથી બીજા દુઃખમાં પ્રાપ્ત થાય છે એ નાસ્તિકવાદી દક્ષિણગામી નરયિક અર્થાત્ નરકાવાસમાં પણ દક્ષિણ દિશાના નરકસ્થાનમાં ઉત્પન્ન થવાવાળા, કૃષ્ણપાક્ષિક અર્થાત Page #268 -------------------------------------------------------------------------- ________________ २१२ दशाश्रुतस्कन्धमत्रे एव प्रचुरसंसारभागी भुवि धृतदेहः आगमिष्यति भविष्यति काले दुर्लभवोधिक -दुर्लभा दुष्पापा बोधिः जन्मान्तरे जैनधर्ममाप्तियस्य स तथा-दुरापजिनधर्मप्राप्तिक., चापि भवति । सः प्रस्तुतः असौ अक्रियावादी ||मु० १६|| __ अथास्तिकवादविषयं वर्णयति-'से किरियाबार्ड' इत्यादि मूलम्-से किरियावाई यावि भवइ, तं जहा-आहियवाई, आहियपन्ने, आहियदिट्टी, सम्मावाई, णितियावाई, संतिपरलोगवाई, अत्थि इह लोगे, अत्थि परलोगे, अत्थि माया, अस्थि पिया. अस्थि अरिहंता, अस्थि चक्कवट्टी, अस्थि वलदेवा अस्थि वासुदेवा, अस्थि सुक्कडदुक्कडाणं कम्माणं फलवित्तिविसेसे, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुच्चिपणा कम्मा दुच्चिण्णफला भवंति, सफले कल्लाण-पावए, पञ्चायति जीवा, अस्थि नेरइया, जाव अस्थि देवा, अस्थि सिद्धी, से एवंवादी, एवंपन्ने, एवंदिट्टी, एवंछंद-राग-मइ-निविटे यावि सवइ। से भवइ महिच्छे, जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभवोहिए यावि भवइ । से तं किरियावाई ॥ सू० १७॥ छाया-स क्रियावादी चापि भवति, तद्यथा-आस्तिकवादी, आस्तिकपन्नः, आरितकदृष्टिः, सम्यग्वादी, नित्यवादी, सत्परलोकवादी, अस्ति इह लोकः, अस्ति परलोकः, अस्ति माता, अस्ति पिता, सन्ति अर्हन्तः, सन्ति चक्रवर्तिनः, सन्ति वलदेवाः, सन्ति वासुदेवाः, अस्ति सुकृत-दुष्कृतानां कर्मणां फलवृत्तिविशेषः, सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति, दुश्चीर्णानि कर्माणि दुश्वीर्णफलानि भवन्ति, सफले कल्याण-पापके, प्रत्यायान्ति जीवाः, मन्ति नैरयिकाः, संसारचक्र में परिभ्रमण करने वाला होता है, और वह जन्मान्तर में भी दुर्लभबोधि होता है अर्थात् जिनधर्म की प्राप्ति नहीं कर सकेगा ॥सू०१६।। અર્ધપુદગલપરાવર્તનથી અધિક સ સાર–ચકમાં પરિભ્રમણ કરવાવાળા થાય છે અને તે જન્મ-જન્માન્તરમાં પણ દુર્લભ - બોધી થાય છે, અર્થાત્ જિનધર્મની પ્રાપ્ત કરી शथे नडि (सू१६) Page #269 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ६ आस्तिकवादिवर्णनम् सन्ति देवाः अस्ति सिद्धिः, सोऽयमेवंवादी, एवं प्रज्ञः, एवं दृष्टिः, एवं छन्दरागमतिनिविष्टश्चापि भवति । स च भवति महेच्छो यावदुत्तरगामिकी नैरयिकः,शुक्लपाक्षिका,आगमिष्यति काले सुलभबोधिकश्चापि भवति । सोऽयं क्रियावादी।।मू०१७।। टीका-'से किरियावाई-इत्यादि । स-नास्तिकवादिभिन्नः क्रियावादी भवति-क्रियां-परलोकादिसत्तारूपां वदितुं शीलमस्येति तथा । सः कथम्भूतो भवति ? इत्याह-तं जहे ' त्यादि । तद् यथा-तवर्णनं यथा-आस्तिकवादीअस्त्यात्मेति बदितुं शीलमस्य स तथा, आस्तिकप्रज्ञः - अस्ति = परलोकादिसत्तारूपा क्रिया विषयितया यस्यां प्रज्ञायां सा आस्तिकी = परलोकादिसत्त्वगर्भा सा प्रज्ञा यस्य स तथा, आस्तिकदृष्टिः- अस्ति दृष्टिः = दर्शन ज्ञानात्मकं यस्येति स तथा, यवा-आस्तिको परलोकादिसत्त्वविषयिणी दृष्टिः= ज्ञानं यस्यास्तीनि स आस्तिकवष्टिः, सम्यग्वादी - सम्यक् = तत्त्वार्थश्रद्धानरूपं प्रशस्तं वदितुं परम्पति कथयितुं शीलमस्य स तथा भवति, नित्यवादी-नित्यं = त्रिकालापायरहित मोक्षं वदितु शीलमस्य स तथा, सत्पग्लोकवादी - परलोक अब आस्तिकवादी का वर्णन करते हैं-'से किरियावाई' इत्यादि । ___ अक्रियावादी का विवरण करने के बाद क्रियावादी का वर्णन करते हैं-वह क्रियावादी इस प्रकार का होता है, जैसे-अहियवाईआस्तिकवादी-'आत्मा है, परलोक है, इत्यादि बोलने वाला, आहियपन्ने-आस्तिक प्रज्ञा वाला अर्थात् परलोक मानने की बुद्धि वाला। आहियदिट्ठी - आस्तिकदृष्टि - परलोक आदि की दृष्टि ( श्रद्धा) वाला 'सम्मावाई -सम्यग्वादी-तत्वार्थश्रद्धानरूप सम्यग्रवाद बोलने वाला। 'नितियावाई'-नित्यवादी-तीनकाल में जिस का नाश नहीं है ऐसे मोक्ष को कहने वाला । संतिपरलोगवाई-सत्परलोकवादी-परलोक की हवे मास्तिवाहीन न ४२ छ-"से किरियावाई" त्या અકિયાવાદીનું વિવરણ કર્યા પછી કિયાવાદીનું વર્ણન કરે છે– ते (यावादी मावा प्रा२ना थाय छे भो-आहियवाई - मास्ति४-वाही= मात्मा छे ५२४ जे त्या मालवावा आहियपन्ने-मास्तिप्रज्ञ माति प्रज्ञापा, अर्थात् परसा मानवानी शुद्धिवाणा आहियदिट्टो - मास्ति =५२४ माहिनी ष्टि (Tri) पाणा, 'सम्मावाई-सभ्यवादी तत्वार्थ-श्रद्धान३५ सभ्यपाह मालवावा, 'नितियावाई, नित्यवाही= त्रमा रेनो नाश नथा सवा मोक्षने डेवावा, संतिपरलोगवाई सत्परसपाही=५२सोनी सत्ता भानपावणा साय छे. Page #270 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे 9 सत्तानिगदनशीलः अस्ति इहलोकः अयं लोक: = मनुष्यभवरूपः अस्ति परलोकः= नरकादिरूपः अस्ति माता = जननी अस्ति पिता = जनको वर्तते, सन्ति अन्तः - अर्हन्त भगवन्तो विद्यन्ते, चक्रवर्तिनः = पट्खण्डपृथिवीपतयो वर्तन्ते, सन्ति वलदेवाः, वासुदेवाः सन्ति = त्रिखण्डाधिपतयो विद्यन्ते, सुकृतदुष्कृतकर्मणां = पुण्यपापकर्मणां फलवृत्तिविशेषः = सुखदुःखात्मकपरिणामविशेषः अस्ति = विद्यते, सुचीर्णानि = शुभपरिणामैराचरितानि कर्माणि = कृत्यानि, सुचीर्णफलानि=शुभफलानि भवन्ति, दुवीर्णानि = दुष्परिणामैराचरितानि प्राणातिपातादीनि कर्माणि दुचीर्णफलानि - नरकनिगोदाद्यशुभफलानि भवन्ति, कल्याणपापके== पुण्यपापे सफले = सुखदुःखलक्षपरिणामसहिते, जीवाः प्राणिनः प्रत्यायान्ति= परलोकादागच्छन्ति, गमनागमनं कुर्वन्तीत्यर्थः, नैरयिकाः =नारका जीवाः सन्ति यावद् - यावच्छब्देन - तिर्यमनुष्याः सङ्गृह्यन्ते, देवाः सन्ति, सिद्धि: =मोक्षलक्षणा अस्ति, सः=आस्तिकः ( क्रियावादी) पुरुषः, एवं वादी एवं पूर्वोक्तं सत्ता मानने वाला होता है । फिर वह क्या-क्या बोलता है ? सो कहते है-' अस्थि इहलोगे ' इत्यादि । मनुष्यादिभवरूप यह लोक है । नरक आदि परलोक है । माता, पिता, अर्हन्त, चक्रवर्ती, बलदेव, वासुदेव हैं, तथा सुकृत और दुष्कृत कर्मो का फल सुख और दुःख हैं । शुभ परिणाम से किये हुवे कर्म शुभ फल वाले होते हैं । खराब परिणाम से आचरण किये हुवे कर्म-प्राणातिपात आदि, नरक निगोद आदि से अशुभ फल देने वाले होते हैं । पुण्य और पाप, सुख और दुःखरूपी परिणाम वाले होते हैं । जीव परलोक में जाते हैं और आते भी हैं । नारक जीव हैं । यहाँ ' यावत् ' शब्द से तिर्यक और मनुष्य भी लिये जाते हैं । देव हैं । मोक्षरूपी सिद्धि है, इत्यादि बात को मानने वाला आस्तिक - क्रियावादी कहा जाता है । २१४ वजी तेथेो शु शु मोटो छे? ते ४ छे - अत्थि इहलोगे - छत्याहि मनुष्याहिलवय मासो नरहू पोछे माता, पिता, अर्हन्त, यवती, जसदेव, वासु દેવ છે તથા સુકૃત અને દુષ્કૃત કર્યાંના ફળ સુખ અને દુ:ખ છે શુભપરિણામથી કરેલાં કર્યાં શુભ ફલવાળા થાય છે ખરામ પરિણામથી આચરણ કરેલા કમૅમાં–પ્રાણાતિપાત આદિ, નરક નિગેદ આદિ અશુભફૂલ દેવાવાળાં થાય છે પુણ્ય અને પા, સુખ અને ૬ ખરૂપી પરિણામવાળા થાય છે જીવ પલેાકમાં જાય છે અને ત્યાથી આવે પણ છે નારક જીવ છે. અહી ‘યાત્રત્’શબ્દથી નિર્ણાંક અને મનુષ્ય પણ લેવામા આવે છે. મેાક્ષરૂપી સિદ્ધિ છે. ઇત્યાદિ વાતને માનવાવાળા આસ્તિક—ક્રિયાવાદી કહેવાય છે આ Page #271 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ आस्तिकवादिवर्णनम् २१५ वदितुं शीलमस्य स तथा, एवं प्रज्ञः, एवं पूर्वोक्तप्रकारा प्रज्ञाननिर्मला बुद्धिर्यस्य स तथा, एवं दृष्टि-च्छन्द-राग-मति-निविष्टश्चापि एवम्-उक्तलक्षणा दृष्टिः= समुद्भुतपदार्थगतसम्यग्दर्शन यस्येति, एवं छन्दा=अभिप्रायश्च रागा-स्नेहश्च मतिः बुद्धिश्चेत्येषामितरेतरयोगः, दृष्टिच्छन्दरागमतयस्तासु निविष्टः प्रवृत्तो भवति तथापि स यदि महेच्छः-महती राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा अन्तःकरणप्रवृत्तिर्यस्य तथा महारम्भपरिग्रहादीच्छावान् जायते तदा यावत् नरके उत्पद्यते, ततो निस्सृत्य स गर्भाद् गर्भ-जन्मनो जन्म, मृत्योर्मृत्यु, दुःखाइःखं प्राप्नोति । नरकेऽपि स उत्तरगामिनैरयिकः-उत्तरां (दिशं) गन्तं शीलमस्येति उत्तरगामी, स चामौ नरयिकः = नारकः, शुक्लपाक्षिकः-शुक्लस्याऽऽस्तिकत्वेन शुद्धस्य पक्षो-वर्गस्तत्र भवस्तथा आस्तिकाभिप्रायवान् भवति । शुक्लपाक्षिक इति विशेषणेनेदं फलितम्-असौ अपार्द्धपुदगलपरावर्तनेनावश्यं मोक्षं प्रयाति । आगमिष्यति = भविष्यति काले जन्मान्तरे इत्यर्थः, सुलभबोधिकः-मुलभा बोधिः = जिनधर्ममाप्तिर्यस्य स तथा भवति । सः पूर्वोक्तप्रकारकः अयम् एषः क्रियावादी भवति ॥ मू० १७ ॥ इस प्रकार से निर्मल बुद्धि वाला । उक्तरूप दृष्टि वाला । यहाँ दृष्टि का अर्थ तत्वश्रद्धानरूप है। इसी प्रकार का अभिप्राय-प्रेम और बुद्धि वाला होता हुआ भी यह आस्तिकवादी यदि राज्य विभव परिवार आदि की महाइच्छा वाला और महाआरम्भ वाला हो जाता है तो वह महाआरम्भी महापरिग्रही हो कर यावत् नरक में जाता है । वहां से निकल कर जन्म से जन्म, मृत्यु से मृत्यु को, एक दुःख से निकल कर दूसरे दुःख को पाता है। वह नरक में भी उत्तरगामी नैरयिक तथा शुक्लपाक्षिक होता है । वह देश ऊन अर्धपुद्गलपरावर्तन से अवश्य मोक्ष को प्राप्त करता है और जन्मान्तर પ્રકારે નિર્મલ બુદ્ધિવાળા, ઉકતરૂપ દૃષ્ટિવાળા, અહી દષ્ટિને અર્થ તત્ત્વશ્રદ્ધાનરૂપ છે. એવા પ્રકારના અભિપ્રાય–પ્રેમ–અને બુદ્ધિવાળે થતાં પણ જે તે આસ્તિકવાદી રાજ્ય વિભવ પરિવાર આદિની મહાઈચ્છાવાળા અને મહાઆર ભવાળો થાય તો તે મહાઆ૨ભી મહાપરિગ્રહી થઈને નરક સુદ્ધામાં જાય છે ત્યાંથી નિકળીને એક જન્મથી બીજા જન્મમા, અને એક મૃત્યુથી બીજા મૃત્યુમા, એક દુખથી બીજા દુ:ખમાં જાય છે તે નરકમાં પણ ઉત્તરગામી નરયિક તથા શુકલપાક્ષિક થાય છે. તે દેશ-ઊન અર્ધપગલપરાવર્તનથી અવશ્ય મેક્ષને પ્રાપ્ત કરે છે અને જન્માક્તરમાં સુલભધિ થાય છે. Page #272 -------------------------------------------------------------------------- ________________ २१६ दशाश्रुतस्कन्धसूत्रे उपासकम्यैकादशमतिमा वर्णयन् सूत्रकारः पूर्व प्रथमां प्रतिमां दर्शयति-' अह पढमा' इत्यादि मूलम्-अह पढमा उवासगपडिमा-सव्वधम्मरई यावि भवइ । तस्स णं बहुई सील-वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं नो सम्मं पटवियपुवाइं भवंति । एवं दसणसावगो भवइ । इमा पढमा उवासगपडिमा १ ॥ सू० १८ ।। छाया-अथ प्रथमोपासकप्रतिमा-सर्वधर्मरुचिश्चापि भवति । तस्य खल वहवः शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोपधोपवासाः नो सम्यक् प्रस्थापितपूर्वा भवन्ति । एवं दर्शनश्रावको भवति । इयं प्रथमोपासकप्रतिमा १||मू०१८॥ ___टीका-अथ पढमा उपासग पडिमा इत्यादि । तत्र स्थित उपासको यादृशो भवति तदाह-'सर्वधर्म'-त्यादि । सर्वधर्मरुचिः-सर्वे च ते धर्माः= क्षान्त्यादयस्तत्र रुचिः अनुरागो यस्य स तथा, चकारो वाक्यालङ्कारार्थः, अपिरनुक्तसङ्ग्राहकस्तेन धर्मदृढतादिसद्गुणरुचिश्च भवति । तस्य क्रियावादिन उपासकस्य खलु-निश्चयेन बहवः प्रचुराः शील-त्रत-गुण-विरमण-प्रत्याख्यान में सुलभबोधि होता है अर्थात् जिनधर्म को प्राप्त करता है। इस प्रकार क्रियावादी का वर्णन हुआ । सू० १७ ।। अब श्रावक की ग्यारह प्रतिमाओं का वर्णन करते हुए सूत्रकार प्रथम प्रतिमा का वर्णन करते हैं-'सब्वधम्मरुई' इत्यादि । पहली उपासकप्रतिमा में उपासक को क्षान्ति आदि सर्व धर्मों में प्रीति होती है । यहां चकार वाक्यालङ्कार में है, अपि शब्द से धर्म में दृढता और सद्गुण में रुचि वाला होता है। किन्तु उस क्रियावादी उपासक के बहुत से शील, व्रत, गुण, विरमण, प्रत्याઅર્થાત જિનધર્મને પ્રાપ્ત કરે છે આ પ્રકારે ક્રિયાવાદીનુ વર્ણન થયુ (સૂ ૧૭) - હવે શ્રાવકની અગીઆર પ્રતિમાઓનું વર્ણન કરતા સૂત્રકાર પ્રથમ પ્રતિમાનું qfन रे -सञ्चधम्मरुई त्या , પહેલી ઉપાસકપ્રતિમામાં ઉપાસકને ક્ષાન્તિ આદિ સર્વ ધર્મોમાં પ્રીતિ થાય છે. અહીં “ચકાર વાકયા કારમા છે “અપિ” શબ્દથી ધર્મમાં દઢતા અને સદ્દગુણમાં थिवा अर्थ थाय छ, ५२ ते.यापही पासमाना- घास, प्रत, गुण, Page #273 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासक प्रतिमावर्णनम् २१७ पोषधोपवासाः, तत्र शीलानि-सामायिक-देशावकाशिक-पोपधा-ऽतिथिसंविभागाख्यानि, व्रतानि पञ्चाणुव्रतानि, गुणाः त्रीणि गुणव्रतानि, विरमणं-मिथ्यात्वान्निवर्तनम् , प्रत्याख्यानं पर्वदिनेषु त्याज्यानां परित्यागः, पोषधोपवासःपोपं=पुष्टिं धर्मस्य वृद्धिमिति यावद् धत्ते इति पोषधः चतुर्दश्यष्टस्यमावास्यापूर्णिमादिपर्वदिनानुष्ठेयो व्रतविशेषः, स चाऽऽहार-शरीरसत्कारत्याग-ब्रह्मचर्याऽव्यापारभेदाचतुर्विधः, एतादृशनियमात्मके पोषधे, तेन सहिता वा उपवासाश्वेत्येषामितरेतरयोगः तथा, सम्यक्-सुचारुरूपेण प्रस्थापितपूर्वाः-पूर्व प्रस्थापिताः प्रवर्तिता इति प्रस्थापितपूर्वाः पूर्व प्रवर्तिताः शीलादयो नो=न भवन्ति अर्थात् शीलादयः सर्वे उपासकस्यात्मनि पूर्व सर्वथा संस्थापिता न भवन्तीति तात्पर्यम् । एवम् अनेन प्रकारेण एतत्प्रतिमाधारी दर्शनश्रावको भवति । इयं प्रथमोपासकप्रतिमा श्रावकातिमा भवति । इयं प्रतिमैकमासिकी भवति ।।मु०१८॥ ख्यान, पोषधोपवास आदि ग्रहण किये हुए नहीं होते हैं । शीलशब्द से सामायिक, देशावकाशिक, पोषध, अतिथिसंविभाग, ये चार लिये जाते हैं । व्रत से-पांच अणुव्रत, गुण से - तीन गुणव्रत लिये जाते हैं । विरमण-मिथ्यात्व से निवृत्ति करना । प्रत्याख्यान-पर्वदिनों में निषिद्ध वस्तु का त्याग करना । पोषधोपवास–'पोपं धत्त' इस व्युप्तत्ति से धर्म की वृद्धि को जो करता है वह पोषध कहाता है, अर्थात् चतुर्दशी, अमावास्या, अष्टमी, पूर्णिमा आदि पर्व दिनो में अनुष्ठान करने योग्य व्रत को पोषध कहते हैं। वह आहारत्याग १, शरीरसत्कारत्याग २. ब्रह्मचर्य ३, अव्यापार ४, इन भेदों से चार प्रकार का है । ऐसे नियमरूपी पोषध में, अथवा पोषध के साथ जो उपवास हो उस को पोषधोपवास कहते हैं। ये सब उन के सवेथा વિમરણ, પ્રત્યાખ્યાન, પોષધે પવાસ આદિ ગ્રહણ કરેલા હોતા નથી. શીલ” શબ્દ સામાયિક. દેશાવકાશિક, પૌષધ, અતિથિસ વિભાગ એ ચાર માટે વપરાય છે વ્રતથી પાચ આગવત “ગુણથી ત્રણ ગુણવ્રત લેવાય છે, વિરમણથી મિથ્યાત્વથી નિવૃત્તિ કરવી, प्रत्याज्यानपावसामा निषिद्ध वस्तुना त्याग को पोषधोपवास='पोपं धने' એ વ્યુત્પત્તિથી ધર્મની વૃદ્ધિને જે કરે છે તે પિષધ કહેવાય છે અર્થાત ચતુર્દશી, અમાવાસ્યા, અષ્ટમી, પૂર્ણિમા આદિ પર્વ દિવસે માં અનુષ્ઠાન કરવા એગ્ય વ્રતને पोषध उवाय छे. ते माहारत्याग (१) शरीरसा२त्याग (२) प्रक्षयर्य (3) सવ્યાપાર (૪), એવા ભેદથી ચાર પ્રકારના છે એવા નિયમરૂપી પિષધમાં અથવા પોષધની સાથે જે ઉપવાસ થાય તેને પિષધોપવાસ કહેવાય છે એ બધા તેમનાથી Page #274 -------------------------------------------------------------------------- ________________ २१८ दशाश्रुतस्कन्धमत्रे अथ द्वितीयामुपासकपतिमामाह-'अहावरा दाचा' इत्यादि मूलम्-अहावरा दोच्चा उवासगपडिमा, सव्वधम्मरुई यावि भवइ । तस्स णं बहुई शील-व्यय-गुण-वेरमण-पचक्खाणपोसहोववासाइं सम्मं पट्टवियाई भवंति । से णं सामाइयं देसावगासियं नो सम्मं अणुपालिता भवइ । दोच्चा उवासगपडिमा २ ॥ सू० १९ ॥ छाया अथाऽपरा द्वितीयोपासकप्रतिमा, सर्वधर्ममचिश्चापि भवति । तस्य खलु बहवः गील-व्रत-गुण-विरमण-प्रत्याख्यान-पोपधोपनासाः सम्यक् प्रस्थापिता भवन्ति । स खलु सामायिकं देशाप्रकाशिकं नो सम्यगनुपालयिता भवति । द्वितीयोपासकप्रतिमा २ ॥ १९ ॥ टीका-'अहावरा'-इत्यादि । अथ प्रथमप्रतिमासमाराधनानन्तरम् अपराअन्या द्वितीया उपायकप्रतिमा श्रावकप्रतिमा व्रतप्रतिमेन्यर्थः प्ररूप्यते-एतत्पतिमाधारी श्रावकः सर्वधर्मरूचिश्चापि भवति । तस्य-उपासकस्य खलु बहवः 'शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोपयोपवासाः' इति पूर्वमूत्रवत् व्याख्येयम् , एते शीलादयः सम्यक् चारुतया प्रस्थापिता: आत्मनि निरनिचाररूपा निवेशिता भवन्ति, स-उपासकः सामायिकम्-समः-ममत्वं रागनहीं होते हैं। इस प्रकार प्रथमप्रतिमाधारी दर्शन-श्रावक होता है। सम्यक्श्रद्धानरूप यह प्रथम उपासकप्रतिमा है, यह प्रतिमा एक मास की होती है । ।। सू० १८॥ अब दूसरी उपासकप्रतिमा का वर्णन करते हैं-'अहावरा दोच्चा' इत्यादि । दूसरी उपासकप्रतिमा-व्रतप्रतिमा का निरूपण किया जाता है-दुसरी प्रतिमा वाले श्रावक की क्षान्त्यादि सर्व धर्म में रुचि होती है, और वह शीलवत आदि को सम्यकरूप से धारण करता है किन्तु वह सामायिक और देशावकाशिक का सम्यक् पालन नहीं करता है। સર્વથ થતા નથી આ પ્રકારે પ્રથમપ્રતિમાધારી દર્શનશ્રાવક થાય છે. સભ્યશ્રદ્ધાનરૂપ આ પ્રથમ ઉપાસકપ્રતિમા એક માસની થાય છે (સૂ ૧૮). वे भी पासप्रतिभानु न ४२ छे-अहावरा दोच्चा त्याह. બીજી ઉપાસકપ્રતિમા–વતપ્રતિમાનું નિરૂપણ કરવામાં આવે છે–બીજી પ્રતિમાવાળા શ્રાવકની ક્ષાન્તિ આદિ સર્વ ધર્મમાં રૂચિ થાય છે અને તે શીલવ્રત અદિને સમ્યક્રરૂપથી ધારણ કરે છે પરંતુ તે સામાયિક અને દેશાવકાશિકનું સભ્યફ Page #275 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकमतिमावर्णनम् २१९ द्वेषरहितत्वेन सर्वेषु जीवेषु खात्मसाम्यं, समशब्दस्यात्र भावप्रधाननिर्दिष्टत्वात् , तस्याऽऽयः प्राप्तिः समायः प्रवर्धमानशारदचन्द्रकलावत् प्रतिक्षणवित्रक्षणज्ञानादिलाभः, यद्वा समः साम्यं, साम्यभावजनिता प्रतिक्षणमपूर्वापूर्वकर्म निर्जराहेतुभूता शुद्धिः, तस्य आयो लामः समायः, स प्रयोजनमस्येति सामायिकम् यद्वा समस्याऽऽयो यस्मात्तत्समायं, तदेव सामायिकम् । उक्तश्च “सामायिक गुणानामाधारः खमिव सर्वेभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ॥१॥ तस्माजगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदःखनाशस्य मोक्षस्य" ॥ २ ॥ सामायिक-समस्य आयः समायः । सम - रागद्वेषरहित सर्व भूतों को आत्मवत् जाननेरूप आत्मपरिणाम, उसका आय-बढते हुए शरद ऋतु के चन्द्रकला के समान प्रतिक्षण विलक्षण ज्ञानादि का लाभ, अथवा ममता से होने वाली प्रतिक्षण में अपूर्वर कर्मनिर्जरा के कारणरूप शुद्धि का लाभ । वही जिसका प्रयोजन हो उसको सामायिक कहते हैं। कहा भी है" सामायिकं गुणाना, माधारः खमिव सर्वभावानाम् । नहि सामायिकहीना,-श्चरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥" इति । सामायिक सब गुणों का आधार है, जैसे सब भावों आ पालन ४२ता नथी सामायि-समस्य आयः समाय-सम-पति, सर्वभूताने આત્મવત જાણુવારૂપ આત્મપરિણામ, તેનો આય. વધતી જતી શરદાતુની ચન્દ્રકળાની પેઠે પ્રતિક્ષણ વિલક્ષણ જ્ઞાનાદિને લાભ, અથવા સમતાથી થવાવાળી પ્રતિક્ષણે અપૂર્વ ૨ કર્મનિર્જરાના કારણરૂપ શુદ્ધિને લાભ એજ જેનું પ્રયોજન હોય તેને સામાયિક वाय छ, घु पण छ. "सामायिकं गुणाना,-माधारः खमिस सर्वभावानाम् । नहि सामायिकहीना,-श्चरणादिगुणान्विता येन ॥१॥ तस्मगज्जगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ ति અર્થ - સામાયિક સર્વે ગુણેને આધાર છે જેમ સર્વે ભાવેનો આધાર Page #276 -------------------------------------------------------------------------- ________________ २२. देशाश्रुतस्कन्धमूत्रे सामायिकविवरणं विस्तरत उपासकदशाङ्गसूत्रस्यागारधर्मसंजीवनीटीकातोऽवसेयम् । देशावकाशिकम्-देशे दिखतगृहीतस्य दिपरिमाणस्य अवकाशो विभागोऽवस्थान विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकम् नोन सम्यग अनुपालयिता कायेन संरक्षिता भवति । यद्यपि श्रावकस्य द्वादश व्रतानि सम्यगाराधनीयानि भवन्ति तथापि स सामायिक – देशावकाशिकव्रते कायेन निरतिचारं यथाकालमाराधयितुं न शक्नोति । इयं व्रतप्रतिमा मासद्वयेन सम्पावते । इति द्वितीयोपासकप्रतिमा २ ।। सू० १९ ।। ___अथ तृतीयामुपासकप्रतिमां विवृणोति- अहावरा तचा' इत्यादिमूलम्-अहावरा तच्चा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । तस्स णं बहुइं सील-व्वय गुण-वेरमण पच्चक्खाणपोसहोववासाई सम्मं पटवियाई भवंति से णं सामाइयं देसावगासियं सम्म अणुपालिता भवइ । से णं चउद्दसि-अमिउद्दिट्ट-पुण्णमासिणीसु पडिपुण्णं पोसहोववासं नो सम्मं अणुपालिता भवइ । तच्चा उवासगपडिमा ३ ॥ सू० २० ॥ आधार आकाश है । सामायिकहीन को चारित्र आदि गुण नहीं होते हैं ॥१॥ अतः भगवान् ने सामायिक को ही सकल दुःख का विनाशक मोक्ष का निरुपम उपाय कहा है ॥२॥ सामायिक का विवरण विस्तार से उपासकदशाङ्ग सूत्र की अगारधर्मसंजीवनी टीका से जान लेना । यद्यपि श्रावक के लिये बारह व्रतों का सम्यग् आराधन करना आवश्यक है तो भी वह सामायिक व्रत और देशावकाशिक व्रत का सम्यकूतया शरीर से आराधन नहीं कर सकता है । इस दूसरी प्रतिमा-व्रत-प्रतिमा का दो मास में सम्पादन होता है ॥ सू० १९॥ આકાશ છે, તેમ સામાયિક વગરનામાં ચારિત્ર આદિ ગુણ હોતા નથી (૧) આથી ભગવાને સમાયિકને જ સર્વ દુઃખનું વિનાશક મોક્ષને નિરૂપમ ઉપાય કહ્યું છે (૨) सामायिनु विव२९ विस्तारथी उपासकदशांग सूत्रनी अगारधर्मसंजीवनी ટીકાથી જાણી લેવું કે શ્રાવકને માટે બાર વ્રતનું સભ્ય આરાધન કરવું આવ યક છે છતા પણ તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનુ સમ્યફ-તયા (સારી રીતે) શરીરથી આરાધના કરી શકતા નથી આ બીજી પ્રતિમા–વ્રત–પ્રતિમાનું એ भासमां सपाहन थाय छे. २. (स. १६) Page #277 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ६ उपासकप्रतिमावर्णनम् २२१ छाया-अथापरा तृतीयोपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । तस्य खलु वहवः शील-व्रत--गुण-विवरण-प्रत्याख्यान-पोषधोपवासाः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं देशाप्रकाशिकं सम्यगनुपालयिता भवति । स खलु चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु प्रतिपूर्ण पोषधोपवासं नो सम्यगनुपालयिता भवति । तृतीयोपासकप्रतिमा ३ ॥ सु० २० ॥ टीका - 'अहावरा '-इत्यादि । अथ द्वितीयप्रतिमाप्ररूपणानन्तरम् अपरा=अन्या तृतीया उपासकपतिमा निरूप्यते-सर्वधर्मरुचिश्चापि भवतीति माग्वत् । तस्य-उपासकस्य खलु वहवः इत्यारभ्य भवन्तीत्यन्तस्य व्याख्या पूर्वोक्तदिशाऽवसेया । स खलु उपाकश्च सामायिक पूर्वोक्तलक्षणं, देशावकाशिकं च मागुक्तरूपं सम्यगनुपालयिता भवति । स खलु चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु चतुदेशी, अष्टमी, उद्दिष्टा अमावास्या, पौर्णमासी-पूर्णिमा, एतासु तिथिषु प्रतिपूर्ण सम्पूर्ण पोषधोपवासं नो-न सम्यगनुपालयिता भवति । इति तृतीयोपासकप्रतिमा । इयं त्रैमासिकी प्रतिमा ३ ॥ सू० २० ॥ अथ चतुर्थीमुपासकप्रतिमामाह-'अहावरा चउत्थी' इत्यादि मूलम्-अहावरा चउत्थी उवासगपडिमा-सव्वधम्मरुई यावि भवइ । तस्स णं बहुइं सील-०वय-गुण-वेरमण-पच्चक्खाण पो अब तृतिय उपासक प्रतिमा का वर्णन करते हैं- 'अहावरा तच्चा' इत्यादि । अब तिसरी प्रतिमा का निरूपण करते हैं-उसको क्षान्त्यादि सर्व धर्म में रुचि होती है, इत्यादि पूर्ववत् समझना चाहिये। उसके शील व्रत आदि धारण किये हुए होते हैं। वह सामायिकवत् और देशावकाशिकवत का सम्यक् पालन करता है परन्तु चतुर्दशी अष्टमी अमावास्या और पौर्णमासी, इन तिथियों में पोषधोपवास का सम्यक पालन नहीं करता है । यह तीन मास की प्रतिमा है ३ ॥सू० २०॥ वे श्री पासप्रतिभानु न ४३ छ-'अहावरा तच्चा' त्या - ત્રીજી પ્રતિમાનું હવે નિરૂપણ કરે છે–તેની ક્ષાત્યાદિ સર્વ ધર્મમા રૂચિ થાય છે, ઈત્યાદિ અગાઉની પેઠે સમજવું જોઈએ તેને શીલ વ્રત આદિ ધારણ કરેલાં હોય છે તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનું સભ્ય પાલન કરે છે પરન્તુ ચતુર્દશી અષ્ટમી અમાવાસ્યા અને પોર્ણમાસી, એ તિથિઓમાં પોષપવાસનું સભ્ય પાલન કરતા નથી આ ત્રણમાસની પ્રતિમા છે ૩ ( ૨૦) Page #278 -------------------------------------------------------------------------- ________________ श्री दशा तस्क सहोववासाई सम्मं पवियाई भवंति । से णं सामाइयं देसावासिय सम्म अणुपालिता भवइ । से णं चउसि - अद्भुमिउहि पुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालिता भवइ । से णं एगराइयं उवासगपडिमं नो सम्मं अणुपलिता भवइ । चउत्थी उवासगपडिमा ४ ॥ सू० २१ ॥ २२२ छाया - अथाऽपरा चतुर्युपासकप्रतिमा सर्वधर्ममचिचापि भवति । तस्य खलु वहत्रः शीतगुगविरमगत्याखानपीनाः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं सम्यगनुपालयिताभवति । स च चतुर्दृश्यप्रम्युद्दिष्टपौर्णमासी प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति स खल्वैकरात्रिकी मु पासकपतिमां नो सम्यगनुपालयिता भवति । चतुर्युपासकपतिमा ४ ॥०२१|| टीका- 'अहावरा' - इत्यादि । अथ तृतीयप्रतिमाप्ररूपणानन्तरम् अपरातृतीयप्रतिमानोऽतिरिक्ता चतुर्थी उपासकपतिमा प्ररूप्यते । तथाहि सर्वधर्म रुचिचापि भवति । तस्य खलु वहवः शील - व्रत - गुण - विरमण - प्रत्याख्यानपोपधपवासाः सम्यक प्रस्थापिता भवन्ति स च सामायिकं देशावका शिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यम्युद्दिष्टपौर्णमासीपू प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति । स '' इति वाक्यालङ्कारे, यस्मिन् दिने उपवास अब चौथी उपासकप्रतिमा का वर्णन करते हैं - 'अहावरा चउत्थी' इत्यादि । अब तृतीय प्रतिमा का निरूपण करने के बाद चतुर्थी उपासकप्रतिमा का निरूपण किया जाता है उसके क्षान्त्यादि सर्व धर्म में रुचि होती है तथा आत्मा में बहुत से शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोपधोपवास, सम्यकरूप से ग्रहण किये हुए होते हैं । वह सामायिक व्रत और देशावकाशिक व्रत का सम्यक् पालन करता है । और चतुर्दशी अष्टमी अमावास्या पौर्णमासी तिथियों में प्रति- पूर्ण पोषध का सम्यक् अनुपालन करता है किन्तु जिस दिन में उप हवे थोथी उपास प्रतिभानु वर्षान रे - 'आहावरा चउत्थी' त्याहि. ત્રીજી પ્રતિમાનું નિરૂપણ કર્યાંબાદ હવે ચેાથી ઉપાસક પ્રતિમાનુ નિરૂપણુ કરવામા આવે છે-તેની ક્ષાન્ત્યાદિ સવ ધમ મા રૂચિ હાય છે તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનુ સભ્યસૢ પાલન કરે છે અને ચતુર્દશી અષ્ટમી અમાવાસ્યા તથા પૌ માસી તિથિમા પ્રતિપૂર્ણ પાષધતુ સમ્યક્ અનુપાલન કરે છે. પર ંતુ જે દિવસે Page #279 -------------------------------------------------------------------------- ________________ २२३ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् करोति तस्मिन् दिने रात्रौ वा एकरात्रिकीम् एकरात्रिसम्पाद्याम् उपासकप्रतिमाम कायोत्सर्गावस्थायां ध्यानरूपां प्रतिमां नो सम्यगनुपालयिता भवति । इति चतुयुपासकप्रतिमा । इयं चातुर्मासिकी ४ ॥ मू० २१ ॥ अथ पञ्चमीमुपासकप्रतिमां प्ररूपयति'-अहावरा पंचमी' इत्यादि मूलम्-अहावरा पंचमा उवासगपडिमा । सव्वधम्मरुई यावि भवई तस्स णं बहुइं सीलव्वय....जाव सम्म अणुपालिता भवइ से णं सामाइयं....तहेव से णं चउद्दसी....तहेव, से णं एगराइयं उवासगपडिमं सम्म अणुपालिता भवइ । सेणं असिणाणए, वियडभोई, मउडिकडे, दिया बंभयारी, रतिं परिमाणकडे । से णं एयारूवेणं विहारेणं विहरमाणे, जहन्नेर्ण' एगाहं वा दुवाहं वा तियाहं वा उकोसेण पंचमासं विहरइ । पंचमा उवासगपडिमा ५॥ सू० २२ ॥ छाया-अथापरा पञ्चम्युपासकप्रतिमा। सर्वधर्मरुचिश्वापि भवति । तस्य खलु बहवः शीलतव्रत यावत् सम्यगनुपालयिता भवति । स च सामायिक तथैव, स च चतुर्दशी० तथैव, स चैकरात्रिकीमुपासकपतिमां सम्यगनुपालयिता भवति । स चास्नातः, विकटभोजी, मुकुलीकृतः, दिवा ब्रह्मचारी रात्रौ परिमाणकृतः । स खल्वेतद्रूपेण विहारेण विहरन् जघन्येनैकाहं वा द्वन्यहं वा व्यहं वा उत्कर्षेण पञ्च मासान विहरति ॥ पञ्चम्युपासकप्रतिमा ५ ॥ सू० २२ ॥ टीका-'अहावरा'-उत्यादि । अथ = चतुर्थोपासकप्रतिमाप्ररूपणानन्तरम् अपरा-चतुर्थप्रतिमाभिन्ना पश्चमी उपासकपतिमा प्ररूप्यते । तथाहि-सर्वधर्मवास करता उस दिन में अथवा रात्रि में " एकरात्रिकी" उपासकप्रतिमा का सम्यक् आराधन नहीं करता है। यह चतुर्थी उपासक प्रतिमा चार महीने की है ४ ॥ सू० २१ ॥ अब पाचवी उपासकप्रतिमा का वर्णन करते हैं-'अहावरा पंचमी' इत्यादि । पास ४२ छे ते हिवसे मथवा रात्रिमा 'एकरात्रिकी' पासप्रतिभानु सभ्य આરાધન કરતા નથી. આ ચેથી ઉપાસકપ્રતિમા ચાર મહીનાની છે ૪ (સૂ ૨૧) . वे पायभी पासप्रतिभानु पनि ४२ छ-"अहावरा पंचमी' या Page #280 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे रुचिश्चापि भवति । तस्य ‘णं' इति वाक्यालङ्कारे, बहवः शील-व्रत-गुण-विरमण प्रत्याख्यान-पोपधोपवासान् सम्यगनुपालयिता भवति । स च सामायिक देशावकाशिकं तथैव चतुर्दश्यादिषु प्रतिपूर्ण पोपधं सम्यगनुपालयिता भवति । स च-उपासकः अस्नातन कृतस्नानो विकट भोजी-विकटे-प्रकटे दिवसे न रात्राविति यावत् भोक्तुं शीलमस्येति विकटभोजी-दिवस एव चतुर्विधाहारकारी मुकुलीकृतः एककक्षवस्त्रधारी दिवा ब्रह्मचारी दिने मैथुननिवृत्तः, रात्रौ परिमाणकृतः-कृतं परिमाणं येन स परिमाणकृतः आपत्वात्कृतशब्दस्य पूर्वप्रयोगाईत्वेऽपि न पूर्वपयोगः । दिनातिरिक्तरात्रवपि कृतमैथुनपरिमाणः । सा उपासकः 'णं' इति वाक्यालङ्कारे एतद्रूपेण-एनादृशेन विहारेण-आचरणेन विहरन विचरन् जघन्येन-एकाहम् =एकदिनम् वा द्वयहं-द्विदिनं वा व्यह-त्रिदिनं वा उत्कर्पण उत्कृष्टतया पञ्च मासान् विहरति=विचरति । 'जघन्येनैकाई द्वयहं वा व्यहमु. स्कर्षेण पञ्चमासान्' इति प्रतिपादनस्यायमभिमाय:-एतत्पतिमाधारी यदि कालधर्म प्राप्नुयादथवा दीक्षां गृह्णीयात् तदा प्रतिमापालनमङ्गरूपदोपस्तं नैव स्पष्टुं ____ अब पांचवी प्रतिमा कहते हैं-इस प्रतिमा वाले की क्षान्त्या दिसर्वधर्मविषयक रुचि होती है। उसके शील आदि व्रत ग्रहण किए रहते हैं। वह सामायिक और देशावकाशिक व्रतकी भली-भांति आराधना करता है । चतुर्दशी आदि पर्व दिनो में पौषधव्रत का अनुष्ठान करता है । एकरात्रिको उपासकप्रतिमा का भी अच्छी तरह पालन करता है । वह स्नान नहीं करता । रात्रिभोजन का त्याग करता है । धोती की एक लांग खुली रखता है। दिन में ब्रह्मचारी रहता है और रात्रि में मैथुन का परिणाम करने वाला होता है । इस प्रकार विचरता हुवा वह कम से कम एक दिन दो दिन या तीन दिन से लेकर अधिक से अधिक पाच मास तक विचरता है હવે પાચમી પ્રતિમા કહે છે આ પ્રતિમાવાલાની ક્ષાત્યાદિ સર્વધર્મ વિષયમાં રૂચિ હોય છે–તેણે શીલઆદિ વ્રત ગ્રહણ કરેલાજ હોય છે તે સામાયિક તથા દેશાવકાશિક વ્રતની સારી રીતે આરાધના કરે છે ચતુર્દશી આદિ પર્વ દિવસોમાં પૌષધવ્રતનું અનુષ્ઠાન કરે છે એકરા ત્રી ઉપાસકપ્રતિમાનું પણ સારી રીતે પાલન કરે છે તે સ્નાન કરતા નથી રાત્રિએ જનને ત્યાગ કરે છે તીઆની એક લાગ (કાછડી) ખુલી રાખે છેદિવસમાં બ્રહ્મચારી રહે છે, અને રાત્રિમાં મૈથુનનું પરિમાણુ કરવાવાળા હોય છે આ પ્રકારે વિચરતા તેઓ ઓછામાં ઓછા એક દિવસ બે દિવસ અથવા ત્રણ દિવસથી લઈને વધારેમાં વધારે પાંચ માસ સુધી વિચરે છે. આનું એ Page #281 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ६ उपासकपतिमावर्णनम् २२५ शक्नुयादिति । यावज्जीवं तत्परिपालनमपि न दोपाय भवतीति भावः। इति पञ्चम्युपासक प्रतिमा पञ्चमासिकी ५॥ सू० २२ ॥ अथ पट्टीमुपासकपतिमा निरूपयति-'अहावरा छट्ठी' इत्यादि मूलम्-अहावरा छट्टी उवासगपडिमा। सव्वधम्मरुई यावि भवइ, जाव से णं एगराइयं उवासगपडिमं अणुपालिता भवइ से णं असिणाणए, वियडभोइ, मउलिकडे, दिया वा राओ वा बंभयारी, सचित्ताहारे से अपरिणाए भवइ । से ण एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं दुयाहं वा जाव उक्कोसेण छम्मासे विहरेज्जा । छट्ठी उवासगपडिमा ६ ॥सू०२३॥ छाया-अथापरा षष्ठयुपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावत् स खलु एकरात्रिकीमुपासकपतिमामनुपालयिता भवति । स चास्नानकः, विकटभोजी, मुकुलीकृतः, दिवा वा रात्रौ वा ब्रह्मचारी सचित्ताहारस्तस्याऽपरिज्ञातो भवति । स चैतद्रूपेण विहारेण विहरन् जघन्येनैकाहं द्वय व्यहं वा यावदुत्कर्षेण पण्मासान् विहरेत् । षष्ठयुपासकप्रतिमा ६ ॥ मू० २३ ॥ टीका-'अहादरा'-इत्यादि । अथ-पञ्चमप्रतिमानिरूपणानन्तरम् अपरा-- पञ्चमप्रतिमानोऽन्या पष्ठी उपासकपतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति, यावत्-यावच्छब्देन तस्य खलु बहवः शीलवतगुणविरमणप्रत्याख्यानइस का यह ताप्तय है कि- यह प्रतिमाधारी जो कालधर्मको प्राप्त होजाय अथवा दीक्षा ले ले तो प्रतिमापालनमगरूप दोष उसको नहीं लगता है । और यदि जावजीव भी इस प्रतिमा का पालन करे तो भी दोष नहीं है । यह प्रतिमा पाच मास की होती है ५॥० २२॥ अब छठी उपासकप्रतिमा का निरूपण करते हैं - 'अहावरा छट्टी' इत्यादि । अब पांचवीं प्रतिमा के वाद छठी प्रतिमा का निरूपण किया તાત્પર્ય છે કે–આ પ્રતિમા ધારી જે કાલધર્મ પામે અથવા દીક્ષા લીએ તે પ્રતિમા પાલનભંગરૂપ દેષ તેને લાગતો નથી અને જે ચાવજ જીવન પણ આ પ્રતિમાનું પાલન કરે તે પણ દોષ નથી. આ પ્રતિમા પાચ માસની હોય છે (સૂ ૨૨) - वे ही पासप्रतिभानु नि३५९ ४३ छ- 'अहावरा छठी' या : - હવે પાચમી પ્રતિમા પછી છઠ્ઠી પ્રતિમાનું નિરૂપણ કરવામાં આવે છે, જેમકે – Page #282 -------------------------------------------------------------------------- ________________ २२६ दशाश्रुतस्कन्धमत्रे पोषधोपवासः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं देशावकाशिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीपु प्रतिपूर्ण पोपधं सम्यगनुपालयिता भवति । एतेषां व्याख्यातपूर्वाणां सङ्ग्रहः । सः उपासकः एकरात्रिकीमुपासकप्रतिमामनुपालयिता भवति । स च अस्नानका स्नानसामान्यरहितः, विकटभोजी-राव्यतिरिक्तसमये दिवसे चतुर्विधाहारभोजी, मुकुलीकृतः एककक्षवस्त्रधारी दिवा वा रात्रौ वा ब्रह्मचारी-मैथुननिवृत्तः । तस्य-उपा सकस्य सचित्ताहारः अपरिज्ञातः अपरित्यक्तो भवति, औपधादिसेवनप्रसङ्गेऽन्य स्मिन् वा कारणे सचित्ताहारस्य न परित्यागः, अन्यत्र रार्वथा सचित्तस्य परित्याग इति ध्येयम् । स च उपासकः एतद्रूपेण एतादृशेन विहारेग विहरन् जघन्येन एकाहम् अहोरात्रं द्वयहं व्यहं वा यावद्-अभिव्याप्य उत्कर्षण पण्मासान् विहरेत् । इति पष्ठयुपासकप्रतिमा ६ ॥ मू० २३ ॥ जाता है । जैसे कि:-जो छठी प्रतिमा ग्रहण करता है उसकी सर्वधर्मविषयक रुचि होती हैं । " यावत् " शब्द से उसकी आत्मा में अनेक शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोषधोपवास सम्यक ग्रहण किये हुए होते हैं । वह सामायिक व्रत का और देशावकाशिक व्रत का सम्यक् अनुपालन करता है । चतुर्दशी आदि तिथियों में प्रतिपूर्ण पोषध का सम्यक् अनुपालन करता है । तथा एकरात्रिकी उपासकप्रतिमा का पालन करता है स्नान नहीं करता है। रात्रि भोजन नहीं करता है । धोती की एक लांग खुली रखता है । दिन और रात्रि में ब्रह्मचर्यत्रत पालन करता है। इसके औषध आदि सेवन के अथवा दूसरे कारणवश सचित्ताहार का त्याग नहीं होता है, अर्थात् विना कारण सचित्त आहार का त्याग होता है । वह उपासक इस प्रकार के नियम से जघन्य एक दिन दो दिन तीन दिन જે છઠ્ઠી પ્રતિમાનું ગ્રહણ કરે છે તેની સર્વધર્મવિષયક રૂચિ હોય છે “યાવત્ ” શબ્દથી તેના આત્માથી અનેક શીલ, વ્રત, ગુણ, વિરમણ, પ્રત્યાખ્યાન, પિષધોપવાસ, સારી રીતે ગ્રહણ કરાએલા હોય છે તે સામાયિક વ્રતનું અને દેશાવકાશિક વ્રતનુ સમ્યક અનુપાલન કરે છે ચતુર્દશી આદિ તિથિઓમાં પ્રતિપૂર્ણ પિષધનુ સમ્પર્ક અનુપાલન કરે છે તથા એકરાત્રિી ઉપાયકપ્રતિમાનું પાલન કરે છે સ્નાન કરતા નથી રાત્રિભોજન કરતા નથી દેતીઆની એક વ્યાંગ અહી ક બ્રહ્મચર્યવ્રતનું પાલન કરે છે તે ઔષધ આદિ સેવનના તથા બીજા કારણવશ સચૂિરાહારનો ત્યાગ કરતા નથી અર્થાત્ વિના કારણે સચિત્ત આહારને ત્યાગ થાય છે તે ઉપાસક આ પ્રકારના નિયમથી જઘન્ય એક દિવસ બે દિવસ ત્રણ દિવસ અને ઉત્કૃષ્ટ स Page #283 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् २२७ अथ सप्तमीमुपासकप्रतिमा प्रदर्शयति-'अहावरा सत्तमा' इत्यादि मूलम-अहावरा सत्तमा उवासगपडिमा । सव्वधम्मरुई यावि भवइ । जाव राओवरायं वा बंभयारी सचित्ताहारे से परिणाए भवइ । आरंभे से अपरिणाए भवइ । से णं एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं वा दुयाहं वा तियाहं वा जाव उकोसेण सत्तमासे विहरेजा। से तं सत्तमा उवासगपडिमा ७ ॥ सू० २४ ॥ छाया - अथाऽपरा सप्तम्युपासकपतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् राज्यपरायं वा ब्रह्मचारी । सचित्ताहारस्तस्य परिज्ञातों भवति । आरम्भस्तस्याऽपरिज्ञातो भवति । स खल्वेतद्रूपेण विहारेण विहरन् जघन्येनैकाहं वा द्वन्यहं वा व्यहं वा यावदुत्कर्षेग सप्तमासान् विहरेत् । सेयं सप्तम्युपासकप्रतिमा ७ ॥ मू० २४ ॥ टीका-'अहावरा'-इत्यादि । अथ-पष्ठप्रतिमानिरूपणानन्तरम् अपराषष्ठमतिमातोऽतिरिक्ता सप्तमी उपासकपतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिवापि भवति । यावत्-शीलवतादि सर्वं पूर्ववत् । राज्यपरात्रं-रात्रिः-निशा, अपरात्रश्च-अपगता रानिरपरात्रश्चेत्यनयोः समाहारो राज्यपरात्रम्, अत्यन्तसंयोगे द्वितीया, तेन निरन्तरं रात्रिन्दिवमित्यर्थः, 'वा' शब्दो वाक्यालङ्कारार्थः। और उत्कृष्ट छ मास तक रहता है। यह छठी उपासकमतिमा छह महीने की होती है ६ ॥ सू० २३ ॥ अब सातवी उपासकप्रतिमा का वर्णन करते हैं - 'अहावरा सत्तमा' इत्यादि । अब छट्ठी प्रतिमा के बाद सातवी प्रतिमा का निरूपण करते हैं, जैसे कि-उसकी सर्वधर्म में रुचि होती है। शील, व्रत, गुण आदि सर्व पूर्ववत् जानना । रोग्यपरात्र - अहोरात्र अर्थात् रात और दिन છમાસ સુધી રહે છે આ છઠ્ઠી ઉપાસકપ્રતિમા છ મહિનાની થાય છે ૬ (સૂ ૨૩) सातमी उपासप्रतिभानु वर्णन ४३ छे-अहावरा सत्तमा त्यादि - છઠ્ઠી પ્રતિમા પછી હવે સાતમી પ્રતિમાનું નિરૂપણ કરે છે જેમકે – તેની સર્વ ધર્મમાં રૂચિ હોય છેશીલ, વ્રત, ગુણ, આદિ સર્વ પૂર્વે કહ્યા પ્રમાણે જાણવું.. રાવ્યપરાત્ર-અહોરાત્ર અર્થાત્ રાતે અને દિવસે સદૈવ બ્રહ્યાચારી રહે છે તેણે અશન Page #284 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमुत्रे २२८ ब्रह्मचारी = मैथुननिवृत्तः । तस्य सचित्ताहारः- सचित्तस्य = अगने - चणकादिकस्य अपक दुरुपकौपध्यादिकस्य वा, पाने - अमासुकोदकस्य तत्कालकृतस्य सचित्तलवणादिरमसंयुक्तस्य वा खाद्ये - कर्कटिकाचिभिटिकादिकस्य, स्वाये - दन्तधावन - ताम्बूल हरीतक्यादेः, आहारः सचित्ताहारः, स परिज्ञातः = परित्यक्तो भवति, आरम्भः = पचन - पाचनादिसावद्यव्यापारः अपरिज्ञातः =करणकारणाऽनुमोदनाभिरपरित्यक्तो भवति । स उपासकः एतद्रूपेण = एतल्लक्षणेन विहारेण= प्रवर्त्तनेन विहरन् = प्रवर्तमानः जघन्येन एका वा द्वय वा वा यावत् उत्कर्षेण- सप्त मासान् विहरेत् = विचरेत् । सा = उक्तलक्षणा इयम् = एपा सप्तमी उपासकप्रतिमा ७ ॥ भ्रू० २४ ॥ सदैव ब्रह्मचारी रहता है । उसके अशन, पान, खाद्य, और स्वाद्य, इन चार प्रकार के सचित्त आहार का त्याग होता है । अशन में चना आदि, तथा अपक और दुष्पक औषधि आदि, पान में सचित्त जल तथा तत्काल में डाले हुए सचित्त लवण आदि से मिश्रित, खाद्य में ककडी और खरबूजा आदि, स्वाद्य में दन्तधावन ( दतवन) ताम्बूल, हरडे आदि आहार सचित्त आहार कहा जाता है । वह इन सबका परित्याग करता है, तथा आरम्भ पचन पाचन आदि सावध व्यापार का करना कराना और अनुमोदन आदि का त्याग नहीं करता है । वह इस वृत्ति से जघन्य एक दिन दो दिन या तीन दिन तक उत्कर्ष से सात महीने तक विचरता है । यह सातवी उपासक प्रतिमा सात मास की होती है ७ ॥ सू० २४ ॥ પાન ખાદ્ય અને સ્વાદ્ય એ ચાર પ્રકારના સચિત્ત આહારના ત્યાગ કરેલા હાય છે અશનમા ચણા આદિ તથા અપકવ અને દુષ્પકવ ઔષધિ આદિ, પાનમાં ( પીવામાં ) સચિત્ત જલ તથા તત્કાલમા નાખેલુ સચિત્ત મીઠું (નીમક) આદિથી મિશ્રિત, ખાद्यमा-8|ईडी तथा तरणूय शीलडा सहि, स्वाद्यभा- हन्तधावन (हात) ताभ्यूस, हरडे આદિ આહાર સચિત્ત આહાર કહેવાય છે તે આ બધાંને પરિત્યાગ કરે છે. તથા આર ભ-પચન પાચન ક્રિ સાવદ્યવ્યાપાર કરવા કે કરાવવું અને અનુમેદના આદિનો ત્યાગ કરતા નથી તેએ આ વૃત્તિથી જઘન્ય એક દિવસ એ દિવસ કે ત્રસૃ દિવસ સુધી, ઉત્કર્ષોંથી (વધારેમાં વધારે) સાત મહિના સુધી વિચરે છે. આ સાતમી ઉપાસકપ્રતિમા સાત માસની થાય છે ૭ (સ. ૨૪) Page #285 -------------------------------------------------------------------------- ________________ २२९ - मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् अथाऽष्टमीमुपासकप्रतिमां परूपयति-'अहाऽवरा अट्ठमा' इत्यादि मूलम्-अहावरा अट्ठमा उवासगपडिमा । सव्वधम्मरुइ यावि भवइ । जाव राओवरायं बंभयारी । सचित्ताहारे से परिणाए भवइ । आरंभे से परिणाए भवइ । पेसारंभे अपरिणाए भवइ । से णं एयारूवेण विहारेण विहरमाणे जाव जहन्नेण एगाहं दुयाहं तियाहं वा जाव उक्कोसेण अट मासे विहरेजा। से तं अट्ठमा उवासगपडिमा ८ ॥ सू० २५ ॥ छाया-अथाऽपराऽष्टम्युपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् राव्यपरात्रं ब्रह्मचारी । सचित्ताहारस्तस्य परिज्ञातो भवति । आरम्भस्तस्य परिज्ञातो भवति । प्रेष्यारम्भोऽपरिज्ञातो भवति । चैतद्रपेण विहारेण विहरन् यावज्जधन्येनै काहं यह व्यहं वा यावदुत्कर्षेणाष्टमासान् विहरेत् । सेयमष्टम्युपासकपतिमा ८ ॥ मू० २५ ॥ टीका-'अहावरा' इत्यादि । अथ-सप्तमप्रतिमामरूपणानन्तरम् अपरा: सप्तमपतिमातो भिन्ना अष्टमी उपासकप्रतिमा प्ररूप्यते, तथाहि-सर्वधर्मरुचिथापि भवति । यावद् रात्र्यपरात्रम् अहोरात्रं ब्रह्मचारी, तस्य सचित्ताहारः परिज्ञानाम्प्रत्याख्यातो भवति । तस्य आरम्मः स्वकृतः कृषिवाणिज्यादिसावद्यव्यापारः परिज्ञातः परित्यक्तो भवति । किन्तु प्रेष्यारम्भः प्रेष्याणाम्= अब आठवी उपासकप्रतिमा का निरूपण करते हैं- 'अहावरा भट्ठमा' इत्यादि। अब आठवी प्रतिमा का प्ररूपणकरते हैं-इस प्रतिमा को धारण करने वाले की सर्वधर्मविषयक रुचि होती है, वह यावद् रात्रि और दिवस में ब्रह्मचर्यव्रत का पालन करता है । सचित्त आहार का परित्याग कर देता है । वह स्वयं आरम्भ - कृषि वाणिज्य आदि सावद्य व्यापार का परित्याग करता है किन्तु दूसरों-भृत्य आदि से वे भाभी पासप्रतिभानु नि३५ 3रे छ.-'अहावरा अट्ठमा' या. આઠમી પ્રતિમાનું હવે પ્રરૂપણ કરે છે-આ પ્રતિમાને ધારણ કરવાવાળાની સર્વધર્મવિષયક રૂચિ હોય છે તે રાત્રિ અને દિવસ બેઉમાં બ્રાચર્યવ્રતનું પાલન કરે છે સચિત્ત આહારને પરિત્યાગ કરી દે છે તે સ્વય (પતેજ) આરંભ-કૃષિ વાણિજ્ય આદિ સાવઘવ્યાપારને પરિત્યાગ કરે છે પરંતુ બીજા-ભૂત્વ=નેકર આ Page #286 -------------------------------------------------------------------------- ________________ २३० दशाश्रुतस्कन्धमूत्र आदेशकारिणां भृत्यादीनाम् आरम्भः तत्कृतः कृषिवाणिज्यादिरूपः सावद्यव्यापारः अपरिज्ञाता-न प्रत्याख्यातो भवति । उपासक्रस्याष्टमप्रतिमायां स्वयंकृतरूप एवारम्भः परिवर्जितो भवति, न तु प्रेष्यारम्भ इत्यर्थः । प्रेष्यारम्भेऽपि तीत्रपरिणामो यथा नापयेत तथा जीवनर्निवाहस्योपायान्तराभाशत् प्रेष्यारम्भो मन्दमन्दतरादिपरिणामेनाप्रत्याख्यातो भवति । तत्रापि-अन्याथं स्वार्थ वा पूर्वमारम्भे प्रवृत्तं प्रेप्यं प्रेरयति न तु स्वाथै नूतनमारम्भं कारयतीति विशेषः। ननु स्वयंकृतारम्भमात्रतो निवृत्तम्य को लाभः स्यात् , य एवारम्भः स्वयंकृतः स एव प्रेष्याणां नियोजनतो भवति. तत्रापि पड्जीवनिकायविराधआरम्भ कराने का परित्याग नहीं करता है। उपासक की आठवीं प्रतिमा में स्वयं किये हुए आरम्भ का ही त्याग होता है, प्रेष्यारम्भ का अर्थात् दूसरे से आरम्भ कराने का त्याग नहीं होता। प्रेष्यारम्भ में यह विशेषता जाननी चाहियेः प्रेष्यारम्भ इस प्रकार का होना चाहिये कि जिस में आत्मा का तीन परिणाम न हो, वह भी जीवननिर्वाह का दूसरा उपाय न होने के कारण मन्द मन्दतर परिणाम से अप्रत्याख्यात है । उस में भी अपने या दूसरे के लिये आरम्भ में प्रवृत्त हुए प्रेष्य को प्रेरणा करे, किन्तु अपने लिए नया आरम्भ नहीं करावे । यहा शका होती है कि स्वयं आरम्भमात्र से निवृत्त होने से क्या लाभ ? क्यों कि जो दोष स्वयं आरम्स करने में होता है वही दोष प्रेष्य नृत्य दार आदि के द्वारा कराने में भी होगा । દિથી આર ભ કરાવવાનો પરિત્યાગ કરતા નથી ઉપાસકની આઠમી પ્રતિમામા પિતે કરેલા આર ભજ ત્યાગ થાય છે પ્રેગ્યાર ભો=અર્થાત્ બીજા પાસે આર ભ કરાવવાને ત્યાગ કરાતો નથી પ્રેગ્યાર ભમા એ વિશેષતા જાણવી જોઈએ: પ્રેગ્ગાર ભ એવા પ્રકારનો હો-જોઈએ કે જેમાં આત્માનું તીવ્ર પરિણામનહોય તે પણ જીવનનિર્વાહને બીજો ઉપાય ન હોવાના કારણે મન્દ મન્દતર પરિણામથી અપ્રત્યાખ્યાત છે તેમાં પણ પિતાને માટે કે બીજાને માટે આરંભમાં, પ્રવૃત્ત થએલા પ્રેષ્યને પ્રેરણા કરે પરંતુ પિતાને માટે નો આરભ ન કરાવો . . . थाय छे .3-पाते भार सुभाथी', निवृत्त , पाथी शुदा Page #287 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् २३१ नायास्तथैव सद्भावात् ? इति चेत्, उच्यते - या सर्वथा संपूर्णरूपेण निर्दय - कठोरतीव्ररूपा परिणामधारा स्वयं कृतारम्भे भवति न तथा मेण्यारम्भे, यथा मवलवेगेन धावमानः कश्चित्पुरुषः कचित्पापाणादिसम्बन्धं प्राप्य स्खलितः सन् मन्दगत्या प्रवर्त्तते तथा - आत्मपरिणामोऽपि प्रेष्यसम्वन्धं प्राप्य मन्दी भवति, तथाहि-‘अहो ? आरम्भमयः खलु जीवननिर्वाहः, आरम्भस्तु दुर्गतिहेतुभूतत्वात् सर्वथा प्रत्याख्येयो भवति, कथं तर्हि निर्वाहयामि जीवनम्' इति विचिन्त्य प्रेष्यप्रेरणासमय एव स्वात्मपरिणामः शिथिलीभवतीति । केचितु - 'अल्पतरः स्वयंकृत आरम्भः रम्यैकत्वात् विवेकपूर्वककार्य उत्तर में कहा जाता है कि जो सर्वथा सम्पूर्णरूप से निर्दय कठोर, तीव्ररूप परिणाम की धारा स्वयं किये जाने वाले आरम्भ में होती है वैसी व्यारम्भ में नहीं होती । जैसे बडे वेग से दौड़ते वाला पुरुष कोई पत्थर आदि की ठोकर खाकर गिरता हुआ सन्दगति से प्रवृत्ति करता है वैसे ही आत्मपरिणाम भी प्रेष्य का सम्बन्ध पाकर मन्द हो जाते हैं और वह विचार करने लगता है कि- ' अहो ! यह जीवन का निर्वाह आरम्भमय है, और आरम्भ दुर्गति का हेतु होने से सर्वथा हेय स्याज्य है, तब मैं जीवननिर्वाह कैसे करूँ ? ' ऐसा विचार कर भृत्यों को प्रेरणा करते समय ही अपने आत्मपरिणाम शिथिल हो जाते हैं । कोई कहते है कि स्वयं एक होने से और विवेकपूर्वक कार्य કેમકે જે દોષ પોતે આર ભ કરવાથી થાય છે તેજ દોષ પ્રેષ્ય નૃત્ય દાસ આદિની દ્વારા કરાવવાથી પણ થશે ઉત્તરમા કહેવામા આવે છે કે-જે સર્જંદા સ‘પૂર્ણ રૂપે નિર્દય કઠેર, તીવ્રરૂપ પરિણામની ધારા પાતાથી કરવામા આવનાર આર ભમા થાય છે તેવી પ્રખ્યાર ભમાં થતી નથી, જે કે—ઘણુા વેગથી દોડવાવાળા પુરુષ કેઇ પત્થર આદિની ઠેકર ખાઇને પડતા મન્ત્ર ગતિથી પ્રવૃત્તિ કરે છે તેવીજ રીતે આત્મપરિણામ પણ પ્રેષ્યના સમધ હાવાથી મન્દ થઈ જાય છે અને વિચાર કરવા લાગે છે કે- ‘અહે ! આ જીવનને નિર્વાહ આર મય છે અને આ ભ ક્રુતિના હેતુ હાવાથી સર્વથા હૈય=-યાજ્ય છે, ત્યારે હું જીવનનિર્વાહ કેવી રીતે કરૂ ?” એમ વિચાર કરીને નૃત્ય ને પ્રેરણા કરતી વખતેજ પેતાના આત્મપરિણામ શિથિલ થઈ જાય છે. કાઇ કહે છે કે પોતે એક હાવાથી અને વિવેકપૂર્વક કાર્ય કરવાવાળા Page #288 -------------------------------------------------------------------------- ________________ २३२ दशाश्रुतस्कन्धमुत्रे कारित्वाच्च, प्रेष्यैः कारितस्तु बहुतमः, तत्र विश्वान्तर्वर्तिनां सर्वेषां स्वभिन्नत्वेन संग्रहाऽऽपच्या प्रेष्याणां वहुतमत्वात् अविवेकपूर्वक कार्यकारित्वाच्च' इि वदन्ति तन समीचीनम् - स्वयं कृते एवारम्भः कारिताद्यपेक्षया वहुतमः प्राणवियोजनादिकार्य प्रति कर्तुर्व्यापारस्य साक्षात्कारणतया तीव्रतर परिणामजन्यत्वात् । एवं च नास्त्यस्मादधिकस्तीव्रतरः कारितादिरूप आरम्भः । अत एवारम्भेषु स्वयंकृताऽऽरम्भस्यैव महत्त्वात् त्रिविधकरणेषु प्राथम्यम् । अत एव तत्फलभोगोऽपि कारिताद्यपेक्षया कटुतमो भवति, यथा तण्डुलमत्म्यः स्वयं करणरूपेणैव तीव्रात्मपरिणामेन सप्तमनरकगामी भवति । तस्मात् पूर्व करने वाला होने से स्वयंकृत आरम्भ अल्प है और प्रेष्यद्वारा कराया हुआ महा आरम्भ है, क्यों कि प्रेष्य- अपने से भिन्न होने के कारण समस्त संसार के सभी प्रेष्यों का ग्रहण होजाता है और वे विवेकपूर्वक कार्य भी नहीं कर सकते है । जो ऐसा कहते हैं वह ठीक नहीं है, क्यों कि उसमें आरम्भ के प्रति कर्ता का व्यापार साक्षात् कारण होने से, तीव्रतर परिणाम होते हैं अतः कारित आदि की अपेक्षा स्वयंकृत आरम्भ ही महा आरम्भ है | कारित आदि आरम्भ इस से अधिक तीव्र नहीं है । स्वयंकृत आरम्भ महा आरम्भ होने के कारण ही त्रिविध करणों में भगवान ने इसको ही प्रथम कहा है । और इसके फलका उपभोग भी कारित आदि की अपेक्षा अत्यन्त कटु है । जैसे तण्डुलमत्स्य स्वय करणरूप तीव्र परिणाम मात्र से ही सप्तम नरकહાવાથી સ્વયં કૃત આર્ભ અલ્પ છે અને કેન્દ્વરા કરાવેલેા મહા આરભ છે કેમકે પ્રેબ્સ પેાતાનાથી જુદે હાવાના કારણે સમસ્ત સ સારના મધા પ્રેષ્યાનુ ગ્રહણ થઈ થઇ જાય છે અને તેએ વિવેકપૂર્વક કાર્ય પણ કરી શકતા નથી જે એમ કહે છે તે ઠીક નથી, કેમકે-તેમા આર ભના પ્રતિકર્તાને વ્યાપાર સાક્ષાત્ કારણ હાવાથી તીવ્રતર પરિણામ થાય છે તેથી કાર્પિત આદિની અપેક્ષાએ સ્વય કૃત આર ભજ મહા આરભ છે કારિત આદિ આર ભ તેનાથી વધારે તીવ્ર હેાતા નથી સ્વયં કૃત આર ભ મહાર ભ હાવાના કારણેજ ત્રિવિધ કારણે મા ભગવાને તેનેજ પ્રથમ કહ્યા છે અને તેના લના ઉપભેાગ પણ કારિત આદિની અપેક્ષાએ અત્યન્ત કટુ છે. જેમકે તંડુલમત્સ્ય સ્વયં કરણુરૂપ તીવ્ર પરિણામમાત્રથીજ સપ્તમનરકગામી Page #289 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ६ उपासकपतिमावर्णनम् तस्यैव प्रत्याख्यानं कर्तुमुचितम् । अनेनैवाशयेन भगवता सामायिकप्रतिज्ञायामुपदिष्टम् - " करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि जाव नियमं पज्जुवासामि दुविहं - तिविहेणं न करेमि न कारयेमि" इत्यादि, तत्र स्वयंकृतस्यैव सावद्ययोगस्यादौ प्रत्याख्यानविधानाय पूर्व ' न करेमि ' इत्येवोपदिष्टं न तु 'न कारयेसि' इति । अत एव भगवताऽस्मिन् सूत्रेऽष्टमप्रतिमाप्ररूपणात्रसरे 'आरंभे से परिणाए भवइ । पेसारंभे अपरिण्णाए भवइ' इति वचनेन "स्वयंकृत एव आरम्भः प्रथमं प्रत्याख्यातो भवति न तु मेष्यारम्भः" इति प्रतिबोधितम् । एतद्विरुद्धप्ररूपणायामुत्सूत्रप्ररूपणापत्तिः, ततश्चानन्तसंसारित्वमापद्येत । स च = उपासकः खलु एतद्रूपेण = एतादृशेन विहारेण विहरन् = प्रवर्तमानो यावद् जघन्येन - एकाहं द्वयहं त्र्यहं वा यावद् = अभिव्याप्य उत्कर्षेण अष्ट गामी होता है । अतः सबसे प्रथम उसका ही प्रत्याख्यान करना उचित है । इसी आशय से भगवान् ने सामायिक प्रतिज्ञा में इस प्रकार कहा है- " करेमि भन्ते ! सामाइयं " इत्यादि । यहाँ स्वयंकृत सावद्ययोग का प्रथम प्रत्याख्यान करने के लिये पहले " न करोमि " ऐसा ही कहा किन्तु न कारयामि " ऐसा नहीं कहा । अत एव भगवान ने इस सूत्र में आठवीं प्रतिमा का निरूपण करते समय " आरंभे से परिष्णार भवइ इस वचन से स्वयंकृत आरम्भ का ही प्रत्याख्यान कहा है किन्तु प्रेष्यारम्भ का नहीं । इस से विरुद्ध निरूपण करने से उत्सूत्रप्ररूपणा का दोष आवेगा, और इस से अनन्त संसार की प्राप्ति होगी । 44 " 44 वह उपासक ऐसा करता हुआ जघन्य एक दिन दो दिन થાય છે આથી સર્જેથી પ્રથમ તેનું જ પ્રત્યાખ્યાન કરવુ ઉચિત છે એ આશયથી ભગવાને સામાયિકપ્રતિજ્ઞામા આ પ્રકારે કહ્યું છે करेमि भंते सामाइय " ઇત્યાદિ અહી સ્વયકૃત સાવદ્ય ચૈાગનુ પ્રથમ પ્રત્યાખ્યાન કરવા માટે પહેલા ' न करोमि' मधु छे हिन्तु 'न कारयमि' सेभ अधु नथी तेथी लगवाने मा सूत्रमां महभी प्रतिभानु निश्या उरती वणते "आरंभे से परिण्णाए भव" એ વચનથી સ્વયંસ્કૃત આર ભનુ જ પ્રત્યાખ્યાન કહ્યુ છે કિન્તુ પ્રેષ્કાર ભનુ નથી કહ્યુ . આ કારણથી તેથી વિરૂદ્ધ પ્રરૂષણુ કરવાથી ઉત્સુત્રપ્રરૂપણાના દોષ લાગશે અને તેથી અનન્ત સ સારની પ્રાપ્તિ થશે તે ઉપાસક એમ કરતા-કરતા જઘન્ય એક દિવસ એ દિવસ અથવા ત્રણ દિવસ २३३ Page #290 -------------------------------------------------------------------------- ________________ २३४ दशाश्रुतस्कन्धमत्रे मासान् विहरेत् । सा-पूर्वोक्तरूपा इयम् अष्टमी उपासकपतिमा ८ ॥१०२६।। अथ नवमीमुपासकपतिमा निरूपयति- अहावरा नवमा' इत्यादि । मूलम्-अहवरा नवसा उपासगपडिमा । सवधस्मरुई यावि भवइ । जाव राओवरायं वंभयारी । सचित्ताहारे से परिणाए भवइ । आरंभे से परिणाए भवइ । पेसारंभे से परिणाए भवइ । उदिसत्ते से अपरिणाए भवइ । सेणं एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं वा दुयाहं वा तियाहं वा उकोसेण नवमासे विहरेजा।से तं नवमा उवासगपडिमा ९॥सू० २६॥ छाया-अथाऽपरा नवम्युपासकपतिमा । सर्वधर्मरुचिश्चापि भवति । यावत् राव्यपरात्रं ब्रह्मचारी । सचित्ताहारस्तम्य परिज्ञातो भवति । आरम्भस्तस्य परिजातो नवति । प्रेण्यारम्भस्तस्य परिज्ञातो भवति । उहिष्टभक्तं तस्याऽपरिज्ञातं भवति । स चैतह पेण विहारेण विहरन् जघन्यनैकाहं वा दृश्यहं वा यहं वोत्कर्षेण नव मासान् विहरेत् । सेयं नम्म्युपासकपतिमा ९ ॥० २६॥ टीका-'अहावरा'-इत्यादि । अथ अष्टमप्रनिमाकथनानन्तरम् अपरा-तढतिरिक्ता नवमी उपासकप्रतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति यावद्-राव्यपरात्रम् अहोरात्रं ब्रह्मचारी । तस्य सचित्ताहारः परिज्ञात: मत्याख्यातो भवति । तस्य आरम्भः कृषि-वाणिज्यादिव्यापारः परिज्ञातः परित्यक्तो अथवा तीन दिन और उत्कृष्ट आठ मास तक रहता है । यह आठवीं प्रतिमा आठ महीने की होती है ८ ॥ सू० २५॥ अब नवमी प्रतिमा का निरूपण करते हैं-'अहावरा नवमी' इत्यादि । आठवी प्रतिमा के बाद नवमी प्रतिमा का निरूपण करते हैंयह सर्व धर्म में रुचि वाला होता है । रात्रि और दिवस में ब्रह्मचर्य पालता है। सचित्ताहार का प्रत्याख्यान करता है । कृषि, वाणिज्य અને ઉત્કૃષ્ટ (વધારેમાં વધારે) આઠ માસ સુધી રહે છે આ આઠમી પ્રતિમા આઠ મહીનાની થાય છે ૮ (સૂ ૨૫) वे नवमी प्रतिभानु नि३५ ४२ छ -'अहावरा नवमी' त्या આઠમી પ્રતિમાની પછી નવમી પ્રતિમાનું નિરૂપણ કરે છે–એ સર્વ ધર્મમા રૂચિવાલા હોય છે, રાત્રિ તથા દિવસમાં બ્રહાચર્ય પાળે છે સચિત્તાહારનું પ્રત્યાખ્યાન Page #291 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ६ उपासकमतिमावर्णनम् २३५ भवति । तस्य प्रेष्यारम्भः=भृत्येन कृष्यादिव्यापारः परिज्ञातः परित्यक्तो भवति । उद्दिष्ट भक्तम्पतिमाधारिणमुद्दिश्य सम्पादितम् यद् भक्तम् ओदनादिकं तत् तस्य-उपासकस्य अपरिज्ञातम् अप्रत्याख्यातं भवति । स च एतद्रूपेण विहारेण विहरन् जघन्येन एकाहं वा द्वय वा व्यहं वा उत्कण नव मासान् चावद विहरेत् । सेयं नवम्युपासकप्रतिमा ९ ॥ मू० २६ ॥ अथ दशमीमुपासकप्रतिमां विकृणुते-'अहावरा दसमा' इत्यादि । म्लम्-अहावरा दसमा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । जाव उदिभन्ने से परिणाए अवइ । से णं खुरमुंडए वा सिहाधारए वा । तस्त णं आभस्स समाभस्ल वा कप्पंति दुवे भासाओ भासित्तए, जहा जाणं वा जाणं अजाणं वा गो जाणं । से णं एयारूण बिहारेण विहरमाणे जहन्नेण एगाहं वा दुथा वा तियाहं वा उकोसेण दस मासे विहरेज्जा । सेतं दसमा उवासगपडिमा १० ॥ सू० २७ ॥ छाया-अथाऽपरा दशम्युपासकपतिमा । सर्वधर्मरुचिश्चापि भवति । यावदुदिष्टभक्तं तरय परिज्ञातं भवति । क्षुरमुण्डितो वा शिवाधारको वा । तस्य खलु आभापितस्य वा कल्पेते द्वे भाषे भाषितुम् , यथा जानन वा (अहं) जाने, अजानन् वा नो जाने । य चैतारशेन विहारेण विहरन् जघन्येनैकाहं वा द्वय वाव्यहं वा उत्कण दशमामान् विहरेत् । सेय दशम्युपायकपतिमा १०॥०२७|| आदि आरम्भ का परित्याग करता है । भृत्य आदि अन्य द्वारा आरम्भ कराने का परित्याग करता है परन्तु उसके उद्दिष्टभक्त-उसके लिए बनाये गये आहार आदि का परित्याग नहीं होता है । वह इस तरह से जघन्य एक दिन दो दिन अथवा तीन दिन और उत्कृष्ट नव मास पर्यन्त विचरता है । यह नवमी प्रतिमा नौ महीने की होती है । सू० २६॥ કરે છેકૃષિ-વાણિજ્ય આદિ આર ભને પરિત્યાગ કરે છે ભૃત્ય આદિ અન્ય દ્વારા આરંભ કરાવવાનો પરિત્યાગ કરે છે પરંતુ તે ઉદ્દિષ્ટભકત=તેના માટે બનાવાયેલા આહાર આદિને પરિત્યાગ કરતા નથી તે આવી રીતે જઘન્ય એક દિવસ બે દિવસ - અથવા ત્રણ દિવસ અને ઉત્કૃષ્ટ નવ મહિના સુધી વિચરે છે. આ નવમી પ્રતિમા નવું भडिनानी थाय छे ८ (सू२६) Page #292 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे टीका-'अहावरा' इत्यादि । अथ नवममतिमानरूपणानन्तरम् अपरा: तदन्या दशम्युपासकप्रतिमा विविच्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति । यावत्तस्य उपासकस्य उद्दिष्टभक्तं-तमुद्दिश्य कृतं भक्तम् अशनादिकं परिज्ञातं-प्रत्याख्यातं भवति ।क्षुरमुण्डित:-क्षुरेण=केशच्छेदकास्त्रविशेषेण मुण्डितः, केशधारको वा भवति । तस्य-दशमीप्रतिमाधारिणः ‘णं' इति वाक्यालङ्कारे आभाषितस्य केनाप्येकवारं पृष्टस्य, समाभापितस्य वा पुनः पुनः पृष्टस्य द्वे भाषे अनन्तरं वक्ष्यमाणे भाषितुं = वक्तुं कल्पेते, यथा-जानन् = किश्चिद्वस्तु अवबुध्यमान: केनचित् 'अमुकं विषयं जानासी'-ति पृष्टः सन् व्रते- अहममुकं विपयं नानामि' इत्येका भाषा, एवं केनचिद् 'अमुकं विपयं वेत्सी' ति पृष्टः सन् यदि अजानन् = अनववुध्यमानस्तदोत्तरयति – ' न जाने अमुकं विपयं न जानमी-ति द्वितीया । स च-उपासकः एतादृशेन विहारेण विहरन् जघन्येन एकाहं वा द्वय वा व्यहं वा उत्कर्षेण दश मासान् विहरेत= प्रवर्तेत् । सेयं दशम्युपासकमतिमा १० ॥ मू० २७ ॥ अब दशवीं प्रतिमा का वर्णन करते हैं-'अहावरा दसमा' इत्यादि। नवमी प्रतिमा का निरूपण हुआ। अब दशवी प्रतिमाका निरूपण करते हैं-यह सर्व धर्म में रुचि रखता है। यावत् इस के उद्दिष्टभक्त अर्थात् भक्त प्रतिमा वाले के लिये बनाये हुए आहार का भी परित्याग होता है । क्षुरमुण्डित होने अथवा केश रखे । इस दशमी प्रतिमाधारी को किसी द्वारा एक बार या अनेक वार पूछे जाने पर दो भाषा बोलनी कल्पे, अर्थात् किसी के पूछने पर जानता हो तो “मैं जानता हूँ" ऐसा कहे, अगर न जानता हो तो “ मैं नहीं जानता हूँ" ऐसा कहे । वह उपासक इस रीति से विचरता हुआ वेशभी प्रतिभानु वर्णन ४२ छ-'अहावरा दसमा' त्यादि નવમી પ્રતિમાનું નિરૂપણ કર્યા પછી હવે દશમી પ્રતિમાનું નિરૂપણ કરે છેઆ સર્વ ધર્મમા રૂચિ રાખે છે યાવત્ તેને ઉદ્દિષ્ટભત અર્થત ઉકત પ્રતિભાવાળાને માટે બનાવાયેલા આહારને પણ પરિત્યાગ હોય છે. કુર (અસ્સાથી) મુડિત થાય છે અથવા કેશ રાખે છે આ દશમીપ્રતિમાપારીને કેઈના દ્વારા એક વાર અથવા અનેકવાર પુછવામાં આવતા બે ભાષા બોલવી કલ્પ છે, અર્થાત કેઈના પુછવાથી તે જાણતા હોય તે “હું જાણું છું” એમ કહે. અગર ન જાણતો હોય તે “હું નથી જાણત” એમ કહે આ ઉપાસક આવી રીતથી વિચરતાં જઘન્ય એક દિવસ બે દિવસ અથવા Page #293 -------------------------------------------------------------------------- ________________ २३७ यावि भवइ । जुचियसिरण वा पणते, मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् अथैकादशीमुपासकपतिमां वर्णयति-'अहावरा एगारसमा' इत्यादि मूलम्-अहावरा एगारसमा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । जाव उद्दिभत्तं से परिणाए भवइ। से गं खुरमुंडए वा लुचियसिरए वा, गहियायारभंडगनेवत्थे । जे इमे समणाणं निग्गंथाणं धम्मे पण्णत्ते, तं सम्मं कारणं फासेमाणे, पालेमाणे पुरओ जुग्गमायाए पेहमाणे, दट्टण तसे पाणे उद्धटु पाए रीएजा, साहड पाए रीएज्जा, तिरिच्छं वा पायं कटुरीएज्जा, सति परक्कमे संजयामेव परिक्कमेज्जा, नो उज्जुयं गच्छेज्जा । समणभूए से । केवलं से नाइए पेजबंधणे अवोच्छिन्ने भवइ । एवं से कप्पइ नायवीहिं पत्तेउं ११ ॥सू० २८॥ छाया-अथाऽपरा एकदाशी उपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् उद्दिष्टभक्तं तस्य परिज्ञातं भवति । स च क्षुरमुण्डितो वा लुश्चितशिरस्कः वा गृहीताचारभाण्डकनेपथ्यः । योऽयं श्रमणानां निर्ग्रन्थानां वा धर्मः प्रज्ञप्तः, तं सम्यक् कायेन स्पृशन् पालयन् पुरतो युग्यमात्रया (दृष्टया) पश्यन् दृष्ट्वा त्रसान् प्राणान् उद्धृत्य पादम् ईश्येत्, संहृत्य पादम् ईरयेत् तिरश्चीनं वा पादं कृत्वा ईरयेत् । सति परक्रमे संयनमेव पराक्रमेत, नो ऋजुकं गच्छेत् । श्रमणभूतः सः। केवलं तस्य ज्ञातीयं प्रेमवन्धनमव्युछिन्न भवति । एवं तस्य कल्पते ज्ञातिवीथिं प्राप्तुम् ११ ॥ २८ ॥ टीका 'अहावरा'- इत्यादि । अथ दशमप्रतिमानिरूपणानन्तरम् अपराजघन्य एक दिन दो दिन अथवा तीन दिन तक और उत्कृष्ट दश मास तक इसका आराधन करे । यह दशवी प्रतिमा दश मास की होती है १०॥ सू० २७ ॥ ___ अब ग्यारहवीं प्रतिमा का निरूपण करते हैं:-" अहावरा एगारसमा" इत्यादि। दशवी प्रतिमा का निरूपण कर के अनन्तर ग्यारहवी प्रतिमा ત્રણ દિવસ સુધી અને ઉત્કૃષ્ટ દશ માસ સુધી તેનું આરાધન કરે આ દશમી પ્રતિમા દશ મહિનાનો થાય છે ૧૦ (સૂ૦ ૨૭) हवे सजायारभी प्रतिभानु नि३५] ४२ छ- "आहावरा एगारसमा" त्यहि દશમી પ્રતિમાનું નિરૂપણ કર્યા પછી અગીયારમી પ્રતિમાનું નિરૂપણ કરવામાં Page #294 -------------------------------------------------------------------------- ________________ २३८ दशाश्रुतस्कन्धमूत्रे तदतिरिक्ता-एकादश्युपासकप्रतिमा प्ररूप्यते, तथाहि-सर्वधर्मरुश्चिऽपि भवति । स च क्षुरमुण्डितः=क्षुरलून केशः वा अथवा लुश्चितशिरस्का हस्तेन लुश्चितकेशो वा भवतीति शेपः। गृहीताचारभाण्डक नेपथ्यः-गृहीताः स्वीकृताः आचार: आचरणं च भाडण्कं-भाण्डमेव भाण्डक-पात्रं च, नेपथ्यः यथाकल्प-सहोरकमुखवस्त्रिकारजोहरण-प्रमार्जिका-मावरण-'चदर' इति भाषामसिद्ध-चोलपट्टक-शय्यादिकधारित्तलक्षणसाधुवेषश्चत्येषामितरेतरयोगः-आचार-भाण्डक-नेपथ्या येन स तथा साधुवेषधारकः, श्रमणानां निग्रन्थानां वा योऽसौ धर्मः साध्वाचाररूपः प्रज्ञप्त: भगवता प्ररूपितः, तं धर्म कायेन शरीरेण न तु मनोरथमात्रेण स्पृशन्-स्पर्श कुर्वाणः, पालयन्-रक्षन् पुरतः अग्रे युग्यमात्रया युग्यप्रमाणरूपया 'युग्य' 'झूसरा' इति भाषायाम् , दृष्टया पश्यन्-मार्गमवलोकयन् सान्= द्वीन्द्रियादीन् प्राणान्प्राणिनो दृष्ट्वा-विलोक्य पाद-चरणम् उद्धृत्य जीवरक्षार्थमुत्थाप्य ईरयेत् गच्छेत् पादं चरणं संहृत्य-संकोच्य ईरयेत् गच्छेत्, पाद-चरणं का निरूपण किया जाता है-यह सर्वधर्मविषयक रुचि वाला होता है यावत् उद्दिष्ठभक्त का परित्याग करता है। क्षुरमुण्डित होता है, अथवा केशो का लुश्चन करता है । वह साधु-जैसा आचार अर्थात् साधु के समान आचार और वेष-वस्त्र, पात्र और यथाकल्प-डोरे के साथ मुखवस्त्रिका, रजोहरण एवं प्रमार्जिका, चद्दर, चोलपट्ट, शय्या, संस्तारक आदि को धारण कर के श्रमण निर्ग्रन्थों के लिए भगवान ने जैसा धर्म बताया है, वैसे धर्म का सम्यकूतया काय से स्पर्श करता हुआ और पालन करता हुआ चलते समय आगे युग्यमात्र-झुसरा प्रमाण भूमिको देखता हुआ द्वीन्द्रिय आदि प्राणियों को देख कर पैर को जीवकी रक्षा के लिये उठा कर चले । एवं जीव की रक्षा के આવે છેઆ સર્વધર્મવિષયક રૂચિવાળા હોય છે વળી ઊંકુષ્ટ ભકત (આહાર) ને પરિત્યાગ કરે છે અસ્ત્રાથી મુંડન કરાવે છે અથવા કેશનું સુચન કરે છે તે સાધુ જેવા આચાર અર્થાત્ સાધુના સમાન આચાર અને વેષ વસ્ત્ર પાત્ર અને યથાકલ્પ દોરાની સાથે મુખવસ્ત્રિકા, રજોહરણ અને પ્રમાજિક, ચદર લપટ્ટ, શય્યા, સસ્તારક, આદિને ધારણ કરીને શ્રમણ નિર્ચન્વેને માટે ભગવાને જેવા ધર્મ બતાવ્યા છે તેવા ધર્મનું સભ્યતયા કાયથી સ્પર્શ કરતા અને પાલન કરતા ચાલતી વખતે આગળ યુગ્યમાત્રગુસરા પ્રમાણ ભૂમિને જોતા હીન્દ્રિય આદિ પ્રાણિઓને જોઈને પગને જીવની રક્ષા માટે ઉપાડી લેતા ચાલે છે અર્થાત્ જીવની રક્ષા માટે પગને સંકુચિત કરીને ચાલે છે અને Page #295 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् २३९ तिरश्चीनं-तिर्यग्गतं कृत्वा ईरयेत् । अयं विधिरन्यमार्गाभावे, सति-विद्यमाने परक्रमे मार्गान्तरे सयतमेव ईसिमित्यनुसारमेव पराक्रामेत् गच्छेत् न ऋजुकं-सरलं गच्छेत् यथा जीवरक्षा भवेत्तथा गच्छेदिति भावः। श्रमणभूत = साधुसदृशः सः। तस्य-उपासकस्य केवलं ज्ञातीयं-स्वजनसम्बन्धिकं प्रेमवन्धनं स्नेहरूपवन्धनम् , अव्युच्छिन्नम् अत्रोटितं भवति । एवम् अनेन प्रकारेण तस्य-उपासकस्य ज्ञातिवीथिं-ज्ञातीनां स्वगोत्रजानां वीथिः गृहपङ्क्तिः , तां प्राप्तुं भिक्षार्थ गन्तुं कल्पते ११ ॥ मू० २८ ॥ अथ श्रमणोपासकानां प्रतिमाधारिणां ज्ञातिकुले भिक्षाविधिमाह-- 'एत्थ णं से इत्यादि मूलम्-एत्थ णं से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पइ से चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए । तत्थ णं से पुव्वागमणेणं पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए, नो कप्पइ चाउलोदणे पडिगाहिलिये पैर को संकुचित करके चले और टेढा करके चले किन्तु जीवसहित मार्ग पर सीधा न चले । यह विधि दूसरा मार्ग न होने पर प्रयत्नशील होकर करे । अगर जीवरहित दूसरा मार्ग हो तो ईर्यासमिति के अनुसार दूसरे मार्ग से चले, अर्थात् जिस प्रकार जीवरक्षा हो वैसे चलना चाहिये । यह प्रतिमाधारी श्रावक श्रमणभूतसाधुसदृश होता है किन्तु इसके केवल ज्ञातिवर्ग से प्रेमबन्धन का व्यवच्छेद नहीं होता है । वह स्वज्ञाति में ही भिक्षावृत्ति के लिए जाता है ११ ।। सू० २८ ।। આડા અવળા થઈને ચાલે છે કિન્તુ જીવવાળા માર્ગ પર સીધા ચાલતા નથી આ વિધિ બીજો માર્ગ ન હોય ત્યારે પ્રયત્નશીલ થઈને કરે, અગર જીવરહિત બીજો માર્ગ હોય તે ઈર્યાસમિતિને અનુસરી બીજા માર્ગથી ચાલે અર્થાત્ જે પ્રકારે જીવરક્ષા થાય એવી રીતે ચાલવું જોઈએ આ પ્રતિમાપારી શ્રાવક શ્રમણભૂત-સાધુ જેવા હોય છે, કિન્તુ તેને કેવલ જ્ઞાતિવર્ગથી પ્રેમબન્ધનનો વ્યવચ્છેદ હોતું નથી, તે જ્ઞાતિમાં જ ભિક્ષાવૃત્તિને માટે જાય છે (સૂ) ૨૮) Page #296 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्रे त्तए । तत्थ णं से पुव्वागमणेणं दोवि पुवाउत्ताइं कप्पड़ से दोवि पडिगाहित्तए । तत्थ णं से पच्छागमणेणं दोवि पच्छाउत्ताई णो से कप्पइ दोवि पडिगाहित्तए । जे तत्थ से पुव्वागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए । जे से तत्थ पुव्वागमणेणं पच्छाउत्ते से णो कप्पइ पडिगाहित्तए ।सू० २९॥ छाया-अत्र खलु तस्य पूर्वागमनेन पूर्वायुक्तः तण्डुलौदनः पश्चादायुक्तो भिलिङ्गम्पः, कल्पते तस्य तण्डुलौदनं प्रतिग्रहीतुम्, न कल्पते तस्य भिलिङ्गसुपं प्रतिग्रहीतुम् । तत्र खलु तस्य पूर्वांगमनेन पूर्वायुक्तो भिलिङ्गम्पः पश्चादायुक्तस्तण्डुलौदनः, कल्पते तस्य भिलिङ्गमपं प्रतिग्रहीतुम्, नो कल्पते तण्डुलौदनं प्रतिग्रहीतुम् । तत्र खलु तस्य पूर्वागमनेन द्वावपि पूर्वायुक्तौ, कल्पते द्वावपि प्रतिग्रहीतुम् । तत्र खलु तस्य पश्चादागमनेन द्वावपि पश्चादायुक्तो नो तस्य कल्पते द्वावपि प्रतिग्रहीतुम् । यस्तत्र तस्य पूर्वांगमनेन पूर्वायुक्तः स कल्पते प्रतिग्रहीतुम् । यस्तस्य तत्र पूर्वागमनेन पश्चादायुक्तः स नो कल्पते प्रतिग्रहीतुम् ॥ २९ ॥ टीका-'पत्थ णं'-इत्यादि । अत्र अत्रान्तरे ज्ञातिकुले भिक्षार्थमागमनसमये तस्य प्रतिमाधारिण उपासकस्य पूर्वागमनेन-भिक्षार्थमागमनात्पूर्व,पूर्वागमनेन हेतुना वपूऽऽयुक्तः-पूर्व-प्रतिमाधरागमनात् प्राग् आयुक्तः रन्धनस्थाल्यादौ पाकार्थ अब प्रतिमाधारी को स्वज्ञाति में भिक्षाविधि किस प्रकार करनी चाहिये वह कहते हैं-' एत्थ णं से' इत्यादि । प्रतिमाधारी उपासक स्वज्ञाति में गृहस्थ के घर जब भिक्षा लेने को गया तब उपासक के वहाँ जाने के पहले गृहस्थ के घर में चावल पके हों और दाल उपासक के आने के अनन्तर बनाने लगे હવે પ્રતિમાધારીને સ્વજ્ઞાતિમાં ભિક્ષાવિધિ કેવા પ્રકારે કરવી જોઈએ તે કહે છે'पत्थ णं से' त्यादि પ્રતિભાધારી ઉપાસક સ્વજ્ઞાતિમાં ગૃહસ્થને ઘેર જ્યારે ભિક્ષા લેવાને જાય ત્યારે ઉપાસકના ત્યા ગયા પહેલા ગૃહસ્થના ઘરમાં ચેખા ૨ધાઈ ગયા હોય અને દાળ ઉપાસકના આવ્યા પછી બનાવાતી હોય તે ઉપાસકે એમ કરવું જોઈએ કે ભાતજ લઈ Page #297 -------------------------------------------------------------------------- ________________ २४१ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् प्रक्षिप्तः तण्डुलौदनः, पश्चात प्रतिमाधारिण उपासकस्यागमनाद् अनन्तरम् आयुक्तो भिलिङ्गम्पः=मुद्गादिदाली स्यान्चेत्तदा तण्डुलौदनं प्रतिग्रहीतुम् आदातुं तस्य= प्रतिमाधरस्योपासकस्य कल्पते, किन्तु भिलिङ्गमपं प्रतिग्रहीतुं तस्य न कल्पते । तत्र पूर्वायुक्तः प्रतिमाधरोपासकागमने पूर्वमेव निजनिमित्तं गृहस्थैः पक्तुमारब्धः, प्रतिमाधरे वा तत्र गते सति यः पक्तुमारब्धः स पश्चादायुक्तः, स न कल्पते तस्मिन्नध्यवपूरकादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते, तत्र तदभारात् । तत्र खलु-निश्चयेन तस्य प्रतिमाप्रतिपम्नस्योपासकस्य पूर्वागमनेन' इत्यस्य पूर्ववद्वयाख्या, पूर्वायुक्तो भिलिङ्गम्पः पश्चादायुक्तस्तण्डुलौदनः स्याच्चेत्तदा भिलिङ्गमपं प्रतिग्रहीतुं तस्य कल्पते, किन्तूद्गमादिदोपसम्भवात् तण्डुलौदनं प्रतिग्रहीतुं नो=न कल्पते । यदि तत्र खलु तस्य पूर्वागमनेन द्वावपि-तण्डुलभिलिङ्गसूपावपि पूर्वायुक्तौ स्यातां चेत्तदा द्वावपि-तण्डुलौदन-भिलिङ्गम्पावपि प्रतिग्रहीतुं कल्पते । तत्र खलु तस्य प्रतिमाधरस्योपासकस्य पश्चादागमनेन पश्चात्काले आगमनेन हेतुना द्वावपि-तण्डुल भिलिङ्गसूपौ पश्चादायुक्तो यदि स्यातां तदा तौ द्वावपि प्रतिग्रहीतुं नो कल्पते, उद्गमादिदोषसम्भवात् । यतण्डुतो उपासक को चाहिये कि चावल ही ले ले दाल नहीं । अगर गृहस्थ के घर उपासक के पहुंचने के पहले यदि दाल पकी हो और चावल उपासक के आने के बाद पकाने लगे तो केवल दाल ही लेना चाहिये चावल नहीं, क्यों कि उस में अध्यवपूरक (अज्झोयर) आदि दोष की सम्भावना होती है । और पूर्वायुक्त (प्रतिमाधारी के जाने के पहले पकाया गया) लिया जाता है उस में दोष की सम्भावना नहीं है । जो उसके आने के पहले दोनों दाल और चावल पूर्वायुक्त हो, अर्थात् पूर्व पकाये गये हों तव दोनों भी लिये जाते हैं। और यदि प्रतिमाधारी के आने के पश्चात् दोनों बनाये गयें हो तो दोनों नहीं लेने चाहिये, उस में उद्गम आदि दोष की सम्भावना रहती है । લીએ, દાળ નહીં અગર ગૃહસ્થના ઘેર ઉપાસક પહેચ્યા પહેલા જે દાળ રધાઈ ગઈ હોય અને ચોખા ઉપાસક આવ્યા પછી ૨ધાતા હોય તે માત્ર દાળજી લેવી જોઈએ, मात नहीं भ मां मध्यपू२४ (अज्झोयर) मा होषनी समावना थाय छ અને પૂયુકત (પ્રતિમાધારી જવા પહેલા ૨ધાયેલ) લેવાય છે તેમાં દોષની સંભાવના નથી. જે તેના આવ્યા પહેલાં બેઉ દાલ તથા ચેખા પૂર્વાયુકત હેય અર્થાત્ પૂર્વે પકાવેલા હોય તે બેઉ લેવાય છે અને જે પ્રતિમા ધારીના આવ્યા પછી બેઉ બનાવ્યાં હોય તો બેઉ ન લેવાં જોઈએ. તેમાં ઉમ આદિ દેષની સંભાવના રહે છે. અહીં Page #298 -------------------------------------------------------------------------- ________________ २४२ दशाgतस्कन्धमुत्रे लौदनो मिलिङ्गसृपो वा तत्र ज्ञातिकुले तस्य पूर्वागमनेन पूर्वायुक्तः स तण्डुलौदनः मिलिङ्गम्पो वा प्रतिग्रहीतुं कल्पते, यः = तण्डुलौदनादिस्तस्य तत्र पूर्वागमनेन पश्चादायुक्तः स प्रतिग्रहीतुं न कल्पते । इह सूत्रे 'पूर्वागमनेन पश्चादागमनेन' इत्युभयत्र प्राकृतत्वात्पूर्वशब्दस्य पूर्वपयोगः । पञ्चम्यर्थे तृतीयाबोद्धव्या ॥ सू० २९ ॥ " अथ श्रमणोपासकस्य भिक्षायाचनप्रकारं दर्शयति- 'तम्स णं' इत्यादि । मूलम् - तस्स णं गाहावइकुलं पिंडवायपडियाए अणुप्पविटुस्स कप्पइ एवं वदित्तए "समणोवासगस्स पडिमा पडिवन्नस्स भिक्खं दलयह " । तं चेत्र एयारूवेण विहारेण विहरमाणं as पासित्ता वदिजा " केइ आउसो तुमं वत्त०वे सिया " समणोवासए पडिमापडिवण्णए अहमंसीति" वत्तव्वं सिया । सेणं यारुवेण विहारेण विहरमाणे जहन्त्रेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेण एक्कारसमासे विहरेजा । एक्का - रस उवासगपडिमा ११ ॥ सू० ३० ॥ छाया-तस्य खलु गाथापतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टस्य कल्पते एवं वदितुम् " श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां ददध्वम् ," तं चैत्र एतादृशेन विहारेण विहरन्तं कश्चिद दृष्ट्वा वदेत् -" कः आयुष्मन् ! त्वं वक्तव्यः स्याः " " श्रमणोपासकः प्रतिमाप्रतिपन्नोऽहमस्मी " - ति वक्तव्यं स्यात् । स खलु एतादृशेन विहारेण विहरन् जघन्येन एकाक्षं वा द्वयहं वा त्र्यहं वा उत्कर्षेण एकादशमासान् विहरेत् । एकादशी उपासकमतिमा ॥ मु० ३० ॥ टीका - ' तस्स ' - इत्यादि । तस्य = प्रतिमाप्रतिपन्नस्य खलु गाथापतिकुलं यहाँ एक बात ठीक से समझनी चाहिये कि - प्रतिमाधारी का भिक्षा के लिए आगमन निश्चित हो और उस निश्चय के बाद यदि दाल भात अथवा दोनों पकाये जाय तो वे नहीं लेना चाहिये || सू० २९ ॥ એક વાત સારી રીતે સમજવી જોઇએ કે પ્રતિમાધારીનું ભિક્ષા માટે આગમન નકકી થયેલ હાય અને તે નિશ્ચય પછી જો દાળ, ભાત અથવા મેઉ રાધ્યા હાય તે તે ન सेवा लेहो ( सू० २७ ) Page #299 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ६ उपासकमतिमावर्णनम् २४३ पिण्डपातप्रतिज्ञया आहारग्रहणप्रतिज्ञया अनुप्रविष्टस्य-गतस्य एवं वक्ष्यमाणं वदितुं-वक्तुं कल्पते-'भो ! गृहपतयः ! श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां ददध्वम्-प्रयच्छत ?' इति । कश्चित्तं प्रतिमाप्रतिपन्नमुपासकम् एतादृशेन= भिक्षानिमित्तेन विहारेण प्रवर्तनेन विहरन्तं विचरन्तं दृष्ट्वा वदेत्-पृच्छेत्-हे आयुष्मन् !-प्रशस्तायुः ! त्वं को वक्तव्यः कथनीयः स्याः भवः' इति पृष्टः सन् स उत्तरति यथा-"श्रमणोपासकः प्रतिमाप्रतिपन्नोऽहमस्मी'-ति वक्तव्यं स्यात् । स च प्रतिमाप्रतिम्न उपासकश्च एतादृशेन-एतत्प्रकारेण विहारेण विहरन्= प्रवर्तमानः जघन्येन एकाई द्वन्यहं व्यहं वा उत्कर्षेण एकादश मासान् विहरेत् । इत्येकादश्युपासकप्रतिमा ११ ॥ सू० ३०॥ ___ अब श्रमणोपासक के भिक्षा-याचन का प्रकार कहते हैं - 'तस्स णं' इत्यादि । उस उपासक को गृहस्थ के घर में प्रविष्ट होने पर इस प्रकार पोलना कल्पे-" हे गृहपति ! प्रतिमापतिपन्न श्रमणोपासक को भिक्षा दो।" इस प्रकार प्रतिमा वहन करते हुए को देख कर यदि कोई पूछे कि"हे आयुष्मन् ! तुम कौन हो ?" तब वह कहे कि-" हे देवानुप्रिय ! मैं प्रतिमाधारी श्रावक हूँ।" अर्थात् यदि कोई 'स्वामिनाथ' ऐसा कह कर वन्दना करे तो कहे कि-"मैं प्रतिमाधारी श्रावक हूँ" इस प्रकार मतिमा वहन करता हुआ वह जघन्य एक दिन दो दिन या तीन दिन और उत्कृष्ट ग्यारह मास तक विचरता है । यह ग्यारवीं प्रतिमा ग्यारह मास की होती है ११ ॥ सू० ३०॥ व भोपासना निक्षा-यायनना २ ४ छ -'तस्स र्ण' त्यादि તે ઉપાસકને ગૃહસ્થના ઘરમાં પ્રવેશ કરતાં આ પ્રકારે બોલવું કલ્પ-“હે ગૃહપતિ ! પ્રતિમાપ્રતિપન શ્રમણોપાસકને ભિક્ષા આપે ” એ પ્રકારે પ્રતિમાનુ વહન કરતા તેને જોઈને જે કોઈ પૂછે કે–“આયુશ્મન્ ! તમે કોણ છે ?” ત્યારે તે કહે કે“હે દેવાનુપ્રિય ! હું પ્રતિમધારી શ્રાવક છુ ” અર્થાત્ જે કઈ “સ્વામીનાથ” એમ કહીને વન્દના કરે તે કહે કે–બહુ પ્રતિમાધારી શ્રાવક છું.’ એ પ્રકારે પ્રતિમાં વહન કરતા થકા તે જઘન્ય એક દિવસ બે દિવસ કે ત્રણ દિવસ અને ઉત્કૃષ્ટ અગીયાર માસ સુધી વિચરે છે આ અગીયારમી પ્રતિમા અગીયાર માસની થાય છે. ૧૧ (સૂ૦ ૩૦) Page #300 -------------------------------------------------------------------------- ________________ - - २४४ दशाश्रुतस्कन्धसूत्रे मूलम्-एयाओ खल ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पपणत्ताओ तिमि ॥ सू० ३१ ॥ ॥ष्टा दसा समत्ता ॥६॥ छाया-एताः खलु ताः स्थविरभंगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ता इति ब्रवीमि ॥ सू० २१ ॥ ॥ षष्ठी दशा समाप्ता ॥६॥ टीका-'एता'-इत्यादि । एताः खलु ताः पूर्वोक्ताः स्थविरभंगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ताः = प्ररूपिताः, इति ब्रवीमि = मुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बूः ! यथा भगवन्मुखात् श्रुतं तथा त्वां प्रवच्मि ।मु०३१॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकचादिमानमर्दक-श्रीशाहून्छत्रपतिकोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य '- पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-तिविरचितायाम् श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहपिण्याख्यायां व्याख्यायाम्-उपासकपतिमा ख्यं षष्ठमध्ययनं समाप्तम् ॥६॥ 'एयाओ' इत्यादि । यही स्थविर भगवन्तो ने ग्यारह उपासकप्रतिमाओं का प्रतिपादन किया है । हे जम्बू ! जैसा मैने भगवान के मुखसे सुना है वैसा ही मैं तुझे कहता हूं ॥ सू० ३१ ॥ इति दशाश्रुतस्कन्ध सूत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'उपासकप्रतिमा' नामका छठा अध्ययन समाप्त हुआ ॥ ६ ॥ 'एयाओ' त्या આ પ્રમાણે સ્થવિર ભગવત્તેએ અગીઆર ઉપાસપ્રતિમાઓનું પ્રતિપાદન કર્યું, છે હે જબૂ! જેવું મે ભગવાનને મુખથી સાભળ્યું છે તેવુજ હું તને કહું છું (સૂ૦૩૧) દશાશ્રુતસ્કંધ સૂત્રની “મુનિહર્ષિણ ટીકાના शुराती मनुबाहम उपासकप्रतिमा पाभर्नु छ मध्ययन समाप्त थयु (६) Page #301 -------------------------------------------------------------------------- ________________ ॥ अथ सप्तममध्ययनम् ॥ पष्ठाध्यपने श्रमणोपासकस्यैकादशप्रतिमाः प्ररूपिताः । अत्र सप्तमाध्ययने द्वादशभिक्षुप्रतिमाः प्ररूप्यन्ते, यतो यो लघुकर्मा सर्वविरतिरूपं चारित्रं धारयितुं वान्छेत् सोऽवश्यं भिक्षुपतिमामवलम्बेतेति भिक्षुपतिमाभिधं सप्तमाध्ययनमाह, तस्येदमादिसूत्रम्-'सुयं मे' इत्यादि । यद्यपि भिक्षुपतिमा अनेकविधाः प्रतिपादिताः । यथा-१ समाधिप्रतिमा-२विवेकपतिमो -३पधानप्रतिमा- ४प्रतिसंलीनताप्रतिमै-५काकिविहारप्रतिमा-६यवमध्यप्रतिमा - ७चन्द्रप्रतिमा - ८वज्रमध्यप्रतिमाप्रभृतयः, तथाप्येषां सर्वेषां श्रुतचारित्रप्रतिमयोरेवान्तर्भावः। सप्तम अध्ययन छठे अध्ययन में श्रमणोपासक की ग्यारह प्रतिमाओं का निरूपण किया है । जो लघुकर्मी व्यक्ति सर्वविरतिरूप चारित्र को धारण करने की वान्छा रखे तो उसको भिक्षुप्रतिमाओं का अवश्य अवलम्बन करना चाहिये। इस सम्बन्ध से आये हुए इस सातवें अध्ययन में भिक्षुप्रतिमा का वर्णन करते हैं-'सुयं में' इत्यादि । यद्यपि भिक्षुप्रतिमा अनेक प्रकार की है। जैसे-(१) समाधिप्रतिमा, (२) विवेकप्रतिमा, (३) उपधानप्रतिमा, (४) प्रतिसंलीनताप्रतिमा, (५) एकाकिविहारप्रतिमा, (६) यवमध्यप्रतिमा, (७) चन्द्रप्रतिमा, (८) वज्रमध्यप्रतिमा आदि । तथापि उन सबका अन्तर्भाव श्रुतप्रतिमा और चारित्रप्रतिमा में हो जाता है ।। અકયયન સાતમું છઠ્ઠા અધ્યયનમાં શ્રમણે પાસકની અગીયાર પ્રતિમાઓનું નિરૂપણ કર્યું છે જે લઘુકમી વ્યકિત સર્વ વિરતિરૂપ ચારિત્રને ધારણ કરવાની વાચ્છા રાખે તેને ભિક્ષુપ્રતિમાઓનું અવશ્ય અવલમ્બન કરવું જોઈએ આ સ બ ધથી આવેલ આ સાતમા मध्ययनमा भिक्षुप्रतिभानु न ४२ छ 'मुयं में त्या ले भिक्षुप्रतिमा भने प्रा२नी छ. रेभ. - (१) समाधिप्रतिमा, (२) विवप्रतिभा, (3) 6धानप्रतिमा, (४) प्रतिस सीनताप्रतिभा, (५) विहारप्रतिमा, (6) यवमध्यप्रतिमा, (७) यन्द्रप्रतिभा, (८) मध्यप्रतिभा मा, तो पy તે બધીને અન્તર્ભાવ શ્રતપ્રતિમા અને ચારિત્રપ્રતિમામા થઈ જાય છે. Page #302 -------------------------------------------------------------------------- ________________ २४६ श्री दशाश्रुतस्कन्धमत्रे भिक्षुभिः प्रतिमाभेदोपभेदैः स्वकार्य साधनीयम् । अर्थादेतद्वारा ज्ञानावरणीयाधष्टविधकर्माणि क्षपयित्वा स्वाभीष्टं निर्वाणपदं लक्षीकरणीयमिति । इममेव विषयमुद्दिश्य सप्तमाध्ययनं प्रारभ्यते-'मयं मे' इत्यादि मूलम्-सुयं मे आउसं, तेणं भगवया एवमक्खायं-इह खल्ल थेरेहिं भगवंतेहिं वारस भिखपडिमाओ पण्णत्ताओ। कयरा खलु ताओं थेरेहिं भगवंतेहिं वारस भिकम्वुपडिमाओ पण्णत्ताओ ? । इमाओ खलु ताओ थेरेहिं भगवंतेहि वारस भिक्खुपडिमाओ पण्णत्ताओ । तं जहा ॥ सू० १॥ __छाया-श्रुतं मया, आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरें- . भगवद्भि दशभिक्षुमतिमाः प्रज्ञप्ताः । कतराः खलु ताः स्थविरभंगवद्भिादश भिक्षुपतिमाः प्रज्ञप्ताः ? । इमाः खलु ताः स्थविरैर्भगवद्भिादश भिधुप्रतिमाः प्रज्ञप्ताः । तद्यथा-(सू० १) टीका- 'श्रतं मया'-इत्यादि । हे आयुष्मन् !हे प्रशस्तायुः ! मया श्रुतम् , तेन भगवता एवम् = अनेन वक्ष्यमाणप्रकारेण, आख्यातं प्ररूपितम्इह-जिनशासने स्थविरैर्भगवद्भिद्वादश भिक्षुप्रतिमाः-तपःसंयमव्यवस्थितः कृत भिक्षुओं को प्रतिमा के भेद और उपभेद के साथ प्रतिमाओं द्वारा ही अपने कार्य की सिद्धि करनी चाहिये । अर्थात् इन प्रतिमाओद्वारा ज्ञानावरणीयादि आठ प्रकार के कर्मों को खपाकर अपना अभीष्ट-निर्वाणपद का लक्ष्य करना चाहिये । इस विषय को मनमें रखते हुए सप्तम अध्ययन का आरम्भ करते हैं-'सुयं मे' इत्यादि । .. हे आयुष्मन् ! मैंने सुना है उन भगवान ने इस प्रकार प्रतिपादन किया है-इस जिनशासन में स्थविर भगवन्तों ने बारह भिक्षुप्रतिमाओं का वर्णन किया है । यहाँ 'भिक्षु' शब्द का अर्थ होता ભિક્ષુઓએ પ્રતિમાના ભેદ અને ઉપભેદની સાથે પ્રતિમાઓ દ્વારા જ પિતાના કાર્યની સિદ્ધિ કરવી જોઈએ અર્થાત આ પ્રતિમાઓ દ્વારા જ્ઞાનાવરણીયાદિ આઠ પ્રકા૨નાં કમેને ખપાવીને પિતાના અભીષ્ટ-નિર્વાણપદને લય કરવું જોઈએ. આ વિષયને मनभा सीन सातमा अध्ययननी माल ४२ छ. 'सुयं मे त्या હે આયુશ્મન ! મે સામાન્ય છે તે ભગવાને આ પ્રમાણે પ્રતિપાદન કર્યું છેઆ જિનશાસનમાં સ્થવિર ભગવતેએ બાર ભિક્ષુપ્રતિમાઓનું વર્ણન કર્યું છે. અહીં Page #303 -------------------------------------------------------------------------- ________________ सुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाः (१२) २४७ 1 कारितानुमोदित परिहारेण शुद्धमशनादिकं भिक्षक इत्येवंशीलो भिक्षुस्तस्य प्रतिमा:= प्रतिज्ञाः अभिग्रहविशेषा इति यावत् प्रज्ञप्ताः = परूपिताः । कतराः = काः खलु ताः स्थविरैर्भगवद्भिर्द्वादशभिक्षुपतिमा ः प्रज्ञप्ताः ? | इमा = वक्ष्यमाणाः खलु ताः स्थवि - रैर्भगवद्भिर्द्वादशभिक्षुप्रतिमाः प्रतप्ताः । तद् = भिक्षुप्रतिमामरूपणं यथा ॥०१॥ अथ द्वादशानां भिक्षुप्रतिमानां क्रमेण नामान्याह - 'मासिया' इत्यादि । मूलम् - १ मासिया भिक्खुपडिमा २ दोमासिया भिक्खुपडिमा, ३ तिमासिया भिक्खुपडिमा ४ चउमासिया भिक्खुपडिमा ५ पंचमासिया भिक्खुपडिमा ६ छम्मासिया भिक्खुपडिमा ७ सत्तमासिया भिक्खुपडिमा ८ पढमा सत्तरांइंदिया भिक्खुपडिमा ९ दोच्चा सत्तराइंदिया भिक्खुपडिमा, १० तच्चा सत्तराइंदिया भिक्खुपडिमा ११ अहोराइंदिया भिक्खुपडिमा १२ एगराइया भिक्खुपडिमा ॥ सू० २ ॥ " छाया - १ मासिकी भिक्षुप्रतिमा, २ द्विमासिकी भिक्षुप्रतिमा, ३ त्रिमासिकी भिक्षुप्रतिमा, ४ चतुर्मासिकी भिक्षुप्रतिमा, ५ पञ्चमासिकी भिक्षुप्रतिमा, ६ षण्मासिकी भिक्षुप्रतिमा, ७ सप्तमासिकी भिक्षुप्रतिमा ८ प्रथमासप्तरात्रंदिवा भिक्षुप्रतिमा, ९ द्वितीया सप्तरात्रंदिवा भिक्षुप्रतिमा, १० तृतीयासप्तरात्रंदिवा भिक्षु प्रतिमा, ११ अहोरात्रंदिवा भिक्षुप्रतिमा, १२ एकरात्रिकी भिक्षुप्रतिमा || सू० २॥ टीका - ' १ मासिया' - इत्यादि । अदमुक्तं भवति - प्रथमादयः सप्तमी - पर्यन्ता भिक्षुप्रतिमाः सप्तभिर्मासैर्भवन्ति । एकैका च एकैकमासेन सम्पन्ना भवहै कि:- जो तप और संयम में व्यवस्थित होकर कृत कारित और अनुमोदितरूप से शुद्ध भिक्षाद्वारा अपना जीवननिर्वाह करता हैं वह भिक्षु कहा जाता है । उसकी प्रतिमा भिक्षुप्रतिमा है । प्रतिमा-प्रतिज्ञा अर्थात् - अभिग्रहविशेष को प्रतिमा कहते हैं || सू० १ ॥ ‘મિલ્લુ” શબ્દનો અર્થ થાય થાય છે કે જે તપ અને સ યમમાં વ્યવસ્થિત થઈને કૃત કારિત અને અનુમેદિત રૂપથી શુદ્ધ ભિક્ષા દ્વારા પેાતાના જીવન નિર્વાહ કરે છે તેને ભિક્ષુ કહેવાય છે, તેની પ્રતિમા તે ભિક્ષુપ્રતિમા છે. પ્રતિમા–પ્રતિજ્ઞા અર્થાત્અભિગ્રહવિશેષને પ્રતિમા કહે છે (સુ ૧) Page #304 -------------------------------------------------------------------------- ________________ - २४८ दशाश्रुसस्कन्धमत्रे तीति भावः । इदमत्र तत्त्वम्-पूर्वप्रतिमानां समयं संगृह्य द्वितीयादिसप्तम्यन्तप्रतिमा द्विमासिक्यादय उच्यन्ते । अष्टमी-नवमी-दशमीनां प्रत्येकं सप्ताहोरात्रिकतया तास्तिस्रः प्रतिमा एकविंशत्यहोरात्रेभवन्ति । एकादशी चैकाहोरात्रेण भवति । द्वादशी चैकराव्या । एवं त्रयोविशतिरात्राधिकाः सप्त मासा द्वा. दशमतिमानां कालः, ततः परं चातुर्मास्यागमनात् पूर्वमवशिष्टैर्दिवसैरन्यत्र विहारं कत्तुं शक्यत इति ।। मू० २ ॥ __ अब बारह भिक्षुप्रतिमा का कम से नाम कहते हैं-"मासिया" इत्यादि । मासिकी द्विमासिकी आदि का अर्थ स्पष्ट है। यहाँ यह समझना चाहिये कि-पहली प्रतिमा से लेकर सातवीं तक की सात भिक्षुप्रतिमाएँ सात महीनों में पूर्ण होती हैं । इन में प्रत्येक प्रतिमा एक एक मास की होती है। सारांश यह है कि-पूर्व-पूर्व की प्रतिमा का समय मिलाने से दूसरी प्रतिमा द्विमासिकी, तीसरी त्रिमासिकी आदि, एवं सातवीं सप्तमासिकी, ऐसी संज्ञा होती है । आठवीं, नववीं और दशवीं, ये तीन प्रतिमाएँ प्रत्येक सात-सात अहोरात्री की होने से इन तीनों में इक्कीस दिन लगते हैं। ग्यारहवीं प्रतिमा एक अहोरात्र की और बारहवीं एक रात्रि की होती है । इस प्रकार यारह भिक्षुप्रतिमाओं के आराधन में सात मास तेइस दिन लगते हैं। तदनन्तर अवशिष्ट-बाकी रहे दिनोमें विहार कर के चौमासा लगने के पहले चौमासे के लिये अन्यत्र क्षेत्र में पहुँच सकते हैं ॥सू०२॥ हवे ॥२ भिक्षुपतिमान मनु नाम ४९ छ --'मासिया' त्यात માસિકી દ્વિમાસિકી આદિને અર્થ સ્પષ્ટ છે અહીં એ સમજવું જોઈએ કે–પહેલી પ્રતિમાથી લઈને સાતમી સુધી સાત ભિક્ષુપ્રતિમાઓ સાત માસમાં પૂર્ણ થાય છે તેમાં પ્રત્યેક પ્રતિમા એક-એક માસની થાય છે સારાશ એ છે કે પૂર્વ પૂર્વની પ્રતિમાને સમય સરખાવતા બીજી પ્રતિમા દ્વિમાસિકી, ત્રીજી ત્રિમાસીકી આદિ, એ પ્રમાણે સાતમી સપ્તમસિદી એવી સંજ્ઞા હોય છે આઠમી નવમી અને દશમી, આ ત્રણ પ્રતિમાઓ પ્રત્યેક સાત-સાત અહોરાત્રની હોવાથી આ ત્રણેમાં એકવીસ દિવસ લાગે છે. અગીયારમી પ્રતિમા એક અહોરાત્રની અને બારમી એક રાત્રિની હોય છે એ પ્રકારે બાર ભિક્ષપ્રતિમાઓના આરાધનામાં સાત માસ ત્રેવીસ દિવસ લાગે છે ત્યાર પછી અવશિષ્ટ -બાકી રહેલા દિવસોમાં વિહાર કરીને ચોમાસુ આવ્યા પહેલા ચોમાસા માટે બીજા ક્ષેત્રમાં પહોંચી શકે છે (સૂ ૨) Page #305 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकर्तव्यवर्णनम् २४९ अथ प्रतिमाप्रतिपन्नस्य कर्त्तव्यमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसट्टकाए चियत्तदेहे, जे केइ उवसग्गा उववजंति, तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणियावा, ते उप्पण्णे सम्मं सहइ, खमइ, तितिक्खइ अहियासेए ॥ सू० ३ ॥ ___ छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायः, त्यक्तदेहः, ये केचिदुपसर्गाः उत्पद्यन्ते, तद्यथा-दिव्या वा मानुपा वा तिर्यग्योनिका वा तानुत्पन्नान् सम्यक् सहते, क्षमते, तितीक्षते, अध्यास्ते, मू०३॥ टीका-'मासियं' - इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य प्राप्तवतः अनगारस्य-अविद्यमानमगारं यस्य सोऽनगारस्तस्य भिक्षोः ये केचित् उपसर्गाः-उपसृज्यन्ते-क्षिप्यन्ते निपात्यन्ते व्रतिनो यमनियमप्रतिज्ञादेर्येषु इत्युपसर्गाः =देवादिकृतोपद्रवाः उत्पद्यन्ते प्रादुर्भवन्ति, तद्-उपसर्गप्रादुर्भवनं यथा-दिव्याःधौः = स्वर्गस्तद्वासी देवोऽप्पुपचाराद् द्यौस्तत्र भवाः तत्कृता दिव्याः = देवसम्बन्धिनो वा, मानुपाः मनुष्यसम्बन्धिनो वा, तिर्यग्योनिकाः-तिर्यञ्चः-पशुपक्षिसादयस्तद्योनिसम्बन्धिनो वा य उत्पद्यन्ते तान् अनुकूलपतिकूलरूपान् उत्पन्नान् उपसर्गान् नित्यं सदा व्युत्सृष्टकाया विशेषेण परीषहोपसर्गसहिष्णुत्वलक्षणेनोत्सृष्टः परित्यक्तः काया शरीरं येन स व्युत्सृष्टकायः परिकर्मवर्जनतस्त्यक्तशरीरः, त्यक्तदेहः त्यक्तः चित्तेन विसृष्टो देहः देहममत्वं येन स त्यक्तदेहः सन् सम्यक् यथा कर्मनिर्जरा भवति तथा सहते-मुखाद्यविकारकर अब प्रथम प्रतिमा का वर्णन किया जाता है:-" मासियं णं" इत्यादि । __ मासिकी-एक मासकी प्रथम प्रतिमा को स्वीकार करने वाले अनगार को यदि देव मनुष्य और तिर्यञ्च सम्बन्धी कोई उपसर्गउपद्रव उप्तन्न हों तो उनको वह काया को वोसरा कर-देहममतारहित होकर सम्यक-जिस रीति से कर्म निर्जरा हो उस प्रकार से ७३ प्रथम प्रतिभानु १ - ४२वामा आवे छे—'मासियं णं' त्यादि માસિક-એક માસની પ્રથમ પ્રતિમાને સ્વીકાર કરવાવાળા અનગારને જે દેવ મનુષ્ય અને તિર્યં ચ સધી કોઈ ઉપસર્ગ="પદ્રવ ઉત્પન્ન થાય તો તેણે તે કાયને વીસરી-દેહમમતા રહિત થઈને સમ્યફ પ્રકારે–જે રીતે કર્મનિર્જરા થાય તે Page #306 -------------------------------------------------------------------------- ________________ २५० दशाश्रुतस्कन्धमत्रे णेन मर्पति, क्षमते-क्रोधाभावेन, तितिक्षते-अदीनभावेन, अध्यास्ते-निश्चलभावेन जीवनाशामरणभयविप्रमुक्तत्वात् । यद्वा-'बोसहकाए चियत्तदेहे ' इति पदद्वयं सप्तम्यन्तम् । तत्र कर्मधारयः-तथाविधस्यानगारम्य यो व्युत्सष्टः त्यक्तः ममत्वानापन्नो देहस्तत्र ये उपसर्गा देवादिकृता उत्पद्यन्ते तान् उत्पनान् सोऽनगार सहते इत्याद्यन्वयः । ॥ मू० ३ ॥ उक्तविषयमेव पुनर्वर्णयनि-'मासियं' णं' इत्यादि । मूलम्-मासियं णं भिस्वुपडिमं पडिवन्नस्स अणगारस्स कप्पइ एगा दत्ती भोयणस्स पडिगाहत्तिए, एगा पाणगस्त। अण्णायउंछं, सुद्धं, उवडहं, निजहिता वहवे दुप्पय-चउम्पयसमण-माहण-अतिहि-किवण-वणीमगे कप्पइ से एगस्स भुंजमाणस्स पडिगाहित्तए । णो दुण्हं णो तिण्हं णो चउण्हं पंचण्हं णो गुग्विणीए, णो वालवच्छाए, णो दारगं पेजमाजीए, णो अंतो एलयस्स दोवि पाए साहट्ट दलमाणीए, णो " सहेइ" मुख आदि का विकार न करता हुआ सहन करे । 'खमई'क्रोधरहित होकर खमे-क्षमा करे। 'तितिक्खइ'-अदीन भाव से सहन करे और जीवन की आशा, मरण का भय रहित होकर निश्चल भाव से महे । ___अथवा यह भी अर्थ होता है कि प्रथमप्रतिमाप्रतिपन्न अनगार के कायोत्सर्ग अवस्थायुक्त ममत्व रहित शरीर में यदि देवमनुष्यतिर्यञ्चसम्बन्धी उपसर्ग उपस्थित हों तो उनको क्रोधादिभावरहित होकर अदीन मन से जीवन-आशा मरण-भयरहित हो सम्यक् प्रकार से सहन करे ॥ सू० ३ ॥ ४ारे 'सहेड' भुष माथिा [१४२ - ४२ता सहन ४२ 'खमइ' ।पति थमने 'तितिक्खइ' महीन भाव सहन ४२ मते पननी मास, भरना लय हित થઈને નિશ્ચલ ભાવથી સહન કરે અથવા એ પણ અર્થ થાય છે કે પહેલી પ્રતિમા પ્રતિપન્ન અનગારના કાર્યોત્સર્ગ અવસ્થા યુક્ત મમવરહિત શરીરમાં જે મનુષ્ય તિર્ય ચ સ બ ધી ઉપસર્ગ ઉપસ્થિત થાય તે તેણે ધાદિભાવરહિત થઈને અદીન મનથી જીવન આશા મરણભય રહિત થઈને સમ્યક્ પ્રકારે સહન કરવાં (સૂ ૩) Page #307 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिभिक्षाविधिनिरूपणम् २५१ बहिं एल्लुयस्स दोवि पाए साहट्ट दलमाणीए, एगं पायं अंतो किच्चा एग पायं बर्हि किच्चा एलुयं विक्खंभइत्ता एवं दलयइ एवं से कप्पइ पडिगाहित्तए, एवं से नो दलयइ एवं से नो कप्पइ पडिगाहित्तए ॥ सू० ४ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य कल्पते एका दत्तिर्भोजनस्य प्रतिग्रहीतुमेका पानकस्य । अज्ञातोन्छ, शुद्धमुपहृतम् , नियूह्य बहून् द्विपद-चतुष्पद-श्रमण-ब्रह्मणाऽतिथि-कृपण-वनीपकान्, कल्पते तस्यैकस्य भुञ्जानस्य पतिग्रहीतुम् । न द्वयोन त्रयाणां, न चतुष्णां, न पञ्चानां, नो गुविण्याः, नो बालवत्सायाः, नो दारकं पाययन्त्याः, नान्तरेलुकस्य द्वावपि पादौ संहत्य ददत्याः, नो बहिरेलुकस्य द्वावपि पादौ सहत्य ददमानायाः, एक पादमन्तःकृत्वैकं पादं बहिः कृत्वैलुकं विस्कभ्यैवं ददात्येवं तस्य कल्पते प्रतिग्रहीतुमेवं तस्य नैव ददात्येवं तस्य नो कल्पते प्रतिग्रहीतुम् ।। स० ४॥ टीका-'मासियं'-इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य प्राप्तवतः अनगारस्य भोजनस्य एका-एकसंख्यका दत्तिः-दर्वीकटोरकादितोऽविच्छिनधारया या भिक्षा पतति सा दत्तिरुच्यते, सा प्रतिग्रहीतुम्-भादातुं कल्पते। एवं पानस्यैका दत्तिग्रहीतुं कल्पते । अज्ञातोन्छम्-अज्ञातात् अपरिचितकुलात अब सूत्रकार फिर उक्त विषयका ही वर्णन करते हैं'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को एक मास तक प्रतिदिन एक दत्ति अन्न की. और एक दत्ति पानी की लेना कल्पता है। यहा दत्तिका अर्थ यह है किः-दाता द्वारा दर्वी (कडछी) अथवा कटोरा आदि से दिये जाते हुए पदार्थ की धारा न टूटे-अखण्ड बनी रहे तब तक वह दत्ति कही जाती है । अज्ञातो-छं-अज्ञात वे सूत्र४२ न त विषयनुल व न ४२ छ -'मासिय णं' त्या માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન અનારને એક માસ સુધી પ્રતિદિન એક દત્તિ અન્નની અને એક દક્તિ પાણીની લેવી કલ્પ છે અહીં દક્તિનો અર્થ એ છે કે દાતા દ્વારા દવ (કડછી) અથવા વાટકા આદિથી દેવતા પદાર્થની ધાગ ન ટુટે-અખંડ ચાલુ રહે ત્યા સુધી તે દક્તિ કહેવાય છે અજ્ઞાતો=અજ્ઞાત= સાધુને ન જાણવા --- -- - - Page #308 -------------------------------------------------------------------------- ________________ २५२ .. दशाश्रुतस्कन्धमूत्रे उञ्छं-स्तोकं २ द्रव्यतः-स्वस्योपभोगादुर्वरितम् , भावतः-सत्कारसम्मानं विना साधारणभिक्षुवदीयमानम् । शुद्धम् उद्गमादिदोपरहितम् , उपहनम् अन्याथै निष्पाद्य भोजनस्थाने स्थापितं स्वल्पतया तत्मतिग्रहीतुं कल्पत इत्यनेनान्वयः। बहुन्=पचुरान् द्विपद-चतुष्पद श्रमण-ब्राह्मणा-ऽतिथि-कृपण-वनीपकान , द्विपदाः दासीदासादयः, चतुष्पदा गवादयः, श्रमणाः निर्ग्रन्थ-शाक्य-तापस-गैरिकाऽऽजीविकाः, ब्राह्मणाः प्रसिद्धाः, अतिथयः भिक्षुकविशेपाः, कृपणाः दरिद्राः, वनीपका स्वकीयदुरवस्थाप्रदर्शनपुरस्सरं मियालापादिना याचकाः, एतान् नियुह्य दत्त्वा एतेषां भोजनानन्तरमित्यर्थः, तम्य प्रतिमाधारिणो भिक्षोः, एकस्य भुञ्जानस्य-पालकस्य-वस्त्वधिपतेः, प्रतिग्रहीतुं कल्पते, यस्मिन् वस्तुन्येकस्यैव स्वामित्वं तत् कल्पते, न तु द्वयादीनां स्वामित्वे सतीत्यर्थः । एतत्सर्वसाधुको नहीं जानने वाले कुल से उछ-थोडा थोडा लेना। उन्छ दो प्रकार का है-(१) द्रव्यतः (२) भावतः। (१) द्रव्यतः-अपने उपभोग से बचा हुआ, (२) भावतः-सत्कार और सम्मान विना साधारण भिक्षु की तरह दिया हुआ । सुद्धं--उद्गम आदि दोप रहित । उपहृतं-दूसरे के लिए पका कर भोजन स्थान में रखा हुआ हो, उसमें से थोडा-सा ग्रहण करना चाहिये । तथा बहुत से दासी दास आदि द्विपद, गो महिषी आदि चतुष्पद, शाक्य, तापस, गैरिक, आजीविक आदि श्रमण, ब्राह्मण-याचक, सामान्य भिक्षु आदि अतिथि, कृपण-दरिद्र, और अपनी दुर्व्यवस्था का प्रदर्शनपूर्वक प्रिय-प्रिय आलाप करके भिक्षा मांगने वाला वनीपक, ये सब लेकर चले जाय . तब प्रतिमाधारी मुनि जिस वस्तु का एक ही स्वामी हो जिस पर दो तीन आदि का स्वामित्व न हो वैसी भिक्षा लेवे। वह भी વાળા કુળ પાસેથી ૩છે થોડુ-થોડુ લેવુ ઉછ બે પ્રકારના છે (૧) દ્રવ્યત. (૨) ભાવતઃ (१) द्रव्यतः- पोताना Suोगथी मयेदु (२) भावतः सा२ भने सन्मान विना साधारण भिक्षुनी पेठे माघेदु 'सुद्धं'- उगम माह षडित. उपहृतं- भीतने માટે રાધેલું જે ભજનસ્થાનમાં રાખ્યું હોય તેમાથી ડુક ગ્રહણ કરવું જોઈએ; તથા ઘણુ દાસી દાસ આદિ દ્વિપદ, ગાય ભે સ. આદિ ચતુષ્પદ, શાક્ય તાપસ ગરિક આજીવિક આદિ શ્રમણ, બ્રાહ્મણ-યાચક, સામાન્ય ભિક્ષુ આદિ અતિથિ, કૃપણ-દરિદ્ર, તથા પોતાની દુવ્યવસ્થાના પ્રદર્શન પૂર્વક પ્રિય પ્રિય આલાપ કરીને ભિક્ષા માગવાવાળા વનીક, એ બધા લઈને ચાલ્યા જાય ત્યારે પ્રતિમાધારી મુનિ જે વસ્તુને એકજ માલિક હાય-જેના માટે બે ત્રણ આદિની માલિકી ન હોય એવી Page #309 -------------------------------------------------------------------------- ________________ २५३ मुनिहर्षिणी टीका अ.७ भिक्षुप्रतिमाधारिभिक्षाविधिनिरूपणम् मनुपदमेव वक्ष्यते-'णो दोण्हें' इत्यादिना, एवं द्वयोस्त्रयोश्चतुर्णां पञ्चानामेकवस्तु तन्न कल्पते प्रतिग्रहीतुम् । गुविण्या: गर्भिण्या हस्तादशनादिकं प्रतिग्रहीतुं न कल्पते। ____ अय जिनकल्पिनां कल्पः, स्थविरकल्पिनस्तु पण्मासानन्तरमुत्थानादिक्रियां कृत्वा ददत्या हस्तान्नं गृह्णन्ति, सा यदि उपविष्टैव उत्थितैव वा ददाति तदा तद्धस्ताद गृह्णन्तीति विवेकः। बालवत्सायाः-शिशुमत्याः, दारकं पाययत्याश्च वालं पृथक्कृत्याऽशनादिकं ददत्या हस्तात् प्रतिग्रहीतुं न कल्पते । तथागर्भवती के अथवा वालवत्सा-छोटे बच्चे वाली के हाथ से आहार नहीं लेवे, तथा इनके लिये बनाया हुआ आहार आदि भी नहीं लेवे। गर्भिणी के हाथ से भोजन आदि नहीं लेना, यह जिनकल्पी मुनि का कल्प हैं। स्थविरकल्पी मुनि छः मास के बाद उत्थान आदि क्रिया करके देने वाली गर्भिणी के हाथ से ग्रहण नहीं करते हैं । अर्थात् गर्भवती स्त्री को गर्भ के छः मास होजाने के बाद जब मुनि अशन आदि लेने को आवें तब वह बैठी हो पश्चात् खडी होकर देवे तो, तथा खडी हुई बैठकर देवे तो उसके हाथ से मुनि को भिक्षा ग्रहण नहीं करनी चाहिये यदि गर्भिणी बैठी-बैठी देती हो, अथवा खडी रहकर ही देती हो तो ग्रहण करना चाहिये । जिस स्त्री का बालक छोटा हो और बच्चे को दूध पिलाती हो उस बच्चे को दूर रख कर यदि अशन आदि देने के लिये तैयार हो तो उसके हाथ से भिक्षा ग्रहण नही करनी चाहिये । यदि अशन आदि देने वाली ભિક્ષા ગ્રહણ કરે, તે પણ ગર્ભવતીના તથા બાલવત્સા-નાના બચ્ચાવાળીના હાથથી આહાર આદિ ન લે, તથા તેમના માટે બનાવેલા આહાર આદિ પણ ન લે ગર્ભિણીના હાથથી ભોજન આદિ ન લેવું એ જિનકલ્પી મુનિને કલ્પ છે સ્થવિકલ્પી મુનિ છ માસની પછી ઉત્થાન આદિ ક્રિયા કરીને દેવાવાળી ગણિીના હાથથી ગ્રહણ કરતા નથી અર્થાત્ ગર્ભવતી સ્ત્રી ગર્ભના છ માસ થઈ ગયા પછી જ્યારે મુનિ અશન આદિ લેવા માટે આવે ત્યારે તે બેઠી હોય પછી ઉભી થઈને આપે તથા ઉભી હોય પછી બેસીને આપે તે તેના હાથની મુનિએ ભિક્ષા લેવી ન જોઈએ જે ગર્ભિણી બેઠી–બેઠી આપતી હોય અથવા ઉભી રહીને જ દેતી હોય તે લેવી જોઈએ. જે સ્ત્રીનું બાળક નાનું હોય અને તે બાળકને દૂધ પાતી હોય તે બાળકને દૂર રાખીને જે અશન આદિ દેવાને માટે તૈયાર થાય તે તેના હાથથી ભિક્ષા ગ્રહણ ન કરવી જોઈએ જે અશન આદિ દેવાવાળીને બેઉ પગ (ડેલી) ઉમ Page #310 -------------------------------------------------------------------------- ________________ २५४ दगाश्रुततस्कन्धमत्रे यदि द्वावपि पादौ एलुकस्य देहल्या अन्त: मध्ये संहृत्य एकत्रीकृत्य किश्चिद्वस्तु ददत्या हस्तात्पतिग्रहीतुं भिक्षोर्न कल्पते । पुन:- एलुकस्य बहिः बाह्ये वौ पादौ संहत्य ददमानाया हस्तान्नो प्रतिग्रहीतु कल्पते । एकं पादचरणम् अन्तः देहल्या अभ्यन्तरप्रदेशे, एकम् अपरं च ततो बहिः कृत्वा, एवम् अनेन प्रकारेण एलुक-देहली विष्कभ्य-चरणयोरन्तराले कृत्वा एवम् एतादृशेन विधिनाऽऽहारादिकं ददाति चेत्तदा तद् आहारादिकं प्रतिग्रहीतुं तस्य कल्पते । एवं पूर्वोक्तविधिना चेत्तस्मै प्रतिमाजुषे भिक्षवे नैव ददाति तदैवम् एतादृशं तद आहारादिकं प्रतिग्रहीतुं प्रतिमापतिपन्नस्य न कल्पते । अयमत्र विशेप:- जिनकल्पिनां यदि स्वप्रज्ञादिना गर्भवतीगर्भज्ञानं भवेत्तदा गर्भकालतस्तदीयहस्ताद्भिक्षा न ग्राह्या, स्थविरकल्पिनां तु गर्भधारणस्य सप्तममासादारभ्य न ग्राह्या ॥ मू० ४ ॥ के दोनो पैर देहली के भीतर ही हो अथवा दोनो पैर देहली से बाहर हो तो अशन आदि नहीं लेना चाहिये। जो एक पैर देहली के भीतर और एक पैर देहली के बाहर रख कर अर्थात् देहली को दोनो पैरो के बीच में कर भिक्षा दे उसी से ही प्रतिमाधारी भिक्षा ग्रहण करते हैं । उक्त विधि से न दे उस से भिक्षा नही लेते हैं। यहाँ यह वात खूब याद रखनी चाहिये कि-जिनकल्पी मुनि को स्वप्रज्ञा से यदि गर्भवती के गर्भ का ज्ञान हो तो गर्भग्रहणकाल से ही उसके हाथ से भिक्षा नही लेना चाहिये । स्थविरकल्पी मुनि को गर्भवती के गर्भ का सातवा मास आरम्भ हो तब उसके हाथ से भिक्षा ग्रहण नही करना चाहिये ॥ सू० ४ ॥ રાની અંદર જ હોય અથવા બેઉ પગ ડેલીની બહાર હોય તે અશન આદિ ન લેવા જોઈએ જે એક પગ ડેલીની આ દર અને એક પગ ડેલીની બહાર રાખીને અર્થાત્ કેલીને બે પગની વચમાં રાખીને ભિક્ષા આપે તેજ પ્રતિમા ધારી ભિક્ષા ગ્રહણ કરી શકે છે ઉકત વિધિથી ન આપે તેની પાસેથી ભિક્ષા લેતા નથી અહી એ વાત ખૂબ યાદ રાખવી જોઈએ કે–જિનકલ્પી મુનિને સ્વપ્રજ્ઞાથી જે ગર્ભવતીના ગર્ભનું જ્ઞાન થાય તો ગર્ભગ્રહણ કાલથીજ તેના હાથથી આપવામાં આવતી ભિક્ષા લેવી જોઈએ નહિ સ્થવિરકલ્પી મુનિએ ગર્ભવતીના ગર્ભને સાતમો માસ આર ભ થાય ત્યારે તેના હાથથી અપાતી ભિક્ષા ગ્રહણ ન કરવી જોઈએ (સુ ૪) Page #311 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिगोचरकालवर्णनम् २५५ अथ गोचरकालाभिग्रहं वर्णयन् पूर्वं गोचरकालं वर्णयति-'मासियं णं' इत्यादि। ___म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्त तओ गोचरकाला पण्णत्ता, तं जहा-आदी, १ मझे, २ चरिमे ३ । आदि चरेजा, नो मज्झे चरेज्जा, णो चरिमे चरेज्जा १ । मझे चरेजा नो आदि चरेजा, नो चरिमे चरेजा २ । चरिमे चरेजा, नो आदि चरेजा, नो मज्झे चरेजा ३ ॥ सू० ५॥ ___ छाया-मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य त्रयो गोचरकालाः प्रज्ञप्ताः। तद्यथा-आदिमध्यश्चरमः । आदौ चरेत् न मध्ये चरेत् , न चरमे चरेत् १ । मध्ये चरेत् , नादौ चरेत् न चरमे चरेत् २। चरमे चरेत् , नादौ चरेत , न मध्ये चरेत् ३ ॥ मू० ५ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुमतिमा प्रतिपन्नस्यानगारस्य गोचरकाला:-गोरिव चरचर्या गोचरः, यथा-गौयंत्र लघुतृणादिकं पश्यति तत्राऽल्पं, यत्र चाऽधिकं तत्र पूर्वापेक्षयाऽधिकं कवलं गृह्णाति न तु तृणादिकं गर्दभवन्मूलत उन्मूलयति, तथा मुनिरपि गृहस्थगृहे यथाऽवसरं यथासामग्रि चाशनादिकं गृह्णाति स गोचरः। ____ अब गोचरी के काल में अभिग्रह का वर्णन करते हुए प्रथम भिक्षुप्रतिमाप्रतिपन्न अनगार के गोचरीकाल का वर्णन करते हैं'मासियं णं' इत्यादि। गोचर शब्द का अर्थ होता है कि-'गोरिव चरः-गोचरः' जैसे गौ जहाँ छोटे२ तृण आदि देखती है, वहा थोडा-थोडा ग्रहण करती है, और जहा अधिक तृण देखती है, वहाँ पूर्व की अपेक्षा से अधिक ग्रहण करती है, गदहे की तरह तृण आदि को मूल से ही હવે ગોચરીને કાલમા અભિગ્રહનું વર્ણન કરતા પ્રથમ ભિક્ષુપ્રતિમાપ્રતિપન્ન मनाना गायीलनु वाणुन ४२ छ -- 'मासियं णं' त्याह. गोयर शहने अर्थ थाय छे :-'गोरिव चर:-गोचरः' म. गाय यां નાનાં નાના તૃણ આદિ જુએ છે ત્યાં થોડુ-થોડું ગ્રહણ કરે છે, અને જ્યા વધારે તૃણ જુએ છે ત્યા પૂર્વની અપેક્ષાથી અધિક ગ્રહણ કરે છે, ગધેડાની પેઠે તૃણ આદિને Page #312 -------------------------------------------------------------------------- ________________ श्री दशाgतस्कन्धवत्रे यथा काचित् स्त्री पर्वणि गोग्रासं दातुं नानाभूषणभूषिता गामुपैति तत्र गौः स्त्रिया रूपभूपणादिक न निरीक्षते किन्तु केवलं ग्रासमेत्र, तथा सारपि गृहस्थ भिक्षार्थमुपेतः स्त्रीरूपालङ्कारादिकं न पश्यति किन्तु शुद्धा हारादिकमेव । २५६ एवं च गोचरस्य कालाः त्रयः = त्रिसंख्यकाः मज्ञप्ताः, तद्यथा १ आदिः= त्रिधाविभक्तस्य दिनस्य प्रथमो भागः, मध्यः = मध्यमो भागः, ३ चरमः =अन्तिमो भागः | आदौ दिनस्य प्रथमे भागे चरेत् = मिक्षा गच्छेत्, तदा मध्ये न चरेत् एवं चरमे = तृतीये भागेऽपि न चरेत् १ । यदि मध्ये = , नही उखाड डालती है । उसीतरह मुनि का भी गृहस्थ के घर पर यथावसर और यथासामग्री अशन आदि का ग्रहण करना वह, गोचर कहा जाता है । तथा जिस प्रकार कोई स्त्री पर्व आदि में गोग्रास देने के लिये अनेक प्रकार का आभूषण पहिन कर गाय के पास जाती है तो गाय उस स्त्री के आभूषण आदि को नहीं देखती है, केवल ग्रास की तरफ ही देखती है, उसी प्रकार साधु भी गृहस्थ के घर भिक्षा के लिये गया हुआ, स्त्री के रूप लावण्य आदि को नहीं देखते हुए केवल शुद्धाशुद्धि के लिये आहार आदि की तरफ ही देखता है । गोचर के तीन काल हैं - (१) आदि अर्थात् दिवस का तीन विभाग करने पर प्रथम भाग, (२) मध्यम भाग, (३) अन्तिम भाग । यदि दिवस के प्रथम भाग में भिक्षा के लिये जावे तो मध्य भाग में नहीं जाना चाहिये एवं तृतीय भाग में भी नही जाना चाहिये મૂળથી જ ઉખેડી નાખતી નથી, એવીજ રીતે મુનિ પણ ગૃહસ્થને ઘેર યથાવસર અને યથાસામગ્રી અશન આદિનુ ગ્રહણ કરે છે તે ગાચર કહેવાય છે તથા જેવી રીતે કાઇ સ્ત્રી પર્વ આઢિમા ગેગ્રાસ દેવા માટે અનેક પ્રકારના આભૂષણ પહેરીને ગાયની પાસે જાય છે તે ગાયું તે સ્ત્રીના આભૂષણુ આદિને જોતી નથી માત્ર ગ્રાસની તરફે જ જુએ છે, તેવીજ રીતે સાધુ પણ, જે ગૃહસ્થને ઘેર ભિક્ષા માટે જાય છે ત્યા તે સ્ત્રીના રૂપ લાવણ્ય આદિને નહિ શ્વેતા માત્ર શુદ્ધા-શુદ્ધિને માટે આહાર આદિની તરફજ જુએ છે ગેાચરના ત્રણ કાલ છે (1) આદિ-અર્થાત્ દિવસના ત્રણ વિભાગ કરીને તેને પ્રથમ ભાગ (૨) મધ્યમ ભાગ, (૩) અન્તિમ ભાગ જો દિવસના પ્રથમ ભાગમા ભિક્ષા માટે જાય તેા મધ્ય ભાગમાં ન જવું જોઇએ, તેમજ ત્રીજા ભાગમાં પણ ન જવું Page #313 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारीगोचरचर्या २५७ दिनस्य द्वितीये भागे चरेत् तदा आदौ न चरेत् एवं चरमे अन्तिमे भागे चरेत् २। यदि चरमे अन्तिमे भागे चरेत् । तदा आदौ न चरेत् एवं मध्ये द्वितीये भागे च न चरेत्-न भिक्षार्थं गच्छेत् ३ ॥ अयमर्थः पर्यवसितः-प्रतिमाधारिणोऽनगारस्य दिनस्य त्रिधाविभक्तस्य प्रथमद्वितीयतृतीयभागेष्वन्यतमस्मिन्नेकदैव भिक्षाचरणीया न त्वनेकवामिति भावः ॥ सू० ५ ॥ उक्तविषयमेव पुनर्वर्णयति-'मासियं णं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स छब्बिहा गोयरचरिया पण्णत्ता । तं जहा-पेडा१, अद्धपेडार, गोमुत्तिया३, पयंगवीहिया४, संबुक्कावट्टा५, गंतुंपञ्चागया६॥सू०६॥ छाया-मासिकी खलु भिक्षुमतिमा प्रतिपन्नस्याऽनगारस्य पड्विधा गोचरचर्या प्रज्ञप्ता । सा यथा-पेटा१, अर्द्धपेटा२, गोमूत्रिका, पतङ्गवीथिका४, शम्बूकावर्ता५, गत्वाप्रत्यागता६ ॥ मू० ६ ॥ टीका-'मासिय-इत्यादि । मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य पविधा पट्कारा गोचरचर्या प्रज्ञप्ता सा यथा-१ पेटा-मञ्जूषा १। यदि दिवस के मध्यभाग में भिक्षा के लिए जाना हो तो प्रथमभाग में और अंतिमभाग में नही जावे २ । यदि अंतिमभाग में भिक्षा के लिये जाना हो तो प्रथमभाग में और मध्य भाग में न जाये ३ । तात्पर्य यह है किः-प्रतिमाधारी अनगार को चाहिये कि वह दिनका तीन विभाग कर के प्रथम द्वितीय और तृतीय भागों में से किसी एक भाग में ही भिक्षा ग्रहण करे, अनेकवार नही ॥ सू० ५ ॥ फिर उक्त विषय का ही वर्णन करते हैं-'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को छः प्रकार की गोજોઈએ (૨) જે દિવસના મધ્ય ભાગમાં ભિક્ષા માટે જવાનું હોય તો પ્રથમ ભાગમાં અને અતિમ ભાગમાં ન જાય (૨) જે અતિમ ભાગમાં જવાનું હોય તે પ્રથમ ભાગમાં અને મધ્ય ભાગમાં ન જાય, તાત્પર્ય એ છે કે – પ્રતિમાધારી અનગારે એમ કરવું જોઈએ કે દિવના ત્રણ વિભાગ કરીને પ્રથમ, બીજો અને વ્યાજે એવા ભાગના સેથી કંઈપણ એક ભાગમાં જ ભિક્ષા ગ્રહણ કરવી અનેકવાર નહિ (સૂ ૫) ' qjी ४- विषयनु, वर्णन ४२ छ 'मासियं' णं' त्या કે માસિકાભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારની છ પ્રકારની ગેચરવિધ કહી છે જેમકે, Page #314 -------------------------------------------------------------------------- ________________ २५८ दशाश्रुतस्कन्धमत्रे तद्वच्चतुष्कोणा, २ अर्द्धपेटा-अर्द्ध पेटाकारा द्विकोणाकारा ३ गोमृत्रिका-गोमूत्रधारावद्वक्राकारा, ४ पतङ्गवीथिका-पतङ्गस्य पक्षिणो या वीथि:-मार्गः, सैव वीथिका तद्वद्, अर्थात् पतङ्गो यथा उड्डीय कश्चित्मदेशं व्यवधागोपविशति तथैव एकस्मिन् गृहे भिक्षिन्वा अनियमितं क्रमहीनं भिक्षां चरेत्, ५ शम्बुकावर्ता- शम्बूका-शब्दस्तस्य ये आवर्ताः गोलाकाररेखास्तविद् या भिक्षाचर्या सा शम्बूकावा, इयं च द्वेधा-तत्र यस्यां क्षेत्रबहिर्भागाच्छदावर्तगत्याऽटन् क्षेत्रमध्यभागमायाति साऽऽभ्यन्तरशम्बूकावर्ता, यस्यां तु मध्यभागावहिर्याति चरविधि कहो गई है, जैसे- "पेडा १, अद्धपेडा २, गोमुत्तिया ३, पयंगवीहिया ४, सवुक्कावट्टा ५, और गंतुंपच्चागया ६"। (१) पेडा-पेटी के समान चार कोने वाली, अर्थात् जिसमें भिक्षा के लिये चतुष्कोण गमन किया जाय । (२) अद्धपेडा-आधी पेटी, अर्थात् जिसमें दो कोण गमन किया जाय । (३) गोमुत्तियागोमूत्रिका के समान बांकी टेढी भिक्षा की जाय । (४) पयंगवीहियापक्षी जिम प्रकार उडकर बीच के प्रदेश को छोडकर बैठता है उसी तरह जिसमें एक घर से भिक्षा लेकर अनियमित और क्रमरहित दूसरे घर पर भिक्षा के लिये जावे। (५) संवुक्कावट्टा-जिसमें शङ्ख की रेखा के समान गोलाकार से घूमकर भिक्षा की जाय वह शम्बूकावर्त है । यह दो प्रकार की होती है । (१) आभ्यन्तरशम्बूकावर्त (२) वाह्यशम्बूकावर्त । जिसमें क्षेत्र के पहिर्भाग से शंख के आवर्तन जैसी गति से घूमता हुआ क्षेत्र के पेडा (१), अद्धपेडा (२), गोमुत्तिया (३), पयंगवीहिया (४), संवुक्कावट्टा (५) भने गंतुंपच्चागया (६). __(१) पेडा-पेटीना रेभ या२ गुणापाणी अर्थात् २ मिक्षामा यतुण्डी गमन ४२वामा मावे (२) अद्धपेडा-मरची पेटी अर्थात मा मुाथी गमन ४२वामा २मावे गोमुत्तिया-गाभूत्रनी पे वायु ४। थ5 मिक्षा ४२14 (४) पयंगवीहिया-पक्षी रे रे डाने या प्रदेशन छोडी मेसे छे मेवी शत भां એક ઘેરથી ભિક્ષા લઈને અનિયમિત ને કમરહિત બીજે ઘેર શિક્ષાને માટે જવું. (५) सबुक्कावट्टा-रेभा शमनी मानी : २था श्शन मिक्षा 314 ते 'शम्बूकावर्त छ त में प्र४२नी थाय छ (१) आभ्यन्तर-शम्बूकावर्त (२) बाह्य-शम्बूकावते. सभा क्षेत्रना माना गया शमना मापन गया Page #315 -------------------------------------------------------------------------- ________________ मनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिनिवासविधि २५९ सा बाह्यशम्बूकावर्तेति । ६ गत्वा प्रत्यागता-अग्रे गत्वा ततः प्रत्यागता-परायत्ता या गृहपक्ति सा भिक्षायोग्या, अर्थाद् अग्रे गत्वा ततः परावतेनेन भिक्षाग्रहणम् ॥ मू०६॥ अथ निवासविषये समयं निर्धारयति-'मासियं णं' इत्यादि । म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स जत्थ णं केइ जाणइ कप्पइ से तत्थ एगराइयं वसित्तए । जत्थ णं केइ न जाणइ कप्पइ से तत्थ एगरायं वा दुरायं वा वसित्तए । नो से कप्पइ एगरायाओ वा, दुरायाओ वा परं वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं वसई से संतरा छेदे वा परिहारे वा ॥ सू० ७ ॥ छाया--मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्यानगारस्य यत्र खलु कोऽपि जानाति कल्पते तस्य तत्रैकरात्रं वस्तुम् । यत्र खलु कोऽपि न जानाति कल्पते तस्य तत्रैकरात्रं वा द्विरात्रं वा वस्तुम् । नव तस्य कल्पते एकराबाद वा द्विरात्राद्वा परं वस्तुम् । यस्तत्रैकरात्राद् वा द्विरात्राद् वा परं वसति तस्य सान्तरा छेदो चा परिहारो वा ॥ मू० ७ ॥ टीका-'मासिय-इत्यादि । मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्याऽनगारम्य यत्र यस्मिन् स्थाने खलु कोऽपि जनो-जानाति 'अयं प्रतिमाधारीति' मध्य भाग में आवे उसको आभ्यन्तरशम्बूकावर्त कहते हैं । और जहाँ क्षेत्र के मध्य भाग से बाहर आवे उसको बाद्यशम्बूकावर्त कहते हैं । (६) गंतुंपच्चागया जिसमें गली (मुहल्ले ) के अन्तिम घर से भिक्षा करता हुआ आवे ॥ सू० ६ ॥ अब निवास के विषय में समय को निर्णय कहते हैं'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को जहा कोई जानता गतिथा २ता क्षेत्रना मध्यमामा वाय तने आभ्यन्तरशम्बूकावर्त ४९ छे गने न्या क्षेत्रना मध्यभागमाथी १२ २०१य तेने बाह्यशम्बूकावत छ । (६) गंतुंपच्चागया-हेमा मास ना छेउना घश्थी मिक्षा ४.ता-४२diमाय (सू. ६) वे निवासना विषयमा समयमा निर्णय ४९ छ- 'मासिय णं' त्या . માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને જ્યા કેઈ ઓળખતા હોય ત્યાં તે એક Page #316 -------------------------------------------------------------------------- ________________ २६० ___ श्री दशाश्रुतस्कन्धमत्रे तमवबुध्यते तत्रैकरात्रं वस्तुं स्थातुं तस्य प्रतिमाधारिणो भिक्षोः कल्पते । यत्र-स्थाने खलु कोऽपि न जानाति तत्र तस्यैकरात्रं-रात्रेस्पलक्षणाद् अहो. रात्रं द्विरात्रं दृश्यहोरात्रं वा वस्तुं कल्पते, किन्तु तम्य एकरात्राद् वा द्विरात्राद् वा परम् अधिकं वस्तुं न कल्पते । या प्रतिमापतिपन्नः तत्र अपरिचितजनस्थानेऽपि यदि एकराग-एकाहोरात्राद् वा द्विराबाद-द्वयहोरात्राद् वा परम्= अधिक वसति तदा तस्य सान्तरा=मर्यादोलइने छेदो वा-दीक्षाछेदः, परिहारः तपाविशेषः, तच्छुद्रय कल्पते ॥ मु० ७ ॥ अथ प्रतिमाप्रतिपन्नस्यानगारस्य भाषाविषयमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए । तं जहा-जायणी, पुच्छणी, अणुण्णवणी, पुटुस्स वागरणी ॥ सू० ८॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य कल्पते चतस्रो भापा भापितुम्, तद्यथा-याचनी, प्रच्छनी, अनुज्ञापनी, पृष्टस्य व्याकरणी ॥२८॥ टीका-'मासियं' इत्यादि । मासिकों भिक्षुपतिमां प्रतिपन्नस्य मुनेः चतस्रो भाषाः भापितुं कल्पते, ता यथा-१ याचनी-याच्यतेऽनया सा है वहाँ वह एक रात्रि रह सकता है। और जहाँ उसको कोई नहीं जानता वहाँ वह एक या दो रात्रि रह सकता है, किन्तु एक या दो रात्रि से अधिक रहना नहीं कल्पता है । इस से अधिक जो जितने दिन रहना उस के उतने दिनों का छेद अथवा तप का प्रायश्चित्त आता है । सू० ७ ॥ _ अब प्रतिमापतिपन्न अनगार के भाषा के विषय में कहते हैं'मासियं णं' इत्यादि । मासिकीभिक्षुपतिमाप्रतिपम्न अनगार को चार भाषाएँ बोलनी कल्पती हैं । वे इस प्रकार-(१) जायणी, (२) पुच्छणी, (३) अणुण्णवणी, (४) पुढस्स वागरणी । રાત્રિ રહી શકે છે અને જ્યાં તેને કોઈ ઓળખતા ન હોય ત્યાં તે એક કે બે રાત્રિ રહી શકે છે. કિન્તુ એક કે બે રાત્રિથી વધારે ત્યાં રહેવું કલ્પતું નથી આથી વધારે જે જેટલા દિવસ રહે તેને તેટલા દિવસના છેદ અથવા તપનું પ્રાયશ્ચિત્ત આવે છે. (સૂ. ૭) हु प्रतिभा प्रतिपात मनमानी भाषाना विषयमा छ-'मासियं णं त्यादि. માસિકી ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને ચાર ભાષા બોલવી કહે છે. તે આ ४॥२- (१) जायणी, (२) पुच्छणी, (३) अणुण्णवणी, (४) पुट्ठस्सवागरणी। Page #317 -------------------------------------------------------------------------- ________________ ., मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिउपाश्रयविधि २६१ वस्तुयाचनविषया भाषा, २ प्रच्छनी-पृच्छयतेऽनयेति प्रच्छनी-सति पयोजने याचनी मार्गादिकं किञ्चिस्पृच्छेत् ३ अनुज्ञापनी-अनुज्ञाप्यतेऽनयेत्यनुज्ञापनी स्थानाद्यर्थमवग्रहरूपा भाषा, एवं ४ पृष्टस्य प्रश्नविषयीकृतार्थस्य व्याकरणी-व्याक्रियते-व्युत्पाद्यते विशदीक्रियतेऽनयाऽर्थः सा व्याकरणी-उत्तरपतिपादिका ॥८॥ अथोपाश्रयविषयं विवृणुते-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ उवस्सया पडिलेहित्तए । तं जहा-अहेआरामगिहंसि वा, अहेवियडगिहसि वा, अहेरुक्खमूलगिहंसि वा ॥ सू० ९ ॥ छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य कल्पन्ते त्रय उपाश्रयाः प्रतिलेखयितुम् । तद्यथा-१ अधआरामगृहे वा, २ अधोविकृतगृहे वा, ३ मधोवृक्षमूलगृहे वा ॥ सू० ९ ॥ टीका-'मासिय'-इत्यादि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य मुनेः त्रय उपाश्रयाः-उपाश्रीयन्ते सेव्यन्ते तपासंयम पालनार्थ ये ते उपाश्रयाः प्रतिलेखयितुम् गवेषयितुं कल्पन्ते । तद्यथा-१ अधआरामगृहे-अधः= (१) जायणी-आहार आदि के लिये याचना करनेरूप । (२) पुच्छणी-प्रयोजन होने पर मार्ग आदि के विषय में पूछनेरूप । (३) भणुण्णवणी-स्थान आदि में रहने के लिये आज्ञा लेनेरूप । (४) पुट्ठस्सवागरणी-पूछे हुए प्रश्न का उत्तर देनेरूप ॥ सू० ८ ॥ अब उपाश्रय के विषय में कहते हैं-'मासियं णं' इत्यादि । मासिकोभिक्षुपतिमाप्रतिपन्न अनगार-मुनिको तीन प्रकार के उपाश्रय का प्रतिलेखन-गवेषण करना कल्पे । तपसंयम का आराधन करने के लिये जिसका आश्रय लिया जाय उसको उपाश्रय कहते हैं। (१) जायणी--२ माहिन भाटे यायना ४२१॥३५. (२) पुच्छणी-प्रयोन त भ माहिना विषयमा ५७१३५ (३) अणुण्णवणी-स्थान माहिमा २७१। भाटे माज्ञा सेवा३५ (४) पुट्ठस्सवागरणी-पछामेला प्रश्न उत्तर हेवा३५ (५ ८) डवे पाश्रयना विषयमा ४ छ:-'मासियं णं त्या માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગાર મુનિને ત્રણ પ્રકારના ઉપાશ્રયનું પ્રતિલેખન–ગવેષણ કરવું કપે. તપ સંયમનું આરાધન કરવા માટે જેને આશ્રય લેવામાં Page #318 -------------------------------------------------------------------------- ________________ २६२ दशाश्रुतस्कन्धसूत्रे भधो भागे स्थितो य आरामः-उपवनं, तस्य तत्र वा यद् गृहं तस्मिन उधानगृहे, २ अयोविकृतगृहे-अधः सर्वतश्चतुर्दिक्षु विवृतं यच्च कृतचतुर्दारम् अनावृतमुख, तच्च गृहं तस्मिन् वा ग्रामावहिर्वा, ३ अघोरक्षमूलगृहे-अधः अधो भागे वृक्षाणां बटाश्वत्थप्रभृतीनां तरूणां मूलमेव गृहं निर्दोषं तत्र वा प्रतिमापतिपन्नो वसेत्, एतत्त्रयमेव गवेपयितुं कल्पते नाऽतोऽधिकमिति तात्पर्यम् ॥सू० ९॥ ___ पुनः पूर्वोक्तमेव विपयं वर्णयति-'मासियं' इत्यादि । मलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ उवस्सया अणुण्णवित्तए, १ अहेआरामगिहं, २ अहेवियडगिहं, ३ अहेरुक्खमूलगिहं । मासियं णं भिक्खुपडिमं पडिबन्नस्स कप्पंति तओ उवस्सया उवाइणावितए, सेसं तं चेव ॥सू० १०॥ छाया-मासिकी खलु भिक्षुमतिमा प्रतिपन्नम्य कल्पते त्रय उपाश्रया अनुज्ञापयितुम्, १ अधआरामगृहम, २ अधो विदृतगृहम्, अधो वृक्षमूलगृहम्, मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रय उपाश्रया उपानाययितुम् , शेषं तदेव । ॥ सू० १० ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नम्य मुनेः त्रय उपाश्रया अनुज्ञापयितुम्-उपाश्रयाधिष्ठातुरनुज्ञां ग्रहीतुं कल्पन्ते, के च वे इस प्रकार हैं-(१) अधआरामगृह (२) अधोविकृतगृह (3) अधोक्षमूलगृह। (१) अधआरामगृह-आराम उद्यानरूप उपाश्रय । (२) अधोविकृतगृहचारों ओर से खुला और ऊपर से आच्छादित गृह । (३) अधावृक्षमूलगृह-वट अश्वत्थ आदि वृक्षो के नीचे अर्थात् वृक्ष का मूलरूपी घर ।। सू० ९ ॥ पूर्वोक्त विषयका ही वर्णन किया जाता है:-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को तीन प्रकार के उपामात्र तन पाश्रय छ ते मा प्ररे छ (१) अधआरामगृह (२) अधों विट-- तगृह (३) अधो वृक्षमूलगृह । (१) अधआरामगृह माराम-धान३५ उपाश्रय (२) अधो वितगृह-यारे माथी मुटु तथा ५२थी ढा गड (३) अधो वृक्षमृलगृह-43 पीपणा म વૃક્ષની નીચે અર્થાત્ વૃક્ષના મૂળરૂપી ઘર (સૂ ૯), पूर्वेति विषयनु वर्णन राय छे - 'मासियं णं' त्याમાલિકીભિક્ષુબ્રતિમાપ્રતિપન્ન અનગારને ત્રણ પ્રકાગ્ના ઉપાશ્રયની આજ્ઞા લેવી કહ્યું, Page #319 -------------------------------------------------------------------------- ________________ २६३ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिसंस्तारकविधि ते त्रयः ? इत्याह-'अध' इत्यादि-१ अधआरामगृहम्, २ अधो विवृतगृहम्, ३ अधोवृक्षमूलगृहम् । एतानि पूर्वस्मिन् सूत्रे व्याख्यातानि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य त्रय उपाश्रया उपानाययितुम्-उपग्रहीतुं स्वीकर्तु कत्पन्ते। शेषं तदेव-पूर्वोक्तमेव सूत्रमत्र वाच्यम् । अधआरामगृहाधोविकृतगृहाधोवृक्षमूलगहरूपा एव त्रय उपाश्रया इति भावः ॥ मू० १० ॥ अथ संस्तारककल्प्यत्वं प्रदर्शयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ संथारगा पडिलेहित्तए, तंजहा--पुढवीसिलं वा कहसिलं वा अहासंथडमेव वा। मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ संथारगा अणुण्णवित्तए, सेसं तं चेव । मासियं णं भिक्वपडिमं पडिवन्नस्स कप्पति तओ संथारगा उवाइणावित्तए, सेसं तं चेव ॥ सू० ११ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्स कल्पन्ते त्रयः संस्तारकाः पतिलेखयितुम् । तद्यथा-(१) पृथ्वीशिलां वा (२) काष्ठशिला वा (३) यथासंस्तृतामेव वा । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रयः संस्तारका अनुज्ञापयितुम् । शेष तदेव । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रयः सस्तारका उपानाययितुम् । शेषं तदेव ॥ मू० ११ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य मुनेः त्रयः संस्तारकाः प्रतिलेखयितुंगवेषयितुं कल्पन्ते तत्-संस्तारककल्पनं श्रय की आज्ञा लेना कल्पे । (१) अधआरामगृह (२) अधोविवृतगृह (३) अधोवृक्षमूलगृह ॥ ये सब पूर्वसूत्र में निर्दिष्ट किये गये हैं। मासिकीभिक्षुपतिमापतिपन्न अनगार को तीन प्रकार के उपाश्रय का स्वीकार करना कल्पे । (१) अधआरामगृह, (२) अधोविवृतगृह और (३) अधोवृक्षमूलगृहरूप ॥ सू० १० ॥ (१) अधआरामगृह (२) अधो विवृतगृह, अधो वृक्षमूलगृह मा मां पूर्व सूत्रमा નિર્દિષ્ટિ કરાઈ ગયા છે માસિકીમિક્ષપ્રતિમાપ્રતિપન્ન અનાગારને ત્રણ પ્રકારના ઉપअयने स्वी२ ४२१॥ ४८१. (१) अधआरामगृह (२) अधो वितगृह (३) अधोवृक्षमूलगृह ३५ (सू १०) Page #320 -------------------------------------------------------------------------- ________________ २६४ दशाश्रुततस्कन्धमत्रे यथा-१ पृथिवीशिलां-पृथिवीरूपा शिला पृथिवीशिला, तां प्रतिलेखयितुं कल्पते, एवं (२) काष्ठशिलां = शयनाकारपरिणतामघटिनकाष्टरूपाम्, ३ यथासंस्तृताम्पूर्वतो भूतले केनापि कारणेन विस्तारितां फलकादिरूपां न तु प्रतिमाप्रतिपभार्थम् । अन्यसाध्वथै विस्तारितं शय्यासंस्तारकमन्यसाधुभ्यो न कल्पते चेत्तदा प्रतिमाप्रतिपन्नाथै कथं कल्पितुमर्हेदिति भावः । 'वा' विकल्पार्थे प्रतिलेखयितुं कल्पते । मासिकी खलु भिक्षुपतिमां गतिपन्नम्य त्रयः संस्तारका अनुज्ञापयितुंतत्स्वामिनिदेशं ग्रहीतुं कल्पन्ते । तान् पूर्वोक्तानेव संम्तारकान ग्रहीतु प्रतिमाधारी भिक्षुरईतीत्यन्वयः । चकारो वाक्याऽलङ्कारार्थः । मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्य त्रयः संस्तारका उपानाययितुम्-उपग्रहीतुमगीकर्तुं कल्पन्ते ।मु०१०।। ___अथ स्त्रीपुरुपयोरुपाश्रयं समागतयोः प्रतिमाधारिणः कर्तव्य निर्दिशति'मासिय' इत्यादि। मूलम-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स इत्थी वा पुरिसे वा उवस्सयं हव्वं उवागच्छेजा, से इथिए अब संस्तारक के विषय में कहा जाता है:-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को तीन प्रकार के संस्तारक की गवेषणा करना कल्पे । (१) पृथ्वीशिला (२) काष्ठशिला, (३) यथासंस्वत । यथासंस्तृत उसको कहते हैं जो किसी कारणवश गृहस्थ ने अपने लिए फलक-पाट आदि बिछाया हो तद्रूप । जो प्रतिमाधारी नहीं हैं वे भी गृहस्थद्वारा साधु के लिये बिछाया हुआ शय्या संस्तारक काममें नहीं लेते हैं तो प्रतिमाधारी मुनि कैसे काम में ले, अर्थात् नहीं ले । इसी तरह तीन प्रकार के शय्यासंस्तारक की आज्ञा लेना और उनको ग्रहण करना कल्पता है । सू० ११॥ हुवे सस्ता२४ा विषयमा वामां आवे छे-'मासियं णं' त्यादि માસિકભક્ષુપ્રતિમાપ્રતિપન અનગારને ત્રણ પ્રકારના સસ્તારકની ગવેષણ ४२वी ४८ (१) पृथ्वीशिला (२) काष्ठशिला (३) यथासंस्तृत. यथास स्तृत तन કહે છે કે જે કોઈ કારણવશાત્ ગૃહસ્થ પિતાને માટે ફલક પાટ આદિરૂપ બિછાવેલ હોય છે. જે પ્રતિમા ધારી ન હોય તે પણ ગૃહસ્થદ્વારા સાધુને માટે બછાવેલ શવ્યાસસ્તારક કામમાં લેતા નથી તે પ્રતિમાધારી મુનિ કેવી રીતે કામમાં લ? અર્થાત ન લીએ આવી રીતે ત્રણ પ્રકારના શવ્યાસ સ્તારકની આજ્ઞા લેવા અને તેને ગ્રહણે ४पार्नु (सू११) Page #321 -------------------------------------------------------------------------- ________________ २६५ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् वा पुरिसे वा णो से कप्पइ तं पडुच्च निक्खमित्तए वा पविसित्तए वा ॥ सू० १२ ॥ छाया-मासिकी ग्वलु भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य स्त्री वा पुरुषो वोपाश्रयं हव्यमुपागच्छेत, स्त्री वा पुरुषो वा (भवेत्) नो तस्य कल्पते तं प्रतीत्य निष्क्रमितु वा प्रवेष्य वा ॥ मृ० १२ ॥ टीका-'मासियं' इत्यादि । मासिकी भिक्षुमतिमा प्रतिपन्नस्य मुनेः स्त्री वा अथवा पुरुषः अत्र 'वा' शब्दश्चकारार्थः, उपाश्रय-साधुनिवासस्थानम् उपागच्छेत्-मैथुनसेवनार्थमागच्छेत्, सा स्त्री वा पुरुषो वा पूर्व पश्चादागतो स्यातां चेत्तदा तत् = स्त्रीपुरुषयुगलं प्रतीत्य = परिचित्य-ज्ञात्वा तस्य भिक्षोः आभ्यन्तरे चेद् निष्क्रमितुं, बहिश्चेत् प्रवेष्टुं न कल्पते, किन्तु मध्यस्थभावेन तत्रैव स्थातुं कल्पते ॥ मू० १२ ।। अथोपाश्रयेऽग्निकायप्रज्वलिते किं कर्त्तव्यम् ? इत्याह-'मासिय' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्त अणगारस्स केइ उवस्सयं अगणिकाएणं झामेजा, णो से कप्पइ तं पडुच्च निमित्तए वा पविसित्तए वा। तत्थ णं केइ बाहाए गहाए आगसेज्जा नो से कप्पइ तं अवलंबित्तए वा पलंबित्तए वा, कप्पइ अहारिथं रिइत्तए ॥ सू० १३ ॥ यदि उपाश्रय में स्त्री और पुरुष आजायें तो प्रतिमाधारी को क्या करना चाहिये ? सो कहते हैं-'मासियं ण' इत्यादि । मासिकीभिक्षुपतिमापतिपन्न अनगार - मुनि के उपाश्रय में स्त्री और पुरुष मैथुन सेवन के लिये आवे तो मुनि यदि बाहर हो तो भीतर नहीं आवे, और यदि भीतर हो तो बाहर नहीं आवे, किन्तु मध्यस्थ भाव से वहीं अपने तप सयम में तल्लीन रहे ॥ सू० १२॥ જે ઉપાશ્રયમાં સ્ત્ર અને પુરુષ આવ તા પ્રાત માધારાએ શુ કરવુ જોઈએ ? ते हे छ-'मासियं णं' त्यादि માસિક ભક્ષુપ્રતિમાપ્રતિપન્ન અનગર–મુનિના ઉપાશ્રયમાં સ્ત્રી અને પુરુષ મૈથુનને માટે આવે તે મુનિ જે બહાર હોય તે અંદર ન આવે અને જે અન્દર હેય તે બહાર ન જાવ. કિન્તુ મધ્યસ્થ ભાવથી ત્યાજ પિતાને તપ સંયમમાં તલીન રહે (સૂ ૧૨) Page #322 -------------------------------------------------------------------------- ________________ श्री दशाश्रुनस्कन्धसूत्रे .. छाया-मासिकी ग्वलु भिक्षुप्रतिमां प्रतिपन्नम्य अनगारस्य कश्चित् उपाश्रयमग्निकायेन धमेत् नो तस्य कल्पते तम् (अग्निं ) प्रतीत्य निप्क्रमितु वा प्रवेष्टुं वा । तत्र खलु कश्चित् बाही गृहीत्वाऽऽकर्पत नो तस्य कल्पते तमवलम्बितुं वा, प्रलम्बितुं वा कल्पते तस्य यथैर्यमीरितुम् ॥ म० १३ ॥ टीका-' मासियं'-इत्यादि । मामिकी भिक्षुप्रतिमां प्रतिपन्नम्य मुनेः कश्चिजनो यदि उपाश्रयमग्निकायेन धमेत् केनापि कारणेन प्रज्यालयेत् तदा तस्य-भिक्षोः प्रतिमाप्रतिपन्नस्य तम् अग्निं प्रतीत्य अग्निभयमाश्रित्य उपाश्रयाद् निप्क्रमितुं=निःसर्तुं नैव कल्पते, एवं बहिश्चत्तदोपाश्रयान्तः प्रवेष्टुं नैव कल्पते । तत्र = उपाश्रये खलु कश्चिद् वाही बाहुविषये गृहीत्वा आकर्पत बहिरानयेत् चेत्तदा तस्य भिक्षोः तंबहिराकर्षक जनम् अवलम्बितुम् आश्रयितुं प्रलम्बितुं नारिकेलतालफलादिवद् उपश्लेष्टुं नैव कल्पते, किन्तु तस्य-प्रतिमागरिणो भिक्षोः यथेर्यम् ईर्यासमित्यनुसारं चतुर्हस्तात्मकयुग्यमात्रभूतलनिरीक्षणेन इरितु - निस्सतु कल्पते ॥ सू० १३ ॥ जब उपाश्रय को कोई अग्निकाय से प्रज्वलित करदे तो क्या करना चाहिये ? सो कहते हैं-'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न मुनि के उपाय को कोई अग्नि से जलादे तो उस समय प्रतिमाप्रतिपन्नभिक्षु अन्दर हो तो अग्नि के भय से बाहर न निकले । यदि बाहर हो तो भीतर न आवे । उस समय यदि कोई उसकी भुजा पकड कर उसे खींचे तो खींचने वाले को नारियल और तालफल की तरह अवलम्ब और प्रलम्ब नहीं करे, अर्थात् उसकी भुजा आदि को पकड कर न लटके, किन्तु ईयासमिति के अनुसार चार हाथ के युग्यमात्र भूतल को देखता हुआ निकले ॥ सू० १३ ॥ જ્યારે ઉપાશ્રયમાં અગ્નિકાય પ્રજવલિત થાય ત્યારે શું કરવું જોઈએ? તે छे-मासियं णं त्यादि। - માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન મુનિના ઉપાશ્રયને અગ્નિથી કેઈ બાળી દે તે તે સમય પ્રતિમાપ્રતિપન્ન ભિક્ષુ અદર હોય તે અગ્નિના ભયથી બહાર ન નિકળે. જે બહાર હોય તે અદર ન આવે તે સમયે જે કઈ તેને હાથ પકડીને તેને ખેચે તે ખેચવાવાળાને નારિયેલ અને તાલફલની પેઠે અવલખન તથા પ્રલમ્બન ન કરે અર્થાત્ તેની ભુજા આદિને પકડીને લટકે નહિ. કિન્તુ ઈર્યા–સમિતિને અનુसशने युज्यमान-या२ सय सुधी भूतलने नेता नाणे (सू. १३) . ।। . ' Page #323 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २६७ ___ अथ प्रतिमाप्रतिपन्नस्य चरणे कण्टकादिप्रवेशे किं कर्तव्य ? - मित्याह'मासिय' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स पायंसि खाणू वा कंटए वा हीरए वा सकरए वा अणुप्पवेसेज्जा नो से कप्पइ नीहरित्तए वा विसोहित्तए वा, कप्पइ से अहारियं रिइत्तए।सू०१४॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य पादे स्थाणु वा कण्टकं वा हीरकं वा शर्करा वाऽनुपविशेत् नो तस्य कल्पते निहेतु वा विशोधयितुं चा, कल्पते तस्य यथेयमीन्तुिम् ॥ सू० १४ ॥ टीका-'मासिय'-इत्यादि । मामिकी खलु भिक्षुपतिमां प्रतिपन्नस्य पादे चरणे स्थाणुः स्थूलकीलकं शुष्कवनस्पतिखण्ड वा, कण्टकः प्रसिद्धः, हीरकम्-सूचीमुखकाष्ठम् उपलक्षणात्काचादिकं वा, शर्करा लघुपापाणखण्डं वा अनुप्रविशेत् चेत्तदा तम्य-भिक्षोः रवयं निहत् = निःसारयितुं वा विशोधयितुं सम्माजेयितुं वा नो कल्पते । तहि किं कतुमुचित ?-मित्याह-कल्पते' इत्यादि, तस्य भिक्षोः यथेयम् ईयांसमित्यनुसारम् ईरितु ततो गन्तु कल्पते ।।मु०१४॥ ___ अथ प्रतिमाप्रतिपन्नस्य नेत्रे रजःप्रभृति कणप्रवेशे किं कर्तव्य ?-मित्याह'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्य अच्छिसि पा' अब प्रतिमाप्रतिपन्न के पैर में कांटा आदि लगे तब क्या करना चाहिये ? सो कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न साधु के पैर में यदि लकडी का टूठा, कांटा, हीरक, यहा हीरक का अर्थ नोंकवाला काष्ठ समझना चाहिये, एवं कंकर प्रवेश करे तो उस प्रतिमाधारी को कांटा आदि निकालना और उसका विशोधन-उपचार करना नहीं कल्पे, किन्तु वह ईर्यासमिति के अनुसार गमन करे ।। सू० १४ ॥ હવે પ્રતિમાપ્રતિપન્નના પગમાં જે કાટા આદિ લાગે તે શું કરવું જોઈએ? ते ४९ छ-'मासियं णत्याहि માસિકીભિક્ષપ્રતિમાપ્રતિપન્ન સાધુના પગમાં જે લાકડીનું ડું ઠું, કાટા, હીરક, અહીં હીને અર્થ અણીવાળું કાષ્ઠ સમજવું જોઈએ, અથવા કાકરી પ્રવેશ કરે તે તે પ્રતિમાધારીને કાટા આદિ કાઢવા તથા તેનું વિશેધન–ઉપચાર કરવા કલ્પ નડ, કિન્તુ તે છર્યા–સમિતિને અનુસરી ગમન કરે (સૂ) ૧૪) Page #324 -------------------------------------------------------------------------- ________________ २६८ दशाश्रुतम्कन्धमत्रे णाणि वा बीयाणि वा रए वा परियावजेज्जा, नो से कप्पड़ नीहरित्तए वा विसोहित्तए वा, कप्पइ से अहारियं रिइत्तए।सू०१५॥ छाया-मासिकी भिक्षुपतिमा पतिपन्नम्य अक्ष्णि प्राणिनो वा वीजानि वा रजो वा पर्यापोरन् नो तस्य कल्पते निहत्तुं वा विशेाधियतुं वा, कल्पते तस्य यथेयमीरितम् ॥ स० १५ ॥ टीका-'मासिय'-इत्यादि । मासिकी भिक्षुमतिमा प्रतिपन्नस्य साधोः, अक्ष्णि-नेत्रे प्राणिनः शलभादयो जन्तवः, वीजानि वा, रजः धृलिा पर्यापद्येरन् अविशेयुश्चत्तदा तस्य निर्हतु-निराकर्तु नैव कल्पते, वा अथवा विशोधयितुं न कल्पते । किं तर्हि तस्य कल्पते ?, यथेयम्, ईरितु विहर्तु कल्पते।मु०१५॥ _ अथ प्रतिमापतिपन्नस्य विहारे मूर्यास्तगमने किं कर्तव्य ?-मित्याह'मासियं' इत्यादि । मूलम्-मासियं गं भिक्खुपडिमं पडिवन्नस्ल अत्थेव सूरिए अत्थमेजा तत्थ एव जलंसि वा थलंसि वा दुग्गंसि वा निपणंसि वा पव्वयंसि वा विसमंसि वा गड्डाए वा दरीए वा कप्पइ से तं रयणि तत्थेव उवाइणावित्तए, नो से कप्पइ पदमवि गमित्तए । कप्पड़ से कल्लं पाउप्पभायाए रयणीए जाव ___ अब प्रतिमाप्रतिपन्न मुनि के नेत्र में जन्तु या रजकण आदि पड जाय तो वह क्या करे ? सो कहते हैं 'मासियं णं' इत्यादि। ___ मालिकीभिक्षुपतिमापतिपन्न साधु की आख में यदि कोई जीव, बीज या धूलि पड जाय तो उसे निकालना अथवा विशोधन-उपचार करना नहीं कल्पे, किन्तु ई-समिति के अनुसार विहार करना कल्पे । यदि मच्छर आदि प्राणी आख में से जीता हुआ निकलने की संभवना हो तो उम जीव को निकालना कल्पे ॥सू० १५॥ - હવે પ્રતિમાપ્રતિપન્ન મુનિના નેત્રમાં જન્તુ અથવા રજકણ આદિ પડી જાય तो ते शु ४३१ ते ४ छ-'मासियं णं त्या માસિકૌભિક્ષુપ્રતિમાપ્રતિપન્ન સ ધુની આખાં જે કંઈ જીવ, બીજ કે ધૂળ પડી જાય તે તેને કાઢવાનું કે વિરોધન-ઉપચાર કરવાનું ક૯પે નહીં કિતુ ઈયસમિતિ અનુસાર વિહાર કરે કપે જે મછર આદિ પ્રાણી આખમાથી જીવતું નીકળવાની સંભાવના હોય તે તે જીવને કાઢવાનુ કપે (સૂ ૧૫) Page #325 -------------------------------------------------------------------------- ________________ हर्षिणी टीका अ. ७ भिक्षुमतिमाधारिकल्पवर्णनम् २६९ जलंते पाईणाभिमुहस्स वा दाहिणाभिमुहस्स वा पडीणाभिमुहस्स वा उत्तराभिमुहस्स वा अहारियं रिइत्तए | सू० १६ ॥ · छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य यत्र सूर्योऽस्तमियात तत्रैव जले वा स्थले बा दुर्गे वा निम्ने वा पर्वते वा विषमे वा गर्ते वा दय वा कल्पते तस्य तां रजनीं तत्रैवोपातिनाययितु नो तस्य कल्पते पदमपि गन्तुम् । कल्पते तम्य कल्ये मादुःप्रभातायां रजन्यां यावद् ज्वलति प्राची - नाभिमुखस्य वा दक्षिणाभिमुखस्य वा प्रतीचीनाभिमुखस्य वा उत्तराभिमुखस्य वा यथेयमीरितुम् ॥ सू० १६ ॥ टीका- 'मसि' - इत्यादि । मासिकीं भिक्षुपतिमां प्रतिपन्नस्य साधोः यत्रैव यस्मिन्नेव स्थाने सूर्यः अस्तमियात् =अस्तं गच्छेत् तत्रैव= तस्मिन्नेव स्थाने जले= सरोवरादितटे वा स्थले=भूतले वा दुर्गे दुर्गमे स्थाने वा निम्ने = गभीरे नीचैस्तले वा विषमे उच्चावचे कठिने वा गर्दै खाते वा दय= कन्दरायां गिरिप्रभृतीनां वा तस्य भिक्षोः तां = सूर्यास्तगमनोपलक्षितां रजनिं= रात्रिं तत्रैव = अस्तमितमूर्यकस्थान एव उपातिनाययितुं = व्यतिगमयितु कल्पते, किन्तु तस्य = प्रतिमाधारिणः पदमपि = एकमपि चरणं गन्तु नो कल्पते । किं कल्पते ? अब प्रतिमाप्रतिपन्न के विहार करते हुए के मार्ग में यदि सूर्य अस्त हो जाय तब वह क्या करे ? सो कहते हैं - 'मासियं णं' इत्यादि । मासिक भिक्षु प्रतिमाप्रतिपन्न साधु को जहाँ सूर्य अस्त हो जाय वहीं रहना कल्पे | चाहे वहा जल-सरोवर आदि का तट हो, स्थल हो, दुर्गम स्थान हो, गम्भीर स्थान हो, निम्न स्थान हो, ऊँचा-नीचा स्थान हो, गर्त हो, या गुफा हो, उस को सारी रात वहीं पर व्यतीत करना कल्पे । वहाँ से एक पैर भी आगे बढना नहीं कल्पे । रात में जिस - पूर्व, दक्षिण, पश्चिम अथवा उत्तर किसी भी दिशा की હવે પ્રતિમાપ્રાતપન્નને વિહાર કરતા મામા જે સૂર્ય અસ્ત થઈ જાય તે ते रे ? ते ! छे - 'मासियं णं' इत्याहि માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન સાધુને જ્યાં સૂર્ય અસ્ત થઇ જાય ત્યા રહેવું પે ચાહે ત્યા જલ–સરેાવર આદિના તટ હાય, સ્થલ ય, દુર્ગ્યુમ સ્થાન હાય, ગમ્ભીર સ્થાન હાય, નિમ્ન સ્થાન હેય, ઉંચુ–નીચુ સ્થાન હાય, ખાડા કે ગુફા હેય, તેા આખી રાત ત્યાજ વ્યતીત કરવી ક૨ે ત્યાંથી એક પગલું પણ આગળ વધવું ૨ે નહીં. રાતમા જે દિશા– પૂર્વ, દક્ષિણુ, પશ્ચિમ અથવા ઉત્તર કાઇ પણ Page #326 -------------------------------------------------------------------------- ________________ २७० दशाश्रुनस्कन्धसूत्रे इत्याह-'कल्ये' इत्यादि, कल्ये उषसि प्रात:काले प्रादुःप्रभातायां प्रकटितसूर्यदीप्तौ रजन्याम् अवसनायां रात्री यावद् ज्वलति-प्रकाशमाने सयें प्राचीनाभिगुखस्य-पूर्वाभिमुखस्य वा-अथवा दक्षिणाभिमुखस्य वा प्रतीचीनाभिमुखस्य-पश्चिमाभिमुखस्य चा उत्तराभिमुखम्य वा तस्य यथेयम् ईर्यासमित्यनुसारम् ईरितुंगन्तुं कल्पते ॥ सू० १६ ॥ अथ पूर्वक्तिविषयमेव वर्णयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवनस्ल णो से कप्पड़ अणंतरहियाए पुढवीए निदाइत्तए वा पयलाइत्तए वा, केवली बुया आयाणमेयं से तत्थ निदायमाणे वा पयलायमाणे वा हत्थेहिं भूमि परामुसेजा। अहाविहिमेव ठाणं ठाइत्तए वा निक्खमित्तए वा । उच्चारपासवणे ण उव्वाहिज्जा नो से कप्पइ ओगिणिहत्तए । कप्पइ से पुथ्वपडिलेहिए थंडिले उच्चारपासवणं परिठवित्तए । तमेव उवस्सयं आगम्म अहाविहि ठाणं ठावित्तए ॥ सू० १७॥ - छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य नो तस्य कल्पते अनन्तरहितायां पृथिव्यां निद्रातु वा प्रचलायितु वा, केवली यात्-आदानमेतत् । स च निद्रायमाणो वा प्रचलायमाणो वा हस्ताभ्यां भूमि परामृशेत् । यथाविधि एवं स्थाने स्थातु वा निष्क्रमितुं वा । उच्चारप्रस्रवणे खलु उन्दाधेयातां नो तस्य कल्पतेऽवग्रहीतु । कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारप्रस्रवणे परिष्ठापयितुम् । तमेवोपाश्रयमागत्य यथाविधि स्थाने स्थातुम् ।।सू०१७॥ टीका-'मासिय'-इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य तस्य तरफ मुख कर रात व्यतीत की हो प्रातःकाल सूर्योदय के अन्तर उसी दिशा की तरफ ई-समिति के अनुसार विहार करे ।।सू०१६।। फिर पूर्वोक्त विषय का ही वर्णन करते हैं-'मासियं गं' इत्यादि । मामिकीभिक्षुप्रतिमाप्रतिपन्न मुनि को सचित्त पृथ्वी पर निद्रा દિશા તરફ મુખ રાખીને વ્યતીત કરી હોય તે પ્રત કાલે સૂર્યોદય થયા પછી તેજ દિશાની તરફ ઇસમિતિને અનુસરીને વિહાર કરે (સૂ ૧૬) पणी पूर्वरित विषयनु प न ४२ छ-"मासियं णं' त्याहि- માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન મુનિને સચિત્ત પૃથ્વી પર નિદ્રા અથવા પ્રચલા Page #327 -------------------------------------------------------------------------- ________________ - मुनिहर्पिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २७१ मुनेः अनन्तरहितायाम्-अन्तरे व्यवधान हिता-अन्तरहिता अन्तर्हिता, नाsन्तरहिता-अव्यवहिता जीवेनेति शेषः, तस्यां तथा सचित्तायां पृथिव्यां निद्रातु स्वप्तु प्रचलायितु वाचलां निद्रां सेवितु वा नो-न कल्पते । एवंस्थितौ निद्रां सेवितुमुल्लचयितुवा क उपदिशे?-दित्याह-'केवली त्यादि, केवलीकेवलज्ञानी एव तदोषान् ज्ञातु वा वक्तुं समर्थ इति हेतोः, ब्रूयात् प्रतिमाप्रतिपन्नं निर्दिशेत् । किं निर्दिशे ?-दित्याह-आदानमेतत्-एतत् सचित्तभुविनिद्राकरणं दोषाणां प्राणातिपातात्मकानाम् आदानम्-आदीयन्ते-गृह्यन्ते स गृह्यन्ते दोषा येन तदादानम्-दोषसङ्ग्रहसाधनम् कर्मवन्धहेतुरित्यर्थः स तत्रे' त्यादि सम्प्रतिमाप्रतिपन्नो भिक्षुः तत्र-सचित्तभूमौ निद्राणो वा प्रचलायमाणो वा हस्तादिना भूमि=सचित्तां पृथिवीं परामृशेत्-स्पृशेत् , एवंकरणे प्राणातिपातदोपभागी स्यात् । तर्हि किं कर्तुमुचित ?-मित्याह-'यथाविधि'-इत्यादि,-यथाविधि-विधिमनतिक्रम्य यथाविधि-शास्त्रानुसारं स्थाने आवासे स्थातु वस्तु युज्यते, तथा ततो निष्क्रमितु बहिनिःसर्तुं कल्पते शास्त्रोक्तस्थानमधिवसतो भिक्षोश्चेद् उच्चारप्रस्रवणे उद्बाधेयातां तदा तस्य अवग्रहितु प्रतिरोधयितु न कल्पते । तर्हि किमुचित ? - मित्याह-'कल्पते' इत्यादि, पूर्वप्रतिलिखिते पूर्व सम्यङ् निरीक्षिते निरवचे स्थण्डिले उच्चारप्रस्रवणे परिष्ठापयितु कल्पते, स्थअथवा प्रचला नामक निद्रा का सेवन करना नहीं कल्पे, क्यों कि इस को केवली भगवान ने कर्मबंधन का कारण कहा है। निद्रासामान्य निद्रा, प्रचला-बैठे बैठे नींद निकालना । उस सचित्त भूमि, पर निद्रा लेते हुए अथवा प्रचला नामक निद्रा लेते हुए मुनि के हस्त आदि से सचित्त पृथ्वी का स्पर्श अवश्य होने से वह प्राणातिपात आदि दोष का भागी होता है, अतः उसे यथाविधि-शास्त्रनुसार निर्दोष स्थान पर ही रहना या विहार करना कल्पे । यदि वहाँ मुनि को उच्चार-प्रस्रवण बडीनीत-लघुनीत की बाधा उत्पन्न होजाय નામની નિદ્રાનું સેવન કરવું કપે નહીં, કેમકે તેને કેવલી ભગવાને કર્મબન્ધનું કારણ કહેલુ છે, નિદ્રા–સામાન્ય નિદ્રા, પ્રચલા-બેઠા બેઠા ઉઘ કરવી તે સચિત્ત ભૂમિ પર નિદ્રા લેતા અથવા પ્રચલાનામક નિદ્રા લેતા મુનિના હાથ અદિથી સચિત્ત પૃથિવીનો સ્પર્શ અવશ્ય થવાથી તે પ્રાણાતિપાત આદિ દોષના ભાગી થાય છે માટે તેણે યથાવિધિ શાસ્ત્રાનુસાર નિર્દોષ સ્થાન પરજ રહેવું અથવા વિહાર કરે કપે જે ત્યા મુનિને ઉચાર-પ્રસવણ મટીનીત કે લધુનીત (ઝાડા પિશાળ ) ની બાધા ઉત્પન Page #328 -------------------------------------------------------------------------- ________________ - - २७२ दशाश्रुतस्कन्धसूत्रे ण्डिले उच्चारपत्र वणपरिष्ठापनान्तरं नमेव-पूर्वम्वीकृतमेव उपाश्रयम् आगत्य प्राप्य यथाविधि-शाखोक्त विध्यनुमारं स्थाने नियमिते प्राधिष्ठिते स्थातु निवरतु % कल्पते ॥ मू. १७ ।। अथ भिक्षीगृहपतिकुले निष्क्रमणप्रवेशविधिमाह-'मामियं' इत्यादि मूलम-मासियं णं भिकम्वुपडिमं पडिवन्नस्स नो कप्पड़ सप्तरक्खेणं कारणं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । अह पुण एवं जाणेजा से ससरक्खे काए सेयत्ताए वा जल्लत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धत्थे से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ सू० १८ ॥ ___ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नम्य नो कल्पते सरजस्केन कायेन गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितु वा प्रवेष्टुं वा । अघ पुनरेवं जानीयात्-स सरजस्कः कायः स्वेदतया वा जल्लतया वा मलनया वा पङ्कतया वा विध्वस्तं तस्य कल्पते' गाथापतिकुल भक्ताय वा पानाय वा निष्क्रमितु वा प्रवेष्टुं वा ॥ सू० १८ ॥ टीका-'मामिय' इत्यादि-मासिकी ग्वलु भिक्षुमतिमां प्रतिपन्नस्य भिक्षो: मरजस्केन-मचित्तरजोयुक्तेन कायेन शरीरेण गाथारतिकुलं-गृहस्थकुलं भक्ताय वा पानाय वा निष्क्रमितु निस्पत वा अथवा प्रवेष्टुं नो कल्पते । अय-प्रकातो उसको रोके नहीं किन्तु किसी पूर्वप्रतिलेखिन स्थान पर उसका उत्सर्ग करे और फिर अपने स्थान पर आकर कायोत्सर्ग आदि क्रिया करे ॥ सू० १७ ॥ अव भिक्षु के, गृहपति के कुल में भिक्षा के लिए जाने आने का निरूपण करते हैं-'मासियं णं' इत्यादि । __ मासिकीभिक्षुप्रतिमापतिपन्न अनगार को सचित्तरजयुक्त काय से થાય તે તેને રે કે નહીં કાઈ પૂવ પ્ર તલે ખત સ્થાન પર તેને ઉત્સર્ગ કરે અને પછી પોતાના સ્થાન પર આવન જાગે ત્સર્ગ આદિ ક્રિયા કરે (સૂત્ર ૧૭) - હવે ભિક્ષુનું ગૃહપતિના કુલમાં ભિક્ષા માટે જવા આવવાનું નિરૂપણ કરે છે'मामियं गं या માસિકીભક્ષુપ્રતિમાપ્રતિપન્ન અનગર સચિત્ત જયુક્ત કાયથી ગૃહસ્થને Page #329 -------------------------------------------------------------------------- ________________ मनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिकल्पवर्णनम् २७३ न्ते निष्क्रमणप्रवेशविषये पुनः = भूयः एवं = वक्ष्यमाणं जानीयात् - सरजस्का' सचित्तरजोयुक्तः कायः स्वेदतया वा, जल्लतया-जल्ला कठिनीभूतः शरीरसम्भवो मलस्तस्य भावो जल्लता तया शरीरमलतया वा, मलतया हस्तादिस्पर्शीभूत. मलतया, पङ्कतया स्वेदामलतया हस्तादिघर्वितमल एव स्वेदेनाः पङ्क इत्युच्यते, तस्य भावस्तत्ता, तया, विध्वस्तः अचित्तो भवेच्चत्तदा तस्य भिक्षोः गृहपतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते ।।मू०१८|| अथ भिक्षोरावश्यकतां विना मुखादिप्रक्षालनं निषेधयति-'मासियं'इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पइ सीआदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलित्तए वा पधोइत्तए वा णण्णत्थ लेवालेवेण वा भत्तमासेण वा ॥ सू०१९ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य नो कल्पते शीतोदकविकटेन वा उष्णोदकविकटेन वा हस्तौ वा पादौ वा दन्तान् वा अक्षिणी वा मुखं वोच्छोलयितु वा प्रधावितुवा, नान्यत्र लेपालेपेन वा भक्तास्येन वा ।।सू०१९॥ ____टीका-'मासियं'-इत्यादि । मासिकी भिक्षुप्रतिमा प्रतिपन्नस्य मुनेः गृहस्थ के घर अशन-पान के लिये निकलना या प्रवेश करना नहीं कल्पे । यदि वह जान जाय कि सचित्त रज प्रस्वेद (पसीना) से, शरीर के मल से अर्थात् हाथ आदि के स्पर्श होने पर उत्पन्न हुए मैल से विध्वस्त-अचिस हो गया है तो उसको गृहपति के घर में अशन-पान के लिये जाना आना कल्पना है, अन्यथा नहीं ॥सू० १८॥ अब भिक्षु के बिना कारण हस्तादिप्रक्षालन का निषेध कहते हैं'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमापतिपन्न अनगार को अचित्त - ठंडे अथवा ઘેર અશન પાનને માટે નિકળવું કે પ્રવશ કરો કલ્પ નહી જે તે જાણી જાય કે સચિત્ત રજ પ્રસ્વેદ (પસીના) થી, શરીરના મેલથી અર્થાત્ હાથ આદિથી સ્પર્શ થવાથી ઉત્પન્ન થયેલ મેલથી વિધ્વસ્ત-અચિત્ત થઈ ગયેલ છે, તે તેને ગૃહપતિને ઘેર અશન પાન માટે જવા આવવાનું ક૯પે છે, અન્યથા નહીં (સૂ, ૧૮) હવે ભિક્ષુ માટે વિના કારણે હસ્તાદિ દેવાને નિષેધ કહે છે'मासियं णं' त्यादि માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને અચિત્ત-ઠંડા અથવા ગરમ પાણીથી . Page #330 -------------------------------------------------------------------------- ________________ २७४ दशाश्रुतस्कन्धसूत्रे शीतोदकविकटेन-शीतं च तदुदकं शीतोदकं, तदेव विकटं विगतजीवमचित्तमिति यावत्, तेन वा, उष्णोदकविकटेन-उष्णं च तदुदकं तदेव विकटं प्रासुकं तेन वा हस्तौ पादौ वा दन्तान् वा अक्षिणी-नेत्रे वा मुख वा उच्छोलयितुम्सकद् धावितु', प्रधावितु वारं वारं प्रक्षालयितु वा न कल्पते, नान्यत्र वक्ष्यमाणादन्यत्र न कल्पते, तथा हि-लेयालेपेन-लेपस्य अन्नादिलक्षणस्य अलेपेन तन्निवारणरूपेण वा, शरीराऽशुच्यादिलेपेन बा, तथा भक्तास्येन% भक्तलिप्तमुखेन, इत्यादि कारणं विना न धावेदित्यर्थः ॥ मू० १९ ॥ अथ तस्य गमननियमं दर्शयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पड़ आसरस वा हस्थिरस वा गोणस्स वा महिसस्स वा कोलस्स वा सुणगस्स वा दुस्स वा आवयमाणस्त पयमवि पच्चोसक्कित्तए । अदुस्स आवयमाणस्स कप्पइ जुग्गमित्तं पञ्चोसक्त्तिए ।सू०२०।।... ___ छाया--मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य नो कल्पतेऽश्वस्य वा हस्तिनो वा गोणस्य वा महिषस्य वा कोलस्य वा शुनकस्य वा व्याघ्रस्य वा दुष्टस्य वाऽऽपततः पदमपि प्रत्यवष्वष्कितुम् । अदुष्टस्य वाऽऽपततः कल्पते युग्यमानं प्रत्यवष्वष्कितुम् ॥ सू० २० ॥ टीका-'मासियं-इत्यादि मासिकी भिक्षुप्रतिमां मतिपन्नस्य भिक्षोः अश्वस्य हस्तिनो वा गोणस्य-वलीवर्दस्य वा महिषस्य वा कोलस्य शूकरस्य गरम पानी से हाथ, पैर, दांत आँख या मुख एक बार अथवा वारंबार धोना नहीं कल्पे, किन्तु यदि किसी अशुद्ध वस्तु या अन्न आदि से मुख हाथ आदि शरीरावयव लिप्त हो गये होतो उनको वह पानी से शुद्ध कर सकता है, अन्यथा नहीं ॥ सू० १९॥ अब गमनक्रिया के बारे में कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमापतिपन्न अनगार के सामने यदि मदोन्मत्त हाथी, घोडा, वृषभ, महिष, वराह (सूअर), कुत्ता, व्याघ्र आदि आ હાથ, પગ, દાત, આખ કે મુખ એકવાર અથવા વાર વાર ધોવાનું કલ્પ નહીં કિન્તુ જે કઈ અશુદ્ધ વસ્તુ કે અન્ન આદિથી મુખ હાથ આદિ શરીરના અવયવ લિપ્ત (ખરડાયા) હોય તે તેને તે પાણીથી શુદ્ધ કરી શકે છે, અન્યથા નહીં (સૂ ૧૯) हवे आमनमियानी मतमा हे छ-'मासियं गं' त्यादि માસિકાભિક્ષુપ્રતિમાપ્રતિપન અનગારની સામે જે મદેન્મત્ત હાથી, ઘેડા, Page #331 -------------------------------------------------------------------------- ________________ -------- - मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २७५ वा शुनः=कुक्कुरस्य वा व्याघ्रस्य वा दुष्टस्य वा आपततः=आक्राम्यतः प्रतीकाराय पदमपि-एकमपि चरणम् अवष्वष्कितुम् पश्चात्पुरो वा गन्तुंनो कल्पते। । किन्तु-अदुष्ट-स्य द्वीन्द्रियादिकस्य प्राणिनः साधुतो विभ्यतः आपततस्तद्रक्षणाथ युग्यमात्रम् चतुर्हस्तमितं प्रत्यवष्वष्कि परावर्तित कल्पते, ईर्यासमित्यनुसारं परावर्तनमुचितमिति भावः ॥ सू० २० ॥ अथ परीपहसहनविधिमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्ल नो कप्पइ छायाओ सीयंति उण्हं एत्तए, उपहाओ उण्हंति छायं एत्तए, जं जत्थ जया सिया तं तत्थ तया अहियासए ॥ सू० २१ ॥ छाया-मासियं खलु भिक्षुपतिमां प्रतिपन्नस्य नो कल्पते छायातः शीतमिति उष्णम् एतुम् , उष्णतः. उष्णमिति छायात् एतुम् । यद् यत्र यदा स्यात् तत्तत्र तदाधिसहेत ॥ सू० २१ ॥ टीका-'मासियं'-इत्यादि । मासिकी भिक्षुपतिमा प्रतिपन्नस्य मुने शीतकाले छायातः 'शीतम् ' इति एवं कृत्वा उष्णम् आतपयुक्तमुष्णस्थानम् जाय तो उसको उनसे डरकर प्रतिकार के लिए एक कदम भी पीछा या आगे हटना नहीं कल्पे । परन्तु द्वीन्द्रियादि प्राणी जो कि साधु से डरते हैं वे यदि आते हो तो उनके रक्षण के लिये चार हाथ का नाप से आगे या पीछे हटना कल्पे ॥ सू० २० ॥ ___अब परीषहसहन की विधि कहते हैं-'मासियं णं' इत्यादि । " मासिकीभिक्षुप्रतिमापतिपन्न साधु के ठंड के दिनों में छाया से બળદ, ભેસ, વરાહ (સ્વર) કૂતરે, વાઘ આદિ આવી જાય તો તેનાથી ડરીને પ્રતીકાર માટે એક પગલુ પણ પાછળ કે આગળ હટી જવું કલ્યું નહિ. પરન્ત દ્વીન્દ્રિથાદિ પ્રાણી કે જે સાધુથી ડરે છે તે જો આવતા હોય તે તેના રક્ષણુને માટે ચાર હાથના માપથી આગળ કે પાછળ હટવું ક (સૂ૨૦) वे परीषहसननी विधि ४ छ-'मासियं णं' त्या - માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન સાધુને ઠીના દિવસોમાં છાયાથી “આ શીત છે Page #332 -------------------------------------------------------------------------- ________________ २७६ दगाश्रुतस्कन्धमत्रे एतु गंतु नो कल्पते । तथा उप्णात-उप्णकाले तापजनकोष्णस्थानात्-'उष्णम्' इति एतद्बुद्धया छायाम् एतुन कल्पते । तर्हि किं कुर्या ?- दित्याद'यत् यत्रे' त्यादि-यत्-किमपि यत्र यस्मिन स्थाने यदा यस्मिन् काले स्यात्-उपतिष्ठेत् तत्-तत्र-तम्मिन् स्थाने तदा तस्मिन् काले अधिसहेत शीतोष्णपरीपहमिति भावः ॥ मृ० २१ ॥ साम्प्रतमुपसंहरन्नाह-एवं' इत्यादि । मलम-एवं खलु मासियं भिक्खुपडिमं अहासुत्तं, अहाकप्पं अहामग्गं अहातचं अहासम्मं कारणं फासिता, पालिता, सोहिता, तीरिता, किहिता, आरोहिता, आणाए अणुपालिता भवइ १ ॥ सू० २२ ॥ ॥ पढमा भिक्खुपडिमा ॥ १ छाया-एवं खलु मासिकी भिक्षुप्रतिमां यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं यथासाम्यं कायेन स्पृष्टा, पालयिता, शोधयिता, तीरयिता, कीतयिता, आराधपिता, आज्ञाय अनुपालयिता भवति१। ॥ मू० २२ ॥ ॥ इति प्रथमा भिक्षुप्रतिमा ॥१॥ टीका-एवं-इत्यादि । एवम् अनेन प्रकारेण खलु-निश्चयेन मासिकी भिक्षुमतिमां यथासूत्र-मूत्रनिर्दिष्टविध्यनुसार, यथाकल्पं कल्पं स्थविरादिकल्प'यह शीत है। ऐसे मानकर उष्णस्थान में जाना. एवं गर्मी के दिनों में ताप से परितप्त गर्मी के स्थानसे शीत स्थानमें जाना नहीं कल्पे, किन्तु वह जिस समय जहा पर हो उस समय वहीं पर शीत अथवा उष्ण परीपह सहन करे॥ सू० २१ ॥ अब उपसंहार करते हुए कहते हैं—'एवं खलु' इत्यादि । इस प्रकार मासिकीभिक्षुप्रतिमा को 'अहामुत्तं'-सूत्रनिर्दिष्ट विधि के अनुसार 'अहाकप्पं '–स्थविर आदि कल्प के अनुसार 'अहामग्गं'એમ માનીન ઉબળ સ્થાનમા જવું તેમજ ગરમીના દિવસોમાં તાપથી પરિતતા ગરમીના સ્થાનમાથી શીત સ્થાનમાં જવું ક૯પે નહિ, કિન્તુ તે જે સમયે જ્યા હોય તે સમયે ત્યાં જ શીત અથવા ઉષ્ણુ પરીષહ સહન કરે (સૂ ૨૧) वे ५स २ ४२ता है छ–'एवं खलु' त्याहि. मा ४२ मासिडीभिक्षुधप्रतिभानु 'अहामुत्त' सूत्रान विधिनी मनुसार Page #333 -------------------------------------------------------------------------- ________________ २७७ मुनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिकल्पवर्णनम् मनतिकम्य कल्पानुसारमित्यर्थः, यथामार्ग-ज्ञान-दर्शन-चारित्रलक्षणमोक्षमा नितिक्रमेण क्षयोपशमभावानतिक्रमेण वा, यथातत्वंतत्त्वानतिक्रमेण 'यथातथ्य - मितिच्छायापक्षे सत्यानुसारमिति, यथासाम्यम्=समभावमनतिक्रम्य सुष्ठुमकारेण कर्मनिर्जरणभावनयेत्यर्थः कायेन शरीरेण न पुनरभिलाषमात्रेण स्पृष्टा-समुचिनकाले सविधिग्रहणात् , पालयिता-वारंवारमुपयोगेन तत्परत्वात् , शोधयिता-पारणकदिने गुर्वादिदत्तावशिष्ट भोजनात अतीचारपक्षालनात् , तीरयित्वा-पूर्णेऽपि तद्वधौ स्वल्पकालावस्थानात् कीर्तयिता-पारणादिने 'इदं च दिनकृत्यं, तच्च मया कृत'-मित्येवं कथयिता, आराधयिता-अतिचारादिवर्जनेन समाराधयिता, आज्ञाया भवनिदेशस्यानुपालयिता-तत्परिपालनशीलो भवति १ ॥ मू० २२ ॥ ॥ इति प्रथमा भिक्षुपतिमा ॥ १ ॥ ज्ञान, दर्शन, चारित्ररूपी मोक्षमार्ग के अनुसार अथवा क्षायोपशमिक भावों के अनुसार ' अहातच्च-जिनेन्द्रप्रतिपादित तत्व के अनुसार, 'अहासम्म'-समभाव से-जिस प्रकार कर्मों की निर्जरा हो उस प्रकार की भावनापूर्वक शरीर से ‘फासित्ता'-स्पर्श करने वाला, 'पालिता'बारम्बार उसका उपयोगपूर्वक पालन करने वाला, ' सोहिता'-पारणा के दिन गुरु आदि के द्वारा दिये गये अवशिष्ट अशनादि का भोजन करने से अथवा अतिचार पंक के धोने से शोधन करने वाला, 'तीरिता'प्रतिमा की अवधि पूर्ण होजाने पर भी पारणा के समय थोडी देर ठहरने वाला, 'किहिता'-पारणा के दिन "यह दिनकृत्य है, उसको मैंने पूरा किया" ऐसा कहने वाला, 'आराहिता 'अतिचार आदि 'अहाकप्पं' स्थवि२ Pule ४६५नी अनुसार, 'अहामग्गं' ज्ञान, शन, या२ि५३१ भाक्षभागनी अनुसार अथवा क्षायोपशभि भावानी अनुसार 'अहातच्चं मिनेन्द्रप्रतिपादित तत्वनी मनुसार, 'अहासम्म' सभमाथी २ २ ४भनी निकाय ते प्रा२नी मानापू' शरीरथी ‘फासिता' स्पश ४२वावा 'पालिता' पार पा२ तेना 64ये ४ पालन ४२वापा, 'सोहिता' पारन विस गुरु महिना द्वारा અપાયેલ અવશિષ્ટ અશન આદિનું ભજન કરવાથી અથવા અતિચાર પંકના છેવાથી शोधन ४२वापामा 'तीरिता' प्रतिमानी मपि पूर्ण ४ rdi by पारणाने समय थोडीवा२ २४वायाणा, किहिता'- पारन सि मा सिनु नृत्य ते मे ५३ Page #334 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमुत्रे अथ द्वितीयप्रतिमामारभ्यं सप्तममतिमापर्यन्तव्यवस्थां प्रदर्शयति- 'दोमासि' इत्यादि । मूलम् - दोमासियं भिक्खुपडिमं पडिवन्नस्स निच्चं बोसट्टकाए चैव जाव दो दत्तीओ ||२|| तिमासियं तिष्णि दत्तीओ ||३|| मासि चत्तारि दत्तीओ ॥ ४ ॥ पंचमासियं पंच दत्तीओ ॥५॥ छम्मासि छ दत्तीओ ||६|| सन्तमासियं सत्त दत्तीओ ||७|| जेन्तिया मासिया तेतिया दत्तीओ ॥सू० २३ ॥ २७८ छाया - द्विमासिकों भिक्षुप्रतिमां प्रतिपन्नस्य नित्यं व्युत्सृष्टकायः चैत्र यावद् द्वेदती ||२|| त्रमासिकीं तिस्रो दत्तयः ॥ ३ ॥ चतुर्मासिकीं चतस्रो दत्तयः || ४ || पञ्चमासिकीं पञ्च दत्तयः || ५ || पण्मासिकों पर दत्तयः ||६|| सप्तमासिकीं सप्त दत्तयः ॥ ७॥ यावत्यो मासिक्यस्तावत्यो दत्तयः || मु०२३ ॥ टीका- 'दोमासि' - इत्यादि । द्विमासिक भिक्षुप्रतिमां प्रतिपन्नस्य यावच्छब्देन प्रथमप्रतिमाविधिः सग्राशः । नित्यम् = अनवरतम् व्युत्सृष्टकायः = विशेषेण परीषsोपसर्गसहित्वलक्षणेन उत्सृष्टः = परित्यक्तः कायः = कायममत्वं येन स तथा, व्युत्सृष्टकाय एव भवेत्, तस्य द्वे दत्ती अन्नस्य द्वे पानस्य च ग्रहीका वर्जन कर आरधना करने वाला मुनि, भगवान की आज्ञा का आराधक होता है | सू० २२ ॥ ॥ यह पहली भिक्षुप्रतिमा हुई ॥ १ ॥ अब दूसरी प्रतिमा से लेकर सप्तमी प्रतिमा तक व्यवस्था कहते दोमासि' इत्यादि । " द्विमासिकी भिक्षुप्रतिमाप्रतिपन्न अनगार निरन्तर व्युत्सृष्टकाय-परीसह उपसर्ग के उपस्थित होने पर भी काया की ममता का त्यागी होता है । वह यावत् - प्रथम मनिना में कही हुई सब विधि का 'म उडवावाजा, 'आराहिता' मतियार माहिनु वर्तन पुरीने माराधना કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આષક થાય છે (સ્ ૨૨) આ પહેલી ભિક્ષુપ્રતિમા થઇ (૧) હવે ખીજી પ્રતિમાથી લઈને સાતમી પ્રતિમા સુધી વ્યવસ્થા કહે છે 'दोमासियं' त्याहि द्विभासिडी लिक्षुप्रतिभाप्रतियन्न अनगार हमेशा 'व्युत्सृष्टकाय परीष 4સ ઉપસ્થિત થતા પણ કાયાની મમતાના ત્યાગી હ્રાય છે તે તમામ-પ્રથમ પ્રતિ Page #335 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिकल्पवर्णनम् २७९ तुमुचिते ॥२॥ एवमेकैकदत्तिवृद्धया सप्तमीप्रतिमापर्यन्तं योजना कर्तव्या। शेषं पूर्ववत् ॥ ७ ॥ एवं चायमत्र पर्यवसितार्थः-यावत्यो यावत्परिमाणिकाः मासिक्यः मासभवाः प्रतिमा सवन्ति तावत्यो दत्तयो भिक्षोः प्रतिमाधारणावस्थायां कल्पन्ते, शेषं सर्वासुद्वितोयादिषु प्रतिमासु प्रथमप्रतिमावद्विधिविज्ञेयः ॥मू० २३॥ अथाऽष्टमी भिक्षुतिमा प्रदर्शयति-'पढम' इत्यादि । मूलम्-पढमं सत्तराइंदियं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निचं वोसट्रकाए जाव अहियासेइ । कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्त वा जान रायहाणीए वा उत्ताणस्स वा पासिल्लगस्स वा नेसज्जियस्स वा ठाणं त्तए। तत्थ दिव्वमाणुस्स तिरिक्खजोणिया उवसग्गा समुप्पजेजा, तेणं उवसग्गा पयालिज्ज वा पवाडिज वा, णो से कप्पइ पर्यालत्तए वा पवडित्तए वा । तत्थ णं उच्चारपासवणं उव्वाहिजा णो से कप्पइ उच्चारपासवणं ओगिण्हित्तए । कप्पइ से पुवपडिलेहियसि थंडिलंसि उच्चारपासवणं परिट्रवित्तए, अहाविहिमेव आराधन करता हुआ दूसरी प्रतिभा में केवल दो दत्ति आहार की और दो दत्ति पानी की ग्रहण करता है २॥ इसी प्रकार अन्न और पानी की एक एक दत्ति की वृद्धि को लेकर तीसरी प्रतिमा से सातवीं प्रतिमा तक समझ लेना चाहिये ३-७ ॥ . यहा यह तात्पर्य है कि-जितने मास की प्रतिमा होती है उतनी हो अन्न और पान की दत्तिया प्रतिमाधारी भिक्षु को कल्पती है। दूसरी प्रतिमासे लेकर सातवी प्रतिमा तक अन्य सव विधि प्रथम प्रतिमा की तरह जानना चाहिये ॥ सू० २३ ॥ મામા કહેલી સર્વવિધિનું આરાધન કરતા બીજી પ્રતિમામા માત્ર બે દાત્ત આહારની ન બે દત્તિ પાણીની ગ્રહણ કરે છે. (૨) આ પ્રકારે અન્ન અને પાનની એકએક દત્તિની વૃદ્ધને લઈને ત્રીજી પ્રતિમાથી સાતમી પ્રતિમા સુધી સમજી લેવું જોઈએ (૩)થી (૭) અહી એ તાત્પર્ય છે કે-જેટલા માસની પ્રતિમા હોય છે તેટલી જ અન્ન અને પાણીની દૃત્તિઓ પ્રતિમા ધારી ભિક્ષને કહે છે બીજી પ્રતિમાથી લઈને સાતમી પ્રતિમા સુધી અન્ય તમામ વિધિ પ્રથમ પ્રતિમાના જેવી સમજવી જોઈએ: (સૂ ૨૩) અને એ Page #336 -------------------------------------------------------------------------- ________________ २८० दशाश्रुतम्कन्धसूत्रे ठाणं ठाइत्तए। एवं खलु एसा पढमा सत्तराइंदिया भिक्युपडिमा। (एयं) अहासुत्तं जाव आणाए अणुपालतिा भवइ ॥ ८॥सू० २४॥ छाया-प्रथमां सप्तरात्रिंदिवां भिक्षुपतिमा प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सृष्टकायो यावदधिसहते कल्पते तस्य चतुर्थेन भक्तेनापानकेन बहिर्गामस्य वा यावद् राजधान्यां वा, उत्तानस्य बा, पाश्चिकस्य वा, नषेधिकस्य वा स्थान स्थातुम् । तत्र दिव्यमानुष्यस्तियग्योनिका उपमर्गाः समुत्पद्येरन् , ते खलु उपसर्गाः प्रचालयेयुर्वा प्रपातयेयुर्वा न तस्य कल्पते प्रचलित वा प्रपतितु वा। तत्र खलु उच्चारप्रस्रवणे उद्बाधेयातां न तस्य कल्पते उच्चारप्रस्त्रवणे अवग्रहीतुं, कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारप्रस्रवणे परिष्ठापयितुम् । यथाविध्येव स्थानं स्थातुम् । एवं खल्वेपा प्रथमा सप्तरात्रिदिवा भिक्षुप्रतिमा । एतां यथासूत्रं यावदाज्ञाया अनुपालयिता भवति ॥८॥ सू०२४।। ____टीका-'पढम'-इत्यादि । प्रथमां सप्तरात्रिंदिचां-सप्ताहोरात्रसम्पादनीयामष्टमी-मित्यथः, भिक्षुप्रतिमां प्रतिपन्नस्याऽनगारस्य यावद् यावच्छन्देन प्रथ. ममासिकप्रतिमोक्ताः 'ये केचिदुपसर्गा उत्पद्यन्ते' इत्यादीनां सङ्ग्रहः तानुत्पनानुपसर्गान् नित्यं सतत व्युत्सृष्टकाया-त्यकशरीरमत्वः सन् अधिसहते । तस्य अष्टमी प्रतिमा प्रतिपन्नस्य भिक्षोः चतुर्थेन-भक्तेन-उपवासेन अपानकेन% चतुर्विवाहाररहितेन ग्रामस्य बहिः बाह्ये वा यावद्-यावत्करणान्नगरादिसङ्ग्रहः । राजधान्या वा बहिः उत्तानस्य अभिग्रहविशेषार्ध्वमुखशायिनः, पार्धिकस्य अव आठवीं भिक्षु प्रतिमा का वर्णन करते हैं-'पढम' इत्यादि । तीन सप्तअहोरात्रो-सप्ताहों में से पहले सप्तअहोरात्र-सप्ताह की आठवीं भिक्षुपतिमापतिपन्न अनगार नित्य व्युत्सृष्टकाय - शरीरममता का त्यागी होकर सम्पूर्ण परीषह और उपसर्गों को सहन करता है । वह चतुर्थभक्त-चोवीहार उपवास करे । ग्राम के अथवा राजधानी के बाहर अभिग्रह --विशेष से तीन आसन करे । उत्तान व मामी भिक्षुप्रतिभानु न ३ छ-'पढम' याe. ત્રણ સપ્તાહેરત્ર- સપ્તાહમાથી પહેલા સપ્તહ-અહેમત્ર-સપ્તાહની આઠમી भिक्षुप्रतिमाप्रतिपन्न मना नित्य ध्युत्सृष्टकाय' धन-शरीरममताने त्याने सम्पूर्ण परीष भने पनि सहन ४२ छ, ने. चतुर्थभक्त-यावीपार S५वास ४२ છે ગામની અથવા રાજધાનીની બહાર અભિગ્રહવિશેષથી ત્રણ આસન કરે છે ૩ત્તાન Page #337 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् - २८१ पार्श्वशायिनः नैषेधिकस्य पूताच्या भूमावुपविष्टस्य वा तस्य स्थान कायोत्सर्ग स्थातुं कर्तुं कल्पते । तत्र-तस्मिन् स्थाने यदि दिव्याः देवसम्बन्धिनः, मानुपाः मनुष्यसम्बन्धिनः, तिर्यज्योनिकाः पशुपक्षिसदिसम्बन्धिनो वा उपसर्गाः समुत्पचेरन-समुपतिष्ठेरन् । ससुत्पन्नाः सन्तस्ते खलु देवादिकृता उपसर्गास्त प्रचालयेयुः स्थानाद् ध्यानाद्वा पृथक्कुर्युः वा प्रपातयेयुः= स्थानाद् ध्यानाद्वा सावलयेयुस्तदा तस्य स्थानाद् ध्यानाहा प्रचलितु =पृथग्भवितु वा ततः प्रपतितुंमच्यवितु न कल्पते । तत्र-प्रतिमाराधनसमये खलु उच्चारमस्त्रवणे उद्वाधेयातां-पपीडयेयातां तदा तस्य न कल्पते उच्चारप्रस्रवणे अवग्रहातु प्रतिरोधयितु किन्तु पूर्वप्रतिखिते-पूर्वनिरीक्षिते स्थण्डिले परिष्ठापयितुं कल्पते । तदनु तस्य भिक्षोः यथाविधि-शास्त्रोक्तविधिना एवं स्थानं कायोत्सर्ग स्थातुकत्तु कल्पते । एवम्-उक्तलक्षणा खलु एषा इयम् प्रथमा-सप्तरात्रिंदिवासु तिसृषु भिक्षुप्रतिमासु आद्या सप्तरात्रिंदिवा-अष्टमी-भिक्षुप्रतिमा । एतां यथासूत्रं चित्तसोना १, पाश्चिक-एक पसवाडे से सोना २, नैषेधिक-पुत-बैठकजमोन पर लगाकर बैठना ३ । इन तीन आसनों से कायोत्सर्गरूप में रहे । वहा देव मनुष्य तियेंच सम्बन्धी उपसर्ग यदि उसको कायोत्सर्ग से 'पयालिज्ज-चलायमान करे, 'पवाडिज्ज -पतित करे तो वह उस ध्यान से चलायमान नहीं होवे तथा पतित नहीं होवे । यदि कायोत्सर्ग के समय मल-मूत्र की बाधा उत्पन्न हो तो उसे न रोके, किन्तु पहले प्रतिलेखन की गई भूमि पर उसका उत्सर्गत्याग कर फिर यथाविधि अपने आसन पर आकर कायोत्सर्म में स्थित रहे । इस प्रकार प्रत्येक सातअहोरात्र-सातदिनरात की तीन भिक्षुप्रतिमाओं में यह प्रथम सातअहोरात्र-राप्ताह की-आठवीं-प्रतिमा यित्ता सुषु १, पाकि -मे ५७ सुसु २. पेधिक-धुत-8 भान ५२ ॥વીને બેસવું ૩, આ ત્રણ આસનથી કાર્યોત્સરૂપમાં રહે ત્યા દેવ, મનુષ્ય તિર્યંચसभी S५सने तने आयोत्सना 'पयालिज्ज' यतायभान ४२, 'पवाडिज्ज' પતિત કરે તો તે પિતાના ધ્યાનથી ચલાયમાન ન થાય તથા પતિત ન થાય જે કાયોત્સર્ગને સમયે મલ-મૂત્રની બાધા ઉત્પન્ન થાય તો તે રોકે નહિં કિન્તુ પહેલાં પ્રતિલેખન કરાયેલો ભૂમિ પર તેનો ઉત્સર્ગ =ત્યાગ કરીને પછી યથાવિધિ પિતાના આસન પર આવીને કાર્યોત્સર્ગમાં સ્થિત રહે આ પ્રકારે પ્રત્યેક સાત અહોરાત્ર (६वस-रात)नी र निक्षुप्रतिभासभामा प्रथम सात मात्र (ताड)- मा8भी Page #338 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमुत्रे २८२ यावद - यावच्छब्देन 'यथाकल्पं यथामार्ग यथातत्त्वं यथासाम्यं कायेन स्पृष्टा पालयिता शोधयिता तीरयिता कीर्तयिता आराधयिता' एतेषां सङ्ग्रह | व्याख्या चषां प्रागेव कृता, आज्ञाया = भगवन्निदेशस्य अनुपालयिता=तदाराधनशीलो भवति । इयमुपवासचतुष्टयेन पारणकत्रयेण च संम्पद्यते । एवं नवमदशम - प्रतियोर्विज्ञेयम् ॥ ० २४ ॥ अथ नवमीं दशमीं च भिक्षुमतिमां निरूपयति- ' एवं ' इत्यादि । मूलम् - एवं दोच्चा सत्तराइंदिया यावि । नवरं दंडायतियस्स वा लगंडसाइस्स वा उक्कुडुयस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिता भवइ । ९। एवं तच्चा सत्तराइंदिया यावि । नवरं गोदोहियासणियस्स वा वीरा - सणियस्स वा अंबखुज्जासणियस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिता भवइ ॥ १० ॥ सू० २५ ॥ छाया - एवं द्वितीया सप्तरात्रंदिवा चापि । नवरं दण्डायतिकस्य वा लगण्डशायिनो वा उत्कृटुकस्य वा स्थानं स्थातुम् । शेषं तदेव यावदनुपालयिता भवति । ९ । एवं तृतीया सप्तरात्रंदिवा चापि । नवरं गोदोहिकास निकस्य वा वीरासनिकस्य वा आम्रकुब्जासनिकस्य वा स्थानं स्थातुम् । शेषं तदेव याव - दनुपालयता भवति । १० ॥ म्रु० २५ ॥ - टीका- ' एवं ' इत्यादि । एवम् अनेन प्रकारेण द्वितीया सप्तरात्रंदिवानवमी | नवरम् = इदमंत्र वैशिष्ट्यम् - दण्डायतिकस्य - दण्डस्येवाऽऽयतिः = दीर्घता यस्यास्ति स दण्डायतिकस्तस्य=प्रसारितशरीरस्य १, लगण्डशायिनः - लगण्डं = है, इस का सूत्रोक्त विधि से आराधन करता हुआ यावत् भगवान की आज्ञा कर आराधक होता है । यह प्रतिमा चार उपवास और तीन पारणा से होती है । इस प्रकार नववीं और दशवीं प्रतिमा में भी जानना चाहिये || सू० २४ ॥ પ્રતિમા છે આનુ સૂત્રાકત વિધિથી આરાધન કરતાં ચાવત્ ભગવાનનો જ્ઞાના આરાધક થાય છે આ પ્રતિમા ચાર ઉપવાસ અને ત્રણ પારણાથી થાય છે. એ પ્રકારે નવમી તથા દશમી પ્રતિમામાં પણ જાણવું જોઈએ (સૂ ૨૪) 셑 Page #339 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २८३ दुसंस्थितं चक्रकाष्ठं, तद्वत्कुन्जतया मस्तकपाणिद्वारा " पाणि-एडि' इति भाषायाम् , भूमि स्पृशन् शयितुं शीलमस्य स लगण्डशायी तस्य पृष्ठप्रदेषेनाऽस्पृष्टभूतले शयनाभिग्रहवतः२, उत्कुटुकस्य-उत्कुटुकम्-उत्कुटुकासनं भूमावनवलग्नपूततयोपवेशनं तदस्यास्तीति उत्कुटुकस्तस्य-उत्कुटुकासनिकस्य३, सतः स्थानं स्थातु कल्पते । शेषम्-उक्तादन्यत् तदेव-पूर्वोक्तवदेव यावद् आज्ञाया अनुपालयिता भवति । ९॥ ___ एवम् अनेन प्रकारेण तृतीया सप्तरात्रिंदिवा दशमी-भिक्षुपतिमा चापि अब नववीं और दशवी भिक्षुप्रतिमा का निरूपण करते हैं-'एवं ___दोच्चा' 'एवं तच्चा' इत्यादि । . इस प्रकार दूसरे सात अहोरात्र सप्ताह की भिक्षुप्रतिमा भी है । विशेषता केवल इतनी है कि यहाँ पर दूसरे प्रकार के तीन आसन करते हैं, वे इस प्रकार-'दण्डायतिक'-दण्डके समान लम्बा होकर सोना १, अथवा लगण्डशायी-अर्थात् वक्रकाष्ट की तरह कुब्ज (कूबडा) होकर मस्तक और पैर की एडी द्वारा पृथ्वी का स्पर्श करता हुआ पीठ के भाग को पृथ्वी से नहीं लगाकर रहना २, और उत्कुटुकासनिक-अर्थात् भूमि पर पुत न लगाकर पैरों पर बैठना ३ । शेष विधि पहले के समान जानना चाहिये । इस प्रकार इस नौवों प्रतिमा का सूत्रोक्त विधि से आराधन करने वाला मुनि भगवान की आज्ञा का आराधक होता है ९॥ ____इसी प्रकार तीसरे सातअहोरात्र सप्ताह की दशवीं भिक्षुप्रतिमा वे नपभी मने भी लक्षुप्रतिभानु नि३५ ४२ छ-'एवं दोच्चा एवं तच्चा' त्या આ પ્રકારે બીજી-સાત અહોરાત્ર (સપ્તાહ)ની ભિક્ષુપ્રતિમા પણ છે વિશેષતા માત્ર એટલી જ છે કે આમાં બીજા પ્રકારનાં ત્રણ આસન કરે છે તે આ પ્રકારનાં છે " दण्डायतिका' ना पा सामा थन सुj १, मा 'लगण्डशायीઅથાતુ વાકા લાકડાની જેમ મુજ (કુબડા) થઈને મસ્તક તથા પગની એડી દ્વારા પૃથ્વીને સ્પર્શ કરતા પીઠના ભાગને પૃથ્વીને અડાડયા વગર રહેવું તે ૨, અને "उत्कुटुकासनिक' अर्थात अभिप२ गत (8) न वता 41 6२ मेस ते ૩બાકીની વિધિ પહેલાની જેમ જાણવી જોઈએ આ પ્રમાણે આ નવમી પ્રતિમાનું કિત વિધિથી આરાધન કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક થાય છે (૯) આ પ્રકારે ત્રીજા સાત અહોરાત્ર- સપ્તાહની દશમી ભિક્ષુપ્રતિમા પણ Page #340 -------------------------------------------------------------------------- ________________ २८४ दशाश्रुतस्कन्धमत्रे भवतीति शेषः । नवरम्-गोदोहिकासनिकस्य-गोदोहनं गोदोहिका तद्योग्यं यदासनम् अग्रकृतपादतलाभ्यामवस्थानलक्षणं, तदस्यास्तीति गोदोहिकासनिकस्तस्य पादतले अग्रे कृत्वोपविष्टस्य १, वा अथवा वीरासनिकस्य-वीरासनं यथा-सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा सिंहासनेऽपमारितेऽपि सिंहासन उपविष्टो मुक्तजानुक इव निरालम्बनेऽपि, यदतिदुष्करमेतदतो वीरस्य साहसिकस्याऽऽसनम् अत्रस्थानं 'वीरासन'-मित्यभिधीयते, तदस्यास्तीति वीरासनिकस्तस्यर, वा अथवा आम्रकुब्जासनिकस्य-आम्रम्-आम्रफलं, तद्वत्कुजम् आम्रवत्कुटिलाकारं, तच तदासनम्-आम्रकुन्जासनं, तदस्यास्तीति-आम्रकुब्जासनि- - कस्तस्य, आम्रफलबद्वक्रासनिकम्य३ वा सतः स्थानं स्थातुं कल्पते । शेष तदेव-पूर्वोक्तमेव यावद्-आज्ञाया अनुपालयिता भवति । १० ॥९० २५॥ भी होती है। इसमें दूमरे प्रकार के तीन आसन करते हैं, वे इस प्रकार हैं-(१) गोदोहिकासन, (२) वीरासन, (३) आम्रकुब्जासन । गोदोहिकासन - जिस प्रकार पैरो के तलों को उठाकर गाय दोहने के लिए बैठते हैं उसी प्रकार वैठना । १। वीरासन- यदि कोई व्यक्ति सिंहासन पर बैठा हो और दूसरा आकर उसके नीचे से सिंहासन हटादे और बैठने वाला उसी आकार से अविचलरूप से स्थित रहे वह । यह अति कठिन होने से वीरासन कहलाता है, क्यों कि इस में बडी बीरता रखनी पडती है । २। आम्रकुब्जासन- जिस प्रकार आम का फल वकाकर होता है उस प्रकार से चैठना । ३ । इस प्रकार इस दसवी प्रतिमाका सूत्रोक्त विधि से आराधन करने वाला मुनि भगवान की आज्ञा का आराधक होता है ॥ १० ।। सू० २५ ॥ થાય છે એમાં બીજા પ્રકારના ત્રણ આસન કરાય છે તે આવી રીતનાં છે (૧) गोदोहिकासन,-(२) वीरासन (३) आम्रकुजामन । गोदोहिकासन- वारीत પગના તળીયા ઉચા રાખીને ગાય દેડુવાને બેકાય છે એવી રીતે બેસવું (१) वीरासन ने भास सिंहासन ६५२ मेड डाय मन भी मावाने તેની નીચેથી સિંહાસન ઉપાડે (હટાવે) ત્યારે બેસવાવાળે તેજ આકાર (સ્થિતિ)માં અવિચલરૂપથી સિથત રહે તે આ અતિ કઠિન હેવાથી વીરાસન કહેવાય છે, કેમકે समा गई पीता रामवी ५ छे (२) आम्रकब्जासन-२ मारे मांगातु ५० વાકા આકારનું હોય તે પ્રકારે બેસવું તે (૩) આ પ્રકારે આ દશમી પ્રતિમાની સૂત્રોકતવિધિથી આરાધના કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક હોય છે ૧૦ (સૂ ૨૫) Page #341 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमावर्णनम् २८५ अथैकादशी भिक्षुपतिमा निरूपयति-‘एवं अहो.' इत्यादि । मूलम्-एवं अहोराइंदियावि । नवरं छटेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणिस्स वा ईसिं दोवि पाए साहटु वग्धारियपाणिस्स ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालित्ता भवइ ॥ ११ ॥ सू० २६ ॥ छाया-एवमहोरात्रिंदिवाऽपि । नवरं षष्ठेन भक्तेनापानकेन बहिामस्य वा यावद् राजधान्या वा ईषद द्वावपि पादौ संहृत्य व्याघारितपाणेः स्थान स्थातुम् , शेषं तदेव यावदनुपालयिता भवति ॥ ११ ॥ मू० २६ ॥ टीका-'एवमहोराइंदियावि-इत्यादि । एवम् अनेन प्रकारेण अहोरात्रिंदिवा-एकाहोरात्रसम्पाद्या एकादशी भिक्षुपतिमा भवति, नवरं-पूर्वतोऽयमत्र विशेष:-षष्ठेन भक्तेन अपानकेन-चतुविधाहाररहितेन ग्रामस्य बहिः-बाये यावद्-यावच्छब्देन नगरादिसङ्ग्रहः । राजधान्याः राजनिवासस्थानाद वा बहिः ईपद-अल्पं द्वावपि पादौ चरणौ संहृत्य-संकोच्य संहतौ कृत्वेति याबत् व्याघारितपाणे: प्रलम्बितहस्तस्य जानुपर्यन्तप्रसारितभुजस्य सतः स्थानं स्थातुं कल्पते । शेषम् उक्तादन्यत् तदेव-पूक्तिमेव यावद्-आज्ञाया अनु. पालयिता भवति । ११ ॥ मू० २६॥ अब ग्यारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एवं अहो' इत्यादि । इसी प्रकार ग्यारहवीं एक अहोरात्र की प्रतिमा के विषय में भी जानना चाहिये । अर्थात ग्याहरवीं भिक्षुप्रतिमा एक दिन - रात से सम्पन्न होती है । यहाँ इतना विशेष है कि-यह चौविहार षष्ठ तप से की जाती है । इस में ग्रास या राजधानी से बाहर जाकर दानों पैरों को संकुचित कर और भुजाओं को जानुपर्यन्त लम्बीकर कायोत्सर्ग किया जाता है । शेष वर्णन पूर्ववत् है । इस प्रतिमा को २०यारभी निक्षुप्रतिभानु नि३५ ४२ छ-'एवं अहो.' त्याहि. એજ પ્રકારે અગીયારમી એક અહોરાત્રની પ્રતિમાના વિષયમાં પણ જાણવું જોઈએ અર્થાત્ અગીયારમી ભિક્ષપ્રતિમા એક દિનરાતથી સમ્પન્ન થાય છે. અહીં એટલું વિશેષ છે કે – આ ચોવિહાર ષષ્ઠ તપથી કરવામાં આવે છે એમાં ગમે કે રાજધાનીથી બહાર જઈને બેઉ પગને સંકુચિત કરીને અને હાથને સાથળ સુધી લાબા રાખીને કાર્યોત્સર્ગ કરવામાં આવે છે બાકી વર્ણન પૂર્વવત છે. Page #342 -------------------------------------------------------------------------- ________________ - २८६ दशाश्रुतस्कन्धमूत्रे अथ द्वादशी भिक्षुपतिमा निरूपयति-'एगराइयं' इत्यादि । मूलम्-एगराइयं भिक्खुपडिमं पडिवनस्स अणगारस्स निचं वोसट्रकाए जाव अहियासेइ, कप्पड़ से णं अट्टमेणं भत्तेणे अपाणएणं बहिया नामस्स वा जाव रायहाणिस्स वा ईसिंपन्भारणएणं कारणं एगपोग्गलट्ठियाए दिट्रीए, अणिमिसनयणेहि अहापणिहिएहिं गाएहि, सविदिएहिं गुत्तेहिं दोवि पाए साहट्ट वग्धारियपाणिस्स ठाणं ठाइत्तए, तत्थ से दिव्वमाणुस्सतिरिक्खजोणिया जाव अहियासेइ । से णं तत्थ उचारपासवणं उब्बाहिजा नो से कप्पइ उच्चारपासवणं ओगिहित्तए । कप्पइ से पुवपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए । अहाविहिमेव ठाणं ठाइत्तए । सू० २७ ॥ छाया-एकरात्रिकी भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सकायः, यावदधिसहते । कल्पते तस्य अष्टमेन भक्तेनापानकेन वहि मस्य वा यावद् राजधान्या वा ईपत्मारभारनतेन कायेन एकपुद्गलस्थितया दृष्टया अनिमिषनयनाभ्याम् यथाणिहितैर्गानः, सर्वेन्द्रियगुप्तः, द्वावपि पादौ संहत्य व्याघारितपाणेः स्थानं स्थातुम् । तत्र तस्य दिव्य-मानुष-तिर्यग्योनिकाः यावद् अधिसहते । तस्य खलु तत्रोच्चारप्रस्रवणे उद्वाधेयातां न तस्य कल्पते उच्चारप्रस्रवणे अवग्रहीतुम् । कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारपत्रवणे परिष्ठापयितुम् । यथाविध्येव स्थानं स्थातुम् ॥ मू० २७ ॥ टीका- एगराइय'-इत्यादि । एकरात्रिकी भिक्षुपतिमा प्रतिपन्नस्यानगारस्य 'कल्पते' इत्यन्वयः। नित्यं व्युत्सृष्टकाया-त्यक्तशरीरममत्वः यावत्तत्र यदि ये केचिदुपसर्गा दिव्यादिका उत्पद्यन्ते, तान् अधिसहते-सम्यक् शास्त्रोक्त विधि से पालने वाला भगवान की आज्ञा का आराधक होता है ॥ ११ ॥ सू० २६ ॥ अब बारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एगराइयं इत्यादि। एकरात्रिकी बारहवीं भिक्षुप्रतिमाप्रतिपन्न अनगार शरीर का આ પ્રતિમાને શસ્ત્રોક્ત વિધિથી પાળવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક डाय छ ११ (सू० २६) वे भी भिक्षुप्रतिभानु नि३५६५ ४२ छ-'एगराइयं त्यादि એકરાત્રિકી બારમી ભિક્ષપ્રતિમાપ્રતિપન્ન અનગાર શરીરનું મમત્વ ન રાખતા પરીષહ ઉપસર્ગને સહન કરે છે. આમાં વિહાર અષ્ટમ-ભક્ત સાથે ગામ કે Page #343 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमावर्णनम् २८७ सहते । तस्य-एकादशी भिक्षुपतिमा प्रतिपन्नस्य मुनेः अपानकेन-चतुर्विधाहाररहितेन अष्टमभक्तेन ग्रामस्य बहिः वाद्ये वा यावद्-यावत्करणाद् नगरादिसंग्रहः, राजधान्या वा बहिः ईषद्-अल्पं प्रागभारनतेन अग्रतोभारावनतेन नम्रीभूतेन कायेन शरीरेण एकपुद्गलस्थितया एकपुद्गलावलम्विन्या दृष्टया अनिमिपनयनाभ्यां-पक्ष्मस्पन्दनरहितनेत्राभ्यां यथाप्रणिहितैः यथाऽवस्थितैः गानःशरीरैः गुप्तैः वशीकृतैः सर्वेन्द्रियैः, द्वावपि पादौ-चरणौ संहत्य-संहतौ कृत्वा च्याघारितपाणेः अवलम्बितभुजस्य स्थानं स्थातुं कल्पते। तत्र-एकादशमप्रतिमायां सा-भिक्षुः दिव्या:-देवसम्बन्धिनः, मानुषा:-मनुष्यसम्बन्धिनः तिर्यग्योनिकाः पशुपक्षिसर्पप्रभृतिसम्बन्धिन उपसर्गाः समुत्पद्यन्ते तान् अधिसहते । तस्य प्रतिमाधारिणो भिक्षोः तत्र प्रतिमापतिपत्तौ उच्चारपस्रवणे उब्दाधेयातां चेत्तदा ते-उच्चारप्रस्रवणे अवग्रहीतुं निरोधु नो कल्पते । तर्हि किं कल्पते ? इत्याह-'कल्पते' इत्यादि, पूर्वप्रतिलिखिते-चक्षुषा प्रानिरीक्षिते स्थण्डिले उच्चारमस्रवणे परिष्ठापयितुं कल्पते । तदनन्तरं यथाविध्येव-विध्यनुल्लङ्घनेनैव स्थानकायोत्सर्ग स्थातुं कर्तुं कल्पते । १२ ॥ मू० २७ ॥ ममत्व नहीं रखता हुआ परीषह उपसर्ग को सहन करता है । इस में चोविहार अष्टमभक्त के साथ ग्राम व राजधानी से बाहर जाकर शरीर को थोडासा आगे की और झुकाकर एक पुदगल पर दृष्टि रखते हुए अनिमेष नेत्रोंसे, निश्चल अंगोसे सब इन्द्रियों को काबू में रख कर दोनों पैरों को संकुचित कर भुजाओंको लम्बी करके कायोत्सर्ग किया जाता है। इस बारहवीं प्रतिमामें भिक्षु, देव मनुष्य और तिर्यञ्च सम्बन्धी जितने उपसर्ग उप्तन्न हो उन सबको सहन करता है । यदि वहा मल-मूत्र की बाधा हो जाय तो उसको रोके नहीं प्रत्युत किसी पूर्वप्रतिलेखित स्थान में उनका त्यागकर फिर आसन पर आकर विधिपूर्वक कायोत्सर्गादि क्रिया में लग जावे १२॥सू० २७॥ - રાજધાનીની બહાર જઈને શરીરને જરાક આગળના ભાગમાં નમાવીને એક પગલ પર દૃષ્ટિ રાખતા અનિમેષ નેત્રેવડે, નિશ્ચલ અગેથી સર્વ ઈન્દ્રિયેને કાબૂમાં રાખીને બેઉ પગને સંકુચિત કરીને હાથ લ બાવીને કાર્યોત્સર્ગ કરે છે આ બારમી પ્રતિમામાં ભિક્ષુ, દેવ, મનુષ્ય અને તીર્થં ચ સ બ ધી જેટલા ઉપસર્ગ થાય તે બધાને સહન કરે છે જે ત્યા મલ-મૂત્રની બાદ વ્યા મલ–સૂત્રના બાધા થઈ જાય તો તેને રોકે નહીં પણ કંઈ પૂર્વપ્રતિલેખિત સ્થાનમાં તેને ત્યાગ કરીને પાછા આસન પર આવીને વિધિપૂર્વક કાર્યસર્ણાદિ ક્રિયામાં લાગી જાય ૧૨ (સૂ૦ ૨૭) Page #344 -------------------------------------------------------------------------- ________________ २८८ दशाश्रुतस्कन्धमुत्रे अथ द्वादश्या भिक्षुप्रतिमाया अपरिपालने दोषान् प्रदर्शयति- 'एगराइयं' इत्यादि । मूलम् - एगराइयं भिक्खुपडिमं अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए, असुहाए, अक्खमाए, अणिस्सेयसाए, अणाणुगामियत्ताए भवंति । तं जहा - उम्मायं वा लभेजा १. दीहकालियं वा रोगायंक पाउणेजा २, केवलिपण्णत्ताओ धम्माओ भंसिज्जा ३ ॥ सू० २८ ॥ छाया - एकत्रिक भिक्षु प्रतिमामननुपालयतोऽनगारस्येमानि त्रीणि स्थानान्यहिताय, अशुभाय, अक्षमाय, अनिःश्रेयसाय अनानुगामिकतायै भवन्ति । तद्यथा उन्मादं वा लभेत, दीर्घकालिक वा रोगातङ्कं प्राप्नुयात्, केवलिमसाद् धर्माद् वा भ्रंसेत ॥ सू० २७ ॥ टीका- 'एगराइयं' - इत्यादि । एकरात्रिकों भिक्षुप्रतिमाम् अननुपालयतः= न सम्यगाराधयतोऽनगारस्य इमानि वक्ष्यमाणानि त्रीणि स्थानानि अहिताय = परिणामाविषमाय अशुभाय = अमङ्गलाय, अक्षमाय = अनुचितत्वाय अनिःश्रेयसाय = अकल्याणाय, अनानुगामिकतायै - उपकारि सत् कालान्तरमनुगच्छतीति अनुगामि तदेवाऽऽनुगामिकं नानुगामिकमनानुगामिकं तस्य भावोऽनानुगामिकता तस्यै= आगामिकाले भवपरम्पराऽनुबन्धदुःखाय भवन्ति = जायन्ते । तत् =स्थानत्रयं यथा - उन्मादम् = उन्मत्ततां वा लभेत माप्नुयात् १ । दीर्घकालिकं = चिर बाहरवीं भिक्षुप्रतिमा का सम्यक् प्रकारसे पालन नहीं होनेसे जो दोष उत्सन्न होते हैं उनका वर्णन करते हैं - ' एगराइयं' इत्यादि । एकरात्री बारहवीं भिक्षुप्रतिमा का सम्यक्तया पालन न होने से अनगार को ये आगे कहे जाने वाले तीन स्थान अहितके लिये, अशुभ के लिये, अक्षमाके लिये, अकल्याणके लिये और आगामी काल में दुःखके लिये होते हैं । वे तीन स्थान ये हैं - (१) उन्माद બારમી ભિક્ષુપ્રતિમાનું સમ્યક્ પ્રકારે પાલન ન થવાથી જે દ્વેષ ઉત્પન્ન થાય છે તેનું વન કરે છે. एगराइयं , त्याहि એકરાત્રિકી બારમી ભિક્ષુપ્રતિમાનું સમ્યક્ રીતે પાલન ન હોવાથી અનગારને આ હવે પછી કહેવામાં આવતાં ત્રણ સ્થાન અહિત માટે, અશુભ માટે, અક્ષમા માટે, અકલ્યાણ માટે તથા આગામી કાલમા દુ.ખને માટે થાય છે, તે ત્રણ સ્થાન આ છે Page #345 -------------------------------------------------------------------------- ________________ २८९ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमापरिपालनोगुणवर्णनम् कालिकं रोगातत-रोगो दाहज्वरादिः, आतङ्कः शीघ्रघाती शिरः-शूलादिः, अनयोः समाहारो रोगातङ्कः तत् , यद्वा-रोगो व्याधिः स चासावातङ्कश्च%3 दुःखदजीवितकारीति रोगातङ्कः रोगस्वरूपातकस्तम् प्राप्नुयात् २, केवलिप्रज्ञप्तात् केवलिपरूपिताद् धर्मात्-श्रुतचारित्रलक्षणाद् भ्रंसेत-पतेत् ३ ॥ सू० २८ ॥ अथ द्वादश्याः भिक्षुपतिमायाः परिपालने गुणानाह- एगराइयं' इत्यादि । मूलम्-एगराइयं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्त इमे तओ ठाणा हियाए, सुहाए, खमाए, निस्सेयसाए, आणुगामियत्ताए, भवंति । तं जहा-ओहिनाणे वा से समुपज्जेज्जा १, मणपज्जवनाणे वा से समुष्पज्जेज्जा २, केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ३। एवं जल एसा एगराइया भिक्खुपडिमा । तं अहासुतं, अहाकप्पं, अहामग्गं, अहातच्चं अहासम्मं काएण फासिया, पालिया, सोहिया, तीरिया, किट्टिया, आराहिया आणाए अणुपालिया भवइ १२॥सू०२९॥ छाया-एकरात्रिको भिक्षुप्रतिमां सम्यगनुपालयतोऽनगारस्येमानि त्रीणि स्थाननि हिलाय, शुभाय, क्षमाय, निःश्रेयसाय, आनुगामिकतायै भवन्ति, तद्यथा-अवधिज्ञानं वा तस्य समुत्पचेत१, मनःपर्यवज्ञानं वा तस्य समुत्पद्येत२, केवलज्ञानं वा तस्यासमुत्पन्नपूर्व समुत्पधेत३, । एवं खलु एषा एकरात्रिका भिक्षुप्रतिमा। तां यथासूत्रं, यथाकल्पं, यथामार्ग, यथातत्त्व यथासाम्यं कायेन स्पृष्टा, पालयिता, शोधयिता, तीरयिता, कीर्तयिता, आराधयिता आज्ञाया अनुपालयिता भवति । १२ ॥ सू० २९ ॥ टीका-'एगराइयं'-इत्यादि । एकगत्रिकी भिक्षुप्रतिमां सम्यक्-सुष्टुरीत्या शास्त्रोक्तविधिना अनुपालयतः आराधयतः अनगारस्य इमानि वक्ष्यमाणानि त्रीणि स्थानानि हिताय, शुभाय, क्षमाय, निःश्रेयसाय आनुगामिककी प्राप्ति हो जाय, (२) दीर्घकालिक रोगातङ्क की प्राप्ति हो जाय, और (३) वह केवलिभाषित श्रुतचान्त्रिरूप धर्म से पतित हो जाय ।।सू०२८॥ (૧) ઉન્માદની પ્રાપ્તિ થઈ જાય (૨) દીર્ઘકાલિક રેગઆત કની પ્રાપ્તિ થઈ જાય અને (૩) તે કેવલિભાષિત કતચારિત્રરૂપ ધર્મથી પતિત થઈ જાય (સૂ ૨૮) Page #346 -------------------------------------------------------------------------- ________________ श्री दशाश्रुतम्कन्धमत्रे तायै-भवपरम्परानुवन्धिसुखजनकाय भवन्ति । तत् स्थानत्रयं यथा-अवधिज्ञानम्-इन्द्रियनोइन्द्रियनिरपेक्ष आत्मनो रूपिद्रव्यप्रत्यक्षहेतु नविशेषः, तम्य= द्वादशीमेकरात्रिकी भिक्षुप्रतिमां सम्यगनुपालयतो मुनेः समुत्पधेत प्रादुर्भवेत् १। मनःपर्ययज्ञानं समयक्षेत्रस्थसंजिपश्चेन्द्रियमनोगतभावावबोधनं वा तस्य=मुनेः समुत्पद्येत-संजायेत२ । वा-अथवा तस्य अममुत्पन्नपूर्व-पूर्वकाले कदाप्यजातं केवलज्ञानं यथावस्थितसकलभूतवर्तमानमविष्यद्भावस्वभावावभाविज्ञानम् समु. त्पद्यत-संजायेत३ । एवम् अनेन प्रकारेण खलु एषा एकरात्रिकी भिक्षुप्रतिमा। तां यथासूत्रं, यथाकल्पं, यथामार्ग, यथातच्वं यथासाम्यं कायेन स्पृष्टा ____अब बारहवीं भिक्षुप्रतिमा का सम्यक् पालन करने में जो गुण पाप्त होते हैं उनका निरूपण करते हैं-' एगराइयं इत्यादि । एकरात्रिकी बारहवीं भिक्षुप्रतिमा का सम्यक्तथा पालन करते हुए मुनिको ये वक्ष्यमाण-आगे कहे जाने वाले तीन स्थान हित, शुभ, क्षमा, कल्याण और भवपरम्परानुवन्धी सुखके लिए होते हैं। वे स्थान इस प्रकार हैं - उसको इन्द्रिय और मन की अपेक्षा नहीं रखता हुआ रूपी द्रव्यमान को जानने वाला अवधिज्ञान उत्पन्न होता है ? । अथवा मनुष्यलोक में रहे हुए संज्ञिपञ्चेन्द्रिय के मनोगत भावों का बोध कराने वाला मनापर्ययज्ञान उत्पन्न होता है २॥ अथवा उसको पूर्व कालमें कभी नहीं हुआ ऐसा यथावस्थित समस्त-भूत, वर्तमान और भविष्य भावों के स्वभावका प्रकाशन करनेवाला केवलज्ञान होता है ३ । इस प्रकार इस बारहवीं एकरात्रिकी भिक्षुप्रतिमा હવે બામી ભિક્ષપ્રતિમાના સભ્ય પાલનમાં જે ગુણ પ્રાપ્ત થાય છે તેનું नि३५ ४२ छ-'एगराइयं त्याह * એકરાત્રિકી ભિક્ષપ્રતિમાનું સમ્યક રીતે પાલન કરતા મુનિને આ વફ્ટમાણે, હવે કહેવામાં આવતા ત્રણ સ્થાન હિત, શુભ, ક્ષમા, કલ્યાણ તથા ભવપરપરાનુખા સુખને માટે થાય છે તે સ્થાન આ પ્રકારના છે–તેને ઇન્દ્રિય તથા મનની અપેક્ષા ન રાખતા રૂપી દ્રવ્યમાત્રને જાણવાવાળુ અવધિજ્ઞાન ઉત્પન્ન થાય છે. અથવા મેનુ व्यसभा २उता सझिप येन्द्रिय ना मनोगत भावान। माघ ४२वावाणु मनःपर्ययज्ञान ઉત્પન્ન થાય છે , અથવા તેને પૂર્વકાલમાં કદી ન થતુ એવું યથાવસ્થિત સમસ્ત –ભૂત, વર્તમાન અને ભવિષ્યનું ભાના રવભાવને પ્રકાશન કરવાવાળું વિજ્ઞાન થાય છે ૩ આ પ્રકારે આ બારમી એકરાત્રિકી ભિક્ષપ્રતિમાનું સૂત્રોક્ત વિધિથી Page #347 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ७ उपसंहारः २९१ पालयिता शोधयिता तीरयिता कीर्तयिता आराधयिता आज्ञाया अनुपालयिता भवति । एतेषां व्याख्या पूर्वमुक्ता मू० २९ ॥ उपसंहरन्नाह-'एयाओ' इत्यादि । मूलम्-एयाओ खलु ताओ थेरेहि भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओ तिबेमि ॥ सू० ३० ॥ सत्तमी दसा समत्ता ॥ ७ ॥ छाया-एताः खलु ताः स्थविरैर्भगवद्भिर्दादश भिक्षुप्रतिमाः प्रज्ञप्ताः, इति ब्रवीमि ॥ सू० ३० ॥ • सप्तमी दशा समाप्ता ॥ ७ ॥ टीका-'एया'-इत्यादि । एताः इमा खलु-निश्चयेन ताः पूर्वोक्ताः स्थविर गवद्भिः द्वादश भिक्षुप्रतिमाः प्रज्ञप्ताः प्ररूपिताः । सुधर्मस्वामी जम्बूस्वामिनमाह-हे जम्बूः ! यथा भगवन्मुखाच्छ्रतं तथा इति इदम् त्वां ब्रवीमिकथयामि ॥ मू० ३० ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक-श्रीशाहून्छत्रपतिकोल्हापुरराजमदत्त'जैनशास्त्राचार्य - पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-व्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धमूत्रस्य” मुनिहपिण्याख्यायां व्याख्यायाम्-भिक्षुपतिमा ख्यं सप्तममध्ययनं समाप्तम् ।।७।। का सूत्रोक्त विधि से कल्प-आचार और ज्ञानादिमार्गके अनुसार यथार्थरूप से समभावपूर्वक काय से स्पर्शन, पालन, शोधन, पूरण, कतिन और आराधन करनेवाला भगवानको आज्ञाका आराधक होता है ॥ सू० २९ ॥ ૯પ-આચાર તથા જ્ઞાનાદિમાર્ગ અનસાર યથાર્થરૂપે સમભાવપૂર્વક કાર્યોથી સ્પર્શન, પાલન, શોધન, પૂરણ કીર્તન અને આરાધના કરવાવાળા ભગવાનની આજ્ઞાના આરાધક હોય છે (સૂ૨૯ ) Page #348 -------------------------------------------------------------------------- ________________ दशाश्रुततस्कन्धमूत्रे उपसंहार करते हैं-'एयाओ' इत्यादि । ये वे बारह भिक्षुप्रतिमाएँ हैं जिनका स्थविर भगवन्तों ने प्रतिपादन किया है । श्री सुधर्मा स्वामी कहते हैं-हे जम्बू ! जैसा मैंने श्री भगवान के पास सुना है वैसा तुझे कहता हूँ ॥ सू०३० ।। इति दशाश्रुतस्कन्ध सत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'भिक्षुप्रतिमा' नामका सातवा अध्ययन समाप्त हुआ ॥७॥ S५A I२ ४२ छ-'एयाओ'- त्यादि આ તે બાર ભિક્ષુપ્રતિમાઓ છે કે જેનું સ્થવિર ભગવત્તેએ પ્રતિપાદન કર્યું છે. શ્રી સુધમાં સ્વામી કહે છે કે-હૈ જબ્બ ! જેવું કે શ્રી ભગવાનની પાસેથી સાંભળ્યું છે તે પ્રમાણે જ તમને કહુ છુ દશાશ્રુતસ્કંધ સૂવની મુનિહર્ષિણ ટેકાના ગુજરાતી અનુવાદમાં ભિક્ષુપ્રતિમા નામનું સાતમું અધ્યયન સમાપ્ત થયું (૭) Page #349 -------------------------------------------------------------------------- ________________ ॥ अथाष्टममध्ययनम् ॥ सप्तमाध्ययने भिक्षुणां द्वादश प्रतिमा वर्णिताः। प्रतिमासमाप्त्यनन्तरं वर्षाकाले सपाप्ते तं यापयितुं सुनिभिनिवासयोग्यं क्षेत्रमन्वेषणीयम् । तत् उचितक्षेत्रं प्राप्य सम्पूर्णश्चातुर्मासिको वर्षाकालस्तत्रैव तैर्व्यतिगमनीयः । तत्र वर्षाकाले आषाढपौर्णमासीरूपात् चतुर्मासीप्रारम्भिकपाक्षिकदिवशाद् एकमासविंशतिरात्रिसमनन्तरं शुक्लपञ्चम्यां संवत्सरीपर्वं समायाति, तत्रैकं संवत्सरीपवैदिनं, ततः प्रागव्यवहितानि सप्त दिनानि च मिलित्वाऽष्टौ दिनानि पर्युषणापर्व निगद्यते, अत्राष्टासु पर्युषणापर्वदिवसेषु मुनिरन्तकृद्दशाङ्गसूत्रस्य वाचनां कुर्यात्, भगवतः श्रीवर्धमानस्वामिनश्चरित्रं च श्रावयेत् , इत्येव पूर्वेण सहाऽस्याभि ___ आठवा अध्ययन सातवें अध्ययन में भिक्षुप्रतिमा का वर्णन किया है। प्रतिमा समाप्त करने के बाद वर्षाकाल आता है उसको व्यतीत करने के लिये मुनिको निवासयोग्य क्षेत्र का अन्वेषण करना पडता है । योग्य स्थान प्राप्त होने पर सम्पूर्ण वर्षाऋतु वहीं पर व्यतीत करनी पड़ती है । उस वर्षाकाल में आषाढ पौर्णमासीरूप चतुर्मासी मारम्भ करने वाले पाक्षिकदिवस के बाद एक मास और वीस रात्रि के अनन्तर संवत्सरी-पर्व आता है । शुक्लपञ्चमी में ही वह पर्व होता है । उसमें एक संवत्सरीपर्वदिन और उसके पहले के सात दिन मिलकर आठ दिवस पर्युषणापर्व कहे जाते हैं । पर्युषणपर्व के आठों दिनों में मुनि "अन्तकृतदशाङ्ग" सूत्रका वाचन करते हैं। और भगवान श्रीमहावीर मध्ययन मा भु. સાતમા અધ્યયનમાં ભિક્ષપ્રતિમાનું વર્ણન કર્યું છે પ્રતિમા સમાપ્ત કર્યો પછી વર્ષાકાલ આવે છે તે વ્યતીત કરવા માટે મુનિને નિવાસગ્ય ક્ષેત્રનું અન્વેષણ (તપાસ) કરવી પડે છે યેગ્યસ્થાન પ્રાપ્ત થતાં સપૂર્ણ વર્ષાઋતુ ત્યાં વ્યતીત કરવી ५ छे. मा वर्षामा अषाढपौर्णमासी ३५ यतुर्भासी प्रारम्भ ४२वावाणा 4lक्षि ६ि१स पछी मे भास भने वीस रात्रि पछी संवत्सरी-पर्व मावे छे शुस પાચમનુંજ એ પર્વ હોય છે તેમાં એક સંવત્સરી પર્વદિન અને તેની પહેલાંના સાત દિવસ મળીને આઠ દિવસ વાપર્વ કહેવાય છે પર્યુષણ પર્વના આઠે દિવસમાં મુનિ મન્નતા સૂત્રનું વાચન કરે છે અને ભગવાન શ્રી મહાવીર Page #350 -------------------------------------------------------------------------- ________________ - २९४ दशाश्रुतस्कन्धमत्रे सम्बन्धः । अस्मिन्नध्ययने श्रमणस्य भगवतो महावीरस्य च्यवनादिकल्याणपञ्चकं संक्षेपतः प्रदर्शितमित्यस्याध्ययनस्य प्रथमं सूत्रमाह-तेणं कालेणं' इत्यादि। ___ मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स पंच हत्थुत्तरा होत्था, तंजहा-हत्थुत्तराहिं चुए, चुइत्ता गम्भं वकते १। हत्थुत्तराहिं गब्भाओ गम्भं साहरिए २ । हत्थुत्तराहिं जाए ३। हत्थुत्तराहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ४ । हत्थुत्तराहिं अणंते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे ५। साइणा परिनिव्वुए भगवंजाव भुजो उवदंसेइ तिबेमि ॥सू०१॥ ॥ इय पजुसणं नामं अट्टमं अज्झयणं समत्तं ॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य पञ्च हस्तोत्तरा अभवन् । तद्यथा-हस्तोत्तराभिश्च्युतश्च्युत्वा गर्भेऽवक्रान्तः ॥१॥ हस्तोत्तराभिः गर्भाद् गर्भ संहृतः । २। हस्तोत्तराभिः जातः । ३ । हस्तोत्तराभिर्मुण्डो भूत्वाऽगारादनगारितां प्रव्रजितः । ४ । हस्तोत्तराभिरनन्तमनुत्तरं नि ाघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शने समुत्पन्नम् । ५। खात्या परिनितो भगवान् यावद् भूय उपदर्शयति, इति ब्रवीमि । ॥ इति पर्युषणं नामाऽष्टममध्ययनं समाप्तम् ॥ ण्टीका-'तेणं'-इत्यादि । तस्मिन् काले-चतुर्थारकलक्षणे तस्मिन् समये-हीयमानलक्षणे श्रमणस्य भगवतो महावीरस्य पञ्चपञ्चसंख्यकाः हस्तोस्वामी का जीवनचरित्र भी इन्हीं दिनों में सुनाता हैं। इसी रीति से इसका पूर्व के साथ सम्बन्ध है । इस अध्ययन में श्री श्रमण भगवान महावीरका च्यवन आदि कल्याणपञ्चक संक्षेपसे कहा गया है। अब इस अध्ययन का प्रथम सूत्र कहते हैं-'तेणं कालेणं' इत्यादि । अवसर्पिणीकाल के चतुर्थ आरे के अन्त में श्रवण भगवान સ્વામીનું જીવનચરિત્ર પણ આજ દિવસોમાં શ્રવણ કરાવે છે આ રીતે અને પૂર્વની સાથે સંબંધ છે આ અધ્યયનમાં શ્રી શ્રમણ ભગવાન મહાવીરના વન આદિ કલ્યાણપ ચક સક્ષેપથી કહ્યા છે. હવે આ અધ્યયનનુ પ્રથમ સૂત્ર કહે છે – 'तेणं कालेणं' या અવસર્પિણીકાલના ચેથા આરાના અન્તમા શ્રમણ ભગવાન મહાવીર સ્વામીનાં Page #351 -------------------------------------------------------------------------- ________________ २९५ मुनिहर्षिणी टीका अ. ८ पञ्चकल्याणक स्वरूपम् त्तराः हस्तोपलक्षिता उत्तरा यासां ता हस्तोत्तरा उत्तराफल्गुन्यः अभवन् । तद्यथा-तथाहि-हस्तोत्तराभिः हस्तोत्तरासु (अत्र प्राकृतत्वात् सप्तम्यर्थे तृतीया) च्युतः विंशतिसागरोपमदेवसम्बन्धिस्थितिमुपभुज्य दशमप्राणतदेवलोकात् च्युत्या गर्भम् अवक्रान्तः प्रविष्टः १। हस्तोत्तराभिः हस्तोत्तरासु -- उत्तराफल्गुनीषु गर्भाद् गर्भ-गर्भान्तरं रहत: देवेनाऽऽनीतः २। हस्तोत्तरासु जातःचैत्रशुक्लत्रयोदश्यां जन्म गृहीतवान् ३। हस्तोत्तराभिः हस्तोत्तरासु मुण्ड:मुण्डितो भूत्वा अगाराद्-गृहात् अनगारितां-मुनित्वं प्रचजितः प्राप्तः ४ । हस्तोत्तराभिः हस्तोत्तरामु अनन्तम्-अन्तरहितं निरवधिकम् अनुत्तरम्-अविद्यमान उत्तर:-प्रधानो यस्मात् तदनुत्तरं सर्वोत्कृष्टं, निर्व्याघातं-व्याघातो-चिनाशस्तद्रहितं, निरावरणम्-आवरणम्-आच्छादनं तद्रहितम् कृत्स्नं प्रतिपूर्ण-सम्पूर्ण महावीरस्वामी के पाच कल्याण उत्तराफाल्गुनी नक्षत्र में हुए । मूल में हस्तोत्तरा शब्द है । उसका अर्थ यह होता है कि-हस्त से उपलक्षित उत्तरा, अर्थात् हस्त नक्षत्र के पहले जो उत्तरा नक्षत्र है उसको हस्तोत्तरा - उत्तराफाल्गुनी नक्षत्र कहते हैं । मूल में प्राकृत होने से सप्तमी के अर्थ में तृतीया विभक्ति है। वीस सागरोपम देव की स्थिति का उपभोग कर भगवान दशमप्राणतदेवलोक से च्यव कर उत्तराफाल्गुनी नक्षत्र में गर्भमें आये १ । उत्तराफाल्गुनी में देवद्वारा एक गर्भसे दूसरे गर्भ में उनका संहरण हुआ २। चैत्रशुक्लत्रयोदशी उत्तराफाल्गुनी नक्षत्र में जन्म हुआ ३ । उत्तराफाल्गुनी नक्षत्र में मुण्डित होकर अगारसे अनगार बने अर्थात् घर छोडकर संयम लिया ४ । उत्तराफाल्गुनीमें अनन्त, प्रधान, अविनाशी, पाय ४८या उत्तराफाल्गुनी नक्षत्रमा यया. भूखमा हस्तोतरा १७६ छे ते अर्थ એ થાય છે કે હસ્તથી ઉપલક્ષિત ઉત્તરા અર્થાત્ હસ્ત નક્ષત્રની પહેલાં જે ઉત્તરા नक्षत्र छे तने हस्तोत्तरा-उत्तराफाल्गुनी नक्षत्र ४ छे. मी प्राकृत पाथा સપ્તમીના અર્થમાં તૃતીયા વિભક્તિ છે વીસ સાગરોપમ દેવની સ્થિતિને ઉપભગ કરી ભગવાન દશમા પ્રાણતદેવકથી ચ્યવીને ઉત્તરાલુની નક્ષત્રમાં ગભ મા माया (१) उत्तराफाल्गुनीमा हेपद्वारा मे गथी भीत मा तेभनु स २९५ थयु (२) थैत्र शुस तेरस उत्तराफाल्गुनी नक्षत्रमा म थये। (3). उत्तराफाल्गुनी નક્ષત્રમાં સુડિત થઈ અગારમાથી અનગાર બન્યા અર્થાત્ ઘર છોડીને સયમ લીધે (૪) उत्तराफाल्गुनीमा मनन्त, प्रधान, अविनाशी, निरा१२६य स पूरा विज्ञान भने Page #352 -------------------------------------------------------------------------- ________________ २९६ - - - - श्री दशाशुनस्कन्धमत्र केवलबरज्ञानदर्शनं केवलं वरं प्रधान यज्ज्ञानं दर्शनं च तत् वैशाखशुक्ल दशम्यां समुत्पन्न-संजातम् ५ । स्वात्या स्त्रात्यां स्वातीनक्षत्रे परिनित निर्वाणं कार्तिकामावाम्यायां माप्तः भगवान् । यावद्-यावच्छन्देन-भगवद्विहारादिकं, भूयःपुनः उपदर्शयतिकथयति स्म । अधमत्र विशेष: १-गर्भ समागमनेन गर्भाधानादिसंस्कारो ज्ञातव्यः । २-जन्मना जन्ममहिम्नः सम्पूर्णवृत्तान्तो ज्ञेयः। ३-दीक्षया-दीक्षापर्यन्तो जीवनवृत्तान्ती बोध्यः । ४-केवलज्ञानेन समस्तसाघुवृत्तिः श्रीभगवहिहारचर्यादिकं च ज्ञातव्यम् । निरावरण सम्पूर्ण केवलज्ञान और केवलदर्शन पाये । केवलज्ञान और केवलदर्शन वैशाख सुदि दशमी के दिन हुए ५ ॥ ___ स्वाति-नक्षत्र कार्तिक अमावास्या में भगवान मोक्षको प्राप्त हुए । 'जाव' यावत्-शब्दसे भगवान् के विहार परीपह - सहन आदिका गणधरों द्वारा पुनःपुनः उपदेश किया गया है । (१) गर्भ में आना, इस से गर्भाधान आदि संस्कार जानना चाहिये। (२) जन्मसे-जन्म महिमा का सम्पूर्ण वृत्तान्त जानना । (३) दीक्षासे-दीक्षा तक जीवनवृत्तान्त जानना । (४) केवलज्ञानसे- समस्त मुनि - अवस्था का वृत्तान्त और श्री भगवान की विहारचर्या आदि जानना चाहिये । કેવલદર્શન પ્રાપ્ત કર્યા, કેવલજ્ઞાન અને કેવલદર્શન વૈશાખ સુદ દશમીને દિવસ થયા.(૫) स्वाति नक्षत्र ति: 24भावा-यामा पाने मोक्षने पास ४. 'जाव' શબ્દથી ભગવાનના વિહાર પરીષહ-સહન આદિને ગણધરો દ્વારા પુનઃ પુનઃ ઉપદેશ કરવામાં આવ્યું છે. અહીં એ વિશેષ છે – (૧) ગર્ભમાં આવવું એટલે ગર્ભાધાન આદિ સંસ્કાર સમજ જઈએ. (૨) જન્મથી જન્મ મહિમાનુ સપૂર્ણ વૃત્તાન્ત સમજવું (૩) દીક્ષાથી દીક્ષા સુધી જીવન વૃત્તાન્ત જાણવું (૪) કેવલજ્ઞાનથી સમસ્ત માધુઓની વૃત્તિ તથા શ્રી ભગવાનની વિહારચય આદિ સમજવું જોઈએ Page #353 -------------------------------------------------------------------------- ________________ सुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३०५ मरिष्यती' - ति ज्ञानेन शस्त्रादिपहारं कुरुते, मस्तकं = शिरो विभज्य = विदळय्य स्फोटयति=खण्डशः करोति स महामोहं प्रकुरुते ॥ ४ ॥ अथ पञ्चमं मं स्थानं प्राह - 'सीस' इत्यादि । मूलम-सीसं वेढेण जे केs, आवेढेइ अभिक्खणं । तिव्वा सुभसमायारे, महामोहं पकुव्व ॥ ५ ॥ छाया - शीर्ष वेष्टेन यः कश्चिदावेष्टयन्यभीक्ष्णम् । तीव्र शुभसमाचारो महामोहं प्रकुरुते ॥ ५ ॥ टीका- 'सी' - इत्यादि । यः कश्चित् जनः वेष्टेन=आवेष्टनेन आर्द्रचमदिमयेन वेष्टनेन शीर्ष = शिरः अभीक्ष्णं = वारंवारम् आवेष्टयति बध्नाति अत एव तीव्र शुभसमाचारः = परिणामदुःखजनकत्वेन भयानकः अशुभसमाचार:सावधकर्म यस्य स तथा, स महामोहं प्रकुरुते ॥ ५ ॥ अथ षष्ठं मोहनीयस्थानमाह - 'पुणो पुणो' इत्यादि । मूलम् - पुणो पुणो पणिहीए, पणित्ता उवहसे जणं । फलेणं अदुवं दंडेणं, महामोहं पकुव्वइ ॥ ६॥ छाया - पुनः पुनः प्रणिधिना हत्वो पहसेज्जनम् । फलेनाथवा दण्डेन महामोहं प्रकुरुते ॥ ६ 1 दुष्ट विचार कर शिर पर प्रहार कर मस्तक को फोड टुकडे टुकडे करता है, वह महामोह को प्राप्त करता है ॥ ४ ॥ अब पञ्चमं मोहनीयस्थान का वर्णन करते हैं- 'सीस' इत्यादि । जो कोई व्यक्ति किसी स प्राणी के शिर आदि अङ्गोको गीले चमडेसे बांध कर मारता है, वह इस प्रकार के अत्यन्त अशुभ आचरण वाला महामोहनीय कर्म प्राप्त करता है ॥ ५ ॥ કરી માથા ઉપર પ્રહાર કરી માથુ ફાડી નાખીને કટકે કટકા કરે છે તે મહામેાહને आंतरे छे. ( ४ ) हुवे पायभा भोडनीयस्थाननुं वनि २ छे- 'सीस' छत्याहि જે કાઇ વ્યકિત ક્રાઇ ત્રસ પ્રાણીના શિર આદિ અંગાને ભીનાં ચામડાથી બાંધીને મારે છે તે આ પ્રકારનાં અત્યન્ત અશુભ આચરણુવાળા મહામાહનીય ક प्राप्त करे छे ( 4 ) Page #354 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्रे टीका-'पुणो पुणो'-इत्यादि । पुनः पुनः बार-बार प्रणिधिना=मनोयोगपूर्वकं फलेन-बिल्वादिकठोरफलेन वा दण्डेन-लगुडेन जनम्-उन्मत्तादिपुरुषं हत्वा घातयित्वा (महत्य) उपहसेत् यः स महामोहं प्रकुरुते ॥६॥ अथ सप्तममसत्यजन्य मोहनीयस्थानमाह-'शूढायारी' इत्यादि । मूलम्-गृहायारी निगूहिज्जा, मायं मायाए छायए । ___ असच्चवाई णिहाइ, महामोहं पकुव्वद ॥७॥ छाया-गूढाचारी निगृहेत मायां मायया छादयेत् । __ असत्यवादी निहुने, महामोहं प्रकुरुते ॥ ७ ॥ टीका-'गूढायारी'-इत्यादि । यो गूदाचारी-महाकपटी निगृहेत-गोपयेत् तदेव विशदयति-'माया'-मित्यादिना, मायया कपटेन मायां केतवं छादयेत आच्छादयेत , एवं सन् असत्यवादी-पिथ्यानिगदनशीलो निहते कपटेन सूत्राथें गोपयति स महामोई प्रकुरुते ॥ ७ ॥ अथऽष्टमं मोहनीयस्थानं निर्दिशति-धंसेइ' इत्यादि । मूलम्-धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुभकासित्ति, महामोहं पकुव्वइ ॥८॥ अब छठे मोहनीस्थान का वर्णन करते हैं-'पुणो पुणो' इत्यादि। बिल्वादि कठोरफलसे अथवा दण्डेसे किसी पागल या भोले आदिको इरादापूर्वक वारवार मारकर हंसता है, वह महामोह कर्मको बांधता है ॥ ६ ॥ अब सातवें असत्य से होने वाले मोहनीयस्थानको कहते हैं-'गूढायारी' इत्यादि जो अपने दोषों को छिपाता है, माया को मायासे आच्छादित करता है, झूठ बोलता है, और कपटसे सूत्रार्थका गोपन करता है वह महामोह प्राप्त करता है ॥ ७ ॥ व छ। भानीयस्थाननु पर्थन ४२ छ–'पुणो पुणो' त्या બિલાં આદિ કઠણ ફળથી અથવા ડડાથી કઈ ગાડા અથવા ભેળા આદિને ઈરાદાપૂર્વક વાર વાર મારીને હસે છે તે મહામહ કર્મને બાધે છે (૬) हुवे सातभा असत्यथी थवावा माडनीयस्थानमा छ-'गृढायारी' त्या જે પિતાના દેને છુપાવે છે, માયાને માયાથી ઢાકે છે જૂહુ બેલે છે તથા કપટથી સૂત્રાર્થનું ગેપન કરે છે તે મહામહ પ્રાપ્ત કરે છે (૭) Page #355 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) छाया-ध्वंसयति योऽभूतेनाऽकर्माणमात्मकर्मणा । _ अथवा त्वमकार्षीरिति महामोहं प्रकुरुते ॥ ८ ॥ टीका-'धंसेइ' इत्यादि । यः कोऽपि 'अभूएणं' अभूतेन-असता असत्येन आरोपेण, 'अदुवा' अथवा 'अत्तकस्मुणा' आत्मकर्मणा-स्वकृतपापकर्मणा 'तुमकासि त्वमकार्षीः- त्वमेतद् गर्हितं कर्म कृतवान् ‘त्ति' इति एवं कृत्वा 'अम्म' अर्माणम् अकृतपापकर्माण निर्दोषमित्यर्थः 'धंसेइ ' ध्वंसयति कलङ्कितं करोति स महामोहं प्रकुरुते ॥ ८ ॥ अथ नवमं मोहनीयस्थानं प्रदर्शयति-'जाणमाणो' इत्यादि । मूलम्-जाणमाणो परिसाए, सच्चामोसाणि भासइ । अक्खीणझंझे पुरिसे, महामोहं पकुव्वइ ॥९॥ छाया-जानन् परिषदि सत्यमृषां भाषते । अक्षीणझझः पुरुषो महामोहं प्रकुरुते ॥ ९ ॥ टीका-जाणमाणो इत्यादि । परिषदि-जनसमुदायलक्षणसभायां जानन् सत्यमृषां सत्य तथ्यं मृषा-मिथ्या च मिश्रभाषां भाषते व्यवहरति । एवं यः अक्षीणझन्झः-अक्षीणा-न नष्टा झन्झाम्सङ्घगणान्यतरभेदनवागन्यापारो यस्य स तथा, सभायां मिश्रवचनमापकः पुरुषः पुमान् महामोहं प्रकुरुते ॥९॥ अब अष्टम मोहनीयस्थान का वर्णन करते हैं-'धंसेइ' इत्यादि । जो व्यक्ति, जिसने खराब कार्य नहीं किया हो उसको असत्य आक्षेपसे और अपने किये हुए पापोंसे ही कलङ्कित करता है, अथवा 'तूनेही ऐसा किया' इस प्रकार दूसरों पर दोषारोपण करता है वह महामोहनीय प्राप्त करता है ॥८॥ अय नवम स्थान का वर्णन करते हैं-'जाणमाणो' इत्यादि । जो सभामें जानता हुआ भी सत्य और झूठ मिलाकर अर्थात् मिश्रभाषा बोलता है, और संघ तथा गणमें छेद भेद वे मटम भाडनीयस्थाननु वर्णन ४३ छ-' धंसेड 'त्यादि જે વ્યકિત, જેણે ખરાબ કામ કર્યું ન હોય તેના ઉપર અસત્ય આક્ષેપથી અને પિતે કરેલા પાપથીજ કલકિત કરે છે અથવા “તે જ એવું કર્યું ” એ પ્રકારે બીજા ઉપર દોષારોપણ કરે છે તે મહામહનીય પ્રાપ્ત કરે છે (૮) के नवमा स्थाननुं वन ४२ छ-' जाणमाणो' त्याह જે સભામાં જાણ કરીને પણ સત્ય તથા જૂઠું મિલાવીને અર્થાત મિશ્રભાષા Page #356 -------------------------------------------------------------------------- ________________ ३०८ दशाश्रुतम्कन्धसूत्रे अथ दगमं मोहनीयस्थानमाह-'अणायगस्स' इन्यादि। मूलम्-आणायगस्स नयवं, दारे तस्लेव धंसिया । विउलं विक्खोभइत्ता णं, किच्चा णं पडिवाहिरं ।। उवगसंतपि जंपित्ता, पडिलोमाहि बग्गुहिं । भोगभोगे वियारेइ, महामोहं पकुव्बई ॥ १० ॥ छाया-अनायकस्य नयवान, दाराम्तम्यैत्र ध्वमयित्वा । विपुलं विक्षोभ्य कृत्या, खलु प्रतिवाणाम् ।। उपगच्छन्तमपि जल्पित्वा, प्रतिलोमाभिर्वाग्मिः। भोगभोगान् विदारयनि, महामोरं प्रकुरुते ॥ १० ॥ टीका-'अणायगस्त' इत्यादि। अनायास्य-स्वयं नायकत्वरहितम्य म. त्रिनिर्भरस्य राज्ञो नयवान् मन्त्री तम्यैव-स्वम्वामिन एव दागन्-राजदारान् ध्वंसयित्वा-शीलतः सावलयित्वा विपुलं-बृहत् सामन्तादिपरिकरं विक्षोभ्य= भेदकरणेन संचाल्य तं राजानं प्रनिवाग-राज्यानधिकारिणं कृत्वा, तथा उपगच्छन्तमपि राज्यशासनेन्छया स्वासनमुपागच्छन्तमपि तं प्रतिलोमाभिः पतिकूलाभिर्वाग्भिः जल्पित्वा-तिरस्कृत्य भोगभोगान-तम्य राज्ञः कोशराष्ट्रमाफरने वाला है वह महामोहनीय प्राप्त करता है ॥ ९ ॥ अब दशवें स्थान का वर्णन करते हैं-'अणायगम्स इत्यादि । अनायक-नायकगुणरहित, अर्थात् केवल मंत्री के विश्वास पर ही राज्यशासन चलाने वाला राजा, उसका मंत्री यदि अपने स्वामी की स्त्रियों का शीलभंग करे, व मामन्त आदिमें फूट डाले, और अपने राजाको राज्यपदके अयोग्य ठहरावे, तथा राजपद चाहते हुए उसको प्रतिकूलवाणीद्वारा पदसे भ्रष्ट करता हुआ उसके भोग લે છે તથા સઘ કે ગણમા છે –ભેદ કરવાવાળા હોય તે મહામહનીય પ્રાપ્ત કરે છે ) हवे शभास्थाननु वर्णन ४२ छ-' अणायगस्स' त्या અનાયક-નાયક ગુણથી રહિત, અર્થાત માત્ર મત્રીના વિશ્વાસ પરજ રાજ્યશાસન ચલાવવાળા રાજા, જે તેને મત્રી પિતાના સ્વામીની સ્ત્રીઓનું શીલભંગ કરતે હેય અથવા સામાન્ત (દરબારીઓ) આદિમાં ફાટફટ કરાવે તથા પિતાના રાજાને રાજ્યપદ માટે અગ્ય ઠરાવે, તથા રાજપદની ઈરછા રાખતા તે રાજાને પ્રતિકુળ વચને દ્વારા પદથી ભ્રષ્ટ કરતા તેના ભે–ગભગ–અર્થાત રાજ્યને ખજાને Page #357 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) सैन्यादिराज्याङ्गकृतानि समस्तानि राज्यसुखानि विदारयति-विघातयति अपहरतीत्यर्थः स महामोहं प्रकुरुते ॥ १० ॥ अथैकादशं मोहनीयस्थानं प्रतिपादयति-'अकुमार०' इत्यादि । मूलम्-अकुमारभूए जे केई, कुमारभूएत्ति हं वए । इत्थिीविसयगिद्धे य, महामोहं पकुव्वइ ॥११॥ छाया-अकुमारभूतो यः कश्चित्कुमारभूत इत्यहं वदेत् । स्त्रीविषयगृद्धश्च महामोहं प्रकुरुते ॥ ११ ॥ टीका-'अकुमारभूए' इत्यादि । यः कश्चिद् अकुमारभूतः-न, कुमारोब्रह्मचारी भवति तथाऽपि 'अहं कुमारभूतः,ब्रह्मचारी विधे' इति इत्याकारक वचो वदेत चेत् , तथा स्त्रीविषयगृद्धः-स्त्रीविषयलोलुपो भवति तथापि 'वालब्रह्मचारी अह'-मितिवक्ता म महामोहं प्रकुरुते ॥ ११ ॥ अथ द्वादशं मोहनीयस्थानं निरूपयति-' अबंभयारी' इत्यादि । मूलम्--अबंभयारी जे केइ, बंभयारित्ति हं वए । गद्दहे ब्व गवं मझे, विस्सरं नयई नदं ॥ अप्पणो अहिये बाले, मायामोसं बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुवइ । १२ ॥ -भोग-अर्थात् राज्य के कोष, राष्ट्र, मित्र सेना आदि अंगों से होने वाले समस्त राजसुखों का नाश करे तो वह महामोह कर्म का उपार्जन करता है ।। १० ।। अब ग्यारहवें मोहस्थान का वर्णन करते हैं-'अकुमारभूए' इत्यादि । जो यथार्थ में बालब्रह्मचारी नहीं है, किन्तु अपने आपको बालब्रह्मचारी कहता है, और स्त्री आदि के भोंगों में आसक्त रहता है वह महामोह प्राप्त करता है ॥ ११ ॥ રાષ્ટ્ર, મિત્ર, સેના, આદિ અગોથી થતા સમસ્ત રાજસુખને નાશ કરે છે તે મહામહ ઉપાર્જન કરે છે. (૧૦) वे माया२मा महामा स्थाननु न ४२ छ-'अकुमारभूए' त्या જે યથાર્થમાં બાલબ્રજ્ઞાચારી ન હોય કિન્તુ પિતે પિતાને બાલબ્રહ્મચારી કહે છે, તથા સ્ત્રી અદિના ભેગમાં આસકત રહે છે તે મહામહ પ્રાપ્ત કરે છે (૧૧) Page #358 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धसूत्रे छाया-अब्रह्मचारी यः कश्चिद, ब्रह्मचारीत्यहं वदेत् । गर्दभ इव गवां मध्ये, विस्वरं नदति नदम् ।। आत्मनोऽहितो बालो, मायामृपा बहु भापते । स्वीविपयगृद्रया, महामोहं प्रकुरुते ॥ १२ ॥ टीका-'अभयारी'-इत्यादि । यः कश्चिद् अब्रह्मचारी सन् 'अहं ब्रह्मचारी' इति वदेत् भाषेत स गवां मध्ये गर्दभ इब गर्दभो यथा विस्वरंकर्णकठोरं नद-शब्द नदति करोति तथा स सत्पुरुपाऽप्रियमेव गर्हितंव्यर्थ गदति । 'अप्पगो' इत्यादि । य आत्मनः स्वस्य अहितः शत्रुः सावधकारितयाऽधःपतनकारित्वात्, अत एव वालो बाल इद सदसद्विवेकविकलः सन् मायामृपा-मायायुक्तानि मिथ्यावचनानि बहु-प्रचुरं भाषतेव्रते, पुनः स्त्रीविषयगृद्धया स महामोहं प्रकुरुते ॥ १२ ॥ अथ त्रयोदशं मोहनीयस्थानं विवृणुते-'जंनिस्सिए' इत्यादि । मूलम्-जंनिस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुब्भइ वित्तंमि, महामोहं पकुव्वइ ॥१३॥ छाया-यनिश्रित उद्वहति, यशसाभिगमेन वा । तस्य लुभ्यति वित्ते, महामोहं प्रकुरुते ॥ १३ ॥ टीका-'जंनिस्सिए'-इत्यादि। यनिश्रितः यस्याश्रितः सन उद्वहति-जीवन निर्वहति वा अथवा-यशमा स्वामिकीर्त्या अभिगमेन अनुचरणेन सेवनेन उद्वहति अय बारहवा मोहस्थान कहते हैं-'अचंभयारी' इत्यादि । __ जो ब्रह्मचारी नहीं है और कहता है कि मैं ब्रह्मचारी है। वह गायों के बीचमें गर्दभ के समान कर्णकठोर शब्द करता है । वह अपनी आत्मा का अहित करने वाला अज्ञानी पुरुष मायापूर्वक महामृषावाद बोलता हुआ स्त्री के विषयसुखौ में लोलुप रहता है, वह महामोह प्राप्त करता है ॥ १२ ॥ वे मारभु भास्थान ४ामा भावे -"अभयारी" त्या જે બ્રહ્મચારી નથી છતા કહે છે કે-“હું બ્રહ્મચારી છું.” તે ગાની વચમાં ગધેડાના જેવા કર્ણકઠોર શબ્દ કરે છે, તે પોતાના આત્માનું અહિત કરવાવાળા અજ્ઞાની પુરુષ માયાપૂર્વક મહામૃષાવાદ બેલ કે સ્ત્રીના વિષયસુખમાં લાલુપ રહે છે, તે મહામહ પ્રાપ્ત કરે છે (૧૨) Page #359 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) =जीविकां प्राप्नोति तम्य जीवननिर्वाहकारणस्य स्वामिनो वित्तेधने लुभ्यति लोभ करोति स्वामिजीविका विघातयति यः स महामोहं प्रकुरुते ॥१३॥ अथ चतुर्दशं मोहनीयस्थानं प्रदर्शयति-'ईसरेण' इत्यादि । मूलम्-ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए । तस्ल संपयहीणस्त, सिरी अतुलमागया । ईसादोसेण आविटे, कल्लुसाविलचेयसा । जे अंतरायं चेइए, महामोहं पकुव्वइ ॥ १४ ॥ छाया-ईश्वरेणाथवा ग्रामेणानीश्वर ईश्वरीकृतः । तस्य सम्पत्तिहीनस्य श्रीरतुलाऽऽगता ॥ ईर्ष्णदोषेणाविष्टः, कलुषाविलचेतसा । योऽन्तरायं चेतयते, महामोहं प्रकुरुते ॥ १४ ॥ टीका-ईसरेणे'-त्यादि । यो जनः इश्वरेण-ऐश्वर्यशालिना स्वामिना, अथवा ग्रामेण जनसमूहेन ग्रामस्थलोकेन वा अनीश्वरः अधिकाररहितः ईश्वरीकृत अनीश्वर ईश्वरः कृत इति ईश्वरीकृतः स्वामित्वेन नियुक्तः, तस्य सम्पत्तिही अब तेरहवें मोहनीयस्थान का वर्णन करते हैं-जंनिस्सिए' इत्यादि। जिसके आश्रित होकर अपनी जीविका प्राप्त की है और जिसके प्रताप से और सेवासे वढा है उसी के धन पर लुब्ध होवे, अर्थात् उसी के धनका अपहरण करके अपने स्वामी की आजीविका का घात करे वह महामोहनीय कर्म को बांधता है ॥ १३ ॥ ' अब चौदहवें मोहनीयस्थान का निरूपण करते हैं-'ईसरेण ' इत्यादि। सम्पत्तिशाली म्वामीने अथवा गांवके लोगोंने अनधिकारी को अधिकारी बनाया हो, और उनकी सहायतासे उस सम्पत्तिहीनके पास वे ते२मा माडनीयस्थाननु वर्णन ४३ छ-"जंनिस्सिए" त्याह જેના આશ્રિત થઈને પિતાની જીવિકા પ્રાપ્ત કરી હોય અને જેના પ્રતાપથી તથા સેવાથી આગળ વધ્યા હોય તેના ધન પર લુબ્ધ થાય અર્થાત્ તેનાજ ધનનું અપહરણ કરીને પિતાના સ્વામીની આજીવિકાને નાશ કરે તે મહામેહનીય કર્મને બાધે છે (૧૩) वे यौहमा माडनीयस्थान नि३५ ४२ छ-'ईसरेण त्या સંપત્તિશાલી સ્વામીએ અથવા ગામના લેકે એ અનધિકારીને અધિકારી બનાવ્યું હોય તથા તેમની સહાયતાથી તે સંપત્તિ વગરનાની પાસે બહુ સમ્પત્તિ Page #360 -------------------------------------------------------------------------- ________________ ३१२ --- दशाश्रुतस्कन्धसूत्रे नस्य अतुला-अनुपमा श्री लक्ष्मीः उपागता-सन्निधिमागता, इति कृत्वा 'ईऱ्यांदोषेणे 'त्यादि-ईर्ष्यादोपेण-पराभ्युदयमहनाऽसमर्थतारूपपणेन आविष्टः आक्रान्तः सन् कलुषाविलचेतसा-पापातचित्तेन अन्तराय-विन चेतयति-उत्पादयति, एवं सन् ग्रामस्वामिना प्रधानीकृतो ग्रामं नाशयति स महामोहं प्रकुरुते ॥ १४ ॥ अथ विश्वासघातजन्यं पञ्चदशं मोहनीयस्थानं विकृणुते-'सप्पी' इत्यादि । मूलम्-सप्पी जहा अंडउडं, भत्ता जो विहिसइ । सेनावई पसत्थारं, महामोहं पकुव्वइ ॥ १५ ॥ छाया-सर्पिणी यथाऽण्डपुट, भर्तारं यो विहिनस्ति । सेनापतिं प्रशास्तारं, महामोहं प्रकुरुते ॥ १५ ॥ टीका-'सप्पी' इत्यादि । यथा येन प्रकारेण सर्पिणी-भुजगो अण्डपुटम्= अण्डसमूहम् विहिनस्ति घातयति तथैव भर्तारं स्वामिनं तत्र स्त्री स्वस्वामिनं, मन्त्री राजानं, सेनी च सेनापति सेनानायक, तथा प्रशास्तारं-शासनकर्तारं, कलाचार्य धर्माचार्य च विहिनस्ति यः स महामोहं प्रकुरुते ॥ १५ ॥ अतुल सम्पत्ति हो गई हो वही दूमरे का अभ्युदय सहन न करता हुंआ इर्षालु बनकर अपने मनकी मलिनतासे यदि अपने उपकारीके लाभमें अन्तराय उपस्थित करे तो महामोह प्राप्त करता है ॥ १४ ॥ अब पन्द्रहवा मोहनीयस्थान कहते हैं-'सप्पी जहा' इत्यादि । जैसे सर्पिणी अपने अण्डों को गिलती है, ठीक उसी प्रकार स्त्री अपने स्वामीको, मंत्री राजाको, सेना सेनापतिको, शिष्य कलाचार्य और धर्माचार्गको मारे तो महामोहको प्राप्त होता है ॥१५॥ થઈ ગઈ હોય છતા તે બીજાને અયુદય સહન ન કરતા ઇર્ષાળુ બનીને પિતાના મનની મલીનતાથી જે પોતાના ઉપકારીના લાભમાં ઉતરાય (વિન) નાખે તે તે મહામહ પ્રાપ્ત કરે છે (૧૪) वे ५६२भु मानीयस्थान ४ ठे-'सप्पी जहा' त्या. જેમ સર્પિણ પિતાના ઈડાને ગળી જાય છે તેવી જ રીતે બરાબર સ્ત્રી પિતાના સ્વામીને, મત્રી રાજાને, સેના સેનાપતિને, શિખ્ય કલાચાર્ય તથા ધર્માચાર્યને મારે તે મહામહને પ્રાપ્ત કરે છે. (૧૫) Page #361 -------------------------------------------------------------------------- ________________ मुनिषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३१३ अथ षोडशं मोहनीयस्थानं निरूपयति- 'जो नायगं' इत्यादि । मूलम् - जो नायगं च रटुस्स नेयारं निगमस्स वा । सेट्ठि बहुरखं हन्ति, महामोहं पकुव्व ॥ १६ ॥ छाया - यो नायकं च राष्ट्रस्य, नेतारं निगमस्य च । श्रेष्ठिनं बहरवं हन्ति महामोह प्रकुरुते ॥ १६ ॥ 5 टीका- 'जो नायगं' इत्यादि । यो राष्ट्रस्य = एकदेशस्य नायकं = पि वा निगमस्य नेतारं = ग्रामस्य स्वामिनं बहुर= प्रचुरशब्दं = प्रभूतयशसं परोपकारिणमित्यर्थः, श्रेष्ठिनं = लक्ष्मीदेवताङ्कितपट्टवन्धं हन्ति = घातयति स एकदेशस्वामिनो घातचिन्तको महामोहं प्रकुरुते ॥ १६ ॥ अथ सप्तदशं मोहनीयस्थानं निरूपयति- 'बहुजणस्स' इत्यादि । मूलम् - - बहुजणस्स नेयारं, दीवत्ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुब्बइ ॥१७॥ छाया - बहुजनस्य नेतारं, द्वीपत्राणं च पाणिनाम् । एतादृशं नरं हन्ता, महामोहं प्रकुरुते ॥ १७ ॥ टीका- 'बहुजणस्स' इत्यादि । यो मन्दधी: बहुजनस्य = प्रभूतजनस्य नेतारं = नायकं प्राणिनां = जन्तूनां - द्वीपत्राणं - द्वीप इव त्रायत इति त्राणः आपसोलहवें मोहनीय स्थान का निरूपण करते हैं 'जे नायगं' इत्यादि । जो राष्ट्र के नायकको, अथवा गांवके स्वामीको, यशस्वी परोपकारी शेठको मारता है वह महामोह प्राप्त करता है । अर्थात् एक देश के स्वामीका घात करने वाला महामोहनीय कर्मका भागी बनता है ॥ १६ ॥ अब सत्रहवा मोहस्थान कहते हैं - ' बहुजणस्स ' इत्यादि । जो मन्दबुद्धि, प्रभू जनसमुदाय के नायकको, तथा प्राणियों के लिये समुद्र में द्वीपके समान आपत्तियों से रक्षा करने वालेको अथवा सोजमा भोडनीयस्थाननु नि३पशु रे छे- 'जे नायगं' इत्यादि જે રાષ્ટ્રના નાયકને અથવા ગામના સ્વામીને, યશસ્વી પરંપકારી શેઠને મારે છે તે મહામેાહ પ્રાપ્ત કરે છે. અર્થાત્ એક દેશના સ્વામીના ઘાત કરવાવાળા મહામહનીય કર્માંના ભાગી અને છે. (૧૬) हवे सत्तरभु भोहनीयस्थान डे - "बहुजणस्स" त्याहि જે મન્દબુદ્ધિ, પ્રભૂત (બહુ) જનસમુદાયના નાયકને, તથા પ્રાણિઓને માટે સમુદ્રમાં દ્વીપસમાન આપત્તિએથી રક્ષા કરવાવાળાને, અથવા અંધકારમાં પડેલા Page #362 -------------------------------------------------------------------------- ________________ दशाश्रुतम्कन्धसूत्रे गयो रक्षक', यद्वा-दीपत्राणं-दीप इव दीपोऽज्ञानरूपान्धकागतबुद्धीनां, त्राणो रक्षकम्तमेतादृशम् इदृशं परोपकारिणं नरं-पुरुष दन्ना-बहुदेशस्वामिनो घातचिन्तको महामोहं मकुरुते ।। १७ ।। अथाऽष्टादशं मोहनीयन्यानं निरूपयनि-'उबट्रियं' इत्यादि । मूलम्-उवट्रियं पडिविरयं, संजयं सुतवस्सियं । विउक्कमइ धम्माओ, महामोहं पकुम्बइ ॥१८॥ छाया-उपस्थितं प्रनिविरतं, संयतं मुनपम्बिनम् । व्युत्कामयति धर्माद्, महामोहं प्रकुरुते ॥ १८ ॥ टीका-'उबडियं'-इत्यादि । यः कोऽपि उपस्थितम् संसारतापाद् आस्मोद्दिधीर्षया पत्रजितमुद्यतं प्रतिविरतं सावद्ययोगेभ्या निवृत्तं निवर्तमानं वाप्रत्रजितं प्रव्रजन्तं वेति यावत, अत एव संयतं जितेन्द्रियं मृतपस्विनं-मु शोभनं तपः अनशनादिलक्षणं यस्य स सुतपस्वी तं धर्माद-श्रुतचारित्रलक्षणात् व्युत्क्रामयति-विविधमकारकविपरीतोपदेशपूर्वकमधः पातयति धर्म कर्तुमुद्यतस्य धर्मात्परिणामं पानयतीत्यर्थः स महामोहं प्रकुरुते ॥ १८ ॥ अन्धकारमें पड़े हुए प्राणियोंको दीपकके समान ज्ञानरूप प्रकाशसे सन्मार्ग पर लाने वाले परोपकारी पुरुषको मारता है वह महामोहको प्राप्त करता है । अर्थात् बहुत देश के स्वामी का घातक महामोहनीय कर्म वांधता है ।। १७ ।। __अब अठारहवे मोहनीयस्थान का वर्णन करते हैं- 'उचट्ठियं' इत्यादि। ' जो धर्म करनेके लिए उच्चत हुआ है, तथा संसारसे विरक्त. होकर प्रव्रज्या ग्रहण करने के लिये तैयार हुआ है, तथा जिसने दीक्षा ग्रहण की है, जो संयमी और अनशन आदि तप करने वाला है પ્રાણિઓને દીપકસમાન જ્ઞાનરૂપ પ્રકાશથી સન્માર્ગે લાવનાર પરોપકારી પુરુષને મારે છે તે મહામહને પ્રાપ્ત કરે છે અથતુ ઘણુ દેશના સ્વામીના ઘાતક મહામોહनीय भने माधे छे (१७) वे अढा२मा मोडनीयस्थाननु वन रे. छ-"उवद्वियं" या જે ધર્મ કરવા માટે ઉદ્યત થયે હેય, તથા સંસારથી વિરકત થઈને પ્રવ્રયા ગ્રહણ કરવા માટે તૈયાર થયેલ હોય, તથા જેણે દીક્ષા ગ્રહણ કરી હોય, જે સંયમી Page #363 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) अथैकोनविंशं मोहनीयस्थानं निरूपयति-तहेवाणंत०' इत्यादि। मूलम्--तहेवाणतणाणीणं, जिणाणं वरदसिणं । तेर्सि अवण्णवं बाले महामोहं पकुं०वइ ॥१९॥ छाया-तथैवाऽनन्तज्ञानिनां, जिनानां घरदर्शिनाम् । तेपामवर्णवान् वालो, महामोहं प्रकुरुते ॥ १९ ॥ टीका-'तहेवाण'-इत्यादि । तथैव-तेन प्रकारेणैव अनन्तज्ञानिनाम्-अविधमानोऽन्तः पारं यस्य ज्ञानस्य तद् अनन्तं, तच्च ज्ञानम्-अनन्तज्ञानं केवलज्ञानमित्यर्थः, तदुत्पत्तिप्रकारो हि-घातिकर्मचतुष्टयक्षये सनि लोकालोकदर्शनसमर्थ केवलज्ञानं केवलदर्शनं च युगपदेवोत्ययेते यथा-आवरणान्तर्गतदीपकलिकाऽऽवरकमध्यप्रकाशस्वरूपा, आवरकापनयने कृते सत्येव प्रकाशत इति, तद् येषामस्तीति अनन्तज्ञानिनस्तेषाम् अक्षयिज्ञानवतां वरदर्शिनां केवलदर्शनशालिनां जिनानाम् अर्हतां भगवतां तेपां-लोकत्रयेऽपि प्रसिद्धानां अवर्णवानअवर्णः अवर्णवादो वर्णनामावकथनं निन्दनमित्यर्थः, स वक्तव्यत्वेनाम्यास्तीति अवर्णवान् अवर्णवादी यथा-'अस्मिन् संसारे कश्चिदपि सर्वज्ञो न वर्तते' इति सर्वज्ञसत्त्वेऽपि तदनङ्गीकारी 'बाले' वाल: अज्ञानी स महामोहं प्रकुरुते ॥१९|| उसके परिणामोंको श्रुतचारित्ररूप धर्मसे पतित करता है वह महामोह कर्मको वांधता है ॥ १८ ॥ अब उन्नीसवें मोहनीयस्थानका वर्णन करते हैं-~-'तहेवाणंत०' इत्यादि । उसी प्रकार जो मन्दबुद्धि, ज्ञानावरणीय दर्शनावरणीय मोहनीय और अन्तराय, इन चार घाति कर्मों का नाश होने पर उत्पन्न होने वाले केवलज्ञान केवलदर्शनके धारि जिन - भगवान्का अवर्णवाद' अर्थात् 'सर्वज्ञ नहीं है' इत्यादि बोलता है वह महामोह कर्म को प्राप्त होता है ॥ १९ ॥ તથા અનશન આદિ તપ કરવાવાળે હોય તેના પરિણામોને થતચારિત્રરૂપ ધર્મથી પતિત કરે છે તે મહામહ કર્મને બધે છે (૧૮) वे मेpela भानीयस्थानk fन ४३ छ-'तहेवाणंत०' या એવી જ રીતે જે મનદબુદ્ધિ, પાનાવરણીય દર્શનાવરણીય મેહનીય તથા - અન્તરાય, એ ચાર ઘાતી કર્મોના નાશ થતા ઉત્પન્ન થનાર કેવળજ્ઞાન કેવળદર્શનના ધારક જિનભગવાનના અવર્ણવાદ અર્થાત “સર્વજ્ઞ નથી” ઈત્યાદિ લે છે તે મહાभो भने प्राप्त ४२ छ. (१८) Page #364 -------------------------------------------------------------------------- ________________ - - दशाश्रुतस्कन्धसूत्रे भथ विंशतितमं मोहनीयस्थानं निरूपयति-'नेयाइअस्स' इत्यादि । मूलम्--नेयाइअस्स मग्गस्त, दुहे अवयरइ बहुं । तं तिप्पयंतो भावेइ, महामोहं पकुवइ ॥२०॥ छाया-नैयायिकस्य मार्गस्य, दुष्टोऽपकरोति बहु । तं तपैयन् भावयति, महामोहं प्रकुरुते ॥ २० ॥ टीका-'नेयाइअस्स'-इत्यादि यः-दुष्टः अपकारी 'द्विष्टः' इति च्छायापक्षे तु द्वेपकारीत्यर्थः नैयायिकस्य-न्यायोपेतस्य मार्गस्य सम्यग्दर्शनज्ञानचारित्रलक्षणमोक्षमार्गस्य बहु अत्यर्थम् अपकरोति-विपरिगमयति । न्याययुक्तमार्ग तपयन यनिन्दन् भावयति-निन्दया द्वेषेण च स्वस्य परस्य वात्मानं वासयति स महामोई प्रकुरुते ॥ २० ॥ साम्प्रतमेकविंशं मोहनीयस्थानं निर्दिशति-'आयरिय०' इत्यादि । मूलम्--आयरिय--उवज्झाएहिं, सुयं विणयं च गाहिए। ते चेव खिसइ वाले, महामोहं पकुवइ ॥ २१ ॥ गया-आचार्योपाध्यायाभ्यां, श्रुतं विनयं च ग्राहितः। तावेव खिसति वालो, महामोहं प्रकुरुते ॥ २१ ॥ टीका- 'आयरिय'-इत्यादि । यो वाल: मन्दमतिः आचार्योपाध्यायाभ्याम्-आचार्यः शास्त्रोकाचारसमाराधकः, उपाध्यायः-यम् उपेत्य यत्समी अब वीसवा मोहनीयस्थान कहते हैं-'नेयाइयस्स' इत्यादि । न्याययुक्त सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्ररूप मोक्षमार्गका जो वेष करता है और उसकी निन्दा करता है, एवं अपनी और दुसरेकी आत्माको तद्विषयक द्वेष और निन्दासे युक्त करता है यह मोहनीय कर्मकी उपार्जना करता है ॥ २० ॥ अय इक्कीम मोहनीयस्थान का वर्णन करते हैं-'आयरिय०' इत्यादि । __ जो मन्दमति शिष्यनें, आचार्य और उपाध्याय की कृपा से श्रुत व वीसभु मा स्थान ४ -"नेयाइयस्स" त्या ન્યાયયુક્ત સમ્યગદર્શન, સમ્યગ જ્ઞાન, સચગચારિત્રરૂપ મેક્ષમાર્ગને જે વેષ કરે છે અને તેની નિંદા કરે છે એટલે કે બીજાના આત્માને તે વિષય સંબ છે તેવું તથા નિંદાથી યુકત કરે છે તે મેહનીય કર્મની ઉપાર્જન કરે છે. (૨૦) वे मेवासभा माडनीयस्थाननु वर्ष न ४३ छ-'आयरिंय.' त्या જે મન્દમતિ શિષ્ય આચાર્ય તથા ઉપાધ્યાયની કૃપાથી શ્રત તથા વીર્યની શિક્ષા પ્રાપ્ત કરી છે, અહીં આચાર્યને અર્થ થાય છે કે શાસ્ત્ર અનુસાર જે આચ Page #365 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी दीका अ. ९ महामोहनीयस्थानानि (३०) पमागत्य अधीयते शिष्याः स उपाध्यायः शास्त्रपाठकश्च ताभ्यां सुयं श्रुतं-श्रयते यत् तत् श्रुतं श्रुतज्ञानं विनयम् अभ्युत्थानाभिवादनचरणसेवनादिलक्षणं गुरुसन्तोषषरणं ग्राहिता प्रापितः शिक्षितः, तावेव आचार्योपाध्यायावेव खिसतिनिन्दति स महामोहं प्रकुरुते ॥ २१ ॥ अथ द्वाविंशं मोहनीयस्थानं वर्णयनि-'आयरिय.' इत्यादि । मूलम्-आयरिय उवज्झायाणं, सम्मं नो पडितप्पए । अप्पडियए थछे, महामोहं पकुवइ ॥२२॥ छाया-आचार्योपाध्यायानां, सम्यग् नो परितर्पकः । ___ अप्रतिपूजकः स्तब्धो, महामोहं प्रकुरुते ॥ २२ ॥ टीका-'आयरिय०' इत्यादि । यो मन्दमतिः, आचार्योपाध्यायानां सम्यक-मुष्टुपकारेण नोन परितर्पका सन्तोषयिता शुश्रुषादिभिः अप्रतिपूजकान सत्कारसम्मान विधायक आचार्योपाध्याययोरन्येषां वा रत्नाधिकानां मडतां तथा स्तब्धः अहङ्कारी स्वामानाभिलापी भवति स महामोहं प्रकुरुते ॥२२॥ और वीर्य की शिक्षा प्राप्त की है। यहा आचार्य का अर्थ होता है कि-शास्त्र के अनुसार जो आचरण करता है । और जिसके समीप जाकर शास्त्र पढा जाता है वह उपाध्याय कहलाता है । श्रुतका अर्थ होता है श्रुतज्ञान । और विनयका अर्थ होता है अभ्युत्थान नमन और चरणसेवन आदि गुरु को सन्तोष उत्पन्न करने वाली क्रिया । ऐसे आचार्य और उपाध्याय की जो निन्दा करता है वह महामोह प्राप्त करता है ॥२१॥ अब बाईसवें मोहनीयस्थान का वर्णन करते हैं-'आयरिय' इत्यादि । जो आचार्य और उपाध्याय की अच्छी तरह सेवा नहीं करने वाला, तथा अप्रतिपूजक-बडे। को सत्कार-सन्मान नहीं करने वाला अहंकारी महामोहनीय कर्म बांधता है ॥ २२ ॥ રણ કરે છે અને જેની પાસે જઈને શાસ્ત્ર શીખી શકાય છે તેને ઉપાધ્યાય કહેવાય છે શ્રતને અર્થ થાય છે શ્રુતજ્ઞાન અને વિનયને અર્થ થાય છે અમ્યુત્થાન, નમન તથા ચરણસેવન આદિ ગુરુને સ તેષ ઉત્પન્ન કરવાવાળી કિયા એવા આચાર્ય તથા ઉપાધ્યાયની જે નિદા કરે છે તે મહામહ પ્રાપ્ત કરે છે (૨૧) हुवे मावासमा मा स्थाननु वर्णन ४२ छ-"आयरिय०" त्याह જે આચાર્ય તથા ઉપાધ્યાયની સારી રીતે સેવા નહીં કરવાવાળા અને અપ્રતિપૂજકમેટેરાને સત્કાર સન્માન નહીં કરવાવાળા અહકારી મહામહનીય કર્મ બાંધે છે. (૨૨) Page #366 -------------------------------------------------------------------------- ________________ ३१८ दशाश्रुतस्कन्धसुने अथ त्रयोविंशं मोहनीयस्थानमाह-'अवहुस्सुए' इत्यादि । मूलम्- अबहुस्सुए य जे केइ, सुरण पविकत्थइ । सज्झायवायं वयइ, महामोहं पकुव्वइ ॥ २३ ॥ छाया-अबहुश्रुतश्च यः कश्चित् , श्रुतेन प्रविऋत्यते । स्वाध्यायवादं वदति, महामोहं प्रकुरुते ॥ २३ ॥ टीका-'अबहुस्सुए'-इत्यादि । यः कश्चिद् अबहुश्रुतः अल्पश्रुतो वहुश्रुतापेक्षया स्वल्पवित् श्रुतेन-श्रुताभिमानेन प्रविकत्थते आत्मानं श्लाघते'अहमपि वहुश्रुतः' इति प्रलपति । अल्पज्ञः सन् स्वाध्यायवादं मु-अतीव, आ-आवृत्या, अध्यायः अध्ययनं स्वाध्यायस्तस्य वादस्तम् 'अहमेव प्रवचनपठनशीलः' इति वचनं वदति, यद्वा-सुष्टु अध्यायो येपां ते स्वध्यायास्त एव स्वाध्यायाः आगमास्तेषां वादः स्वाध्यायवादस्तम् 'अहमेव प्रवचनरहस्यं जानामी'ति वचनम् वदति-उच्चारयति, व्यर्थमात्मान प्रशंसति, यद्यपि स्वयं बहुश्रुतोनास्ति तथापि 'अहं बहुश्रुतः' इति वक्ति स महामोहं प्रकुरुते ॥२३॥ अथ चतुर्विशं मोहनीयस्थानमाह-'अतबस्सी' इत्यादि । मूलम्-अतवस्सी य जे केइ, तवेण पविकत्थइ । सवलोए परे तेणे, महामोहं पकुवइ ॥ २४ ॥ छाया-अतपस्वी च यः कश्चित् तपसा प्रविकत्यते । सर्वलोके परः स्तेनो, महामोहं प्रकुरुते ॥ २४ ॥ टोका-'अतवस्सी'-इत्यादि । यः कश्चिद् अतपस्त्री-तपोरहितः सन्नपि अब तेईसवें मोहनीयस्थानका वर्णन करते हैं-'अबहुस्सुए' इत्यादि। जो कोई वास्तव में अबहुश्रुत है, किन्तु जनता में अपने आप बहुश्रुत कहलाता है और कहता है कि-"मै ही शुद्ध पाठ पढता हूँ और मैं हो प्रवचन के रहस्य का जानकार हूँ" वह महामोहनीय उपार्जन करता है ॥ २३ ॥ हुवे तेवीसमा मामानीयस्थानk पान ४२ छ-'अबहुस्सुए' त्यादि જે કઈ વાસ્તવમાં બહુશ્રુત હેય પણ લેકમાં પિોતે પોતાને બહુશ્રુત કહેવરાવે અને કહે કે “હું જ શુદ્ધ પાઠ બેલુ છું અને હું જ પ્રવચનમાં રહસ્યને સમજું છું તે મહામહનીય કર્મ ઉપાર્જન કરે છે (૨૩) Page #367 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) तपसा तपस्वित्वेन प्रविकत्थते श्लाघते आत्मानं प्रशंसति स सर्वलोके सर्वेषु जनेषु परा:उत्कृष्टः स्तेना-चौरः, अर्थात् स्वयं तपस्वी मास्ति तथापि 'अहं' तपस्वी'-ति वक्ति स महामोहं प्रकुरुते ॥ २४ ॥ अथ पञ्चविंशं मोहनीयस्थानं निर्दिशति-'साहारणहा' 'सढे' इत्यादि । मूलम्-साहारणटा जे केइ, गिलाणम्मि उवहिए। पभू न कुणइ किच्चं मझंपि से न कुबइ ॥ सढे नियडिपण्णाणे, कल्लुसाउलचेयसे । अप्पणो य अबोहीए, महामोहं पकुबइ ॥२५॥ छाया-साधारणार्थ यः कश्चिद्, ग्लान उपस्थिते । प्रभुन कुरुते कृत्यं, ममाप्येष न करोति ।। शठो निकृतिप्रज्ञानः, कलुपाकुलचेताः । आत्मनश्चाबोधिको, महामोहं प्रकुरुते ॥ २५ ॥ टीका-'साहारणहा'-इत्यादि । यः कश्चिद् ग्लाने व्याधिते उपस्थितेविद्यमाने सति प्रभुः वैयावृत्त्यं कर्तु समर्थः सन् साधारणार्थम्-स्वरोपकारार्थ -स्वनिर्जरार्थ ग्लानहितार्थ च कृत्यं स्वकर्तव्यं तद्वैयावृत्यरूपं न कुरुते, किन्तु अब चौवीसवें मोहनीयस्थान का वर्णन करते हैं-'अतवस्सी' इत्यादि । जो कोई अतपस्वी वास्तव में तपस्वी नहीं है और जनता में अपने आपको तपस्वी कहता है वह सब लोगों में सब से बड़ा चौर है अत एव महामोहनीय कर्म की उपार्जन करता है ॥२४॥ अब पच्चीसवें मोहनीयस्थान का वर्णन करते हैं-'साहारणवा' इत्यादि । जो कोई मुनि ग्लान-रोगग्रस्त मुनि की वैयावच करने में समर्थ है परन्तु वह 'यह रोगी दुर्बल होने से मेरा प्रत्युपकार नहीं ७वे यावासमा माडनीयस्थानk qf - 'अतवस्सी' त्या જે કઈ અતપસ્વી–વાસ્તવમાં તપસ્વી ન હોય અને કેમ પિતે પિતાને તપસ્વી કહે તે બધા લેકેમાં સૌથી મોટો ચોર છે તેથી મહાહનીય કર્મની ઉપા नारे छ. (२४) वे पीसभा मानीयस्थान पणुन ४३ - 'साहारणहा त्या જે કોઈ મુનિ, ગ્લાન-ગગ્રસ્ત મુનિની વૈયાવચ કરવામાં સમર્થ હોય છતાં Page #368 -------------------------------------------------------------------------- ________________ ३२० दशाश्रुतस्कन्धमुत्रे 'ममाप्येष न करोति-न करिष्यति-दुर्वलत्यादयं मम प्रत्युपकारं न करिष्यति' इति मत्वा शठो निर्दयो भवति, तथा निकृतिप्रज्ञान:-निकृष्टा कृतिनिकृतिः माया तत्र प्रज्ञानं नैपुण्यं यस्य स तथा, यहा-निकृती प्रकृष्ठं ज्ञानं यस्य स निकृतिप्रज्ञाना=मायानिपुणः, अत एव कलुपाकुलचेता:-फलु पेण-पापेन आकुलं -व्याप्तं चेता-अन्तःकरणं यस्य स तथा-पापाक्रान्तमानसः, अत एव आत्मन:%3D स्त्रस्य कृते अबोधिका अविद्यमाना बोधिर्यस्य स तथान्बोधिरहितो भवति यः स महामोहं प्रकुरुते ॥ २५ ॥ अथ पड्विंशं मोहनीयस्थानं निरूपयति-'जे' इत्यादि । मूलम् जे कहाहिगरणाई, संपरंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्बई ॥२६॥ छाया-यः कथाधिकरणानि, संप्रयुङ्क्ते पुनः पुनः । ___ शर्वतीर्थभेदाय, महामोहं प्रकुरुते ॥२६॥ ___टीका-'जे' इत्यादि । यः कश्चित् शर्वतीर्थभेदाय-शर्वः सर्वज्ञः तस्य तीर्थतीयते संसारसागरः पार्यते येन तत् तीर्थ-द्वादशाझं, किन्वाधारं विनाऽऽधेयस्याऽसम्भवात् तदाधारीभूतचतुर्विधसङ्घो लक्ष्यते, तस्य भेदः शर्वतीर्थभेदस्तकर सकेगा' ऐसा समझकर साधारणार्थी रोगी के हित के लिये तथा अपनी निर्जरा के लिए वैयावचरूप अपना कर्तव्य नहीं करता है, वह शठ-निर्दयी, मायावी, कलूषपरिणामी अपनी आत्मा का अहित करने बाला महामोहनीय कर्म बाधता है ॥२५॥ अब छबीसवें महामोहनीयस्थान का वर्णन करते हैं-'जे' इत्यादि। शर्व का अर्थ होता है-सर्वज्ञ। और तीर्थ का अर्थ होता हैजिस से संसाररूपी सागर पार किया जाया । अर्थात् द्वादशाङ्ग सर्वપણ તે “આ રોગી દુલ હોવાથી મારા પર પ્રત્યુપકાર કરી શકશે નહિ એમ સમજી સાધારણાથી રોગીના હિત માટે તથા પિતાની નિર્જર માટે વૈયાવચરૂપ પિતાનું કર્તવ્ય કરતું નથી તે શ–નિર્દયી, માયાવી-કલુષપરિણામી પિતાના આત્માનું અહિત કરવાવાળ મહામહનીય કર્મ બાધે છે (૨૫) હવે છવીસમા મહામોહનીયસ્થાનનું વર્ણન કરે છે અને ઈત્યાદિ. શવને અર્થ થાય છે સર્વજ્ઞ અને તીર્થને અર્થ થાય છે જેનાથી સંસારરૂપી સાગર પાર કરી જવાય અર્થાત્ દ્વાદશાગ શર્વતીર્થ કહેવાય છે કિન્તુ આધાર વગર Page #369 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) स्मै कथाधिकरणानि-कथाप्रबन्धकल्पनारूपा तत्र अधिकरणानि-अधिक्रियते वैमनस्यादि यत्र तानि अधिकरणानि कलहादीनि, तथा कथाधिकरणानि कलहोत्पादिकाः कथा इत्यर्थः, पुन: -पुनः वारंवारं संप्रयुकते-करोति स महामोहं प्रकुरुते, सङ्घच्छेदभेदकारी महामोहाधिकारी भवतीति भावः ॥ २६ ॥ अथ सप्तविंशं मोहनीयस्थानं वर्णयति-'जे य' इत्यादि । मूलम्--जे य अहम्मिए जोए, संपउंजे पुणो पुणो। ___ साहाहेउं सहीहेडं, महामोहं पकुव्वइ ॥ २७ ॥ छाया-यश्चाऽधार्मिक योगं संप्रयुक्ते पुनः पुनः । __श्लाघाहेतोः सखिहेतोर्महामोहं प्रकुरुते ॥ २७ ॥ टीका-'जे य'-इत्यादि । यो मूढः अधार्मिक-धर्म चरति अर्हति वेति धार्मिको, न धार्मिकः अधार्मिकस्तं योगं वशीकरणादिप्रयोगं श्लाघाहेतोः= आत्मसम्मानसत्कारार्थे सखिहेतोः प्रियव्यक्तिप्रीत्यर्थ पुनः-पुनः वारंवारं संपतीर्थ कहा जाता है । किन्तु आधार के बिना आधेय नहीं रह सकता अतः उपलक्षण से चार प्रकार का संघ ही सर्वतीर्थ कहा जाता है । उस के भेद के लिए जो मनुष्य अधिकरण-कलह उत्पन्न करने वाली प्रबन्धकल्पनारूप कथा वारंवार करता है वह, अर्थात् संघ का छेदभेद करने वाला महामोह कर्म बांधता है ॥ २६ ॥ अब सत्तावीसवें मोहनीयस्थान का वर्णन करते हैं-'जे य' इत्यादि । ___ जो मनुष्य वशीकरण आदि अधार्मिक योग अपना सम्मान और प्रसिद्धि के लिए, प्रियव्यक्ति को खुश करने के लिए बारम्बार विधिपूर्वक करता है, अर्थात् तन्त्रशास्त्र के अनुसार प्राणियों के उपઆધેય રહી શકતું નથી તેથી ઉપલક્ષણથી ચાર પ્રકારના સઘનેજ તીર્થ કહેવાય છે તેમાં ફાટફુટને માટે જે મનુષ્ય અધિકરણ–કલહઉત્પન્ન કરવાવાળી કથા વારંવાર કરે છે તે, અર્થાત્ સંઘના છેદ-ભેદ કરવાવાળા મહામડ કમને બાધે છે. (૨૬). हवे सत्यावीसमा मोडनीयस्थाननु पनि रे छ-'जे य' या જે મનુષ્ય વશીકરણ આદિ અધાર્મિક યુગ, પિતાનાં સન્માન તથા પ્રસિદ્ધિ માટે, પ્રિય વ્યકિતને ખુશ કરવા માટે, વારંવાર વિધિપૂર્વક કરે છે. અર્થાત તંત્રશાસ્ત્ર Page #370 -------------------------------------------------------------------------- ________________ ३२२ दशाश्रुतस्कन्धमत्रे युन्छतेसम्यक् तत्तद्विधिपूर्वक प्रवर्तयति अर्थात्तन्त्रमासानुमारं प्राण्युपमर्दनाश्रितं वशीकरणादिप्रयोगं करोति स महामोहं प्रकुरुते । ____एवञ्च-महामोहनीयकर्मवन्धनमुपार्जयन. संवरमार्गानिर्गत्याऽऽसवमार्गमाक्राम्यति, केनापि मावेन पूर्वोक्तोपदेशं कुर्वन् पूर्वाक्तकर्मवन्धनमाश्रयति ॥२७॥ अथाऽष्टाविंशं मोहनीयस्थानं निरूपयति-'जे य माणुस्सए' इत्यादि । मूलम्--जे य माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वद ॥ २८ ॥ छाया-यश्च मानुपकान भोगान् , अथवा पारलौकिकान । तानतृप्यन्नास्वदते, महामोहं प्रकुरुते ॥ २८ ।। टीका-'जे य माणुस्सए'-इत्यादि । यश्च कश्चिद् मानुपकान-मनुष्यसम्वन्धिनः, अथवा पारलौकिकान देवलोकसम्बन्धिनी मोगान्-शब्दादिरूपान् अनुभवन् अतृप्यन्न तृप्यतीति तथा असन्तुप्यन् तान्=पूर्वोक्तान् भोगान् आस्वदते-आश्रयति अभिलप्यति वा स महामोहं प्रकुरुते, कामभोगस्य ती. वाभिलापी महामोहबन्धनं करोति ॥ २८ ॥ मर्दन से सम्बन्ध रखने वाला वशीकरण आदि प्रयोग करता है वह महामोह को प्राप्त करता है । इस प्रकार महामोहनीय कमें बन्धन की उपार्जना करता हुआ 'संवर मार्ग से पतित होकर 'आस्रव मार्ग में प्रवृत्ति करने लगजाता है । उक्त उपदेश करने वाला चाहे किसी कारण से भी उपदेश करे वह उक्त कर्म के बन्ध में अवश्य आजायगा ।। २७ ।। अब अठाईसवें मोहनीयस्थान का निरूपण करते हैं-'जे य' इत्यादि। ___जो व्यक्ति देव अथवा मनुष्य सम्बन्धी कामभोगों की अतृप्ति से तीव्र अभिलाषा करता है वह महामोह प्राप्त करता है ॥२८॥ અનુસાર પ્રાણિઓના વિનાશની સાથે સ બ ધ રાખવાવાળા વશીકરણ આદિ પ્રયોગ કરે છે તે મહાહને પ્રાપ્ત થાય છે मा ४२ महाभानीय भगन्धननु GIF ४२ता 'संवर' माथी पतित थशन 'आसव' भार्गमा प्रवृत्ति ४२१८ वी जय के 6 पहेश ४२वावा गमे તે કારણથી ઉપદેશ કરે છતાં તે ઉકત કર્મના બંધનમાં અવશ્ય આવશે (૨૭) मयावीसभा मेस्थाननु नि३५ ४२ -'जे य' त्या જે વ્યકિત દેવ અથવા મનુષ્ય સંબધી કામભેગની અતૃપ્તિથી તીવ્ર અભિલાષા રાખે છે તે માહાહ પ્રાપ્ત કરે છે. (૨૮) Page #371 -------------------------------------------------------------------------- ________________ ३२३ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) अथैकोनत्रिंशत्तमं मोहनीयस्थान निरूपयति ‘उड्ढी' इत्यादि । मूलम्-इड्ढी जुई जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णवं बाले, महामोहं पकुव्वइ ॥ २९ ॥ छाया-ऋद्धिथुतिर्यशो वर्णों, देवानां बलवीर्यम् । तेषामवर्णवान् वालो, महामोहं प्रकुरुते ॥ २९ ॥ टीका-'इड्ढी'-इत्यादि । यः कश्चित् देवानाम् ऋद्धि-सम्पत्तिः शुतिः= कान्तिः, यशः, वर्ण: गौरप्रभृतिः बल-शारीरिकं, वीर्य-जीवसमुत्पन्नं च वर्तते, तेषां देवद्धर्यादीनां पदार्थानाम् अवर्णवान-निन्दकः, अत एव वाला बालसदृशोऽज्ञानी, अर्थाद् देवर्द्धिप्रभृतिनिन्दको भवति स महामोहं प्रकुरुते ॥२९॥ अथ त्रिंशत्तमं मोहनीयस्थानं निरूपयति-'अपस्समाणो' इत्यादि । मूलम्-अपस्समाणो पस्लामि, देवे जक्खे य गुज्झगे। अण्णाणी जिणयट्ठी, महामोहं पकुव्वइ ॥३०॥ छाया-अपश्यन् पश्यामि, देवान् यक्षाश्च गुह्यकान् । अज्ञानी जिनपूजार्थी, महामोई प्रकुरुते ॥ ३० ॥ टीका-'अपस्समाणो'-इत्यादि । योऽज्ञानी=ज्ञानविकलो मृढ इति यावत जिनपूजार्थी-जिनानां पूजेव पूजा तामर्थयितु शीलमस्य स तथा जिनवदादरसत्कारादि ममापि भवतु' इति वासनावासितान्तःकरणः सन् देवान् यक्षान् अब उनतीस महामोहनीयस्थान का वर्णन करते हैं—'इड्रो' इत्यादि । देवों की ऋद्धि, कान्ति, यश, गौर आदि वर्ण तथा शारीरिक यल और मानसिक वीर्य स्वयंसिद्ध हैं, उनकी जो अज्ञानी मनुष्य निन्दा करता है वह महामोह प्राप्त करता है ॥ २९ ॥ अब तीसवें मोहनीयस्थान का वर्णन करते हैं-'अपस्समाणी' इत्यादि। __ जो अज्ञानी, 'जिन भगवान के समान मेरा भी आदर ये मोगात्री सभा भलामानीयस्थाननु न ४२ छे–'इड्डी ' त्या દેવેની ત્રાદ્ધિ, કાન્તિ, યશ, ગૌર આ વર્ણ તથા શારીરિક બલ અને માનસિક વીર્ય સ્વયંસિદ્ધ છે તેની જે અજ્ઞાની મનુષ્ય નિદા કરે છે તે મહામહ પ્રાપ્ત કરે છે (૨૯) हुवे त्रासमा भाडनीयस्थाननु पनि ४२ छ-"अपस्समाणो" त्याहि. જે અજ્ઞાની “જિન ભગવાનના સમાન મારો પણ આદર સત્કાર થાય” એવા Page #372 -------------------------------------------------------------------------- ________________ ३२४ - दशाश्रुतस्कन्धमत्रे तथा गुह्याकान् च अपश्यन्=लोचनगोचरान् न कुर्वन् अहं पश्यामि चक्षुषा ताम् साक्षात्करोमीति स्वकीयामसत्यपणक्रीतां कीर्ति वितनोति स महामोहं प्रकुरुते ॥ ३० ॥ पूर्वोक्तलक्षणानि मोहनीयस्थानानि त्रिंशद्विधानि निरूप्य तान्युपसंहरन् गाथापश्चकं सदुपदेशमवर्त कतया वर्णयति-'एए' इत्यादि। मूलम्--एए मोहशुणा वुत्ता, कम्मंता चित्तवद्धणा। जे तु भिक्खु विवज्जेजा, चरिजत्तगवेसए ॥१॥ छाया-एए मोहगुणा उक्ताः, कर्मान्ताश्चित्तवर्द्धनाः ।। . यास्तु भिक्षुर्विवर्जयेञ्चरेदात्मगवेषकः ॥ १ ॥ टीका-एए'-इत्यादि । एते अनन्तर ये 'जे केड' इति प्रथममोहनीयस्थानप्रतिपादकगाथामारभ्य 'अपस्समाणो' इति त्रिंशत्तममोहनीयस्थानमतिपादकगाथापर्यन्तेन निरूपिता मोहगुणाः मोहानां मोहसाधनीभूतमोहनीयकर्मणां मोहजनक गुणा मोहगुणाः, शाकपार्थिवादित्वान्मध्यमपदलोपः, ते कर्मान्ताः-ज्ञानावरणीयाधष्टविधं कर्मैव अन्तः अवसानं परिणामो येषां ते क. सत्कार' हो ऐसे विचार वाला होकर देव यक्ष गुह्यक आदि को न देखता हुआ भी कहता है कि-" मैं इनको देखता हूँ" वह महामोह प्राप्त करता है ॥ ३० ॥ इस प्रकार महामोहनीय कर्म के तीस स्थानों का वर्णन कर उनका उपसंहार करते हुए पाँच गाथाओं से सदुपदेश का वर्णन करते हैं-एए' इत्यादि । 'जे केई ' इस प्रथम मोहनीयस्थान का प्रतिपादन करने वाली गाथा से आरंभकर 'अपस्समाणो' इस तीसवा मोहनीयस्थान प्रतिपादक गाथा तक निरूपित किये हुए मोहका साधन मोहनीय कर्म हैं । વિચારવાળે થઈને દેવ યક્ષ ગુહ્યક આદિને ન જોતા કહે છે કે હું તેને જોઉ છું” તે મહામહ પ્રાપ્ત કરે છે (૩૦) આ પ્રકારે મહામહનીય કર્મનાં ત્રીસ સ્થાનેનું વર્ણન કરીને તેને ઉપસહાર ४२ता पाय थाथी सपहेशनु वर्णन ४३ छ-'एए' त्या 'जे केई' मा प्रथम माडनीयस्थाननु प्रतिपादन ४२वावाजी गाथाथी भा२म श 'अपस्समाणो' से त्रीसमा मोहनीयस्थानप्रतिपा६४ गाथा सुधी नि३५ ४२वा . મોહના સાધન મોહનીય કર્મ છે તીર્થકરોએ એ મોહજનક ગુણ અશુભકર્મરૂપ Page #373 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. ९ मोहनीयस्थान त्यागोपदेशः ३२५ मन्तिा: अशुभकर्मरूपफलवन्तः, अत एव चित्तवर्द्धनाः-अशुभवासनाभिर्वर्द्धयन्ति= घृतसमिद्भिर्वह्निमित्र विशालयन्तीति बर्द्धनाः, चित्तस्य अन्तःकरणस्य वर्द्धनाश्चितवद्धना: अशुभभावनाभिरात्मविमुखतया चित्तभ्रमणकारकाः उक्ताः भगवद्धिजिनः कथिताः, यान् तु-आत्मगवेषका आत्मार्थी, आप्तगवेषक इति च्छायापक्षे आप्तानां तीर्थङ्कराणां गवेपका-तद्वचनानुसरणपरायणो भिक्षुः मुनिः विवर्जयेत-त्यजेत् , तथा तान् परित्यजन् चरेत् संयममार्गे विहरेत् ॥ १ ॥ पुनरप्युपदिशति-जंपि' इत्यादि । मूलम्-जं पि जाणे इओ पुव्वं, किच्चाकिञ्च बहुजडं । तं वंता ताणि सेविजा, जेहिं आयारवं सिया ॥२॥ छाया-यदपि जानीयादितः पूर्व, कृत्याकृत्यं बहुनडम् । तद् वमित्वा तानि सेवेत, यैराचारवान् स्यात् ॥ २ ॥ टीका-'जपि'-इत्यादि । इतः अस्मात प्रव्रज्याकालात् पूर्व-भाग् यदपियत्किञ्चिदपि स्वकृतं-बहुजडम् अज्ञानबहुलं कृत्याकृत्यं-कृत्यम् अविहितीर्थकरौं ने ये मोहजनक गुण अशुभ कर्मरूप फल का देने वाले, अतएव जैसे घी और समिध (इन्धन) से अग्नि की वृद्धि होती है उसी तरह अन्तःकरण की वृद्धि करने वाले, और अशुभ भावना से आत्मविमुख होने से चित्त में भ्रमणा उसन्न करने वाले कहे हैं। जो भिक्षु आत्मा की गवेषणा में लगा है वह इनको छोडकर संयम- क्रिया में प्रवृत्ति करे । वहाँ 'आप्तगवेषक ' ऐसी छाया करने पर इसका दूसरा अर्थ भी होता है-आप्त का अर्थ तीर्थकर, उनके गवेषक अर्थात् उनके वचन-अनुसार प्रवृत्ति करने वाला मुनि उन महामोहस्थानों को छोडकर संयममार्ग में प्रवृत्ति करे ॥ १ ॥ ફલને દેવાવાળા, હેવાથી જેમ ઘી તથા સમધ (બળતણુ) થી અગ્નિની વૃદ્ધિ થાય છે તેવીજ રીતે અન્તકરણની વૃદ્ધિ કરવાવાળા, અશુભભાવનાથી આત્મવિમુખ હેવાથી ચિત્તમાં ભ્રમણ ઉત્પન્ન કરવાવાળા કહ્યા છે જે ભિક્ષુ આત્માની શોધમાં લાગેલા डाय तमामे तन छोडीन सयम यिामा प्रवृत्ति ४२वी माही 'आप्तगवेपक' એવી છાયા કરવાથી તેને બીજો અર્થ પણ થાય છે–આસ્તને અર્થ થાય છે તીર્થકર, તેના ગષક અર્થાત્ તેના વચન-અનુસાર પ્રવૃત્તિ કરવાવાળા મુનિએ તે મહામેહસ્થાનેને છોડીને સયમ માર્ગમાં પ્રવૃત્તિ કરવી (૧) Page #374 -------------------------------------------------------------------------- ________________ दशाश्रुततस्कन्धसूत्रे तानुष्ठानम् , अकृत्यं पापचरणं जानीयात् स्वज्ञानविषयीभवेत् तत्सर्व वमित्वाउद्गील्य शुभभावनया हृदयतो निःसार्य तानि आप्तानुष्ठितानि सेवेत अनुतिठेत् यैः अनुष्ठीयमानैरात्मा आचारवान्-साध्वाचारसम्पन्न, स्याद्-भवेद ॥२॥ पुनरप्याह-'आयारगुत्तो' इत्यादि । मूलम्-आयारगुत्तो सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे। तओ वमे सए दोसे, विसमासीविसो जहा ॥३॥ छाया-आचारगुप्तः शुद्रात्मा, धर्मे स्थित्वाऽनुत्तरे । ततो वमेत् स्वकान् दोषान् विपमाशीविपो यथा ॥३॥ टीका-'आयारगुत्तो'-इत्यादि । आचारगुप्तः-गुप्तः मुरक्षितः सावधानतयाऽनुष्ठितः आचारः पञ्चविधसाध्वाचारो येन स आचारगुप्तः, अत्र प्राकृतस्वाद् गुप्तशब्दस्य न पूर्वप्रयोगः । यद्वा-आचारेण गुप्तः सुरक्षितः, अत एवं शुद्धात्मा-शुद्धो-निमल आत्मा अन्तःकरणं यस्य स तथा, अनुत्तरे-अविद्यमान उत्तर-उत्तमः परो यः सोऽनुत्तरः अनुत्तमस्तस्मिन श्रेष्ठतरे धर्मे श्रुतचारित्र फिर भी उपदेश करते हैं- जंपि जाणे' इत्यादि । इस प्रव्रज्याकाल से पूर्व जो कुछ भी अपने किये हुए अज्ञानयहल कृत्य-अविहित का विधान और अकृत्य-पापाचरण को जान लेवे तब उन सबको हृदय की भावना से समूल निकालकर उन्हीं कत्यो का सेवन करे कि जिन के सेवन से आत्मा आचारवान्सदाचारी बने ॥ २ ॥ और भी कहते हैं-'आयारगुत्तो' इत्यादि । जो पाच प्रकार के आचार का पालने वाला, अथवा आचार से सुरक्षित अतएव शुद्धात्मा मुनि अनुत्तर-सर्वश्रेष्ठ धर्म में-श्रुत qणी ५५ प ४२ छ-'जपि जाणे त्या આ પ્રવ્રજ્યાકાલથી અગાઉ જે કાઈ પણ પિતાના કરેલા અજ્ઞાનબહલ કૃત્યઅવિહિતના વિધાનને અને અકૃત્ય-પાપાચરણને જાણી લે ત્યારે તે બધાને હદયની ભાવનાપૂર્વક સમૂળ નાશ કરીને તે આપ્તવચનોનું પાલન કરે છે જેના પાળવાથી मात्मा मायारवान थाय (२) वजी पy : छ-'आयारगुत्तो' त्यादि જે મુનિ પાચ પ્રકારના આચારન પાળવાવાળા અથવા આચારથી સુરક્ષિત એટલેજ શુદ્ધભા મુનિ અનુત્તર-સર્વશ્રેષ્ઠ ધર્મમાં-સુતચારિત્રલક્ષણ ધર્મમાં રહીને ત્યાર Page #375 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. ९ मोहनीयस्थानत्यागोपदेशः ३२७ " 3 लक्षणे स्थित्वा तत्पालकतयाऽवस्थाय ततः = उत्कृष्टधर्मावस्थानानन्तरम् आशीविषः = दंष्टाविषः सर्पो विषं गरलं यथा येन प्रकारेण वमति = उद्गिलति तथा स्वकान् = निजान् दोषान् = विपयकपायरूपान् वमेत् त्यजेत् ॥ ३ ॥ अथ-उक्तगुणसम्पन्न साधुः किं किं प्राप्नोतीत्याह- 'सुचत्तदोसे' इत्यादि । मूलम् - सुचत्तदोसे सुद्धप्पा, धम्मट्टी विदितावरे । sta लभए कित्ति, पेच्चा य सुगई वरं ॥४॥ छाया - सृत्यक्तदोषः शुद्धात्मा, धर्मार्थी विदितापरः । sa लभते किर्ति, प्रेत्य च सुगर्ति बराम् । ४। टीका - 'सुचत्तदोसे' - इत्यादि । सु = सुष्ठु = सम्यक्प्रकारेण विवेकेन त्यक्ताः = वर्जिताः दोषाः - अज्ञानसिध्यात्वाविरतिलक्षणा येन स तथा, अत एव शुद्धात्मा=पापकृत्यपरित्यागेन निर्मलान्तःकरणो धर्मार्थी=श्रुतचारित्ररूपधर्मानुष्ठानाभिलाषी विदितापरः - विदितो = ज्ञातः अपरः - न परः = उत्कृष्टो यस्मादित्यपरो मोक्षो येन स तथा = ज्ञातमोक्षस्वरूपः सन् इहैव = मर्त्यलोक एव कीर्ति= प्रशंसारूपं यशः प्रेत्य=भवान्तरे वरां=श्रेष्ठां सुगतिं = शोभनगतिं देवलोकत्वरूपां मुक्तिं च लभते =माप्नोति ॥ ४ ॥ चरित्रलक्षण धर्म में रहकर तदनन्तर जैसे सर्प जहर का वमन करता है वैसे ही अपने विषयकषायरूपी दोषों का वमन करे ॥ ३ ॥ उक्तगुणसम्पन्न साधु क्यार प्राप्त करता है ? उसका वर्णन करते हैं - 'सुचत्तदोसे' इत्यादि । जिसने विवेकसे अज्ञान मिध्यात्व आदि दोषों का त्याग किया है ऐसा अतएव पापकृत्य के परित्याग से शुद्ध अन्तःकरणवाला, श्रुतचारित्ररूपी धर्म का अनुष्ठान करने वाला मोक्ष को जानने वाला પછી જેમ સર્પ સવ ઝેરનુ વમન કરે છે તેમજ પેાતાના વિષયકષાયરૂપી દેછે.નુ वमन रे. (3 तप्पन्न साधु शु शु आत तेनु वर्षान रे - 'सुचत्तदोसे' ઇત્યાદિ જેણે વિવેકથી અજ્ઞાન મિથ્યાત્વ આદિ દોષને! ત્યાગ કર્યાં હેાય એવા એટલે પાપકૃત્યના પરિત્યાગથી શુદ્ધ અન્ત કરશુવાળા, શ્રુતચારિત્રરૂપી ધર્મનું અનુષ્ઠાન કર Page #376 -------------------------------------------------------------------------- ________________ ३२८ दशाश्रुतस्कन्धसूत्र मूलम्-एवं अभिसमागम्म, सूरा दृढपरकमा । सव्वमोहविणिम्मुक्का,-जाइमरणमइकिया ॥५॥त्तिवेमि॥ छाया-एवभिसमागम्य, शूरा दृढपराक्रमाः। सर्वमोहविनिर्मुक्ता,-जातिमरणमनिक्रान्ताः॥५॥ इति ब्रवीमि ।। टीका-'एवं' इत्यादि। एवम् अनेन प्रकारेण अभिसमागम्य-विज्ञाय शूराः परीपहोपसर्गसहनसमर्थाः दृढपराक्रमा: तपःसंयमे निश्चलवीर्यप्रकाशकाः सर्वमोहनिनिर्मुक्ताः = पूर्वोक्तसकलविधमोहनीयकर्मवियुक्ताः मोहादिसकलकर्मरहिता इत्यर्थः, जातिमरणं-जातिः-जननं मरणं चेत्यनयो. समाहारस्तत् अतिक्रान्ता पारितवन्तो भवन्ति जन्म-मरणमुल्लङ्घन्यन्ति, अचलमरुजमक्षयं शिवं प्राप्नुवन्तीति भावः ॥ ५ ॥ इस लोक में कीर्ति को पाकर भवान्तर में सुगति और मुक्ति की प्रासि करता है ॥ ४ ॥ और भी कहते हैं-' एवं ' इत्यादि । इस प्रकारसे दोषों का परित्याग करके परीषह उपसर्गों के सहन करने में समर्थ, तप और संयम में पराक्रम फोड़ने वाला, मोह आदि सकल कर्म से रहित होता हुआ जन्म और मरण का पार करने वाला हो जाता है, अर्थात् जन्म मरण मिटाकर अचल, अरुज, अक्षय शिवपद की प्राप्ति करता है ॥ ५ ॥ વાવાળા, મેક્ષને સમજવાવાળા, આ લેકમા કીર્તિ મેળવીને ભવાન્તરમાં સુગતિ તથા મુકિતની પ્રાપ્તિ કરે છે (૪) 4जी ५९ ४९ छ-'एवं' या આ પ્રકારે દેને પરિત્યાગ કરીને પરીષહ ઉપસર્ગને સહન કરવામાં સમર્થ તપ અને સયમમાં પરાક્રમ બતાવનારા, મોહ આદિ સકલકર્મથી રહિત થતા જન્મ અને મરણને પાર કરવાવાળા થઈ જાય છે. અર્થાત જન્મ મરણ મટાડી भने मयत, २०३०४, अक्षय शिपनी प्रति ४२ छ. (५) Page #377 -------------------------------------------------------------------------- ________________ मुनिषिणी टीका अ. ९ अध्ययनसमाप्ति ३२९ इति ब्रवीमि सुधर्मा स्वामी जम्बूस्वामिनं प्रति कथयति - हे जम्बूः ! इति = भगवन्महावीरस्वामिसुखाद् यथा श्रुतं तथा व्रवीमि त्वां प्रवच् ॥ ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभापा कलितललितकलापालापक-पत्रिशुद्धगद्यपद्यनेकग्रन्यनिर्मायक - वादिमानमर्दक- श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनशास्त्राचार्य - पदभूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री - घासीलाल- प्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धंमुत्रस्य " मुनिहर्षि - व्याख्यायां व्याख्यायाम् - -महामोहनीय स्थानाख्यं नवममध्ययनं समाप्तम् ||९|| सुधर्मा स्वामी जम्बू स्वामी से कहते हैं कि - हे जम्बू ! भगवान् महावीर स्वामी के मुख से जैमा सुना वैसा ही मैं तुझको कहता हूँ । इति दशाश्रुतस्कन्ध सूत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में नौंवा अध्ययन समाप्त हुआ ॥ ९ ॥ સુધર્માસ્વામી જમ્મૂવામીને કહે છે કે હે જમ્મૂ! ભગવાન મહાવીરસ્વામીના‘ મુખેથી જેવું સાભળ્યુ તેવુજ હુ તમને કહું છું શ્રી દશાશ્રુતસ્કન્ધુ સૂત્રની મુનિહર્ષિણી ટીકાના ગુજરાતી અનુવાદમાં નવસુ અધ્યયન સમાપ્ત થયું (૯) Page #378 -------------------------------------------------------------------------- ________________ ॥ अथ दशममध्ययनम् ॥ नवमाध्ययने महामोहनीयस्थानानि वर्णितानि । कदाचित्तद्वशंव्वदः साधुस्तपस्यन् निदानकर्म समाचरति । मोहप्रभावेण कामभोगवाञ्छा हृदये प्रादुर्भवति, तां पूरयितुं तीव्रवाञ्छया स निदानकर्म करोति, अस्य कर्मणोऽयमेव परिणामः -- तस्य सेच्छाऽऽयतिपर्यन्तं तिष्ठति, येनासी भूयो भूयो जन्ममरणवन्धनमामादयति । अतोऽस्मिन्न-ययने निदानकमैव विविच्यते, अयमेव नवमाध्ययनेन सहास्य दशमाध्ययनस्य सम्बन्धः । इदमध्ययनम् 'आयति'-नामकम्' यो जनो निदानकर्म कुर्यात् तत्फलं भोक्तुमवश्यमेव नवीनं जन्म तस्य ग्राह्यं स्यात् । आयनम्-आयति: लाभः, कम्य दशवा अध्ययन नववें अध्ययन में तीस महामोहनीयस्थानों का निरूपण किया है । साधु कदाचित् उनके वशवर्ती होकर तप करते हुए निदान कर्म करता है । मोह के प्रभाव से कामभोगों की इच्छा उसके चित्त में जाग उठती है । इस इच्छा की पूर्ति के लिए तीव्रयांच्छा से वह 'निदान' नियाणा करता है । परिणाम यह होता है कि उसकी वह इच्छा 'आयति' अर्थात् आगामी काल तक बनी रहनी है, जिससे वह फिर जन्म मरण के बन्धन में फंसा रहता है। अतः इस अध्ययन मैं निदान' कमें का ही निरूपण करते हैं। यही नववें अध्ययन के साथ दशवें अध्ययन का सम्बन्ध है। इस अध्ययन का नाम 'आयति ' है । जो व्यक्ति निदानकर्म मध्ययन शभु નવમા અધ્યયનમા ત્રીસ મહામહનીયસ્થાનોનું નિરૂપણ કર્યું છે સાધુ કદાચિત મેહના વશવત હય તપ કરતા કરતા નિદાન કર્મ કરે છે મેહના પ્રભાવથી કામગોની ઈચ્છા તેના ચિત્તમે જાગ્રત થાય છે એ ઈચ્છાની પૂર્તિ માટે તીવ્રવાमाथी ते 'निदान' नियाय ४२ छे परिणाम में मावे छ-तनी ते ४२छ। 'आयति' अर्थात् मागाभी से सुधी रही तय छ था ते पाछ म भरना બન્ધનમાં ફસાઈ રહે છે, તેથી આ અધ્યયનમા નિદાનકર્મનું જ નિરૂપણ કરે છે. આજ નવમા અધ્યયનની સાથે દશમા અધ્યયનને સંબધ છે मा अध्ययननु नाम 'आयति' छ. २ ०यति निहान ४२ तेन तेनु ३० सोगवा माटे अवश्यमेव नवे सन्म असय ४२ ५ छ 'आयति' शहना व्यु Page #379 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० श्रेणिकराजवर्णनम् लाभः? इति चेद् उच्यते-जन्म-मरणयोरिति बोध्यम् । लाभ एवायतिः कथ्यते । __अयं लाभो द्रव्यभावभेदाद् द्विविधः । द्रव्यलाभश्चतुर्गतिभ्रमणरूपः । भावलाभो ज्ञानादिप्राप्तिरूपः । संसारचक्रे परिभ्राम्यन् आत्मा द्रव्यलाभमधिकरोति । किन्तु यदा स संसारचक्रत उपरमते तदा ज्ञानादिकं भावलाभमधिकृत्य मोक्षपदमुपैति । प्रकृताध्ययने द्विविधलाभो वर्णितः । अस्यादिममिदं सूत्रम्' तेणं कालेणं ' इत्यादि। मूलम्-तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था । वण्णओ गुणसिलए चेइए । रायगिहे नगरे सेणिए राया होत्था, रायवण्णओ । एवं जहा उववाइए जाव चेल्लकरेगा उसको उसका फल भोगने के लिए अवश्य ही नया जन्म ग्रहण करना पडेगा । 'आयति' शब्द का व्युत्पत्ति द्वारा यह अर्थ होता है कि-'आयनम-आयतिः' अर्थात् लाभ । किसका लाभ ? उसके उत्तर में 'जन्म मरण का लाभ ' ऐसा कहा जाता है। लाभ ही 'आयति' कहाता है। यह लाभ द्रव्य और आव के भेद से दो प्रकार का है। द्रव्यलाभ-चारो गतिरूप होता है । भावलाभ-ज्ञानादि की प्राप्तिरूप है । संसारचक्र में परिभ्रमण करता हुआ आत्मा ' द्रव्यलाभ' की प्राप्ति करता है, किन्तु जब वह इस संसारचक्र से विराम पाता है तब 'भावलाभ ' ज्ञानादि की प्राप्ति कर भोक्षपद' को पाता है । इस अध्ययन में दोनों प्रकार के लाभों का वर्णन किया गया है। इसका प्रथम सूत्र यह है-' तेणं कालेण' इत्यादि । त्पत्ति हारा ये मथ थाय - 'आयनम्-आयतिः' मत माम, सेना साम? તેના ઉત્તરમા “જન્મ મરણને લાભ” એમ કહેવાય છે લાભજ આયતિ કહેવાય છે આ લાભ દ્રવ્ય તથા ભાવ એવા ભેદથી બે પ્રકારનો છે દ્રવ્યલાભ–ચારેય ગતિરૂપ હોય છે ભાલાભ-જ્ઞાનાદિની પ્રાપ્તિરૂપ છે સ સારચક્રમાં પરિભ્રમણ કરતે આત્મા દ્રવ્યલાભની પ્રાપ્તિ કરે છે. કિંતુ જયારે તે આ સંસાર ચક્રથી વિરામ પામે છે ત્યારે ભાવલાભ જ્ઞાનાદિની પ્રાપ્તિ કરી મોક્ષપદને પામે છે. આ અધ્યયનમાં બેઉ પ્રકારના લાનું વર્ણન કરવામાં આવ્યું છે, આનું પ્રથમ સૂત્ર આ છે – 'तेणं कालेणं' या Page #380 -------------------------------------------------------------------------- ________________ ३३२ दशाश्रुतस्कन्धसूत्रे पाए सद्धि जाव विहरइ । तए णं से सेणिए राया अण्णया कयाई पहाए, कयवलिकम्मे, कयकोउयसंगलपायच्छिते, सिरसा कंठमालकडे, आविद्धमणिसुवण्णे, कप्पियहारद्रहारति सत्यपालंवपलंवमाण - कडिसुत्तयकयसोहे पिणद्धगेवेजअंगुलिज्जगे. जाव कturer चेव अलंकियविभूसिए परिंदे सकोरंटभलदासेणं पar छत्तेणं धरिजमाणेणं जाव सरिव्व पियदंसणे लवई जेणेव बाहिरिया उाणसाला जेणेव सीहासणे तेणेव उवागच्छन्, उवागच्छित्ता सीहासणवरंसि पुरस्थाभिमुहे निसीयइ । निसीइत्ता कोडुंबिय पुरिसे सहावेइ, सदावित्ता एवं वयासी || सू० १ ॥ छाया - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभवत् । वर्णकः । गुणशिलकं चैत्यम् । राजगृहे नगरे श्रेणिको राजाऽभवत्, राजवर्णको यथोपपातिके यावत् चेलणया सार्द्धं यावद् विहरति, ततः खलु स श्रेणिको राजा अन्यदा कदाचित् स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलमायश्चित्तः शिरमा कण्ठे मालङ्कृतः, आविद्धमणिमुवर्णः, कल्पितहारार्द्धहारत्रिमरिकमालम्बप्रलम्बमानकटिसूत्रकृतशोभः, पिनद्धग्रैवेयाङ्गुलीयकः यावत्कल्पदृक्ष इवादकृतविभूपितो नरेन्द्रः सकोरण्टकमाल्यदाम्ना छत्रेण त्रियमाणेन यावत्, शीव प्रियदर्शनो नरपतिर्यत्रैव बाह्या उपस्थानशाला, यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषद्य कौटुम्बिकपुरुषान् शन्द्रयति, शब्दयित्वा एवमवादीत् ॥ ० १ ॥ टीका- ' तेणं कालेणं इत्यादि । तस्मिन् काले चतुर्थारफलक्षणे तस्मिन् समये हीयमानलक्षणे 'राजगृह' - राजगृह इति शब्देन कथ्यमानं नाम = प्रसिद्धं नगरं = मूलनगरम् अभवत् आसीत् । वर्णकः वर्णनकारकः 'राजगृहस्ये'ति शेषः 'रिद्ध स्थिमियसमिद्धे' इत्यादिशब्दसग्रह भौपपातिकसूत्रोक्त चम्पानगरी " इस अवसर्पिणीकाल के चौथे आरे के अन्तिम भाग में राज-गृह नामका एक नगर था । राजगृह नगर का वर्णन औपपातिक, આ અવર્સાપણી કાલના ચોથા આરાના અન્તિમ ભાગમાં રાજગૃહ નાનુ નગર હતુ રાજગૃહ નગરનુ વર્ણન ઔપપાતિક સૂત્રમા ચપાનગરીના સમાન જાણવું જોઇએ Page #381 -------------------------------------------------------------------------- ________________ मुनिहपिणी टीका अ. १० श्रेणिकराजवर्णनम् बद् विज्ञेयः । गुणगिलकं गुणशिलकनामकं चैत्यम्-उद्यानम् आमीदिति शेषः । तत्रतस्मिन् राजगृहे नगरे श्रेणिको राजाआमीत् । राजवीक:-रानः समस्तवर्णनकारकाः शब्दो यथा येन प्रकारेण औषपातिके वर्तते तथाऽजाऽपि वान्यः। श्रेणिको राजा यावत् ' यावत् '-शब्देन चेलणावर्णनम् औपपातिकमत्रोक्तधारिणीवद् विज्ञेयम् । तथा चेल्लणया देव्या साई यावत्-'यावच्छब्देन'अनुरक्तः इष्टान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् भानुप्यकान् कामभोगानम् भुञ्जानो विहरति । ततः खलु श्रेणिको राजा अन्यदा-अन्यस्मिन् काले कहाचित् स्नातः कृतदेहादिशुद्धिः कृतबलिकर्मा-कृतबायसादिवलिविधिः, कृतकौतुकमगलपाश्चित्तः-कृतमपीपुण्डदुःस्वप्ननाशकमाङ्गल्य-सपंपदध्यक्षतचन्दनदुर्वादिधारणरूपमायश्चित्तः, शिरसा-मस्तकेन कण्ठे मालकृतः ग्रीवायां धृतमालः, आविसूत्र में चम्पानगरी के समान जानना चाहिए । उसके बाहर गुणशिलक नामका एक उद्यान था। उस राजगृह नाम के नगर में श्रेणिक नामका एक राजा रहता था । राजा का वर्णन भी औषपातिकम्मूत्र में कोणिक का है ऐसा यहा सो जानना चाहिए । चेलणा नामकी उसकी पट्टरानी थी । इसका वर्णन ली औपपातिकसूत्र में कहे हुए धारिणी के समान जानना । श्रेणिक राजा उस चल्लणा रानी के साथ अनुरक्त होकर इष्ट शब्दादि पाच प्रकार के मनुष्य-सम्बन्धी कामलोगों को भोगता हुआ विचरता था । अनन्तर वह अणिक राजा कोई समय स्नान कर कौआ आदि को जिसने बलि-अन्न का भाग दिया, भाल में मषि तिलक आदि क्रिया और दुःस्वप्न के दोष का निवारण करने के लिए प्रायश्चित्त-अर्थात् दहीं चावल चन्दन और दूर्वा आदि को धारण किया । ग्रीवा में माला धारण की । पैडूर्य તેની બહાર ગુણશિલક નામનું એક ઉદ્યાન હતુ. ને રાજગૃહ નામના નગરમાં શ્રેણિક નામે એક રાજા રહેતા હતા, રાજાનું વર્ણન પણ પપાતિક સૂત્રમાં કણિકનું છે તેવું જ અહીં પણ જાણી લેવું જોઈએ ચેલણ નામે તેની પટ્ટરાણી હતી તેનું વર્ણન પણ પપાતિકમાં કહેલું ધારિણીને સમાન જાણવું શ્રેણિક રાજા તે ચિલણા ગણીની સાથે અનુરકત થઈને ઈષ્ટ શબ્દાદિ પાંચ પ્રકારના મનુષ્ય બધી કામોને ભેગવતા વિચરતે હતે પછી તે કેણિક રાજાએ કઈ સમયે સ્નાન કરી કાગડા આદિને બલિ (અન્નભાગ) આગ્યે કપાળમાં તિલક આદિ કર્યું અને દુ:સ્વપનાના દેશનું નિવારણ કરવા માટે પ્રાયશ્ચિત્ત–અર્થાત્ દહી ચોખા ચન્દન તથા દુર્વા આદિ ધારણ કર્યા. ડેકમા માળા Page #382 -------------------------------------------------------------------------- ________________ ३३४ दशाश्रुतस्कन्धसूत्रे दमणिसुवर्णः-आविद्धाः जटिताः संयोजिता निषक्ता इति यावत् मणयो चैडूर्यनीलपवालादयो यत्र तानि आविद्धमणीनि तानि च सुवर्णानि अलङ्कारीभूतानि यस्य स तथा, यद्वा-मणिघटितानि भूषणरूपाणि सुवर्णानि लक्षणया सुवर्णमयानि भूपणानि आविद्धानि श्रवणादिषु कुण्डलादितया परिहितानि विनियोजितानि येन स तथा, कल्पितहारार्द्धहार-त्रिसरिकमालम्बप्रलम्बमानकटिसूत्रकृतशोभः कल्पितानि परिहितानि हार:= अष्टादशसरिकः, अर्द्धहार: नवसरिका, त्रिसरिकश्च, पालम्बंरतवकः प्रलम्बमानं च तत् कटिमत्रं चैतानि, तैः कृतशोभा विहितच्छविः, पिनद्धग्रैवेयाइगुलीयका-पिनद्धे परिहिते ग्रैवेयक-ग्रीवाऽऽभरणम् अङ्गुलीयकम् अङ्गुलिभूपणं चेति ग्रेवेयाङ्गुलीयके येन स तथा, यावत् कल्पवृक्ष उबअलङ्कृतः भूषितः, विभूषितः विशेषेणालङ्कृतश्च नरेन्द्रो नरपतिःसकोरण्टमाल्यदाम्ना-कोरण्टका बनस्पतिविशेपस्तस्य माल्यानि-मालायोग्यपुष्पाणि तेपां दाम, सकोरण्टकमाल्यदाम तेन घ्रियमाणेन-धार्यमाणेन छत्रेण यावत्-शशीव-चन्द्र इव चन्द्रतुल्यः आहादकत्वात् प्रियदर्शनो नरपतिः श्रेणिकराजः यत्रैव यस्मिन्नेव स्थाने बाह्या-बहिर्भूप्रदेशस्था उपस्थानशाला आस्थानमण्डपः, यत्रैव सिंहासन नील शङ्ख प्रवाल आदि मणियों से जडे हुए सोने के आभूषण पहिने । अथवा मणि आदि से बनाये हुए गहने एवं सोने के गहने कान हाथ आदि में धारण किये । अठारह लडी का नवलडी का तथा तीन लडीका हार पहना । जिस में झुम्बक लटक रहा है ऐसा कटिसूत्रकन्दोरा पहना । हाथ में अंगुठिया पहनीं। ग्रीवा के आभूषण धारण किये । इस प्रकार वह कल्पवृक्ष के समान आभूषणों से सुसज्जित हो गया । फिर वह कोरण्टक वृक्ष के पुष्पों की मालायुक्त छत्र धारण कर चन्द्रमा के समान प्रिय दर्शन वाला राजा जहाँ पर याहर की उपस्थानशाला थी, जहाँ पर सिंहासन था, वहाँ आये । वहाँ आकर ધારણ કરી પૈડૂર્ય નીલ શખ પ્રવાલ આદિ મણિઓથી જડેલા સોનાના આભૂષણ પહેર્યા અથવા મણિ આદિથી જડેલા ઘરેણાં અને સોનાના ઘરેણું કાન હાથ આદિમાં ધારણ કર્યા. અઢાર સરને, નવ સરને તથા ત્રણ સરવાળે, એવા હાર પહેર્યા જેમાં ઝુમખું લટકી રહ્યું છે, એવું કટિસૂત્ર–કદરે પહેર્યો હાથમાં વીટીઓ પહેરી ડેકનાં ઘરેણા ધારણ કર્યા. એ પ્રકારે તે આભૂષણથી સુસજિજત થઇ કલ્પવૃક્ષના સમાન સુન્દર થઈ ગયે પછી તે કેરટકવૃક્ષનાં પુષ્પોની માળવાળું છત્ર ધારણ કરી ચન્દ્રમા સરખા પ્રિયદર્શનવાળે રાજા જ્યાં બહારની ઉપસ્થાન શાળા હતી, જ્યાં સિંહાસન Page #383 -------------------------------------------------------------------------- ________________ सुनिहर्षिणी टीका अ. १० महत्तरकान्प्रतिश्रेणिकराजाज्ञा ३३५ राजसिंहासनं तत्रैव उपागच्छति=समुपैति, उपागत्य च सिंहासनवरे सिंहासनोतमे पौरस्त्याभिमुखः = पूर्वाभिमुखो निषीदति = उपविशति, निषद्य च कौटुम्बि कपुरुपान्= राजसेवकान् शब्दयति आह्वयति रम, शब्दयित्वा एत्रम् = वक्ष्यमाणस् अवादीत् = अवोचत् आदिशदिति यावत् ।। सू० १ ॥ श्रेणिक राजस्व कौटुम्बिकान् प्रति वक्तव्यं प्रदर्शयति- 'गच्छ ' इत्यादि । मूलम् - गच्छह णं तुम्हे देवाप्पिया' जाई इमाई रायहिस्स णयरस्त बहिया तंजा - आरामाणि य उज्जाणाणि य आसणाणि य आयतणाणि य देवकुलाणि य सभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छहाकम्मैताणि य वणियकम्मताणि य कटुकस्मंताणि य इंगालकम्मंताणि य, वणकम्मताणि य दब्भकम्मताणि य, जे तत्थेव महत्तरगा आणट्टा चिति ते एवं वदह ॥ सू० २ ॥ छाया - गच्छत खलु यूयं देवानुप्रियाः । यानीमानि राजगृहस्थ नगरस्य वह्निस्तद्यथा - आरामानि चउद्यानानि चादेशनानि चायतनानि च देवकुलानि च सभाश्च प्रपाच पण्यगृहाणि च पण्यशालाच क्षुधाकर्मान्तानि च वाणिज्यकर्मान्तानि च कष्टकर्मान्तानि चाङ्गारकर्मान्तानि च वनकर्मान्तानि च दर्शकर्मान्तानि च, ये तत्र महत्तरका आज्ञास्थास्तिष्ठन्ति तानेवं ददत || ० २ ॥ टीका- 'गच्छह'- इत्यादि । भो देवानुप्रियाः ! यूयं खलु = निश्चयेन गच्छत= व्रजत यानि इमानि वर्तमानानि आरामादीनि राजगृहनगरस्य वहिः वे पूर्व दिशा की और मुखकर उस श्रेष्ठ सिंहासन पर बैठकर राजसेवकों को बुलाया और उन से इस प्रकार कहने लगे ॥ सू० १ ॥ श्रेणिक राजाने राजपुरुषों को क्या कहा सो कहते हैं - 'गच्छ णं' इत्यादि । हे देवानुप्रियो तुम जाओ और राजगृह नगर के बाहर जो હતુ ત્યા આવ્યા આવીને તે પૂર્વ દિશા તરફ મુખ કરી તેણે શ્રેષ્ઠ સિહાસન પર બેસીને રાજસેવકાને બાલાવ્યા અને તેમને આ પ્રકારે કહેવા લાગ્યા (સૂ ૧) श्रेष्ठ राममे राज्पुरुषाने शु अधुं ते उडे - 'गच्छद णं' त्याहि હે દેવાનુપ્રિયે ! તમે જાઓ અને રાજગૃહ નગરની બહાર જે એ–આગળ ખતા Page #384 -------------------------------------------------------------------------- ________________ दशाश्रुनस्कन्धमत्रे बाह्यप्रदेशे सन्ति तद् आरामादिकं यथा-आगमाः उपवनानि उद्याना ने-केलिवनानि च-पुनः आदेगनानि-आदिश्यते-उपदिश्यतेऽत्रेत्यादेगनानि-शिल्पिशालाः च=पुनः आयतनानि=निर्णयस्थानानि धर्मशाला बा, देवकुलानि= व्यंतरनिवासस्थानानि च स मा परिपत प्रपा:-जलगालाः पण्यगृहाणि हट्टगालाः पण्यगाला:-क्रययरतुगालाः, क्षुधाकर्मान्तानि-सुधाकर्मगो-बुभुक्षाकायम्य अन्तोविनाशो यत्र तानि क्षुधाकर्मान्तानि-भोजनगालाः, वाणिज्यकर्मान्तानिवाणिज्य व्यापारमण्डपाः, काष्ठकान्तानिकाष्ठशालाः, अगार मन्तिानि 'कोटलाघर इति भापापसिद्धानि स्थानानि, वनकर्मान्तानिबन्यकाष्टव्यापारशालाः दर्भ फर्मान्तानि दर्भाः कुशादयः, उक्त च " कुशाः कागा वल्वजाच, तथाऽन्ये तृणगेमगाः । ___मौजाश्च शाद्वलाश्चैव, पड् दर्भाः परिकीतिताः ॥१॥” इति ।। तेषां कर्मान्तानिक्रयविक्रयञ्चवहारगालाः। तत्र आरामादिपु ये महत्तरकाः अधिष्ठातारः आज्ञाम्थाः = आज्ञाकारिणः तिष्ठन्ति सन्ति तान् एवंवक्ष्यमाणं वदत कथयत ॥ मु० २ ॥ अथ श्रेणिकराजाज्ञां प्रदर्शयति-'एवं खलु' इत्यादि । मूलम्-एवं खल्लु देवाणुप्पिया ! सेणिए राया संभसारे ये-आगे कहे जाने वाले स्थान हैं, जैसे आराम उपवन, केलिबन, शिल्पशाला, निर्णयस्थान, धर्मशाला, देवकुल, सभा, जलशाला. हाटशाला, कय्य -- खरीदने योग्य - वस्तुशाला, भोजनशाला, वाणिज्यव्यापारमण्डप, लकडी के कारखाने, एवं कोयलों के जंगलों के और मुञ्ज आदि दर्भो के कारखाने, दर्भ छह प्रकार के होते हैं जैसे:-. कुश, काश, वल्वज-घास विशेष तृणरोमश, मौज और शाहल ॥ १॥ इनके अध्यक्ष-स्वामी जो आज्ञाकारी वहाँ रहते हैं, उनसे जाकर इस प्रकार कहो ॥ सू० २ ॥ वामा माता स्थान छ रेवा:-34वन, सिवन, शिल्पा नियस्थान, धर्म ला, वाण, समा, Nal, ८२, ४२५-३१। योग्य-पस्तुशा लोन શાળા, વાણિજ્ય-વ્યાપારમડપ, લાકડાના કારખાને કે કયલાના, જ ગલો, અને મુજ અદિ દર્ભેનાં કારખાના, છ પ્રકારનાં થાય છે જેમકે –કુશ, કાશ, વલવજ, એક પ્રકારનું ઘાસ) તૃણોમશ મુજ તથા શાર્વલ (૧) તે સ્થાનના અધ્યક્ષ સ્વામી કે આજ્ઞાકારી જે ત્યાં રહે છે તેમને જઈને આ પ્રકારે કહે. ( ૨) Page #385 -------------------------------------------------------------------------- ________________ ३३७ मुनिहर्षिणी टीका अ. १० महत्तरकानप्रतिश्रेणिकराजाज्ञा आणवेइ-जहा णं समणे भगवं महावीरे आदिगरे तित्थयरे जाव संपाविउकामे पुव्वानुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमार्गाच्छज्जा, तया णं तुम्हे भगवओ महावीरस्स अहापडिरूवं उग्गहं अणुजाणह, अहारिहं, सेणियस्स रन्नो भंभसारस्स एयम, पियं णिवेदह ॥ सू०३ ॥ छाया-एवं खलु देवानुप्रियाः ! श्रेणिको राजा भस्मसार आज्ञापयतियदा खलु श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावत्संप्राप्तुकामः पूर्वानुपूर्ध्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरन्, संयमेन तपसाऽऽत्मान भारयन् इहागच्छेत्तदा खलु यूयं भगवतो महावीरस्य यथाप्रतिरूपमवग्रहमनमानीध्वं यथाई श्रेणिकाय राज्ञे भस्मसाराय एतमथ प्रियं निवेदयत ।मु०३॥ टीका-'एवं खलु'-इत्यादि । हे देवानु प्रेयाः ! श्रेणिको राजा भंभसारः एवं वक्ष्यमाणम् आज्ञापयति=निदिशति, आज्ञाप्यविषयमाह-'यदे-त्यादि यदा यस्मिन् काले खलु श्रमणो भगवान् महावीरः आदिकरः तीर्थकर:तीर्यते-संसारसागरः पार्यतेऽनेनेति तीर्थ-द्वादशाङ्गप्रवचनं, तदाधारश्चतुर्विधसङ्घः इति भावः, तत्करणशीलः यावत्-सप्राप्तुकामः-मोक्ष प्रा'तुकामः पूर्वानुपूर्त्या अनुक्रमेण चरन् ग्रामानुग्राम-ग्रामाद ग्रामान्तरं द्रवन् गच्छन् सुखं ___ अप श्रेणिक राजा की आज्ञा का वर्णन करते हैं-'एवं खल' इत्यादि । श्रेणिक राजा भंभसार आज्ञा करता है कि- जब आदिकर सीर्थंकर अर्थात् जिसके द्वारा संसारसागर पार किया जाय उसको तीर्थ कहते हैं, वह द्वादशाङ्गरूप प्रवचन है, उसका आधार चार प्रकार का सथ, उसकी स्थापना करने वाले यावत् मोक्षगामी श्री भगवान् महावीर स्वामी अनुक्रम से सुखपूर्वक एक गाँव से दूसरे 6वे में रानी माज्ञानु न ७२ छ 'एवं खलु' इत्याहि. શ્રેણિક રાજા ભભસાર આજ્ઞા કરે છે કે-જ્યારે આદિકર તીર્થ કર અર્થાત્ જેના દ્વારા સંસારસાગર પાર કરાય તેને તીર્થ કહે છે. તે દ્વાદશાગરૂપ પ્રવચન છે, તેને આધાર ચાર પ્રકારના સંઘ તેની સ્થાપના કરવાવાળા એટલે મોક્ષગામી થી ભગવાન Page #386 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे सुखपूर्वकं मुखेन = अनायासेन विहरत् = पद्भयां विचरन् संयमेन तपसा थास्मानं भावयन् इहाऽऽगच्छेत् चेत् तदा तस्मिन् काले खलु-निश्चयेन यूयं देवानुप्रियाः भगवतो महावीरस्य यथाप्रतिरूपं साधूचित्तम् अवग्रहं क्षेत्रावग्रह स्थानमिति यावद् अनुजानीध्वम् आज्ञापयत, यथाहै = यथायोग्यं, ततः श्रेणि' काय राज्ञे भम्भसाराय एतम्-आवग्रहिकं प्रियम् = इष्टम् अर्थ = समाचार निवेढयतः कथयत ॥ सू० ३॥ . श्रेणिकराजनिदेशरय राजपुरुषैः पालनप्रकारमाह-'तए णं' इत्यादि । मूलम्-तए णं ते कोडंबियपुरिसा सेणिएणं रन्ना भंभसारेणं एवं कुत्ता ससाणा हतु-जाव-हियया कयरल जार एवं सामि-ति आणाए विणएणं पडिसुति पडिसुणित्ता एवं सेणियस्स रन्नो अंतियाओ पडिनिकलमंति पडिनिसलसित्ता रायगिहं नगरं मज्झं-सज्झेणं निगच्छंति, निगच्छित्ता जाइं इमाइंभवंति रायगिहस्त बहिया आरामाणि वा जाव जे तत्थ महत्तरगा आणटा चिट्ठति, ते एवं वयंति जाव सेणियस्त रन्नो एयमहँ पियं निवेदेजा । पियं भवतु, दोच्चंपि तच्चंपि एवं वदंति, वदित्ता जाव जामेव दिसोपाउन्सूया तामेव दिसं पडिगया।सू०४॥ छाया-ततस्ते कौटुम्बिकपुरुषाः श्रेणिकेन राज्ञा भम्भसारेणैवमुक्ताः सन्तो हृष्टतुष्ट-यावहृदयाः करतल-यावद् एवं स्वामिन् ! इत्याज्ञां विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य च श्रेणिकस्य राज्ञोऽन्तिकात् प्रतिनिष्क्रामन्ति, प्रतिगांव में पदविहार करते हुए संयम और तप से आत्मा को भावित करते हुए यहा पधारे तो तुमलोग भगवान महावीर को साधु के कल्पनीय स्थान की आज्ञा दो और अणिक राजा भंसार से इस प्रियसमाचार को निवेदन करो ॥ सू० ३ ॥ મહાવીર સ્વામી અનુક્રમે સુખપૂર્વક એક ગામથી બીજે ગામ પદવિહાર કરતા સ યમ તથા તપથી આત્માને ભાવિત કરતા અહીં પધારે તે તમારે ભગવાન મહાવીરને સાધુને કલ્પનીય સ્થાન માટે આજ્ઞા દેવી અને કેણિક રાજા ભંસારને એ પ્રિત્યે समायार निवन ४२वा. (सू 3) !! : ..... !' ... ... ..!" Page #387 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. १० महत्तरकान्पतिश्रेणिकराजाज्ञा निष्क्रम्य राजगृहनगरं मध्यमध्येन निर्गच्छन्ति, निर्गत्य-य एते राजगृहस्य बहिःआरामा वा यावद ये तत्र महत्तरका आज्ञास्थास्तिष्ठन्ति तानेवं वदन्ति यावच्छेणिकस्य राज्ञ एतमथै प्रियं निवेदयत प्रियं युष्माकं भवतु, एवं द्विवारं त्रिवारमपि वदन्ति, उक्त्वा यावद् यस्या दिशः प्रादुर्भूताः तामेव दिश प्रतिगता ।मु० ४॥ टीका-'तए णं'-इत्यादि । ततो-राजाज्ञाश्रवणानन्तरं ते राजसेवकाः श्रेणिकेन राज्ञा भम्भसारेण एवम् उक्तरीत्या उक्ताःनिर्दिष्टाः सन्तः हृष्टतुष्टयावत् , यावत्पदेन 'चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इत्येपां सङ्ग्रहः, हृष्टतष्टानन्दिताः प्रीतमनसः परमसौमनस्थिताः हर्षवशविसर्पद्धृदयाः, इतिच्छाया, करतल-गवत् , यावच्छन्देन 'करतलपरिगृहीतं शिरसावत मस्तकेऽञ्जलिं कृत्वैवमवादिषुः-हे स्वामित्-एवम् इत्थमेव करिष्यामः, इति एतत् विनयेन-नव्रतया आज्ञां-निदेश प्रतिशृण्वन्ति-स्वीकुर्वन्ति, प्रतिश्रुत्य-राजाज्ञां स्वीकृत्य एवम् अनेन प्रकारेण श्रेणिकस्य राज्ञोऽन्तिकात्समीपात् प्रतिनिष्कामन्ति-निर्गच्छन्ति, प्रतिनिष्क्रम्य राजगृहनगरं मध्यमध्येन-मध्यभागेन निर्गच्छन्ति, निर्गत्य यानि-इमानि आरामादीनि भवन्ति श्रेणिक राजा के हुक्म का राजपुरुषों ने किस प्रकार पालन किया सो कहते हैं—'तए ' इत्यादि । तदनन्तर वे कौटुम्बिक पुरुष राजाकी आज्ञा को सुनकर हृष्टतुष्ट-हर्षित हुए, उनके चित्त में आनन्द छाया, उनका मन प्रेम से भर गया, मनकी अत्यन्त प्रसन्नता के कारण हृदय में फूले और दोनों हाथ जोडकर मस्तक पर अञ्जलिपुट को रखकर बोले-'हे स्वामिन् ! आपकी आज्ञानुसार हम करेंगे ' इस प्रकार राजाकी आज्ञा शिरोधार्य करके वहा से निकले, और राजगृह नगर वीचो - बीच होकर नगर से बाहर के आराम आदि में जितने भि आज्ञाकारी - કેણિક રાજાના હુકમનું રાજપુરુષોએ કેવી રીતે પાલન કર્યું તે કહે છે'तए णं'त्या. ત્યાર પછી તે કૌટુમ્બિક પુરુષવર્ગ રાજાની આજ્ઞાને સાંભળી હૃષ્ટ-તુષ્ટ થયાહર્ષિત થયા તેમના ચિત્તમાં આનન્દ છવાયે તેમના મન પ્રેમથી ભરાઈ ગયા મનની, અત્યત પ્રસન્નતાને કારણે હૃદયમાં પુલાઈને બેઉ હાથ જોડી મસ્તક ઉપર અંજલિપુટ રાખીને કહેવા લાગ્યા “હે સ્વામીન ! આપની આજ્ઞા અનુસાર અમે કશું એ પ્રકારે રાજાની આજ્ઞા શિરોધાર્ય કરીને ત્યાંથી નીકળ્યા અને રાજગૃહ નગરની વચ્ચેવચ થઈને નગરની બહારના ઉપવન આદિમાં જેટલા જેટલા આજ્ઞાકારી કર્મ Page #388 -------------------------------------------------------------------------- ________________ ३४० देशात स्कन्धसूत्रे राजगृहस्य = राजगृहनगरस्य वहिः = वहिः प्रदेशे आरामा:- उपवनानि वा याबद्यावच्छन्देन - उद्यानानि, आदेशनानि, आयतनानि, देवकुलानि समाः, मपाः पण्यगृहाणि, पण्यशाला, क्षुधाकर्मान्तानि, वाणिज्यकर्मान्तानि, काष्टकर्मान्तानि अङ्गारकर्मान्तानि, वनकर्मान्तानि, दर्मकर्मान्तानि, एतेषा पूर्वव्याख्यातानां सङ्ग्रहः । ये तत्र = आरामादिषु महत्तरकाः = अधिष्ठातारः आज्ञास्थाः = आज्ञाकारिणस्तिष्ठन्ति तान् एवं = वक्ष्यमाणं वदन्ति = राजपुरुषा निदिशन्ति । यावद्यावच्छ्देन श्रेणिकस्याज्ञावचनं विज्ञेयम् । श्रेणिकस्य राज्ञ एतं प्रियमर्थ = समाचारं निवेदयत = विज्ञापयत युष्माकं भवतां प्रियं हितं कल्याणं भवतु एवम् अनेन प्रकारेण द्विवारं त्रिवारमपि वदन्ति । उक्त्वा यस्या दिशः प्रादुर्भूताः समागताः, तामेव दिशं प्रतिगताः । म्र० ४ ॥ कया रीत्या भगवत्समागमनमभूदित्याह - ' तेणं ' इत्यादि । मूलम् - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थयरे जाव गामाणुगामं दूइजमाणे जाव अप्पाणं भावेमाणे विहरड़, तए णं रायगिहे नयरे सिंघाडग तिय- चउक्क चच्चर० एवं जोव परिसा निग्गया जाव पज्जुवासइ ॥ सू० ५ ॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावद् ग्रामानुग्रामं द्रवन् यावदात्मानं भावयन् विहरति, ततः खल राजगृहे नगरे शृङ्गाटक - त्रिक-चतुष्क - चत्वर० एवं यावत् परिषन्निर्गता यावत्पर्युपास्ते ॥ ०५ ॥ टीका - ' तेणं' - इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावत् - सिद्धिगतिनामधेयं स्थानं सम्प्राप्तुकामः कर्मचारी थे उन सबको राजाकी आज्ञा सुनाई और कहा कि इस प्रिय समाचार को श्रेणिकराज से निवेदन करो, तुम्हारा प्रिय हो । इस प्रकार दो तीन बार कहकर वे लोक राजा श्रेणिक को आकर सूचित किया और जिस दिशा से आये थे उसी दिशा में चले गये ॥ सू० ४ ॥ ચારી હતા તેમને રાજાની આજ્ઞા સંભળાવી અન કહ્યુ કે–એ પ્રિય સમાચાર શ્રેણુક રાજાને નિવેદન કરવા. તમારૂ પ્રિય થાએ એ પ્રકારે બે ત્રણવાર કહીને તે લેકાએ રાજા શ્રેણૂિંક પાસે આવી સૂચિત કર્યું અને જે દિશાએથી આવ્યા હતા તેજ हिशोभां पांछा शाया गया. (सु. ४) - Page #389 -------------------------------------------------------------------------- ________________ मनिहर्षिणी टीका अ. १० भगवदागमनवर्णनम् पूर्वानुपूर्या चरन् ग्रामानुग्राम ग्रामाद् ग्रमिान्तरं द्रवन् गच्छन् यावत्-संयमेन तपसा आत्मानं भावयन् विहरति । ततः तदनन्तरं खलु राजगृहे नगरे शृङ्गाटकत्रिक-तुष्क-चत्वरादिषु श्रृंगाटको-द्विपथः, त्रका त्रिपथः, चतुष्का चतुष्पथः, चत्वरः अनेकमार्गसङ्गमस्थानम् , इत्यादिषु, एवम् अनेन प्रकारेण यावत् परिपद-जनसमुदायो धर्मकथाश्रवणार्थं स्वस्वस्थानाद् निर्गता-निष्क्रान्ता, यावत्पर्युपास्ते श्रद्धाभक्तिपूर्वकं निरवधरीत्या सेवते स्म ।। मू० ५ ॥ उक्तमेव विषयं पुनर्विशदयति-तए णं' इत्यादि। मूलम्--तए णं ते महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खु - भगवान का आगमन किस रीति से हुआ सो कहते हैंतेणं' इत्यादि । उस काल उस समय में धर्म के आदिकर तीर्थकर भगवान् महावीर स्वामी एक गांव से दूसरे गांव में विचरते हुए राजगृह नगर के गुणशिलक उद्यान में पधारे और संयम नप ले आत्मा को भावित करते हुए वहाँ निवास किया । तब राजगृह नगर के शङ्गाएक-त्रिक-चतुष्क चत्वर आदि सागों में अर्थात् नगर के दो मार्ग वाले स्थानों में, तीन मार्ग वाले स्थानों में, चार मार्ग वाले स्थानों में और अनेक मार्ग के संगमस्थानों में लोगों के मुख से भगवान् का आगमन सुनकर परिषत् मर्म कथा सुनने के लिये भगवान के पास आई और श्रद्धा भक्ति तथा विनयपूर्वक भगवान की पर्युपासना करने लगी ॥ सू० ५ ॥ भगवाननु मागमन वी शते थयु ते छ-'तेणं कालेणं' या તે કાલ તે સમયમાં ધર્મના આદિકર તીર્થકર ભગવાન મહાવીર સ્વામી એક ગામથી બીજે ગામ વિચરતા થકા રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં પધાર્યા અને સ યમ તપથી આત્માને ભાવિત કરતા ત્યાં નિવાસ કર્યો. ત્યારે રાજગૃહ નગરના ગાટક-ત્રિક=ચતુષ્ક ચવર આદિ માર્ગોમાં અર્થત નગરના બે માર્ગવાળા સ્થાનમાં, ત્રણ માર્ગવાળાં સ્થાનમાં ચાર માર્ગવાળા સ્થાનોમાં તથા અનેક માર્ગવાળાં સંગમ સ્થાનેમાં લોકોના મુખેથી ભગવાનનું આગમન સાંભળી પરિષત ધર્મકથા સાંભળવા માટે ભગવાનની પાસે આવી અને શ્રદ્ધા ભકિત તથા વિનયપૂર્વક ભગવાનની પર્યપાસના કરવા લાગી (રુ. ૫). Page #390 -------------------------------------------------------------------------- ________________ - ३४२ दगाश्रुतस्कन्धमत्रे तो वंदंति नमसंति, वंदित्ता नमंसित्ता नामगोयं आपुच्छंति नामगोयं आपुचछत्ता नामगोयं संपधारंति, संपधारित्ता एगओ मिलंति, एगओ मिलित्ता एगंतमवकमंति, एगंतमवक्कणित्ता एवं वयासी जस्स णं देवाणुप्पिया ! सेणिए राया भंभसारे दंसणं कंखति, जस्स णं देवाणुप्पिया ? सेणिए राया दसणं पीहेति, जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं अभिलसति, जस्स णं देवाणुप्पिया! सेगिए राया नामगोत्तस्स वि सवणथाए हटतुढे जाव भवति सेणं समणे भगवं महावीरे आदिगरे तित्थयरे जाव सव्वण्णू सव्वदंसी पुव्वाणुपुट्विं घरमाणे गामानुगामं दूइज्जमाणे मुहं सुहेण विहरमाणे इहमागए इह समोसढे इह संपत्ते जाव अपाणं भावेमाणे सम्मं विहरइ । तं गच्छामो णं देवाणुपिया ! सेणियस्स रन्नो एयमई निवेदेमो पियं भे भवउ तिकट्ठ अण्णसण्णस्स वयणं पडिसुणंति, पडिसुणित्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति, उवागच्छिन्ता रायगिहं नगरं मज्झमझेणं जेणेव सेणियस्त रन्नो गिहे जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं जाव जएणं विजएणं वद्धाति, वद्धावित्ता एवं वयासी-जस्स णं सामी दंसणं कंखति जाव से णं समणे भगवं महावीरे गुणसिले चेइए जाव विहरइ तस्स णं देवाणुप्पिया ! पियं निवेदेमो । पियं भे भवउ ॥सू०६॥ छाया-ततः खलु ते महत्तरका यत्रैव श्रमणो भगवान् महावीरस्तत्रै वोपागच्छन्ति, उपागत्य श्रमणं भावन्तं महावीरं त्रिकृत्वो वन्दन्ते नमस्यन्ति नन्दित्वा नमस्यित्वा नामगोत्रं आपृच्छन्ति नामगोत्रं आपृच्छय नामगोत्रं संप्रधारयन्ति, संप्रधाईंकतो मिलन्ति, एकतो मिलित्वा एकान्तमपक्रामन्ति; Page #391 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० भगवदागमनस्य श्रेणिकाय निवेदनम् ३४३ एकान्तमपक्रम्यैवमवादिषुः-यस्य खलु देवानुप्रियाः ! श्रेणिको राजा भम्भसारी दर्शनं काङ्क्षति, यस्य खलु देवानुप्रियाः ! श्रेणिको राजा दर्शनं स्पृहयति, यस्य खलु देवानुमियाः ! श्रेणिको राजा दर्शनं प्रार्थयति, यस्य खलु देवानुप्रियाः ! श्रणिको गजा दर्शनमभिलपति, यस्य खलु देवानुप्रियाः ! अणिको राजा नामगोत्रस्यापि श्रवणेन हृष्टतुष्ट० यावद् भवति, स खलु श्रमणो भगवान् महावीर आदिकररतीर्थकरो यावत् सर्वज्ञः सर्वदर्शी पूर्वानुपूा चरन ग्रामानुग्रामं द्रवन् मुखं सुखेन विहरनिहागल इह समवस्तृत इह संभाप्तो यावदात्मानं भावयन् सम्यग विहरति । तद् गच्छामः खलु देवानुमियाः ! शेणिक्रस्य राज्ञ एतसर्थ निवेद्यामः, प्रियं भवतां भवतु, इति कृत्वाऽन्योऽन्यस्य वचनं प्रतिशृण्वन्ति, प्रतिशुल्य यत्रैव राजगृहं नगरं तत्रैवोपागच्छन्ति, उपागत्य राजगृहं नगरं मध्यमध्येन यत्रैव अंगिकस्य राज्ञो गृहं यत्रैव श्रणिको राजा तत्रैवोपागच्छन्ति, उपागत्य श्रेणिकं राजानं, करतलपरिगृहीतं, चावद् जयेन विजयेन वर्द्धयन्ति, वर्द्धयित्वैवमवादिषुः-यस्य खलु स्वामी दर्शनं काङ्गति यावत् स्य खलु भगवान महावीरी गुणगिले चैत्ये यावद् विहरति, तस्य खलु देवानुप्रियाः ! प्रियं निवेदयामः । प्रियं भवतां भवतु ।। मू० ६ ॥ टीका-'तए णं'-इत्यादि । तता भगवत्समागमनानन्तरं खलु-निश्चयेन महत्तरका: श्रेणिकराजस्थाऽऽरामादिपालकाः, यत्रैव यस्मिन्नेर स्थाने श्रमणो भगवान महावीरो विराजते तत्रैव-तस्मिन्नेव रथाने उपागच्छन्ति, उपागल्य च श्रमणं, भगवन्तं महावीरं त्रिकृत्वो वन्दन्ते = स्तुवन्ति, - नमस्यन्ति, बन्दित्वा नमस्यित्वा च नामगोत्रं = नाम च गोत्रं च पृच्छन्ति ____ उक्त विषय का और भी वर्णन करते हैं-'तए णं ते महत्तरगा' इत्यादि । भगवान के आने के बाद श्रेणिक राजा के उद्यानपालक आदि जिस स्थान में श्रमण भगवान् महावीर स्वामी विराजते थे वही आये और उन्होंने भगवान् की तीन बार प्रदक्षिणा कर उनको वन्दना नमस्कार किया । वन्दन-नमस्कार के बाद उनका नाम, गोत्र पूछा तविषयनु न ४२ छ-'तए णं ते महत्तरगा' या ભગવાનના આવ્યા પછી શ્રેણિક રાજાના ઉદ્યાનપાલક આદિ જે સ્થાનમાં શ્રમણ ભગવાન મહાવીર સ્વામી બિરાજતા હતા ત્યાં આવ્યા અને તેમણે ભગવાનની ત્રણવાર પ્રદક્ષિણા કરી તેમને વધના નમસ્કાર કર્યા, વંદના નમસ્કાર પછી તેમનું Page #392 -------------------------------------------------------------------------- ________________ ३४४ दशाश्रुतस्कन्त्रसूत्रे. ! नामगोत्रं आपृच्छय नामगोत्रं संप्रधारयन्ति = सम्यग् हृदयेऽवदयति, संप्रधार्य =नामत्रोत्रं अवधाय एकत: = एकत्र स्थाने, मिलन्ति = एकत्रिता भवन्ति, एकत्र स्थाने मिलित्वा एकान्तमप्रक्रामन्ति = जनरहितस्थानं गच्छन्ति, एकान्तमपक्रम्य = गया एवं वक्ष्यमाणम् अत्रादिपुः - हे देवानुप्रियाः ! यस्य भगवतो महावीरस्य श्रेणिको भम्भसारो राजा दर्शन काङ्क्षति = प्राप्तं न त्यक्तुं वाञ्छति, हे देवानुमिगाः । यस्य श्रेणिको राजा दर्शनं स्पृहयति = अलब्धं नदीप्सति, हे देवानुप्रियाः । यरय श्रेणिको राजा दर्शनं प्रार्थयति अभिलपितमिष्टफलसाधकतया चिन्तयति, हे देवानुप्रियाः ! यस्य श्रेणिको राजा दर्शनम् अभिलपति = निरन्तरं प्रियतया वाञ्छति, हे देवानुमियाः ! यस्य श्रेणिको राजा नामगोत्रयोरपि श्रवणेन हृष्ट- तुष्ट० यावद्, यावच्छब्देन - 'चित्तानन्दितः प्रीतमनाः परमसौमनस्थितों हर्पवशविसर्पद्हृदः' इत्येषां सङ्ग्रहः । तथा च-हृष्टतुष्टचित्तानन्दितः = हर्षान्वितसन्तुष्टहृदयेनाऽऽनन्दयुक्तः, प्रीतमनाः = प्रसन्नमानसः परमसौमनस्थितः = अत्यन्तमनः प्रसन्नतान्त्रितः, हर्षवशत्रिसर्पद्हृदयः=प्रमोदवशोच्छलदन्तःकरणो भवति जायते, सः =श्रेणिकाऽऽकाक्षितदर्शनः, 'च' - कारो वाक्यालङ्कारार्थः, श्रमणो भगवान् महावीर आदिकरस्तीर्थकर यात्रत्–सर्वज्ञः= केवलज्ञानेन सकलपदार्थवेचा, सर्वदर्शी - केवलदर्शनेन समस्त वस्तुसाक्षात्कारी, पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुख सुखेन और हृदय में धारण किया । इस के पश्चात् वे सब एकत्रित हुए और एकान्तस्थान में जाकर परस्पर कहने लगे कि - हे देवानुप्रियो ! जिनके दर्शन को श्रेणिक राजा भंभसार इच्छा, स्पृहा, प्रार्थना और अभिलाषा करते हैं, तथा जिन के नाम और गोत्र सुनकर श्रेणिक राजा हर्षित और सन्तुष्ट हो जाते हैं वे धर्म के प्रवर्तक चारों तीर्थोंके प्रवर्तन करने वाले, केवलज्ञान से सकल पदार्थ को जानने वाले, केवलदर्शन से समस्त वस्तुओं का साक्षात्कार करने वाले, ग्रामानुનામ ગેત્ર પૂછ્યું અને હૃદયમાં ધાચ્ચુ કર્યુ ત્યાર પછી તે અધા એકત્રિત થયા અને એકાન્તસ્થાનમા જઇને પરસ્પર કહેલા લાગ્યા કે હે દેવાનુપ્રિયે! જેના દનની શ્રણિક રાજા ભભસાર ઈચ્છા, રૃહા, પ્રાર્થના તથા અભિલાષા કરે છે, તથા જેનું નામ તથા ગેાત્ર સાભળીને શ્રેણિક રાજા હર્ષિત અને સતુષ્ટ થઈ જાય છે, તે ધર્માંના પ્રવક ચારેય તીર્થંનુ પ્રવૃત્ન કરવાવાળા કેવળજ્ઞાનથી સકલ પદાર્થોને જાણુવાવાળા, દેવલદર્શનથી સમસ્ત વસ્તુએને સાક્ષાત્કાર કરવાવાળા, એક ગ્રામથી ખી Page #393 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० भगवदागमनस्य श्रेणिकाय निवेदनम् विहरन् इह राजगृहनगरे आगतः, इह-गुणशिलचैन्ये समवस्तः , इह-गुणशिलचैत्ये संप्राप्तः सपरिवारो विराजते, यावद्-यावन्छन्देन 'संयमेन, तपसा' इत्यनयोः सङ्ग्रहः, आत्मानं भावयन् सम्यक्-चारुरीत्या विहरति अवतिष्ठते । हे देवानुप्रियाः ! तत्-तस्मात् कारणात् खलु-निश्चयेन गच्छामः वयं व्रजामः, श्रेणिकाय राज्ञे एतम् इमं भगवदागमनप्रियसमाचाररूपम् अर्थ निवेदयामः= सूचयामः, ततो ' भवतां कौटुम्बिकपुरुषाणां प्रियंकल्याणं भवतु अस्तु ' इतिकृत्वा एतामाशिषं विधाय अन्योन्यरय-परस्परस्य वचनं वाक्यं ते महत्तरकाः कौटुम्बिकपुरुपाः प्रतिशृण्वन्ति-प्रतिजानन्ति अङ्गीकुर्वन्ति, प्रतिश्रुत्य= स्वीकृत्य यत्रैव राजगृहं नगरं तत्रैवोपागच्छन्ति, उपागत्य राजगृहं नगरं मध्यमध्येन मध्यभागेन यत्रैव श्रेणिकस्य राज्ञो गृह-भवन, यत्रैव श्रेणिको राजा आसीत् तत्रैव उपागच्छन्ति-तत्संनिधिं यान्ति स्म, उपागत्य-तत्समीपं गत्वा श्रेणिकं राजानं यावद् , यावच्छब्देन-'करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जग्राम विचरते हुए सुखपूर्वक विहार करते-करते राजगृह नगर में आये हैं और नगर के बाहर यहाँ गुणशिलक नाम के उद्यान में बिराजमान हैं। तथा संयम और तप से अपनी आत्मा को भावित करते हुए विचरते हैं तो हे देवानुप्रियो ! हम चले और श्रेणिक राजा से इस-प्रिय वृत्तान्त को निवेदन करें। ___ 'आपका कल्याण हो' ऐसा मंगलमय वचन बोलते हुए एक दूसरे के कथन को स्वीकार करते हैं । इसके अनन्तर जहाँ राजगृह नगर है वहाँ नगर के मध्य में होकर जहाँ श्रेणिक राजा का राजमहाल है जहाँ श्री श्रेणिक महाराज विराजमान थे वहाँ गये । वहाँ जाकर उन्होंने हाथ जोडकर श्रेणिक महाराज को जय विजय ગામ વિચરતા વિચરતા સુખપૂર્વક વિહાર કરતા કરતા રાજગહ નગરમાં આવ્યા છે અને નગરની બહાર ગુણશિલક નામના ઉદ્યાનમાં વિરાજમાન છે. સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા વિચરે છે તે હે દેવાનુપ્રિયા ! આપણે જઈએ અને શ્રેણિક રાજાને આ પ્રિય વૃત્તાન્ત નિવેદન કરીએ “આપનું કલ્યાણ થાઓ” એવાં મગલમય વચન બોલતા બોલતા એક બીજાનાં કથનનો સ્વીકાર કરે છે. ત્યાર પછી જ્યા રાજગૃહ નગર છે ત્યા નગરના મધ્યમા થઈને જ્યા શ્રેણિક રાજાને રાજમહેલ છે જ્યાં શ્રી શ્રેણિક મહારાજ વિરાજમાન હતા ત્યા ગયા ત્યાં જઈને તેઓએ હાથ જોડીને શ્રેણિક મહારાજને જય Page #394 -------------------------------------------------------------------------- ________________ ३४६ श्री दशाश्रुनस्कन्धमत्रे लिं कृत्वा' इत्येषां सङ्ग्रहः, जयेन=परैरनभिभूयमानता प्रतापद्धिश्च जयः, अथवा-स्वदेशे शत्रुजयरतेन, विजयेन-परेपामसहमानानामभिभवो विजयः, यद्वापरदेशे शत्रुपराजयो विजयस्तेन च वर्द्धयन्ति-जय-विजयप्रवर्तकाशीर्वादेनाऽभिनन्दयन्ति, वर्द्धयित्वा अभिनन्ध एवं वक्ष्यमाणस् अवादिपुः अबोचन्-हे स्वामिन् ! श्रेणिकराज ! यस्य भगवतो महावीरस्य भवान् दर्शनं काडूक्षति, या. वद्, यावच्छब्देन-दर्शनं स्पृहयति, प्रार्थयति, अभिलपति, श्रेणिको राजा यस्य नामगोत्रयोरपि श्रवणेन हृष्टतुष्ट० यावद्-हर्षवशविसर्पहृदयो भवति-स: आकाइक्षणीयदर्शनः 'ण'-कारो वाक्यालङ्कारार्थः, श्रमणो भगवान महावीरो गुणशीले चैत्ये उद्याने यावद, यावच्छब्देन पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरनिहागतः, इह समवसृतः, इह संप्राप्तः संयमेन तपसाऽऽस्मानं भावयन्, इत्येतेषां प्राग्व्याख्यातानां सङ्ग्रहः, विहरति-गुणशिले चैत्ये विराजते, तस्य भगवतो महावीरस्य खलु देवानुप्रियाः ! प्रियं-कल्याणकर समागमनसमाचारं वयं निवेदयामः, भवतां श्रीमतां श्रेणिकराजानां प्रियं% कल्याणम् अभीष्टं भवतु ॥ सू० ६ ॥ अथ राजपुरुषनिवेदनानन्तरं संजातसमाचार प्रदर्शयति- 'तए गं' इत्यादि । मूलम्-तए णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमहं सोचा निसम्म हहतु० जाव हियए, सीहासणाओ अब्भुढेइ अब्भुट्टित्ता जाव वंदइ नमसइ, वंदित्ता नमंसित्ता ते पुरिसे सकारेइ संमाणेइ, सकारिता संमाणित्ता विउलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जइ, पडिविसजित्ता के साथ बधा कर कहने लगे कि-हे स्वामी जिन के दर्शन की आप इच्छा करते हैं वे ही महावीर स्वामी नगर के बाहर गुणशिल नाम के उद्यान में पधार गये हैं, अतः उन के आगमनरूप प्रिय वृत्तान्त हम आप को निवेदन करते हैं आपका कल्याण हो ॥ सू० ६ ॥ વિજય સાથે વધાવીને કહેવા લાગ્યા કેહે સ્વામિન્ ! જેના દર્શનની આપ ઈચ્છા કરે છે તે જ મહાવીર સ્વામી નગરની બહાર ગુણશિલક નામના ઉદ્યાનમા પધારી ગયા છે તે માટે તેમના આગમનરૂપ પ્રિય વૃત્તાન્ત અમે આપને નિવેદન કરીએ છીએ આપનું કલ્યાણ થાઓ (સ્ ૬). Page #395 -------------------------------------------------------------------------- ________________ ३४७ मुनिहर्षिणी टीका अ. १० श्रेणिकस्यभगवद्वन्दनार्थगमनम् नगरगुत्तियं सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सभितरबाहिरियं आसित्तसंमजिओलितं जाव करित्ता पचप्पिणंति ॥ सू० ७ ॥ छाया-ततः खलु स श्रेणिको राजा तेषां पुरुषाणामन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० यावद् हृदयः सिंहासनादम्युत्तिष्ठति, अभ्युत्थाय यावद् वन्दते नमस्यति वन्दित्वा नमस्यित्वा तान् पुरुषान् सत्करोति, सम्मानयति, सत्कृत्य सम्मान्य विपुलं जीविताई प्रीतिदानं ददाति, दत्त्वा प्रतिविसर्जति । प्रतिविसृज्य नगरगोपकान् शब्दयति, शब्दयित्वैवमवादी-क्षिप्रमेव भो देवानुमियाः ! राजगृहं नगरं साभ्यन्तरवाह्यमासिक्तसम्मार्जितोपलिप्तं, यावत् कृत्वा प्रत्ययन्ति ॥ मू० ७ ॥ टीका-'तए णं'-इत्यादि । ततः भगवतो महावीरस्य गुणशिलचैत्ये विहरणसमाचारस्य राजपुरुषैनिवेदनानन्तरं खलु सः भगवदर्शनोत्कण्ठितः श्रेणिको राजा तेषां = निवेदितभगवदागमनवृत्तानां राजपुरुषाणाम् अन्तिके समीपे एतम् =इमं भगवदागमनसम्बन्धिनम् अर्थ समाचारं श्रुत्वा आकण्ये निशम्य हृदि धृत्वा हृष्टतुष्ट० यावद् हर्पवश विसर्पहृदयः सिंहासनात् राजसिंहासनात् अभ्युत्तिष्ठति, अभ्युत्थाय यांवद्-वन्दते सविधि स्तौति, नमस्यति-नमोत्थुणं' इत्यादिभिः नमति, वन्दित्वा नमस्यित्वा च नान् =निवेदितभगवदागमन समाचारकान् राजकीयान् पुरुषान्, सम्मान्य-सन्तोष्य च विपुलं प्रचुरं राजपुरुषों के निवेदन करने के बाद क्या हुआ सो कहते हैं'तए णं से सेणिए '--इत्वादि । अनन्तर श्रेणिक राजा उन पुरुषों से इस वृत्तान्त को सुनकर विचारपूर्वक हृदय में अवधारणकर हृदय में हर्षित और सन्तुष्ट हुए और राजसिंहासन से उठे । उठकर उन्हों ने वन्दना-नमस्कार किया । जिन्हों ने भगवान् का आगमन निवेदित किया है ऐसे राज २४ पुरुषांना निवे४ा पछी शु थयु १ ते ४ छ-'तए णं से सेणिए' પછી શ્રેણિક રાજા તે પુરુષ પાસેથી તે વૃત્તાત સાંભળીને વિચારપૂર્વક હદચમાં અવધારણ કરીને હદયમાં હર્ષિત અને સંતુષ્ટ થયા અને રાજસિંહાસનેથી ઉઠયા ઉડીને તેમણે વદના-નમસ્કાર કર્યા જેણે ભગવાનનું આગમન નિવેદિત કર્યું હતું त्या. Page #396 -------------------------------------------------------------------------- ________________ ३४८ श्री दशाश्रुतस्कन्धमत्रे जीविताई जीवनयोग्यं प्रीतिदान-प्रीत्या प्रेम्णा दानं द्रव्यादिवितरणं ददाति करोति दत्वा, प्रतिविसर्जति-स्वस्त्रम्थानं गमयति, प्रतिविसृज्य नगरगोपकान् नगररक्षकान् शब्दयति शब्दयित्वा एवं वक्ष्यमाणम् अवादीत् = अबोचत्-भो देवानुप्रियाः ! क्षिप्रमेवशीघ्रमेव राजगृहं नगरं माऽभ्यन्तरवाह्यम् अन्तर्वहिः सहितम् आमिक्तं जलैः प्रक्षालितं, सम्मानितं-सम्मार्जन्या संशोधितम् , उपलिप्त गोमयमृत्तिकादिभिरुपलिप्तं कुरुत यावद् सेचनादिकानि कार्याणि विवरैः सम्पाद्य श्रेणिकगजाज्ञां प्रत्यर्पयन्ति 'सर्वाणि भवदुपदिष्टकार्याणि कारितानी' ति निवेदयन्ति ॥ मु० ७ ॥ ___ नगरसम्मार्जनप्रसेचनाद्यनन्तरं श्रणिकः सेनासन्नाहार्थमाह-'तए णं से' इत्यादि । मूलम्-तए णं से सेणिए राया वलवाउयं सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हय-गय रह-जोह-कलियं चाउरंगिणिं सेणं सपणाहेह, जाव से वि पञ्चप्पिणइ ॥ सू० ८ ॥ छाया-ततः खलु म श्रेणिको राजा वालव्यापृतं शब्दयति शब्दयिस्वैवमवादीत्-क्षिप्रमेव भो देवानुपिय ! हय-गज-रथ-योधकलितां चतुरङ्गिणी सेनां सन्नाहय यावत्सोऽपि प्रत्यर्पयति ॥ मू० ८ ॥ पुरुषों का सत्कार और सन्मान किया । एवं उनको जीवननिर्वाह के योग्य प्रीतिदान देकर विदा किये । उसके बाद नगररक्षको को धुलाये और उनसे कहा कि हे देवानुप्रियो ! राजगृह को भीतर और बाहिर अच्छी तरह जल छिडक कर और सम्मार्जितकर गोबर मिट्टी आदि से लिपवा दो । राजा की इस आज्ञा को पाकर वे नगररक्षक सब कार्य भृत्यों द्वारा कराकर 'हे स्वामिन् ! आपकी आज्ञानुसार नगर सुसज्जित है ' ऐसा राजा से निवेदन करते हैं ॥मु०७॥ એ રાજપુરુષેનો સત્કાર તથા સન્માન કર્યું એટલે કે તેમને જીવનનિર્વાહયોગ્ય પ્રીતિદાન દઈને વિદાય કર્યા ત્યાર પછી નગરરક્ષકોને બોલાવ્યા અને તેમને કહ્યું કે-હે દેવાનુપ્રિયે! રાજગૃહને અ દર તથા બહાર સારી રીતે પાણી છાટી અને સંમાજિત કરી છાણ માટી આદિથી લી પાવી દીઓ રાજાની આ આજ્ઞા મળતાં તે નગરરક્ષકે તે બધાં કાર્ય નોકરો દ્વારા કરાવીને “હે સ્વામિન! આપની આજ્ઞા પ્રમાણે નગર સુસજિજત છે” એમ રાજાને નિવેદન કર્યું. (સૂ૦ ૭). Page #397 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. १० धार्मिकरथसज्जीकरणवर्णनम् ३४९ टीका-'तए णं'-इत्यादि । ततो नगरसंमार्जनसेचनोपलेपनानन्तरं 'ण' इति वाक्यालङ्कारे, सः असो श्रेणिको राजा बलव्याप्तं-सेनानियोजितं सेनानायकमिति यावत् शब्दयति आवयति, शब्दयित्वा सेनापतिमाहूय एवं वक्ष्यमाणम् अवादीत-आदिशत्-भो देवानुपिय ! क्षिपमेव शीघ्रमेव हयगजरथयोधकलितां-अश्व-हस्ति-रथ-योधसहितां चतुरङ्गिणी चत्वारि अङ्गानि अश्व-गजरथ-योधरूपाणि यस्याः सा चतुरगिणी तां सेनां सैन्यं सन्नाहय-सज्जीभूतां कुरु । इति निदेशानन्तरं यावत्-सोऽपि सेनानायकोऽपि प्रत्ययति आज्ञानुसारेण चतुरङ्गिणी सेनां सनाह्य निवेदयति ॥ मू० ८ ॥ अथोक्तविषयं विशदयति-तए णं' इत्यादि । मूलम्-तए णं से सेणिए राया जाणसालियं सदावेइ, • सदावित्ता एवं वयासी-भो देवाणुप्पिया ! खिप्पामेव धम्मियं जायप्पवरं जुत्तामेव उवट्ठवेह, उवढवित्ता मम एयमाणत्तिय पञ्चपिणाहि । तए णं से जाणसालिए सेणिएणं रन्ना एवं वुत्ते समाणे हट्टतु० जाव हियए जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुप्पविसइ, अणुप्पविसित्ता जाणगं पच्चुवेक्खड़, पच्चुवेक्खित्ता जाणं पच्चोरुभइ, - इस के अनन्तर क्या हुआ वह सूत्रकार कहते हैं- तए णं से' इत्यादि । नगर का सेचन सम्मान और उपलेपन आदि करने पर श्रेणिक राजाने सेनापति को बुलाया और कहा-हे देवानुप्रिय ! तुम जल्दी जाओ, रथ, घोडा, हाथी और योद्धाओं से युक्त चतुरंगिणी सेना को तैयार करो । श्रेणिक राजा की आज्ञा के बाद सब सेना तैयार करके सेनानायकने आकर राजा को निवेदन किया ।स० ८|| त्या२ पछी शु थयु ते सूत्रा२ ४९ -'तए णं से प्रत्या નગરનું સ માર્જન સેચન અને ઉપલેપન આદિ થઈ ગયા પછી શ્રેણિક રાજાએ સેનાપતિને બોલાવ્યા અને કહ્યું કે-હે દેવાનુપ્રિય ! તમે જલદી જાઓ રથ, ઘોડા, હાથી અને દ્ધાઓ સહિત ચતુર ગિણી સેનાને તૈયાર કરે. શ્રેણિક રાજાની આજ્ઞા થતાં બધી સેના તૈયાર કરીને સેનાનાયકે આવીને રાજાને નિવેદન કર્યું (સૂa ૮) Page #398 -------------------------------------------------------------------------- ________________ ३५० दशाश्रुतस्कन्धसूत्रेपच्चोरुभित्ता दूसं पीणेइ, पीणित्ता जाणगं संमजइ संमजित्ता जाणं । णीणेइ, णीणित्ता जाणगं समलंकरेइ, समलं करित्ता जाणगं वरभंडगमंडियं करेइ, करित्ता जाणगं संठवेइ, संठवित्ता जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुप्पविसइ, अणुप्पविसित्ता वाहणाइं पच्चुवेक्खइ, पच्चुवेक्खित्ता वाहणाइं संपमज्जइ, संपमजित्ता वाहणाई अप्फालेइ, अप्फालित्ता वाहणाई णीणेइ, णीणित्ता दूसं पवीणेइ पवीणित्ता वाहणाइं समलंकरेइ, समलंकरित्ता वाहणाइं वरभंडगमडियाई करेइ करित्ता, जाणगं जोएइ, जोइत्ता वट्टमग्गं गाहेइ, गाहित्ता . पओदलट्टी पओदधरे य समं आरोहइ, आरोहित्ता अंतरासमपदंसि जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता तए णं करयल जाव एवं वयासी-जुत्ते ते सामी! धम्मिए जाणप्पवरे आइटं भई तव, आरुहाहि ॥ सू० ९ ॥ छाया-ततः खलु स श्रेणिको राजा यानशालिकं शब्दयति, शब्दयिस्वैवमवादीत्-क्षिप्रमेव भो देवानुपिय ! धामिकं यानप्रवरं युक्तमेवोपस्थापय, उपस्थाप्य ममैतामाज्ञप्तिका प्रत्यर्पय । ततः खलु स यानशालिकः श्रेणिकेन राज्ञैवमुक्तः सन् हृष्टतुष्ट० यावद् हृदयः यत्रैव यानशाला तत्रैवोपागच्छति, उपागत्य यानशालामनुप्रविशति, अनुपविश्य यानकं प्रत्युपेक्षते, प्रत्युपेक्ष्य यान प्रत्यवरोहति. प्रत्यवरुह्य दृष्यम् अपनयति, अपनीय यानकं सम्प्रमार्जयति, सम्प्रमार्य यानकं निर्णयति, निर्णीय यानकं समलङ्करोति, समलड्कृत्य यानकं वरभण्डकमण्डितं करोति, कृत्वा यानकं संस्थापयति, संस्थाप्य यत्रव वाहनशाला तत्रैवोपागच्छति, उपागत्य वाहनशालामनुप्रविशति, अनुमविश्य वाहनानि प्रत्युपेक्षते, प्रत्युपेक्ष्य वाहनानि संप्रमार्जयति, संप्रमाय॑ वाहनान्यास्फालयति, आस्फाल्य वाहनानि निर्णयति, निर्णीय दृष्यम् प्रविणयति, प्रविणीय वाहनानि समलङ्करोति, समलङ्कृत्य वाहनानि वरभाण्डकमण्डितानि करोति, कृत्वा यानकं योजयति, योजयित्वा वर्ममार्ग ग्राहयति, ग्राहयित्वा प्रतोदयष्टीः Page #399 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० धार्मिकरयसज्जीकरणवर्णनम् ३५१ प्रतोदधरांश्च सममारोहयति, आरोह्याऽन्तराश्रमपदे यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य करतल यावद् एवमवादीत्-युक्तं ते स्वामिन् ! धार्मिक यानप्रवरमादिष्टं भद्रं तव, आरुह ॥ मू० ९ ॥ टीका-'तए णं'-इत्यादि । ततः सैन्यसन्नाहानन्तरं खलु स श्रेणिको राजा यानशालिकं यानशालानायकं शब्दयति आहयति, शब्दयित्वा एवम् वक्ष्यमाणम् अवादीत् आदिशत् , भो देवानुपिय ! क्षिप्रमेव-शीघ्रमेव धार्मिक धर्मप्रयोजनकं धर्माय युक्तं वा-धमार्थ यानप्रवरं यानोत्तमं युक्तमेव अश्वादियुतमेव उपस्थापय सन्निधौ आनय, उपस्थाप्य मम एताम् आज्ञप्तिकाम् आज्ञा प्रत्यर्पय-सम्पाद्य निवेदय । ततः आज्ञाऽनन्तरं खलु सा=असौ यानशालिकः श्रेणिकेन राज्ञा एवम् अनेन प्रकारेण उक्तः आदिष्टः सन् हृष्टतुष्ट-यावद् हर्षवशत्रिसपेहृदयः सन् यत्रैव यानशाला तत्रैवोपागच्छति यानशालाऽन्तिकं याति, उपागत्य यानशालाम्-अनुप्रविशति यानशालाऽभ्यन्तरं गच्छति, अनुप्रविश्य यानक रथं प्रत्युपेक्षते सम्यनिरीक्षते, प्रत्युपेक्ष्य-समवलोक्य यानं प्रत्यवरोहयति अधोऽवतारयति, अधोऽवताये दुष्यम्-आच्छादनवस्त्रम् अपनयति यानतः पृथक्करोति, अपनीय यानकं सम्प्रमार्जयति-संशोधयति, संप्र और भी उक्त विषय का प्रतिपादन करते हैं-'तए णं से' इत्यादि । - सेना के तैयार होजाने के बाद श्रेणिक राजाने यानशालिक को घुलाया और इस प्रकार कहा-हे देवानुप्रिय ! शीघ्र ही धार्मिकधर्मक्रिया के काम में आने वाले रथ को घोडे जुतवाकर तैयार करो । मेरी इस आज्ञा का पालनकर मुझे खबर दो । इस के बाद यानशालिक श्रेणिक राजा के उक्त आदेश को सुनकर हृदय में हर्षित और संतुष्ट होता हुआ जहा यानशाला थी वहीं गया। और यानरथ को देख, धूल आदि झाडकर उसको साफ किया फिर नीचे ६७ पच्यु तविषयर्नु प्रतिपाइन ४२ छ-'तए णं से' त्याft. સેના તૈયાર થઈ ગયા પછી શ્રેણિક રાજાએ યાનશાલિકને બેલા અને આ પ્રકારે કહ્યું હે દેવાનુપ્રિય! જલદીથી ધાર્મિક=ધર્મક્રિયાના કામમાં આવતા રથને ઘોડા જેડાવી તૈયાર કરે મારી આ આજ્ઞાનું પાલન કરી મને ખબર આપો. ત્યાર પછી યાનશાલિક શ્રેણિક રાજાને ઉક્ત આદેશ સાંભળી હૃદયમાં હર્ષિત અને સંતુષ્ટ થતા જ્યાં યાનશાળા હતી ત્યાં ગયા અને ચાન=રથને જેઈ ધુળ આદિ ખંખેરીને તે સાફ Page #400 -------------------------------------------------------------------------- ________________ ३५२ दशाश्रुतस्कन्धमत्रे माज्य यानकं निर्णयति यानशालातो बहिर्नयति, नीत्वा यानकं समलङ्करोति पताकादिभिर्विभूपयति, समलङ्कृत्य यानकं वरभण्डकमण्डितानि-उत्तमभूपणभूषितानि करोति, कृत्वा यानकं संस्थापयति, संस्थाप्य यत्रैव वाहनशाला अश्वादिवाहनशाला तत्रैव उपागच्छति, उपागत्य वाहनशालाम् अनुप्रविशति, अनुप्रविश्य = वाहनगालाऽभ्यन्तरं गत्वा वाहनानि प्रत्युपेक्षते-निरीक्षते प्रत्युपेक्ष्य-दष्ट्वा वाहनानि संप्रमानयति-तद्रनोऽपनयति, संप्रमाय॑ वाहनानि आस्फालयति = मृदुहस्ततलस्पादिना समुत्साहयति आस्फाल्य-उक्तरीत्या तानि समुत्साह्य वाहनानि निर्णयति-निःसारयति, निर्णीयनिस्सार्य दृष्यं = आच्छादनवसनं पविणयति =अलङ्करणाय वाहनतोऽपनयति, प्रविणीयः-अपनीय वाहनानि दिव्यवसनभूपणमाल्यादिभिः समलङ्करोति-विभूपयति, समलङ्कृत्य = विभूष्य वरभण्डकमण्डिनानि = बहुमूल्यभूषणभूपितानि करोति, कृत्वा तैः सह यानकं धार्मिकरथं-योजयति = संयोजयति, योजयित्वा-संयोज्य वर्ममार्ग वर्त्म यानशालानिस्सरणपंथः, मार्गा-राजमार्गश्रेति वर्ममार्ग तदुभयं ग्राहयति-अभीष्टदेशगमनाय चालयति, ग्राहयित्वा-उभयमार्ग उतारकर उसके ऊपर से वस्त्र-जो कि आच्छादित था, हटाया गया और रथ को यानशाला से बाहर निकाला । उसको ध्वझ पताका आदि से सुशोभित किया और मार्ग में खड़ा कर दिया । रथको रखकर अश्व आदि की वाहनशाला में प्रवेशकर वाहनों को देखता है और उनके ऊपर की धूलि आदि को झोडकर, कोमल हाथ द्वारा उनको प्रोत्साहित करता है । बाद उनके पीठ पर हाथ फिराकर उनको बाहर निकाले । उनके पुराने वस्त्रों को दूर कर उन्हें अलङ्कत और उत्तम वस्त्रों से विभूषित किये। उसके बाद उनको रथ में जोडे और उस रथ को मार्ग पर खडा कर उस पर चावुक को કર્યો પછી નીચે ઉતારીને તેના ઉપર જે વસ્ત્ર ઠાકર્યું હતું તે હટાવ્યું અને રથને યાનશાલામાથી બહાર કાઢ્યું. તેને ધવજપતાકા આદિથી સુભિત કર્યો અને માર્ગમાં ઉભે રાખી દીધે રથને ઉભે રાખીને અન્ન આદિની વાહનશાલામાં પ્રવેશ કરીને વાહનોને જુએ છે અને તેના ઉપરની ધૂળ આદિને ખખેરીને કમળ હાથદ્વારા તેને પ્રેત્સાહિત કરે છે પછી તેની વાંસા ઉપર હાથ ફેરવીને તેમને બહાર કાઢયા. તેમના જુના વસ્ત્રો દૂર કરી તેમને અલકારે તથા ઉત્તમ વસ્ત્રોથી વિભૂષિત કર્યા ત્યાર પછી તેમને રથમાં જોડાયા અને તે રથને માર્ગ પર ઉભે રાખીને તેના પર Page #401 -------------------------------------------------------------------------- ________________ - - मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् समानीय प्रतोदयष्टी कशादण्डान् 'चाबुक' इति भाषायां प्रतोदधरान्= कशाधारिणः सारथोंश्च समं सार्दै आरोहयति, आरोद्य अन्तराश्रमपदे अन्तः पुरपथे गृहपक्तिमार्गमध्ये वीथ्यामिति यावत् यत्रैव निवासे श्रेणिको राजा तत्रैव उपागच्छति, उपागत्य करतल० यावद् यावच्छब्देन 'करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणम् अवादीत् हे स्वामिन् ! यद् धार्मिकं यानप्ररम् आदिष्टं भवद्भिरत्राऽऽनेतुमुपदिष्टं तद् योजितं ते-तव-भवतो भद्रं कल्याणं भवतु । आमह-यानप्रवरमारूढो भव ।। म० ९ ।। समलङ्कृतयानसन्निधाने सति श्रेणिकराजकार्यमाह-'तए णं' इत्यादि । मूलम्-तए णं से सेणिए राया भंभसारे जाणसालियस्स अंतिए एयमहूँ सोचा निसम्म हटतुटु० जाव मज्जणघरं अणुप्पविसइ अणुप्पविसित्ता जाव कप्परक्खे चेव अलंकियविभूसिए परिंदे जाव मजणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव चेल्लणादेवी तेणेव उवांगच्छइ उवागच्छित्ता चेल्लणं देवि एवं वयासी-एवं खल्लु देवाणुप्पिए ! समणे भगवं महावीरे आइगरे तित्थयरे जाव पुवाणुपुत्विं चरमाणे जाव संजमेण तवसा अप्पाणे भावेमाणे विहरइ । ___-तं महप्फलं देवाणुप्पिए ! तहारूवाणं अरहंताणं जाव तं गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो तथा चावुक धारण करने वाले पुरुषों को एक साथ बैठाकर रथ को गली और राजमार्ग से घूमाता हुआ जहाँ श्रेणिक राजा था वहा आया, और हाथ जोडकर विनयपूर्वक कहने लगा - हे स्वामिन् ! आपकी आज्ञानुसार धार्मिक रथ सुसज्जित खडा है । आपका कल्याण हो रथ पर चढिये ॥ सू० ९ ॥ ચાબુક ધારણ કરાવવાળા પુરુષને એક સાથે બેસાડીને રથને ગલી તથા રાજ માર્ગથી ઘુમાવી ફેરવીને જ્યા શ્રેણિક રાજા હતા ત્યાં આવ્યું અને હાથ જોડીને ર્વિનયપૂર્વક કહેવા લાગ્યું–હે સ્વામિન્ આપની આજ્ઞાનુસાર ધાર્મિક રથ સુસજિત Gो छे. मापनु या थाया. २५ ५२ 31 (सू० ८) Page #402 -------------------------------------------------------------------------- ________________ ३५४ दशाश्रुतस्कन्धमूत्रे नमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एयं णे इहभवे य परभवे य हियाए सुहाए खमाए निस्सेयसाए जाव आणुगामियत्ताए भविस्सइ । तए णं सा चेल्लणादेवी सेणियस्स रन्नो अंतिए एयमट्टं सोचा निसम्म हट्तुट्र० जाव पडिसुणेइ, पडिसुणित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता प्रहाया, कयबलिकम्मा, कयकोउयमंगलपायच्छित्ता, वरपायपत्तनेउरा, मणिमेखलाहाररइयउवइया कडगखड्डुगएगावलिकंठसुत्तमरगयतिसरयवरवलयहेम-सुत्तयकुंडलउज्जोइयाणणा, रयणविभूसियंगी, चीणंसुयवत्थपरिहिया, दुगुल्लसुकुमालकंतरमणिज्जउत्तरिजा, सवोउयसुरभिकुसुमसुन्दररइयपलंबसोहंतविकसंतचित्तमाला, वरचंदणचच्चिया, वराऽऽभरणविभूसियंगी, कालागुरुधूवधूविया, सिरिसमाणवेसा, बहूहि खुजाहिं चिलातियाहि जाव महत्तरगविंदपरिक्खित्ता, जेणेव बाहिरिया उवटाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ । तए णं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दूरुहइ, दूरहित्ता सकोरंटमल्लदामेणं छत्तेणं घरिजमाणेणं, ओववाइयगमेणं णेयब्वं, जाव पज्जुवासइ । एवं चेल्लणा देवी जाव महत्तरगविंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भग महावीरं वंदइ नमसइ सेणियं रायं पुरओ काउं ठिइया चेव जाव पज्जु वासइ ॥ सू० १० ॥ छाया-ततः खलु स श्रेणिको राजा भंभसारो यानशालिकस्यान्तिक एतमर्थं श्रुत्वा निशम्य हृष्टतुष्ट-यावत् मज्जनगृहमनुभविशति, अनुमविश्य याव Page #403 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् ३५५ कल्पतरुरिवालङ्कृतो विभूपितो नरेन्द्रो मज्जनगृहात्मतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैच चेल्लणादेवी तत्रैवोपागच्छति, उपागत्य चेल्लणादेवीमेवमवादीत्-एवं खलु देवानुपिये ! श्रमणो भगवान महावीर आदिकरस्तीर्थकरो यावत् पूर्वानुपूर्ध्या चरन् यावत् संयमेन तपसाऽऽत्मानं भावयन् विहरति । ____ तद् महत्फलं देवानुमिये ! तथारूपाणामर्हतां यावत् तद् गच्छामो देवानुमिये ! श्रमणं भगवन्तं महावीरं वन्दामहे नमस्यामः सत्कुर्मः सम्मानयामः कल्याणं मगलं दैवतं चैत्यं पर्युपास्महे । एतत् अस्माकम् इहभवे च परभवे च हिताय, सुखाय, क्षमाय, निःश्रेयसाय यावदागामिकतायै भविष्यति । • ततः खलु सा चेल्लणादेवी श्रेणिकस्य राज्ञोऽन्तिक एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० यावत् प्रतिशृणोति, प्रतिश्रुत्य यत्रैव मज्जनगृहं तत्रैवोपागच्छति, उपागत्य स्नाता, कृतवलिकर्मा, कृतकौतुकमङ्गलप्रायश्चित्ता वरपादप्राप्तनूपुरा मणिमेखलाहाररचितोपचिता, कटकखड्डुकैकावलिकण्ठमूत्रमरकतत्रिशरक वरवलयहेममूत्रककुण्डलोद्योतितानना, रत्नविभूषिताङ्गी, परिहितचीनांशुकवस्त्रा, दूकूलसुकुमारकान्तरमणीयोत्तरीया, सर्वतुझसुरभिकुसुमसुन्दररचितमलम्बशोभमानकान्तविकसच्चित्रमाला, वरचन्दनचर्विता, वराभरणविभूपिताङ्गी, कालागुरुधूपधूपिता, श्रीसमानवेपा वहीभिः कुब्जामिः किरातिकाभिर्यावद् महत्तरकन्दपरिसिप्ता यत्रैव बाह्योपस्थानशाला यत्रैव श्रणिको राजा तत्रैवोपागच्छति । ततः खलु स श्रेणिको राजा चेल्लणया देव्या सार्द्ध धार्मिक यानपवरं दूरोहनि दूरुह्य सकोरण्टमात्यदाम्ना छन्त्रेण ध्रियमाणेन औपपातिकगमेन ज्ञातव्यं यावत्पर्युपास्ते । एवं चेल्लणादेवी यावद् महत्तरकन्दपरिक्षिप्ता यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्त महावीरं वन्दते नमस्यति श्रेणिकं राजानं पुरतः कृत्वा स्थितैव यावत् पर्युपास्ते ॥ मू० १० ॥ टीका-'तए णं इत्यादि । ततःचाहनसंनिधानानन्तरं खलु स श्रेणिको राजा भम्भसारो वाहनशालिकस्य यानशालाध्यक्षस्य अन्ति के समीपे एतं सुसज्जित धार्मिक रथ उपस्थित होने पर राजा क्या करते हैं सो कहते हैं- तए णं' इत्यादि । रथ के आजाने पर भंभसार श्रेणिक राजा यानशालिक के मुख સુસજિજત ધાર્મિક રથ ઉપસ્થિત થતા રાજા શુ કરે છે તે કહે છે'तए णं' छत्या. રથ આવી જતાં ભભસાર શ્રેણિક રાજા યાનશાલિકના મુખથી ધાર્મિક રથ Page #404 -------------------------------------------------------------------------- ________________ ३५६ दशाश्रुतस्कन्धमत्रे वाहनागमिकरूपम् अर्थ-वृत्तान्तं श्रुत्वा निशम्य दृष्यवधार्य हृष्टतुष्ट यावत् , यावच्छन्देन-चित्तानन्दितः प्रीतमनाः सौमनस्यितो हर्षवंशविसर्पदहृदयः, मज्जनगृहं स्नानगृहम् अनुपविशति, अनुपविश्य यावत्-कल्पवृक्ष इव अलङ्कृतः पर्याप्तशक्तिसंपन्नः, विभूपित्तः शोभासंपन्नः नरेन्द्रः श्रेणिकराजः यावत् मज्जनगृहात् प्रतिनिष्क्रम्य=निःसत्य यत्रय यस्मिन्नेवाऽन्तःपुरे चेल्लणा देवी-राज्ञी विद्यते तत्रैव उपागच्छति, उपागत्य चेल्लणां देवीम् एवं वक्ष्यमाणम् अवादीत्-हे देवानुप्रिये ! एवम् एतादृशमृत्तान्तोऽस्ति यत् श्रमणो भगवान् महा. वीर आदिकरस्तीर्थकरः यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तुकामः पूर्वानुपूर्व्या चरन् यावत् संयमेन तपसा आत्मानं भावयन विहरति, हे देवानुप्रिये ! तत्-तस्मात् कारणात् महन्फलम् = अनुपमा लाभो भवति यत् तथारूपागाँ तपःसंयमसंपन्नानां केवलज्ञानकेवलदर्शनवताम् अर्हनां यावत् नामगोत्रश्रवणेनापि, किं पुनरभिगमन-वन्दन-नमस्यन-प्रतिपृच्छन-पर्युपासनादिना ? तत्-तस्मात् से 'धार्मिक रथ तैयार है ' ऐमा वृत्तान्त सुनकर हर्पित और सन्तुष्ट हुए । और स्नानघर में पहुँचे । वहा स्नानकर अच्छे वस्त्र और आभूषण पहने, तथा कल्पवृक्ष के समान सुशोभित होकर बाहर निकले, फिर चेल्लणा देवी के पास आये और कहने लगे कि हे देवानुप्रिये ! धर्म की प्रवर्तना करने वाले और चार तीर्थों की स्थापना करने वाले भगवान् महावीर स्वामी ग्रामानुग्राम विहार करते हुए गुणशिल उद्यान में पधारे हैं और तप संयम से अपनी आत्मा को भावित करते हुए विराजते है । हे देवानुप्रिये । तथारूप अर्थात् तप संयम से युक्त, केवलज्ञान, केवलदर्शन के धरने वाले अहन्त भगवान् के नाम गोत्र आदि के सुनने से ही कर्मनिर्जरारूप महाफल होता है, तो उनके अभिगमन-सामने जाने, वन्दन नमस्कार करने, તૈયાર છે' એ વૃન્તાત સાંભળીને હર્ષિત તથા સંતુષ્ટ થયા, અને સ્નાનઘરમા પહોચ્યા ત્યાં સ્નાન કરી સારા વસ્ત્ર તથા આભૂષણ પહેર્યા તથા કલ્પવૃક્ષ સમાન સુશોભિત થઈને બહાર નીકળ્યા પછી ચલણુ દેવીની પાસે આવ્યા અને કહેવા લાગ્યા કે--હે દેવાનુપ્રિયે! ધર્મની પ્રવર્તાના કરવાવાળા અને ચાર તીર્થોની સ્થાપના કરવાવાળા ભગવાન મહાવીર સ્વામી એક ગામથી બીજે ગામ વિહાર કરતા ગુણશિલક ઉદ્યાનમાં પધાર્યા છે અને તપ સંયમથી પિતાના આત્માને ભાવિત કરતા વિરાજે છે હે દેવાનુપ્રિયે! તથારૂપ અર્થાત્ તપ સંયમથી યુકત, કેવળજ્ઞાન કેવળદર્શન યુકત અહંને ભગવાનનાં નામ ગોત્ર આદિ સાંભળતાજ કર્મનિરરૂપ મહાફલ થાય છે. તે તેમનું Page #405 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० भगवद्वन्दनार्थश्रेणिकस्यतप विचारः ३५७ कारणात् महाफलवत्वात् हे देवानुप्रिये ! वयं गच्छामः भगवत्समीपं व्रजामः श्रमणं भगवन्तं महावीरं वन्दामहे-रतुमः, नमस्यामा=नमामः, सत्कुम: विनयादिभिराद्रियामहे, सम्मानयासः भक्तिबहुमानः प्रसादयामः, कल्याण श्रेय:स्वरूपं, मोक्षदायित्वात् , मङ्गलं-मङ्गलस्वरूपं सर्वहितप्रापकत्वात् , दैवतं-धर्मदेवस्वरूपम् आराध्यत्वात् चत्यं-ज्ञानस्वरूपं सम्यग्दोषजनकत्वात् पर्युपास्महे= सर्वथा सस्यगाराधयामः एतत् भगवद्दर्शनादिकं णे=अस्माकम् इह भवेअस्मिन् जन्मनि परभवे परजन्मनि च हिताय कल्याणाय, सुखाय-आनन्दाय, क्षमाय% सवतरणलामयि, निःश्रेयसाय-मोक्षाय, यावत् अनुगामिकतायै भवपरम्परानुवन्धिसुखजनकाय भविष्यति । ततः तदनन्तरं सा चेल्लणा देवी श्रेणिकस्य प्रश्न पूछने और उनकी पर्युपासना - सेवा आदि करने से जो फल होता है उसका तो कहना ही क्या ? अतः हे देवोनुप्रिये ! अपन सगवान के पास चलें और श्रवण लगवान महावीर स्वामी को वन्दन (स्तुति) करें, नमस्कार करें, आदर करें, सम्मान-भक्तिपूर्वक बहुमान करें। वे लगवाल कल्याणं- मोक्ष देने वाले होने से कल्याणस्वरूप हैं, 'मङ्गलं'-सार्वहित की प्राप्ति कराने वाले होने से मङ्गलस्वरूप हैं, 'दैवतं' - भव्यों को आराधना करने योग्य होने से देवस्वरूप हैं, 'चैत्यं '-सम्यग्बोध देने वाले होने से ज्ञानस्वरूप हैं, उन भगवान् की पर्युपासना-सेवा करें । भगवान् के दर्शन आदि, हम लोगों के हिताय - इहलोक और परलोक में हित के लिए, सुखाय -सुख के लिए क्षमाय - भवसागर तैरने में सामथ्य के लिये, मोक्ष के लिये और यावत् सव-भव में सुख के लिये होगा । इस प्रकार चेल्लणा અભિગમન–તેમની સામા જવું, વદન-નમસ્કાર કરવા, પ્રશ્ન પૂછવા તથા તેમની પપાસના–સેવા આદિથી જે ફલ થાય છે તેનું તે કહેવું જ ? માટે હે દેવાનુપ્રિયે! આપણે ભગવાનની પાસે જઈએ અને શ્રમણે ભગવાન મહાવીર સ્વામીને વદન સ્તુતિ કરીએ, નમસ્કાર કરીએ, આદર કરીએ, સન્માન=ભકિતપૂર્વક બહુમાન કરીએ. ते लगवान कल्याण-भाक्ष देवापाडवाथी प्यास्प३५ छे मंगलं जितनी प्राप्ति ४ापाडापाथी भाग१३५ छ. देवतं-नव्याने माराधन ४२१॥ योग्य डापाथी ३१२५३५ छ. चैत्यं-सभ्य माध ठेवावाणा पाथी ज्ञान२१३५ छे. ते माવાનની પર્યાપાસના-સેવા કરીએ. ભગવાનનાં દર્શન આદિ આપણા લેકેનાં આ લોક તેમજ પરલોકનાં હિતને માટે, સુખને માટે સમય=ાવસાગર તરવામાં સામર્થ્ય માટે મેક્ષ માટે અને દરેક ભવભવમાં સુખ માટે છે. આ પ્રકારે ચેલણ શાણી પિતાના Page #406 -------------------------------------------------------------------------- ________________ ३६० दशाश्रुतस्कन्धसूत्रे १ वटाभिः २, वर्वरीभिः ३, वकुशिकाभिः ४, यौनकाभिः५, पढविकाभिः ६, इसि - निकाभिः७, वासिनिकाभिः८, लासिकाभिः ९, लकुसिकाभिः १०, द्वावडीभिः ११, सिंहलीभि:१२, आरवीभिः १३, पक्वणीभिः १४, बहुलीभिः १५, मुसण्डीभि: १६, शबरीभिः १७, पारसीभिः १८, नानादेशाभिः, इङ्गितचिन्तिमार्थित विज्ञायिकामिः इत्यादीनां सङ्ग्रहः, एतादृशीभिर्दासीभिर्युक्ता । तथा महत्तरकवृन्दैः = अन्तःपुरप्रधानपुरुपसमृहैः परिक्षिप्तः = परिद्वता सती यत्रैव वाह्या = वहिर्भवा उपस्थानशाला= उपवेशनमण्डपः, यचैव श्रेणिको राजा तत्रैवोपागच्छति । ततः =वेल्लणासमागमनानन्तरं खलु = निश्चयेन सः श्रेणिको राजा चेलणया देव्या सार्द्धं धार्मिकयानप्रवरं दूरोहति = आरोहति, दूरुह्य सकोरण्टमाल्यदास्ना = कोरटकटक्षविशेष पुष्परचितमालायुक्तेन छत्रेण त्रियमाणेन औपपातिकगमेन=औपपातिकसूत्रोक्तपाठेन शेषं सर्व ज्ञातव्यम् यावत् पर्युपास्ते= भगवन्तं सेवते । एवम् अनेनेत्र प्रकारेण श्रेणिकोपवेशनानन्रं चेलणादेवी यावद् दासी महत्तरवासना १, वटभा २, बर्बरी ३, बकुशिका ४, चौनका ५, पहचिका ६, इमिनिका ७, वासिनिका ८, लासिका ९, लकुसिका १०, द्राविडी ११, सिंहली १२, आरवी १३, पक्कणी १४, बहुली १५, मण्डी १६, शवरी १७, पारसी १८, आदि अनेक देश की इङ्गित चिन्तित और प्रार्थित को जानने वाली दासियों के साथ अतःपुर के प्रधान पुरुषों द्वारा वेष्टित जहाँ बाहर की उपस्थानशाला है, जहाँ श्रेणिक राजा है वहाँ आई । तब श्रेणिक राजा देखणा देवी के साथ प्रधान धार्मिक रथ पर चढे । कोरण्ट पुष्पों की माला से युक्त छत्र को धराते हुए यावत् भगवान् के पास गये और सेवा करने लगे । विशेष वर्णन औपपातिक सूत्र से जानना चाहिये | इसी प्रकार चेलणा देवी भी शब्दथी वासना (१), पटला (२), जर्जरी (3), अशिअ ( ४ ), यौना (4), यज्ञविठा (६), धमिनिडा (७), वासिनिअ (८), सासि (E) बहुसिा (१०), द्राविडी ( ११ ), सिडसी (१२), आरजी (१३), पकुंडली (१४), महुली (१५), भुसडी (१९), शमरी (૧૭), પારસી (૧૮) આદિ અનેક દેશની ઇગિત ચિન્તન અને પ્રાતિને જાણવાવાળી દાસીએ! સાથે અત.પુરના મુખ્ય પુરૂષા દ્વારા વેષ્ટિત (ઘેરાએલી), જ્યા મહારની ઉપસ્થાન શાલા છે, જ્યા શ્રેણિક રાજા છે ત્યા આવી, ત્યારે શ્રેણિક રાજા ચેલણાદેવીની સાથે મુખ્ય ધાર્મિક રથમાં ચડયા. કારટ પુષ્પાની માલાથી યુકત છત્ર ધરાવેલા તે ચાવત્ ભગવાન પાસે ગયા અને સેવા કરવા લાગ્યા. વિશેષ વર્ણન ઔપાતિક સૂત્રથી જાણી લેવુ જોઈએ એ પ્રકારે ચેલાદેવી પશુ બધા અંત:પુરના સેવકજનાથી ઘેરાએલી A Page #407 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० भगवदुपदेशः कन्दपरिक्षिप्ता यत्रैच श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, श्रेणिकं राजानं पुरत कृत्वा अग्रे कृत्वा श्रेणिकभूपपृष्टप्रदेशे स्थितै-उत्तिष्ठन्त्येव यावत् पर्युपास्ते, सेवते स्म ।।सू० १०॥ : अथ भगवदुपदेशं वर्णयति 'तए णं' इत्यादि। __ मूलम्-तएणं समणे भगवं महावीरे सेणियल्स रणो भंभलारस्स चेल्लगा देवीए तीसे महइमहालयाए परिसाए, इसिपरिसाए, जइपरिसाए, सणुस्सपरिसाए, देवपरिसाए, अणेगसयाए जीव धन्सो कहिओ, परिसा पडिगया, सेणियराया पडिगओ ॥ सू० ११ ॥ छाया-ततः खलु श्रमणो भगवान महावीरः श्रेणिकाय राज्ञे भंभसाराय चेल्लणादेव्यै तस्यां महाऽतिमहत्यां परिपदि, ऋषिपरिषदि, यतिपरिषदि, मनुष्यपरिषदि, देवपरिषदि, अनेकशतायां यावद्धर्मः कथितः, परिपत् प्रतिगता, श्रेणिकराजः प्रतिगतः ॥ सू० ११ ।। टीका-'तए णं'-इत्यादि । ततः-चेल्लणादेव्या सह श्रेणिकस्य भगवत्सन्निधिसमागमनाऽनन्तरम् , खलु भगवता महावीरेण श्रेणिकाय राज्ञे सम्भसाराय चेलणादेव्यै च तस्यां महातिमहत्यां-महतीमतिक्रान्ता-अतिमहती, सच अतःपुर के सेवक जनों से घिरी हुई जहा श्रमण भगवान् महावीर स्वामी विराजमान थे वहा आई । आकर उसने भगवान की स्तुति की, नमस्कार किया तथा श्रेणिक राजा को आगेकर, राजा के पीछे खडी होकर भगवान की पर्युपासना करने लगी ॥५० १०॥ अब भगवान के उपदेश का वर्णन करते हैं-'तए णं समणे' इत्यादि । चेल्लणादेवी के साथ श्रेणिक राजा भगवान् के समीप में आने के बाद श्रमण भगवान महावीर स्वामी ने श्रेणिक राजा भंभसार જ્યા શ્રમણ ભગવાન મહાવીર સ્વામી વિરાજતા હતા ત્યા આવી આવીને તેણે ભગવાનની સ્તુતિ કરી નમસ્કાર કર્યા તથા શ્રેણિક રાજાને આગળ કરી રાજાની પાછળ ઉભી રહીને ભગવાનની પય પાસના કરવા લાગી (સૂ૦ ૧૦) ७वे भगवानना ५३शन पनि ४२ छ 'तए णं समणे त्या ચેલણાદેવીની સાથે અણિક રાજા ભગવાનની સમીપમાં આવ્યા પછી શ્રમણ ભગવાન મહાવીર સ્વામીએ શ્રેણિક રાજ સંભસાર તથા ચેલણદેવીને ચાર પ્રકારની Page #408 -------------------------------------------------------------------------- ________________ ३६२ - दशाश्रुतस्कन्धमत्र महती चाऽसौ अतिमहती, महाऽतिमहती-तस्यां-महाऽतिमहत्यां परिपदि सभाग्राम, ऋपिपरिषदि ऋपिसभायाम्, मनुष्यसभायाम्, देवसभायाम्, अनेकशतायाम्, अनेकानि बहुनि शतानि श्रोतृगणा यस्यां-साऽनेकशता, तस्याम्-अनेकजताया यावर्सः, यावच्छन्देन-अनेकशतायां परिषदि मध्यगतो (भगवान्) विचित्रं धर्ममाख्याति-'यथा जीवा बध्यन्ते, मुच्यन्ते, यथा च संक्लिश्यन्ति' इत्यादिख्यो धर्मः श्रुतचारित्रलक्षणः कथितः - मरूपितः । धर्मकथावर्णनम्औषपातिकसूत्रतो विज्ञेयम् । ततः परिपत् प्रतिगतापरावृत्ता । श्रेणिको राजा प्रतिगतः-धमकथां श्रुत्वा सभास्थानात्परावृत्तः ॥ म० ११ ॥ • तदनन्तरं जातं वृत्तान्तं सूचयति-'तत्थेगडयाणं' इत्यादि । मूलम्-तत्थेगइयाणं निग्गंथाणं निग्गंथीण य सेणियं रायं बेल्लणं व देवि पासित्ता णं इमे एयारूवे अज्झथिए जाव संकणे ससुम्पनेजा ॥ सू० १२ ॥ छाया-तत्रैककानां निर्ग्रन्थानां निर्ग्रन्थीनां च श्रेणिकं राजानं चेल्लणां च देवीं दृष्ट्वा खल्वयमेतद्रूप आध्यात्मिको यावत् संकल्पः समुदपद्यत ।।मु० १२॥ टीका-'तत्थ'-इत्यादि । तत्र-तस्यां सभायाम्, एकैकानां-केपाश्चित् निग्रन्थानां साधूनाम्, च-पुन:-निग्रन्थीनां-साध्वीनाम् श्रेणिक राजानम्, च-पुनः वेल्लणां देवीं दृष्ट्वा विलोक्य खलु अयम् - एष एतद्रूपो वक्ष्यमाणलक्षणः और खेलणादेवी को चार प्रकार की महापरिषद् में अर्थात् ऋषि-- परिषद्, दुधिपरिषद्, मनुष्यपरिषद्, देवपरिषद्, जिन में हजारों ओतागण सुनने के लिये एकत्रित हुए हैं, ऐसी परिषद् के मध्य में निराजमान होकर " जीन जिस प्रकार कमों से बद्ध होते हैं, मुक्त होते हैं और श पाते है" इत्यादि विचित्र प्रकार से श्रुतचारित्रलक्षण धर्म कहा । धर्मकथा सुनकर परिषद् अपने-अपने स्थान गई और श्रेणिक राजा भी गये ।। सृ० ११ ॥ . મહાપશ્વિમાં અર્થાત્ પિપરિષદુ, મુનિ પરિષદુ, મનુષ્ય પરિષદુ, દેવપરિષદુ, જેમાં હજારે શ્રોતાગણ સાળવા માટે એકત્રિત થયા છે એવી પરિષદના મધ્યમાં વિરાજમાન થઈને જીવ જે જે પ્રકારે કર્મોથી બધાય છે, મુકત થાય છે અને કલેશ પામે છે 'ઈત્યાદિ વિચિત્ર પ્રકારથી શ્રત ચારિત્રલક્ષણ ધર્મ કહ્યો ધર્મકથા સાંભળીને પરિષદ પિતા પોતાને સ્થાને ગઈ અને શ્રેણિક રાજા પણ ગયા (સૂ૦ ૧૧) Page #409 -------------------------------------------------------------------------- ________________ सागभोगाई में चलणादेवीए कोउयमंगला मुनिहषिणी टीका अ. १० निर्ग्रन्थमनोभाववर्णनम् आध्यात्मिक अन्तःकरणस्फुरितः, यावद, यावच्छब्देन चिन्तितः, कल्पितः, प्रार्थितः, मनोगतः इत्येषां सङ्ग्रहः, संकल्प:-मानसिकोऽभिलाषः समुदपद्यतः प्रादुरभूत् ॥ मू० १२ ॥ अथ मूत्रकारः श्रेणिकराजचेल्लणादेवीदर्शनात्माधुसाध्वीनां, मनसि संजातमध्यवसायमाह-'अहो णं सेणिए' इत्यादि । ___मूलम्-अहो णं सेगिए राया महिदिए जान महामुक्वे जे णं हाए, कयबलिकम्मे, कयकोउयसंगलपायच्छिन्ने, सव्वालंकारविभूसिए चेल्लणादेवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ । न से दिहा देवा देवलोगंलि सक्खं खल्लु अयं देवे। जइ इमस्ल सुचरियतवनियमबंभचेरगुत्तिवासस्स कल्लाणे फलवित्तिविसेसे अस्थि वया वयमवि आगमिस्साए एमाई ताई उरालाई एयारूबाई माणुस्सगाई भोगभोगाइं सुंजमाणा विहरामो । से तं साहु ॥ सू० १३ ॥ छाया-अहो ! खलु श्रेणिको राजा महर्द्धिको यावन्महासौख्यो यः खल स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः । सर्वालङ्कारविभूषितचेल्लणादेव्या सार्द्धसुदारान् मानुष्यकान् भोगाभोगान् भुञ्जानो विहरति । नाऽस्माभिदृष्टा देवा देवलोके, साक्षात्खल्वयं देवः । यद्येतस्य सुचरिततपोनियसब्रह्मचर्यगुप्तिवासस्य कल्याणः फलत्तिविशेषः स्यात् , तदा वयमपि आगमिष्यति एतान् तानुदारान् एतद्रूपान् मानुषकान् भागाभागान् भुञ्जाणा विहरेम , तदेतत्साधु ॥ सू० १३ ॥ अनन्तर क्या हुआ ? सो कहते हैं-'तत्थेगइयाण' इत्यादि। उस परिषद् में श्रेणिक राजा को और चेल्लणादेवी को देखकर कई-एक निर्ग्रन्थ और निर्ग्रन्थियों के मन में इस प्रकार आध्यात्मिक - मनोभाव अर्थात् अन्तःकरण की स्फुरणा यावत् मन में संकल्प-विकल्प उप्तन्न हुए ॥ सू० १२ ॥ पछी थयु ? ते छ-'तत्थेगइयाणं' त्यादि તે પરિષદમાં શ્રેણિક મજા તથા ચલણદેવીને જોઈને ઘણું નિર્ચન્થ તથા નિર્ચથીઓના મનમાં આ પ્રકારે આધ્યામિક મનેભાવ અર્થાત્ અ ત કરણ કુરણા એટલે મનમાં સંકલ્પ-વિકલા ઉત્પન્ન થયા. (સૂ૦ ૧૨) Page #410 -------------------------------------------------------------------------- ________________ ३६४ दशाश्रुतम्कन्धमत्र टीका-अहोणं इत्यादि अहो-इत्यावर्यम् । अथवा-सम्बोधनम् , खलुनिश्चयेन श्रेणिको राजा महर्द्धिकः-वृहदश्वर्यशाली यावन्महासौख्या नितान्तसौख्यसम्पन्नः, यः स्नानः कृतस्नानः कृतवलिकर्मा, कृतकौतुकमगलप्रायश्चित्तः मन सर्वाऽलङ्कारविभूषितः चेल्लणादेव्या साई उदागन उनमान मानुपकानमनुष्यसम्बन्धिनो भागभागान-शब्दादिभोगान भुलाना उप मेवमानः विहरति विलमनि । अस्माभिः साधुसाध्वीभिर्देवलोके देवा न दृष्टाः=न साक्षात्कृताः, अयम्-श्रेणिकः साक्षात्-प्रत्यक्षः खलु देवो विराजने, यदि-अमुण्यअस्य मुचरिततपोनियमब्रह्मचर्यगुप्तिवामस्य-तपः = अनगनादि, नियमः अभिग्रहलक्षणः, ब्रह्मचर्य-मैथुन=नित्तिः, एतेषां गुप्तिः परिपालनं तम्यां वासः मुचरितः सम्य कृतश्चासौ तपोनियमब्रह्मचर्यगुप्ति वासश्च स तथा तस्य कल्याणफलत्तिविशेष:सुखमयफलसिद्धिविशेष:-स्यात्-विधेत चेत् , तदा तर्हि वयमपि निग्रन्थाः, अब प्रथम निर्ग्रन्थों के विचारों का स्वरूप कहते हैं-'अहो गं' इत्यादि । अहो !-आश्चर्य है कि श्रेणिक राजा महाऋद्धि-महादीप्तिशाली और महासुखों का अनुभव करने वाला है, जिसने स्नान बलिकर्म कौतुक भंगल और प्रायश्चित्त किया है । समस्त भूषणों से अलकृत होकर चेल्लणा देवी के साथ उत्तम मनुष्य-सम्बन्धी कामभोगों को भोगता हुआ विचरता है । हमने देवलोक में देवों को नहीं देखा है किन्तु यही साक्षात् देव है । यदि इस तप नियम और ब्रह्मचर्याप्ति का कोई फल-सिद्धि है, अर्थात् अनशन आदि तप, अभिग्रहलक्षण नियम, मैथुन - निवृत्तिरूप ब्रह्मचर्य, इनके परिपालन में, सुचरितरूप से आचरण करने में यदि कोई भी फल की प्राप्ति वे पडे हा निन्याना दिया।नु स्व३५ ४९ छ-'अहोगं सेणिए' पत्या. અહો! આશ્ચર્ય છે કે શ્રેણિક રાજા મહાદ્ધિ મહદીતિશાલી અને મહાસુખના અનુભવ કરવાવાળા છે, જેમણે સ્નાન બલિકર્મ કૌતુક મ ગલ અને પ્રાયશ્ચિત્ત કર્યું છે. સમસ્ત ભૂષણેથી અલ કૃત થઈને ચેલણદેવીની સાથે ઉત્તમ મનુષ્ય સંબંધી કામભેગને ભોગવતા થકા વિચરે છે અમે દેવલેકમાં દેવેને જોયા નથી. કિંતુ આજ સાક્ષાત દેવ છે, જે આ તપ નિયમ અને બ્રહ્મચર્યગતિની કઈ કલસિદ્ધિ હોય અર્થાત્ અનશન આદિ તપ, અવિગ્રહ, લક્ષણ, નિયમ, મિથુન-નિવૃત્તિરૂપ બ્રહ્મચર્યએના પરિપાલના સુચરિતરૂપથી આચરણ કરવામાં જે કઈ–પણ ફેલની પ્રાપ્તિ Page #411 -------------------------------------------------------------------------- ________________ सुनिहर्षिणी टीका अ. १० निर्ग्रन्थीमनोभाववर्णनम् ३६५ आगमिष्यति-भविष्यत्काले एतान् तान्-प्रत्यक्षतो दृश्यमानान् उदारान-उत्कृटान् एतद्रूपान्-राज्ञा राश्याश्चानुभूयमानान् , मानुष्यकान्-मनुष्यसम्बन्धिनः, भोगभोगान् भोगोत्तमान् भुञ्जाना विहरेम, 'सेतं' तदेतत् साधु-साधुचिन्तनम् , इत्येतन्मुनिचिन्तितं निदानम् ॥ सू० १३ ॥ ___ अथ चेल्लणादेवीमालोक्य साध्वीनां हृदि समुत्पन्नं विचारं मूत्रकार आह-'अहो णं चेल्लणा' इत्यादि । मूलम्-अहो णं चेल्लणा देवी महिड्ढिया जाव महासुक्खा जा णं हाया, कयबलिकम्मा, कय-कोउय-मंगल-पायच्छित्ता, जाव सव्वालंकारविसूसिया सेणिएणं रण्णा सद्धिं उरालाई माणुस्सगाई भोगभोगाइं सुंजमाणी विहरइ, न मे दिवाओ देवीओ देवलोगंसि, सक्खं खलु इसा देवी। जइ इमस्स सुचरिय-तव-नियम-बंभचेरगुत्ति-वासस्स कल्लाणे फलवित्तिविसेसे अस्थि तया वयमवि आगमिस्साए इसाइं एयारूवाइं उरालाई जाव विहरामो । से तं साहुणो ॥ सू० १४ ॥ छाया-अहो खलु चेलणा देवी महद्धिका यावन्महासौख्या या खलु स्नाता, कृतवलिकर्मा कृतकौतुकमंगलप्रायश्चित्ता, यावत्सर्वालङ्कारविभूषिता श्रेणिकेन राज्ञा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुञ्जाना विहरति । नेवाऽस्मामिष्टा देव्यो देवलो के साक्षात् खल्वियं देवीं । यद्यस्य सुचरिततपोनियम-ब्रह्मचर्यगुप्ति-वासस्य कल्याणः फलवृत्तिविशेषः स्यात् , तदा वयमपि भागमिष्यति एतान् एतद्रूपान् उदारान् यावत्-(मानुष्यकान् भोगभोगान् भुञ्जानाः) विहरेम । तदेतत्साध्वी ॥ मृ० १४ ।। ____टीका-अहोणं इत्यादि । अहो इत्याश्चर्ये खलु-निश्चयेन चेल्लणा देवी है तो हम भी भविष्यत्काल में इस प्रकार के उदार कामभोगों को भोगते हए विचरें। यह मुनियों का चिन्तनरूप निदान है ।स०१३॥ अब चेल्लणा देवी को देखकर निन्धियों के मनमें उत्पन्न હોય તે અમે પણ ભવિષ્યન્ત કાલમાં આ પ્રકારના ઉદાર કામને ભેગવતા થકા વિચરીએ આ મુનિઓના ચિન્તનરૂપ નિદાન છે (સુલ ૧૩) હવે ચેલલગાવીને જોઈને નિઝબ્ધિઓના મનમાં ઉત્પન્ન થયેલા વિચારોનું વર્ણન Page #412 -------------------------------------------------------------------------- ________________ ३६६ - दशाश्रुतस्कन्धमत्रे महर्द्धिका-विशालसम्पत्तिमती, महामोरच्या महाऽऽनन्दमम्पन्ना या स्नाता कुनबलिकर्मा कृतकौतुक-मगलप्रायश्चित्ता यानत्सर्वाऽलझारविभूपिता सती श्रेणिकेन राज्ञा साई-सह, उदारान यापछदेन-मानुष्यकान मोगमागान भुञ्जाना विहरति । अम्माभिः साचीभिदेवलोक देव्यो न दृष्टाः । उग्र चेल्मणा मालाप्रत्यक्षा देवी-देवाऽङ्गनाऽस्ति । यदि चेत् अस्प-एतस्य सुचरिततपोनियमब्रह्मचर्यगुप्तिवासस्य-प्रागुक्तरूपस्य कल्याण शुमपदः फलत्तिविशेषः स्थान, चेत, तदा वयमपि-साध्व्योऽपि आगमिप्यति भविष्यकाले इमान् पनपान मानुज्यकान् भोगमोगान भुञ्जाना विहरेम । तदेतत्साध्वी साबीचिन्तनम् ।।मृ०१४|| तदनन्तरं च किमभवत् ? इति प्रदर्शयति-अजाति' इत्यादि । मूलम्--अजो-त्ति-समणे भगवं महावीरे ते वहवे निग्गंथे हुए विचारों का वर्णन करते हैं-'अहो णं चेल्लणा' इत्यादि । महारानी चेल्लणा देवी को देखकर माध्विया विचार करती है कि-आश्चर्य है कि यह चेल्लणा देवी महाऋद्धि. महादीप्तिशाली, और महासुखवाली है । यह स्नानकर, वलिकर्मकर, कौतुक, मंगल और प्रायश्चित्तकर सब प्रकार के अलङ्कारों से विभूपित होकर श्रेणिक राजा के साथ उत्तमोत्तम भौगों को भोगती हुई विचरण करती है । हमने देवलोक में देविया नहीं देखी हैं किन्तु यह साक्षात् देवी है। यदि हमारे इस सुचरित तप नियम और ब्रह्मचर्य का कोई कल्याणकारक विशेष फल हो तो हम भी आगामीकाल में इस प्रकार के उत्तम भोगों को 'मोगती हुई विचरण करें। यह साध्वियों का चिन्तनरूप निदान है ॥ मू० १४ ॥ ४२ छ-'अहो णं चेलणा' या " મહારાણું ચલણદેવીને જોઈને સાવિઓ વિચાર કરે છે કે-આશ્ચર્ય છે કે આ ચેલણદેવી માત્રાદ્ધિ મહાદીપ્તિશાલી અને મહાસુખવાળી છે. તે બલિકર્મ કરી કૌતુક મગલ તથા પ્રાયશ્ચિત્ત કરી, અને બધા પ્રકારના અલકારથી વિભૂષિત થઈને શ્રેણિક રાજાની સાથે ઉત્તમત્તમ ભેગને ભેગવતી વિચરણ કરે છે. અમે દેવલોકમાં દેવીઓ- નથી જોઈ. પણ આ સાક્ષાત્ દેવી છે જે અમારા આ સુચરિત તપ નિયમ અને બ્રહ્મચર્યનું કઈ કલ્યાણકારક વિશેષ ફલ હોય તે અમે પણ આગામી કાલમાં આ પ્રકારના ઉત્તમ ભેગેને ભગવતા વિચરણ કરીએ. આ સાવિઓનાં ચિંતનરૂપ निहान छे (सू० १४) Page #413 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० भगवत्पृच्छा ३६७ य निग्नंथीओ य आमंतेत्ता एवं वयासी-'सेणियं रायं चेल्लणादेवि पासित्ता तुम्हाणं मणंसि इमेयारूवे अज्झस्थिए जाव समुप्पजित्था-अहो णं सेणिए राया महिढिए जाव सेत्तं साहु । अहो णं चेल्लणा देवी महिढिया जाव सेतं साहुणी । से शूणं अजो ! अढे समझे ?' हंता अस्थि ॥ सू० १५ ॥ छाया-आर्या : ! इति श्रमणो भगवान महावीरस्तान् बहून् निर्ग्रस्थान निर्ग्रन्थींश्चामन्त्र्यैवमवादीत्-श्रेणिकं राजानं चेल्लणादेवीं दृष्ट्वा युष्माकं मनसि एतद्रूपो आध्यात्मिको यावत् समुदपद्यत-'अहो खलु श्रेणिको राजा महर्द्धिको यावत्-तदेतत्साधु । अहो खलु चेल्लणा देवी महर्द्धिका यावत् तदेतत्साध्वी । स नूनम् आर्या : ! अर्थः समर्थः ? ' हन्त ! अस्ति ॥ मू० १५ ॥ ___टीका-'अज्जोत्ति'-इत्यादि । हे आर्याः ! इति एवम्-श्रमणो भगवान् महावीरः-तान् -बहून्-निर्ग्रन्थान् निग्रन्थींश्च आमन्त्र्य-सम्बोध्य एवं वक्ष्यमाणलक्षणम् अवादी-पप्रच्छ, प्रश्न दर्शयति-श्रेणिकं राजानं चेल्लणादेवी च दृष्ट्वा विलोक्य युष्माकं मनसि एतद्रपः वक्ष्यमाणस्वरूपः आध्यात्मिकः सङ्कल्पःमानांसको विचारः समुदपद्यत भादुरभूत्-अहो ! खलु श्रेणिको राजा महर्टिको यावद्-महासौख्यः, इत्यादि, उदाशन भोगमोगान् शुञ्जानो विहरतीति, तथा यवस्य सुचरितस्य तपोनियमब्रह्मचर्यवामस्य कल्याणः फलवृत्तिविशेषः स्यात् अनन्तर क्या हुआ सो कहते हैं-'अज्जोति' इत्यादि । • हे आर्यो ! इस प्रकार से श्रमण भगवान महावीर उन बहुत से साधु और साध्वियों को सम्बोधन करके कहने लगे कि-श्रेणिक राजा और चेल्लणा देवी को देखकर तुम लोगों के मनमें इस प्रकार का आध्यात्मिक-संकल्प हुआ-" आश्चर्य है-श्रेणिक राजा इतना महान्झद्धि महादीतिशाली और महासुखसंपन्न है और मनुष्यसम्बन्धी कामभोगी को भोगना हुआ विचरता है, तो यदि हमारे इस सुच त्या२५छी शु थयु ते ४ छ-'अज्जोत्ति' त्या, હે આ ! આ પ્રકારથી શ્રમણ ભગવાન મહાવીર તે ઘણા સાધુ તથા સાવિએને સ બેધન કરીને કહેવા લાગ્યા કે- શ્રેણિક રાજા અને ચલણદેવીને જોઈને તમે લોકોના મનમાં એ પ્રકારનો આધ્યાત્મિક સંકલ્પ થયે-આશ્ચર્ય છે–શ્રેણિક રાજ એટë મહાદ્ધિ-મહાદીપ્તિશાળી અને મહાસુખસ પન્ન છે અને મનુષ્ય સંબધી કામને જોગવતા થકા વિચરે છે તે જે અમારા આ સુચરિત તપ નિયમ અને Page #414 -------------------------------------------------------------------------- ________________ ३६८ . दशाश्रुतस्कन्धसूत्रे तदा वयमपि आगमिष्यति तान् तादृशान् भोगभोगान् भुञ्जाना विहरेम । इति साधूनां हार्दिकोऽभिप्रायः। अहो ! खल्लु चेल्लणा देवी महर्द्धिका महासौख्या यावत्-यावच्छन्दात्पूर्वोक्तान् भोगभोगान् भुञ्जाना विहरति तथा य. धस्माकं सुचरितस्य तपोनियमादेः कल्याणः फलवृत्तिविशेषः स्यात् तदा वयमपि तान् भोगान् भुञ्जाना विहरेम । इदं साधु-एतत् साध्वीभिश्चिन्तितम् । अथ भगवान् पृच्छति-स नूनम् आर्याः ! अर्थ : समर्थ : ? = पूर्वोक्तोऽर्थ : सत्यः ?, साधवः प्रत्युत्तरं ददते-हन्त ! अस्ति । भगवत्कथितं सर्वथा सत्य विधते ॥ मू० १५ ॥ एतदनन्तरं भगवता किं कथितम् ? इति दर्शयति-एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो भए धम्मे पण्णत्ते । इणमेव निग्गंथे पावयणे सच्चे, अणुत्तरे, पडिपुण्णे, केवले, संसुद्धे, याउए, सल्लकत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, निजाणमग्गे, निव्वाणमग्गे, अवितहमविसंदिद्धे, सव्वदुक्खप्पहीणमगे । इत्थं ठिया जीवा सिझंति, वुज्झति, मुच्चंति, परिनिव्वायंति, सञ्चदुक्खाणमंतं करेंति ॥ सू० १६ ॥ रित तप नियम और ब्रह्मचर्य पालन का सुफल है, तो हमको भी भवान्तर में ऐसे भोग मिलें । " साध्वियों के मनमें इस प्रकार सङ्कल्प हुवा कि-" यह चेलणा देवी महाऋद्धिशाली है, महासुखवाली है और मनुष्यसम्बन्धी कामभोगों को भोगती है, यदि हमारे सुचरित, तप, नियम और ब्रह्मचर्यपालन का सुफल है तो हम भी भवान्तर में ऐसे भोगों को प्राप्त करें।" हे आर्यो ! तुम लोगों के मन में ऐसे विचार हुए, क्या यह सच है ? उन्हों ने उत्तर दिया कि-'हे भदन्त ! जैसे आप फरमाते हैं वह वैसा ही है ॥सू० १५॥ બ્રહ્મચર્ય પાલનનું સુફલ હોય તો અમને પણ ભવાન્તરમાં એવા લેગ મળે સાથ્વિએના મનમાં એ પ્રકારે સંક૯પ થયે કે– ચેલણદેવી મહાદ્ધિશાલિની છે. મહાસુખવાળી છે અને મનુષ્યસ બંધી કામભોગેને ભોગવે છે જે અમારા સુચરિત તપ નિયમ બ્રહ્યચર્ય પાલનનું સુફલ હોય તે અમે પણ ભવાતરમાં એવા ભેગોને પ્રાપ્ત કરીએ હે આર્યો! તમે લેકેના મનમાં એવા વિચાર થયા કેમ તે ખરૂ છે? તેઓએ ઉત્તર આપે કે– હે ભદન્ત! જેવું આપ ફેરમા તેવું જ બરાબર છે (સૂ) ૧૫) Page #415 -------------------------------------------------------------------------- ________________ निहर्षिणी टीका अ. १० भगवदुपदेशः ३६९. छाया - एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैर्ग्रन्थं प्रवचनं सत्यम्, अनुत्तरम्, प्रतिपूर्णम्, केवलं, संशुद्धम्, नैयायिकम्, शल्यकर्तनम्, सिद्धिमार्गः, मुक्तिमार्गः, निर्याणमार्गः, निर्वाणमाग:, अवितथमसन्दिग्धम्, सर्वदुःखप्रहीणमार्गः, अत्र स्थिता जीवाः सिद्धयन्ति, बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तं कुर्वन्ति ॥ सू० १६ ॥ टीका - एवं खलु इत्यादि । हे आयुष्मन्तः श्रमणा ! = प्रशस्तजीवनकालयुक्ताः मुनयः!एवम्=अनेन प्रकारेण, खलु निश्चयेन मया धर्मः श्रुतचारित्रलक्षणः, प्रज्ञप्तः= प्ररूपितः । इदमेव = प्रत्यक्षकीर्तितमेव, नैर्ग्रन्थं प्रवचनं सत्यं यथार्थम्, अनुत्तरम्=अविद्यमानमुत्तरं यस्मात् - सर्वोपरिवर्तमानम्, मतिपूर्णम् = सर्वार्थसम्पन्नम्, केवलम् = अद्वितीयं, संशुद्ध-सकलदो परहितम् नैयायिकं = न्याययुक्तम् नेतृकमिति च्छायाक्षे तु मोक्षनयनदक्षम्, शल्यकर्तनम् = मायानिदानमिध्यादर्शनरूपशल्यत्रयच्छेदकम्, सिद्धिमार्गः=सिद्धिगतेः पन्था, मुक्तिमार्गः=सकलकर्मक्षयलक्षणमुक्तिपथः, निर्याणमार्गः - मोक्षमार्ग इत्यर्थः । निर्वाणमार्गः सकलदुःखनिवृत्तिमार्गः, अवितथम् = यथार्थम् । असन्दिग्धम् - संशयविपर्ययानध्यवसाय दो परहितम्, अनन्तर भगवान ने जो कहा सो कहते हैं - ' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने श्रुतचारित्रलक्षण धर्म प्रतिपादन किया है । वह निर्ग्रन्थ प्रवचन सत्य है अर्थात् यथार्थ है । सर्वोपरिवर्तमान है । सर्वार्थसम्पन्न है । अद्वितीय है । समस्त दोषों से रहित है । न्याययुक्त है । अथवा मोक्ष की ओर लेजाने में समर्थ है । माया- - निदान - मिथ्यादर्शनरूप तीन शल्य को काटने वाला है । सिद्धि का मार्ग है । सकल कर्मों का क्षयलक्षण मुक्ति का मार्ग है । मोक्ष का मार्ग है । सकल दुःख की निवृत्ति का है । है । संशय विपर्यय और अनध्यवसायरूपी तीन दोषों से रहित है । पछी भगवाने के उद्धुं ते हे छे' एवं खलु ' इत्यादि હું આયુષ્માન શ્રમણા ! આ પ્રકારે મે શ્રુતચારિત્ર લક્ષણ ધર્મ પ્રતિપાદન કર્યું છે તે નિશ્ચેન્થ પ્રવચન સત્ય છે અર્થાત્ ચર્ચા છે. સર્વોપરિ વમાન છે, સર્વાં ́સ પન્ન છે, અદ્વિતીય છે, સમસ્ત દોષાથી રહિત છે ન્યાયુકત છે અથવા મેાક્ષની તરફ લઈ જવામા સમ છે માયા, નિદાન, મિથ્થાઇ નરૂપ ત્રણ શલ્યને કાપવાવાળુ છે. સિદ્ધિના માર્ગ છે સકલ કર્માંના ક્ષયલક્ષણ મુક્તિનો માર્ગ છે. મેાક્ષના માર્ગ છે. સકલ દુ:ખની નિવૃત્તિના માર્ગ છે. યથાર્થ છે સંશય વિપ ય અને અન Page #416 -------------------------------------------------------------------------- ________________ ३७० . दशाश्रुतस्कन्धसत्रे सर्वदुःखपहीणमार्गः-सर्वाणि च दुःखानि शारीरिकमानसिकादीन्यसातानि तेषां यत्महीणं-प्रहाणं क्षय इति यावत् तस्य मार्गः, अत्रस्थिताः निर्ग्रन्थप्रवचने मवृत्ताः जीवाः सिद्धयन्ति कृतकृत्यतया सिद्धा भवन्ति । बुध्यन्ते-विमलकेबलाऽऽलोकेन सकललोकालोकं जानन्ति । मुच्यन्ते-कर्मवन्धनेभ्यो वियुज्यन्ते । परिनिर्वान्ति-समम्तकर्मकृतविकाररहितत्वेन स्वस्था भवन्ति । सर्वदुःखानामन्तं कुर्वन्ति-समस्तगारीरिकादिदुःखानां विनाशं कुर्वन्ति ।। सू० १६ ॥ भगवता तदनन्तरं यत्कथितं तदाह-'जस्स णं' इत्यादि । ___मूलम् -जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्रिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहि पुरा पुढे विरूवरूवहिं परीसहोवसग्गेहिं उदिण्णकामजाए विहरिज्जा, से य परकमेजा, से य परकममाणे पासेजा-जे इमे उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, तेसिं अण्णतरस्त अइजायमाणस्त निजायमाणस्स उभओ पुरओ महंदासीदासकिंकरकम्मकरपुरिसा पदातपरिक्खित्ता छत्तं भिंगारं गहाय लिग्गच्छति ॥ सू० १७ ॥ छाया-यस्य खलु धर्मस्य निर्ग्रन्थः शिक्षायै उपस्थिती विहरन् पुरा दिगिञ्छया पुरा पिपासया पुरा वाताऽऽतपाभ्यां स्पृष्टो विरूपरूपैः परीषहोपसगैरुदीर्णकामजातो विहरेत् । स च पराक्रामेत, स च पराक्रामन् पश्येत्य इमे-उग्रपुत्रा महामावकाः, भोगपुत्रा महामातृकाः, तेषामन्यतरस्याऽतियातः निर्यातः उभयतः पुरतः महादासीदासकिड्डरकमकरपुरुषाः पदातिपरिक्षिप्ताछत्रं शृङ्गारं गृहीत्वा निर्गच्छन्ति ॥ मू० १७ ॥ शारीरिक मानसिक आदि असाता के विनाश का कारण है । इस निर्ग्रन्थ प्रवचन में रहे हुए जीव कृतकृत्य होकर सिद्ध हो जाते हैं। निमल केवल आलोक से सकल लोकालोकको जानते हैं। कर्मवन्धन ले मुक्त होजाते हैं । समस्त शारीरिक आदि सब दुःखों का नाश करते हैं ।। स्मृ० १६ ।। ધ્યવસાયરૂપી ત્રણ દેથી રહિત છે. શારીરિક માનસિક આદિ અસાતાના વિનાશનું કારણ છે આ નિગ્રંથ પ્રવચનમાં રહેતા જીવ કૃતકૃત્ય થઈને સિદ્ધ થઈ જાય છે વિમલ કેવલ આલેકથી સકલ લેાકાલેકને જાણે છે કેમ બન્ધનથી મુકત થઈ જાય છે સમસ્ત શારીરિક આદિ તમામ દુઃખાને નાશ કરે છે (સ. ૧૬) Page #417 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् ३७१ ____टीका-'जस्स णं' इत्यादि । यस्य खल्लु धर्मस्य शिक्षायै-ग्रहण्यासेवनीरूपायै उपस्थितः=समुद्यतो निर्ग्रन्था साधुः पुरा=पूर्वम् दिगिंछया-दिगिन्छा= बुभुक्षा तया, पुरा पिपासया, पुरा वाताऽऽतपाभ्यां वायुसूर्यातपाभ्यां शीतोष्णाभ्यामित्यर्थः । पुरा-पूर्व रपृष्टः तान् सहमानः विरूपरूपैः नानाप्रकारैः, परीषहोपसर्गः पीडितो मोहोदयात्तान् असहमानो उदीर्णकामजात: उदितकामवासनासमूहः सन् विहरेत् भवेत् । स च साधुः पराक्रामेत्-तपःसंयममार्गे प्रयतेत । स च साधुः पराक्रामत्-तपःसंयमयोर्वीर्य स्फोटयन् पश्यति। किं पश्यति ? इत्याह-'ये' इत्यादि, ये इमे-एते उग्रपुत्राः उग्रकुलोद्भवाः ऋष भदेवेन कोट्टपालकत्वेन नियोजिताः, महामातृकाः-महत्यो महाकुलीना मातरो __ येषां ते महामातृकाः शुद्धमातृवंशाः, भोगपुत्राःआदिदेवेन संस्थापितो यो गुरुवंशस्तेषां पुत्राः महामातृकाः उत्तममातृपक्षाः सन्ति, तेषामुग्रपुत्रभोगपुत्राणां तादृशानामन्यतमस्य-तन्मध्ये कस्याऽप्येकस्य, अतियात: गृहं गच्छतः, निर्यात = ग्रहान्निस्सरतः उभयतः उभयोमिदक्षिणपार्श्वयोः, पुरतः=अग्रे महादासीदास इसी विषय में और भी कहते हैं-'जस्स णं' इत्यादि । जिस धर्म की ग्रहण आसेवनरूप शिक्षा के लिए उपस्थित हुआ निर्ग्रन्थसाधु भूख, प्यास, शीत और उष्ण आदि नाना प्रकार के परीषहों को सहन करता है, उसके चित्त में यदि मोहकर्म के उदय से कामविकार उप्तन्न हो जाय तो भी साधु संयनमार्ग में पराक्रम करे । पराक्रम करता हुआ वह साधु देखता है कि ये उत्तम माता पिता के वंश में उप्तन्नहए उग्रपुत्र जिनको ऋषभदेव भगवान् ने कोटपालपने स्थापित किये, तथा उत्तम माता पिता के वंश में उप्तन्न हुए भोगपुत्र, जिनको ऋषभदेव भगवान् ने लोगो में गुरुपने स्थापित किये, उनमें से ऐश्वर्यसंपन्न किसी एक को दास-दासी आदि मा विषयमा वणी पY ४ छ-'जस्स णं त्याह - જે ધર્મની ગ્રહણ આસેવનરૂપ શિક્ષાને માટે ઉપસ્થિત થયેલા નિગ્રંથ સાધુ ભૂખ-તરસ, શીત–ઉષ્ણ આદિ નાના પ્રકારના પરીષહાને સહન કરે છે તેમના ચિત્તમાં જે મેહકમના ઉદયથી કામવિકાર ઉત્પન્ન થઈ જાય તે પણ સાધુ સંયમ માર્ગમાં પરાક્રમ કરે પરાક્રમ કરતા થકા તે સાધુ જુએ છે કે આ ઉત્તમ માતાપિતાના વશમાં ઉત્પન્ન થયેલા ઉગ્રપુત્ર જેને ઋષભદેવ ભગવાને કટપાલપણે સ્થાપિત કર્યા, તથા ઉત્તમ માતાપિતાના વશમાં ઉત્પન્ન થયેલા ભેગપુત્ર જેને ત્રાષભદેવ ભગવાને લોકોમાં ગુરુપણે સ્થાપિત કર્યા. તેમાંથી અશ્વયંસ પન્ન કોઈ એકને દાસદાસી આદિને ઠાઠમાઠપૂર્વક Page #418 -------------------------------------------------------------------------- ________________ ३७२ दशाश्रुतस्कन्धसूत्रे किङ्करकर्मकरपुरुषाः-दास्यः = परिचारिकाः, दासा: परिचारकाच, किङ्कराःशारीरिककार्यकारिणः, कर्मकराः भृत्याः, ते चामी पुरुषाश्च, महान्तश्चामी दासीदासकिङ्करकर्मकरपुरुपाश्च ते तथा, तेऽपि कीदृशाः? अत्राऽऽह-पदातिपरिक्षिप्ताःपद्भयां सञ्चरणशीलपुरुषैः परमसेवकैः परिक्षिप्ता: वेष्टिताः सन्तः, छत्रं, भृङ्गारम् =सुवर्णनिर्मितजलपात्रविशेषं गृहीत्वा आदाय निर्गच्छन्ति=निस्सरन्ति ।।०१७॥ मूलम्-तयाणंतरं च णं पुरओ महाआसा आसवरा उभओ तेसिं नागा नागवरा पिटुओ रहवरा संगेल्ली, से णं उद्धरियसेयछत्ते अब्भुग्गयभिंगारे पगहियतालियंटे पवीयंतसेयचामरबालवीयणए अभिक्खणं अभिक्खणं अइजाइ य निजाइ य । सप्पभायं सपुवावरं च णं पहाए कयबलिकम्मे जाव सव्वालंकारविभूसिए महइमहालयाए कूडागारसालाए महतिमहालयंसि सीहासणंसि जाव सव्वरत्तिएणं जोइणा झियायमाणेणं इत्थिगुल्मपरिबुडे महया हय-नह गीय वाइय तंती-तल तालतुडिय घण मुइंग-भद्दल पडुप्पवाइयरवेणं उरालाई माणुस्सगाई कामभोगाइं भुंजमाणे विहरइ ॥ सू० १८ ॥ छाया-तदनन्तरं च खलु (तस्य) पुरतो महाऽश्वा अश्ववरा उभयतस्तेषां नागा नागवराः पृष्ठतो रथा रथवराः संगेल्लिः (स्थसमुदायः) स खलु उतश्वेतच्छत्रः, अभ्युद्गतभृङ्गारः पगृहीततालवृन्तः प्रवीज्यमानश्वेतचामर-बालहाटबाटपूर्वक आते-जाते देखकर साधु निदानकर्म करता है । अय उनकी ऋद्धिसंपत्ति का वर्णन करते हैं-उन उग्रपुत्र भोगपुत्रों में से किसी एक के आने-जाने के समय में अनेक दास-दासी अर्थात् नौकर-चाकर दोनों तरफ चलते हैं, कोई आगे झारी लेकर चलते हैं और कोई उनके सिर पर छत्र धर रहे हैं, तथा अनेक पदाति आगे चल रहे हैं ।। सू० १७ ॥ આવતા જતા જોઈને સાધુ નિદાનકર્મ કરે છે હવે તેમની દ્ધિ સંપત્તિનું વર્ણન કરે છે–તે ઉગ્રપુત્ર ભેગપુત્રમાંથી કેઇ એકના આવવા જવાના સમયમાં અનેક દાસદાસી અર્થાત્ નોકર ચાકર બને તરફ ચાલે છે કેઈ આગળ ઝારી લઈને ચાલે છે અને કઈ તેમના શિર પર છત્ર ઝાલી રાખે છે. તથા અનેક પદાતિ આગળ ચાલતા હોય છે. (સ૧૭) Page #419 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० निग्रन्थनिदानकर्म (१) वर्णनम् ३७३ व्यजनकः, अभीक्ष्णम् अभीक्ष्णमतियाति निर्याति च । सप्रभातं सपूर्वाऽपरं स्नातः कृतबलिका यावत्सर्वाऽलङ्कारविभूपितो महातिमहालयायां कूटाकारशालायां महातिमहालये सिंहासने यावत्सर्वरात्रिकेण ज्योतिषा ध्मायमानेन स्त्रीगुल्मपरिवृतो महताऽऽहत-नाट्य-गीत-वादित्र-तन्त्री-तल-ताल-त्रुटित-घन-मृदङ्ग-मार्दलपटु-प्रवादितरवेणोदारान् मानुष्यकान् कामभोगान् युञ्जानो विहरति ।।मु०१८॥ टीका-तयाणंतरं इत्यादि । तदनन्तरं-तेषां पुरतःउग्रपुत्रादीनामो महाऽश्वाः विशालघोटका, अश्ववराः जातिमन्तोऽश्वाः, तेषामुग्रपुत्राणाम्, उभयतः उभयोः पार्श्वयोः नागाः हस्तिनः, नागवराः हस्तिराजाः पृष्ठतः पश्चाद्भागे, स्थाः, रथवराः रथप्रधानाः, संगल्लिा स्थानां समुदायो वत्र्तते । स खलु तेषां मध्ये कश्चित् उग्रवादि -उद्धृतम्-ऊ:कम् शिरस उपरि विस्तारितं श्वेतच्छत्रं यस्मै सः, अभ्युद्ता सावधानतया हस्ते धृतः-भृङ्गारः सुवर्णनिर्मितजलपात्रविशेषो यस्मै स तथा, प्रगृहीतं-हस्ते धृतं तालचन्तं-तालव्यजनं यस्मै स तथा, प्रवीज्यमानानि चाल्यमानानि-श्वेतचामराणि बालव्यजनानि च यस्मै स तथा, एतादृशः सन् अभीक्ष्ण-अभीक्ष्णम् पुनः-पुनः अतियाति गृहं प्रति, च-पुनः, निर्याति गृहानिःसरति । सप्रभातं-प्रभातकृत्यसहितं, सपूर्वापरं-पूर्वपश्चात्कर्तव्ययुक्तम् - सह पूर्वेण = पूर्वाह्नकर्तव्येन, अपरेण अपराह्नकर्तव्येनेति सपूर्वाऽपरं-पूर्वाऽपराह्नसुखयुक्तम्, स्नातः कृतस्नानः, कृतवलिकर्मा, यावच्छ फिर कहते हैं-'तयाणंतरं' इत्यादि । उनकी सवारी में आगे बडे-बडे घोडे, दोनों ओर प्रधान हाथी, पीछे रथ और रथों का समुदाय चलता है। कितनेक उनके ऊपर छत्र धर रहे हैं । कितनेक के हाथ में सुवर्ण की झारियां हैं। कोई हाथ में तालवृन्त के पंखे लेकर हवा कर रहे हैं । कोई श्वेत चामर डुलाते हैं । इस प्रकार के ठाटबाट से बार - बार वे अपने भवन में प्रवेश करते हैं और निकलते हैं। फिर वे पूर्वाह्न-प्रात:4जी डे छ-' तयाणंतरं' याह. તેમની સ્વારીમાં આગળ મોટા મેટા ઘેડા, બેઉ બાજુ મુખ્ય હાથી, પાછળ રથ તથા રથને સમુદાય ચાલે છે કેટલાક તે તેમના ઉપર છત્ર રાખી રહ્યા છે. કેટલાકના હાથમાં સુવર્ણની ઝારી છે. કેઈ હાથમાં તાલવૃન્તના ૫ ખા લઈને હવા નાખી રહ્યા છે કેઈ ઋતચામર ઢાળે છે. આ પ્રકારના ઠાઠમાઠથી વાર વાર તેઓ પિતાના ભવનમાં પ્રવેશ કરે છે તથા નીકળે છે પછી તેઓ પૂર્વ=પ્રાત:કાલે તથા Page #420 -------------------------------------------------------------------------- ________________ ३७४ श्री दशाश्रुतस्कन्धसूत्रे ब्देन-कृतकौतुकमङ्गलप्रायश्चित्तः, इत्यादीनां सङ्ग्रहः, सर्वालङ्कारविभूषितः, महातिमहाळयायां-महातिमहन्याम् अत्युच्चैस्तरायां विशालायां कूटाऽऽकारशालायाम् कूट पर्वतशिखरं तदाकारा-तत्सदृशी प्रोत्तुङ्गा सा चासौ शाला-भवनम्, उप'लक्षणं चैतत्प्रासादादीनाम्, तत्र महातिमहालये अतिविस्तीर्ण सिंहासने, यावत् सर्वरात्रिकेण-सर्वा अखण्डिता सम्पूर्णेति यावत् या रात्रिस्तत्र भवेन रात्रिपर्यन्त स्थायिना, यद्वा-सर्वरात्निकेन-सकलमणिसम्बन्धिना ज्योतिपा-प्रकाशेन ध्मायमानेन-प्रकाश्यमानेन, स्त्रीगुल्मपरिहत्ता स्त्रीसमूहपरिवेष्टितः, महताऽऽहत-नाटयगीत-वादिन-तन्त्री-तल-ताल-त्रुटित-घन-मृदग-मर्दल-पटुप्रवादितरवेण, अस्यैव विशेषणं, महता=विशालेन आहताः बादिता ये तन्त्र्यादिमादलान्ता, तेपां पटुप्रवादितेन-निपुणवादकत्रादितेन महता रवेण उपलक्षितान् उदारान्-उत्तमान मानुषकान् कामभोगान् भुञान: उपसेवमानो विहरति ॥ सू० १८ ॥ काल और अपराह-सायंकाल में स्नान, चलिकर्म, मषीतिलक, कौतुक तथा दधि अक्षत दूर्वा आदि धारण करनेल्प मंगल कर सर्व अलकारों से विभूषित होकर अतिविशाल कूटाकारशाला-पर्वत के शिखर के आकारवाली उन्नतशाला में अर्थात् बडे-बडे राजभवन में यावत् सम प्रकार की सजावट से सजे हुए बडे विस्तृत सिंहासन पर बैठकर आनन्द का अनुभव करते हैं । जिनके भवन में सारी रात दीपमाला अथवा रत्नों की ज्योति जगमगाती रहती है, वह निपुण पुरुषों द्वारा वजाये हुए वाजो को तथा वीणा करताल मेघध्वनि वाले मृदंग की मधुरध्वनियुक्त नाटक को स्त्रीसमुदाय के साथ देखते हुए और सुन्दर गीतों को सुनते हुए मनुष्यसंबंधी उत्तम कामभोगों को भोगते हुए सुखमय जीवन व्यतीत करते हैं ॥सू०१८॥ અપા=સાય કાલે સ્નાન બલિકર્મ ષતિલક કૌતુક તથા દધિ અક્ષત દૂર્વા આદિ ધારણ કરતા મંગલમય સર્વ અલંકારોથી વિભૂષિત થઈને અતિવિશાલ કુટાકારશાલા પર્વતના શિખરના આકારવાળી ઉન્નતશાલામાં અર્થાત્ મેટામેટા રાજભવનમાં જ્યાં સર્વ પ્રકારની સજાવટથી બિછાવેલ ઘણા વિસ્તૃત સિંહાસન પર બેસી આનંદનો અનુ ભવ કરે છે જેના ભવનમાં આખી રાત દીપમાલા અથવા રત્નની તિ ઝગમગતી રહે છે, નિપુષ્યપુરુદ્વારા વાગતા વાજા તથા વીથ કરતાલ મેઘધ્વનિવાળા મૃદગના મધુર ધ્વનિયુકત નાટકને સમુદાય સાથે જોતાં અને સુંદર ગીતે સાભળતાં, મનુષ્ય'સબંધી ઉત્તમ કામને ભોગવતાં સુખમય જીવન વ્યતીત કરે છે (સૂ) ૧૮) Page #421 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अं. १० निर्ग्रन्धनिदानकर्म (१) वर्णनम् पुनरपि कथयति - तस्स णं' इत्यादि । मूलम् - तस्स णं एगमवि आणवेमाणस्स जात्र चत्तारि पंच अवुत्ता चेत्र अब्भुति भण देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो ? किं आचिट्ठामो ? किं भे हियइच्छियं ? किं ते आसगस्स सदति ? तं पासित्ता णिग्गंथे णिदाणं करेइ ॥ सू० १९ ॥ 1 ३७५ छाया-तस्य खल्वेकमप्याज्ञापयतो यात्रश्वत्वारः पञ्च वाऽनुक्ताश्चैव अभ्युपतिष्ठन्ति भण देवाणुप्रिय ! किं करवाम ? किमाहाम ? किमुपनयाम ? किमातिष्ठाम ? किं भवतो हृदिच्छितम् ? किं तवाऽऽस्यकाय स्वदते ? । तद् दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० १९ ॥ टीका- 'तस्स णं' - इत्यादि । तस्य = उग्रपुत्रादेः खलु एकमपि भृत्यम् आज्ञापयतः=स्वकार्यार्थं निर्दिशतः, यावच्छब्देन द्वौ वा त्रयो वेत्यनयोः सग्रहः, चस्वारो वा पञ्च वा भृत्यजना अनुक्ताः = अनाहूता एव अभ्युपतिष्ठन्ति - उपस्थिता भवन्ति, पृच्छन्ति च हे देवानुप्रिय ! भण कथय किं कार्य करवाम, किमुपनयाम, = किं खाद्यं वस्तु सन्निधौ प्रापयाम, किम् आहराम = किं वस्तुजातं समानयाम, किमुपनयाम = किमिति - विद्यमानेषु वस्तुषु किं समर्पयाम, किमातिष्ठाम = कीदृशं भोज्यजातं सम्पादयाम, अत्र सर्वत्र प्रार्थनायां लोट् । किं भवतो हृदिच्छितं = हृदयस्येष्टम्, किं तवाऽऽस्यकाय - मुखाय स्वदते ? - रोचते ? | तत्== सर्वे सुखं दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० १९ ॥ फिर भी कहते हैं- ' तस्स णं ' इत्यादि । उनके एक दास के बुलाने पर चार या पाँच अपने आपबुलाये बिना उपस्थित हो जाते हैं और कहते हैं कि - हे स्वामिन् ! कहिये हम क्या करें ?, आप के लिए क्या लावें ?, और इन वस्तुओं में से कौन सी वस्तु आप को अर्पण करें ?, आप के लिए कौनसा भोजन बनायें ?, आप के हृदय में क्या इच्छा है ? आप के मुख h वजी या ४ छे- 'तस्स नं' इत्याहि તે એક દાસને ખેલાવે ત્યાં ચાર પાચ દાસ પેાતાની મેળે ખેલાવ્યા વિના હાજર થઇ જાય છે, અને કહે છે કે સ્વામિન્! કહા અમે શું કરીએ ? આપના માટે શુ લાવીએ ? તથા આ વસ્તુએમાંથી કઇ વસ્તુ આપને આણુ કરીએ ? આપને માટે કચુ (શુ) ભેાજન બનાવીએ ? આપના હૃદયમાં શું ઇચ્છા છે? આપના માટે કઈ વસ્તુ Page #422 -------------------------------------------------------------------------- ________________ ३७६ ___ श्री दशाश्रुनस्कन्धसूत्रे अथ सूत्रकारो निर्ग्रन्थस्य निदानकर्मविषये प्राह- 'जइ' इत्यादि । ____ मूत्रम्-जइ इमस्स सुचरियस्त तवनियमवंभचेरगुत्तिवासस्स तं चेव जाव साहु । एवं खलु समणाउसो ! निग्गंथे णिदाणं किच्चा तस्स ठाणस्स अणालोइय-अप्पड्डिकते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवइ महिडिएसु जाव चिरट्रिइएसु । से णं तत्थ देवे भवइ महिड्डिए जाव चिरहिइए । तओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइखएणं अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिं णं अन्नतरंसि कुलंसि पुत्तत्ताए पञ्चायाइ ॥ सू० २० ॥ छाया-यद्यस्य सुचरितस्य तपोनियमब्रह्मचर्यगुप्तिवासस्य तदेव यावत् साधु । एवं खलु श्रमणाः ! आयुष्मन्तः । निर्ग्रन्यो निदानं कृत्वा तस्य स्थानास्य अनालोचिताऽप्रतिक्रान्तः कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनोपपत्ता भवति-महर्द्धिकेषु यात्रचिरस्थितिकेषु । स च तत्र देवो भवति महद्धिको याचिरस्थितिकः । ततो देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेणाऽनन्तरं चयं त्यक्त्वा ये इमे उग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकास्तेषां खल्लन्यतमे कुले पुत्रतया प्रत्यायाति ॥ मु०-२० ॥ ___टीका-'जइ'-इत्यादि । यदि-अह्य सुचरितस्य तपोनियमब्रह्मचर्यगुप्तिवासस्य तदेव सर्वं पूर्वोक्तं सुनिचिन्तनम् , यावत्साधु-समीचीनम् । एवम्-अमुनाको कौनसी बस्तु स्वादिष्ट लगती है ? । इस प्रकार से सब सुखों को देखकर निग्रन्थ निदानकर्म करता है ॥ ४० १९ ॥ निग्रन्थ के निदानकर्म के विषय में कहते हैं-'जइ इमस्स' इत्यादि । यदि हमारे अच्छी तरह से आचरण किये हुए इस तप नियम સ્વાદિષ્ટ લાગે છે? આ પ્રકારના સર્વે સુખને જોઈને નિન્ય નિદાનકર્મ કરે છે (સૂ૦ ૧૦ नियन्यना निहनना विषयमा ४९ जे-'जइ इमस्स' त्या જે અમારાં સારી રીતે આચરણે કરેલાં આ તપ નિયમ અને બ્રહ્મચર્યનું શુભ Page #423 -------------------------------------------------------------------------- ________________ निर्षिणी टीका अ. १० निर्ग्रन्थ निदानकर्म (१) वर्णनम् ३७७ प्रकारेण, खलु निश्चयेन हे श्रमणाः ! आयुष्मतः ! निर्ग्रन्थो निदानं कस्वा, तस्य स्थानस्य=पापस्थानस्य, अनालोचितः = गुरुसमीपेऽक्रतप्रकाशनः, अप्रतिक्रान्तः=तस्मात्पापस्थानादनिवृत्तः, निदानं कृत्वा कालमासे कालं कृत्वा = मृत्यु समये मरणधर्म प्राप्य देवलोकेषु मध्ये अन्यतमे ग्रैवेयकाणां मध्ये कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन = देवस्वरूपतया उपपत्ता = उत्पन्नो भवति । कीदृशेषु ? महर्द्धिकेषु यात्रच्चिरस्थिति केषु - विपुल वैभवशालिकेषु चिरावस्थायिषु =बहुकालस्थितिमत्सु देवेषु । तत्र म निदानकर्त्ता मुनिर्देवो भवति । कीदृश: ? महर्दिको यात्रश्चिरस्थितिकः । ततः तस्मात् देवलाकात् स देव आयुःक्षयेण देवसम्बन्धिन आयुर्दलिकस्य निर्जरणेन, भक्षयेण देवभवनिवन्धभूतकर्मणां गत्यादीनां निर्जरणेन । स्थितिक्षयेण = तत्सम्बन्धिन आयुः कर्मणः स्थितिवेदनेन अनन्तरम्=आयुःप्रभृतिनिर्जरणोत्तरकाले, चयं शरीरं त्यक्त्वा = विहाय, ये इसे उग्रपुत्राः महामातृकाः, भोगपुत्राः महामानुकाः सन्ति तेषां खलु अन्यतमे कुले = कस्मिंश्चिद्वंशे पुत्रतया प्रत्यायानि=पश्चादायाति पुत्रत्वेनोत्पन्नो भवतीत्यर्थः ॥ भ्रू० २० || 3 और ब्रह्मचर्य का शुभफल हो तो ऐसे सुख हमको भी मिलें । हे आयुष्मान् श्रमणो ! इस प्रकार निर्ग्रन्थ निदानकर्म कर के उस पाप - स्थान की आलोचना तथा प्रतिक्रमण किये बिना काल अवसर काल कर के ग्रैवेयक आदि किसी एक देव लोक में देवपने उसन्न होता है । वहाँ महाऋद्धि महादीतिशाली यावत् चिरस्थितिवाले देवों में वह महर्द्धिक और चिरस्थिति वाला देव होता है । वह फिर उस देवलोक से देवसम्बन्धी आयु भव और स्थिति के क्षय होने के बाद उस देवशरीर को त्याग कर महामातृक उम्र और भांगकुलो में से एक कुल में पुत्ररूप से उप्तन्न होता है || ० २० || ફુલ હાય તે આવા સુખ અમને પણ મળે હું આયુષ્માન શ્રમણેા ! આ પ્રકારે નિ ન્ય નિદાનકમ કરીને તે પાપસ્થ નની આલેાચના તથા પ્રાતક્રમણ કર્યાં વગર કાલ અવસરે કાલ કાને ત્રૈવેયક અદ્વિ કઇ એક દેવલેાકમા દેવપણુ મા ઉત્પન્ન થાય છે ત્યા મહાઋદ્ધિ મહાક્રીપ્તિશાલી ઉપરાંત ચિર સ્થિતિવાળા દેવાના ત ન દ્વિક અને ચિરસ્થિતિવાળા દેવ થાય છે તે પાછે તે દેવàાકથી દેવસ બધી આયુ ભવ અને સ્થિતિને ક્ષય થઇ ગયા પછી તે દેવશરીરને ત્યાગ કરી મહામાતૃક ઉગ્ર તથા લેગકુલેમાથી ક્રાઇ એક કુલમાં પુત્રરૂપે ઉત્પન્ન થાય છે (સ્૦ ૨૦) Page #424 -------------------------------------------------------------------------- ________________ - ३७८ दशाश्रुतस्कन्धमत्रे सूत्रकारः पुनरपि पूर्वसूत्रेण संवध्नन्नाह-' से णं' इत्यादि । मूलम्-से णं तत्थ दारए भवइ-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णायपरिणयमित्तं जोवणगमणुप्पत्ते सयमेव पेइयं पडिवजइ । तस्स णं अइजायमाणस्स वा निजायमाणस्स वा पुरओ जाव महदासीजाव किं ते आसगस्स सदइ ॥ सू० २१ ॥ छाया–स खलु तत्र दारको भवति, सुकुमारपाणिपादो यावत् सुरूपः। ततः खलु स दारक उन्मुक्तवालभावो विज्ञातपरिणतमात्रो यौवनकमनुप्राप्तः स्वयमेव पैतृकं प्रतिपद्यते । तस्य खलु अतियातो वा निर्यातो वा पुरतो महादासीदास यावत् किं तवास्यकाय स्वदते ॥ मू० २१ ॥ टीका-'से णं' इत्यादि । सः असौ तत्र-उग्रपुत्रादिवंशे दारका-पुत्रो भवति-जायते । कीदृशः ? इत्याह-सुकुमारपाणिपाद: अत्यन्तकोमलकरचरणः,, यावद्-अहीनपरिपूर्णपञ्चन्द्रियशरीरः, मुरूपा-प्रशस्तरूपयुक्तः । ततः तदनन्तरम् स दारकः, उन्मुक्तबालभावः व्यतीतबालाऽवस्थः सन् विज्ञातपरिणतमात्र:विज्ञाता-सम्यगवगता परिणता परिपक्षमात्रा कलादिषु यस्य स तथा सकलकलाकुशल इत्यर्थः, एवम्भूतः सन्, यौवनं युवावस्थाम् अनुप्राप्ता क्रमेण प्राप्तः, स्वयमेव आत्मनैव पैता-पितमम्बन्धि धनादिक प्रतिपद्यते-प्राप्नोति । तस्य खलु अतियातः गच्छत, निर्यात = निर्गच्छतः उग्रपुत्रादेः पुरतः अग्रतः, सूत्रकार और भी वर्णन करते है-' से णं' इत्यादि । वह वहाँ कोमल कर-चरण वाला सर्वाङ्गसुन्दर बालक होता है । अनन्तर वह बालभाव को छोडकर कला की निपुणता और यौवन को प्राप्त कर अपने आपही पैतृक (कुलपरम्परागत) सम्पत्ति का अधिकारी बन जाता है । फिर उसके भवन में प्रवेश करते अथवा भवन से बाहर निकलते समय अनेक दाम-दासिया नोकरचाकर आदि सेवा में रहते हैं और वह मनुष्यसम्बन्धी उत्तम काम सूत्र२ qul ५ वर्णन ४२ छ-'से णं त्याह. તે ત્યાં કેમલ કર-ચરણવાલે સર્વ ગસુદર બાલક થાય છે પછી તે બાલભાવને છેડીને કલાનિપુણતા તથા યૌવન પ્રાપ્ત કરતા પતે પિતાની મેળે પિતૃક (કુલપર પરાગત) સપત્તિને અધિકારી બની જાય છે વળી પાછી પિતાના ભવનમાં પ્રવેશ કરતા અથવા ભવનમાંથી બહાર નીકળવાના સમયે અનેક દાસ દાસીઓ હરસમય પૂછે છે કે–અમે Page #425 -------------------------------------------------------------------------- ________________ ३७९ मुनिहषिणी टीका अ. १० निर्ग्रन्थनिदानकर्म (१) वर्णनम् यावद्-महादासोदामकिङ्करकर्मकरपुरुषा आज्ञापालनाय भवन्ति, यावत् पृच्छन्ति च-कि तव आम्यकाय स्वदते-रोचते इत्यादि ।मु० २१ ॥ अथ निदानकर्मणो धर्मविषयं वर्णयति-' तम्स णं' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे या उभओकालं केवलिपण्णत्तं धम्ममाइक्खेजा ? हंता ? आइक्खेजा, । से णं पडिसुणेजा ?, जो इणढे समहे, अभविए णं से तस्स धम्मस्त सवणयाए । से य भवइ महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव दाहिणगामी नेरइए आगमिस्साणं दुल्लहबोहिए यावि भवइ । तं एवं खलु समणाउसो तस्स गिदाणस्स इमेयारूवे फलविवागे जं जो संचाएइ केवलिपण्णत्तं धम्म पडिसुणित्तए ॥ सू० २२ ॥ छाया-तम्मै खलु तथाप्रकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा उभयकालं केनलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त ! आख्यायात्, स च प्रतिशृणुयात् ?, नाऽयमर्थः समर्थः, अभव्यः खलु स तस्य धर्मस्य श्रमणतायै। स च भवति महेच्छो महारम्भो महापरिग्रहोऽधार्मिको यावत्-दक्षिणगामी नैरयिक आगमिष्यति दुर्लभवोधिकश्चापि भवति । तदेवं खलु श्रमणाः ! आयुमन्तः ! तस्य निदानस्याऽयमेतद्रूपः फल विपाको यन्नैव शक्नोति केबलिप्रज्ञप्तं धर्म प्रतिश्रोतुम् ॥ ० २२ ॥ ___टाका-'तस्स गं' इत्यादि । हे भगवन् ! तम्मै खलु तथापकाराय-निदानकर्मकारिणे पुरुषजाताय=पुंस्त्वेनोत्पन्नाय, तथारूपः तादृशः श्रमणो वा भोगों को भोगता हुआ रहता है । और दाम-दासियाँ हर समय पूछते है कि-हम आपके लिए क्या करें ?, कौन वस्तु लावें ?, इन वस्तुओं में से कौनसी वस्तु अर्पण करें ? और आपको कौनसा पदार्थ अच्छा लगता है ?, इत्यादि । इस प्रकार इस निदान का फल भोगता है ॥ सू० २१ ॥ આપને માટે શું કરીએ ? કઈ (શુ ) વસ્તુ લાવીએ ? આ વસ્તુઓમાંથી કઈ વસ્તુ અર્પણ કરાએ ? તથા આપન કર્યો પદાથ સારે લાગે છે ? ઈત્યાદિ. એ પ્રકારે એ निहाननु सोगव छ. (सू. २१) Page #426 -------------------------------------------------------------------------- ________________ ३८० दशाश्रुतम्कन्धमत्रे माहनो वा, उभयकालं प्रातः-सायम्, केवलिप्रज्ञप्त-सर्वज्ञमणीतं, धर्म-श्रुतचारित्रलक्षणम् आख्यायात कथयेत् ?, भगवानाह-हन्त ! बाढमाख्यायात् कथयेत् । भूयः पृच्छति-स खलु धर्म-श्रुतचारित्ररूपं प्रतिशृणुयात् ? प्रतिजानीयात् ?, भगगनाह-नाऽयमर्थः समर्थः उक्तरूपोऽर्थो न योग्यः, यतः स खलु तस्य धर्मस्य श्रवणतायै अभव्यः अयोग्यः सर्वज्ञप्रणीतश्रुतचारित्ररूपं धर्म श्रोतुमनईः, यतः स महेच्छ: महती इच्छा यस्य स महेच्छ: विशालतृष्णः, महारम्भः बृहदारम्भः, महापरिग्रहः विशालपरिग्रहयुक्तः, अधार्मिकः धर्माचरणरहितः यावद् ___अब निदानकर्मवाला धर्म को पा सकता है अथवा नहीं ? इस विषय का वर्णन करते है-'तस्स णं' इत्यादि । गौतमस्वामी भगवान से पूछते है:-हे भगवान् ! इस प्रकार के निदान करने वाले को क्या तथारूप-शुद्ध आचारवान् श्रमण अथवा माहन प्रात:काल और सायंकाल सर्वज्ञप्रणीत श्रुतचारित्रलक्षण धर्मका उपदेश देते है ? । भगवान् बोले-हे गौतम ! वे उसको अवश्य उपदेश देते है। हे भदन्त ! क्या वह श्रुतचारित्र लक्षण धर्म को सुनता है ?। लगवान बोले-वह उक्त धर्म को नहीं सुनता है, वह उस धर्म के सुनने के अयोग्य है, क्यो किं वह महातृष्णावाला महाआरंभी और महापरिग्रही होने से अधर्म का आचरण करने वाला होता है। अधर्म के पीछे चलने वाला, अधर्म का सेवन करने वाला, अधर्मिष्ठ अधर्म की प्ररूपणा करने वाला, अधर्म का अनुरागी, अधर्म को देखने वाला, अधर्मजीवी, अधर्म को उप्तन्न करने वाला, હવ નિદાનકર્મવાલા ધર્મને પામી શકે કે નહિ? એ વિષયનું વર્ણન કરે છે'तस्स णं' त्याह. ગૌતમસ્વામી ભગવાનને પૂછે છે-હે ભગવાનએ પ્રકારના નિદાન કરવાવાળાને શું કથારૂપ–શુદ્ધ આચારવાન શ્રમણ અથવા માહિન પ્રાતઃકાલે તથા સાય કાલે સર્વજ્ઞપ્રણીત મુતચારિત્રલક્ષણ ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે–હે ગૌતમ ! તેઓ તેને અવશ્ય ઉપદેશ આપે છે. હે ભદન્ત ! શુ તે મૃતચારિત્રલક્ષણ ધર્મને સાભળે છે? ભગવાન કહે છે–તે ઉકત ધર્મ સાંભળતું નથી, તે, તે ધર્મ સાભળવાને અગ્ય હોય છે કેમકે તે મહાતૃષ્ણાવાળે મહાઆર ભી અને મહાપરિગ્રહી હેવાથી - અધર્મનું આચરણ કરવાવાળા થાય છે. અધર્મની પાછળ ચાલનાર, અધર્મનું સેવન કરનાર, અધર્મિષ્ઠ અધર્મની પ્રરૂપણ કરવાવાળો, અધર્મને અનુરાગી, અધર્મને જેવાવાળ, અધર્મજીવી અધર્મને ઉત્પન્ન કરવાવાળે, અધર્મપરાયણ, તથા અધર્મથીજી Page #427 -------------------------------------------------------------------------- ________________ सुनिहर्षिणी टीका अ. १० निर्ग्रन्थी निदानकर्म ( २ ) वर्णनम् ૨૮૨ दक्षिणगामी दक्षिण दिशागामी नारको भवति । आगमिष्यति भविष्यस्यपि काले दुर्लभवरोधिकः = दुष्पाप जैनधर्मप्राप्तिको भवति, तत=तस्माद् एवम् अनेन मकारेण खलु निश्चयेनं, हे आयुष्मन्तः ! श्रमणाः । तस्य निदानस्य अयमेतद्रूपः = एतादृशः, फलविषाकः=फळपरिणामो भवति यद् = यस्मात् केवलज्ञप्तं धर्म प्रतिश्रोतुम् न शक्नोति = समर्थो न भवति ॥ सू० २२ ॥ इति प्रथमं निदानम् ॥ १ ॥ अथ साध्वीमुद्दिश्य द्वितीयनिदानमाह - ' एवं खलु' इत्यादि । मूलम् - एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावणे जाव सव्वदुक्खाणं अंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्टिया विहरमाणी पुरा दिगिंछाए जाव उदिष्णकामजाया विहरेजा, सा य परक्कमेजा, साय परकममाणी पासेजा-से जा इमा इत्थिया भवइ, एगा एगजाया एगाभरणपिहाणा तेलपेला इव सुसंगोविया, चेलपेल्ला इव सुसंपरिग्गहिया, रयणकरंडकसमाणा, तीसे णं अइजायमाणी वा निज्जायमाणीए वा पुरओ महं दासीदास ० तंचे जाव किं ते आसगस्स सदति । तं पासित्ता णिग्गथी णिदाणं करेइ ॥ सू० २३ ॥ अधर्मपरायण और अधर्म से ही आजीविका करने वाला होता है, यावत् - संरकर दक्षिणगामी नैरयिक होता है और दूसरे जन्म में दुर्लभबोधी होता है, अर्थात् उसको जैनधर्म की प्राप्ति नहीं होती है । हे आयुष्मान श्रमणो ! उस निदानकर्म का इस प्रकार पापरूप फल होता है, जिससे वह केवलिभाषित धम नहीं सुन सकता है || सू० २२|| इति प्रथम निदान ॥ १ ॥ આજીવિકા કરવાવાળા હાય છે. આથી મરી જતાં દક્ષિણુગામી નચિક થાય છે. અને ખીજા જન્મમાં દુર્લભખાધી થાય છે અર્થાત્ તેને જૈનધર્મની પ્રાપ્તિ થતી નથી ડે આયુષ્માન શ્રમણે ! તે નિશ્વાનકનું આ પ્રકારે પાપરૂપ લ થાય છે, જેથી તે કેવલિભાષિત ધમ સાભળી શકતા નથી. (સ્૦ ૨૨) ઇતિ પ્રથમ નિદાન (૧) Page #428 -------------------------------------------------------------------------- ________________ ३८२ - दशाश्रुतस्कन्धसूत्र छाया-एवं ग्वल श्रमणा : ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नग्रन्थ्यं प्रवचनं यावत्सर्वदुःखानामन्नं कुर्नन्ति । यस्य खलु धर्मम्य निग्रन्थी शिक्षायै उपस्थिता विहरन्ती पुरा जिघत्सया यावदुदीणकामनाता विहरति, सा च पराक्रामति, सा च पराक्रामन्ती पश्यति-अथ यैपां स्त्री भवत्येका, एकजाया, एकाऽऽभरणपिधाना तैलपेटिकेत्र सुमंगोपिता, चैलपेटिकेच सुसंपरिगृहीता, रत्नकरण्डकसमाना, तस्या अतियान्त्या निर्यान्त्या वा पुरतो महादामोदास० तदेव यावत्, कि ते आस्यकाय स्वदते । तद् दृष्ट्वा निर्ग्रन्थी निदान करोति ॥ सू० २३ ॥ टीका-'एवं खलु'- इत्यादि । एवम्-अनेन प्रकारेण खलु-निश्चयेन, हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तःप्ररूपितः । इदमेव नन्थ्य प्रवचनम् निर्ग्रन्थोपदेशरूपं यावत-सर्वदुःखानामन्तं करोति । यस्य खलु धर्मस्य शिक्षायै शिक्षार्थम् उपस्थिता-समुद्यता विहरन्ती-विचरन्ती पुरा-पूर्वम् , जिघत्सया-बुभुक्षया यावत पिपासाद्यनुकूलपतिकूलपरीषहैः पीडिताऽपि तान् सोढयती । अधुना तानसहमाना मोहोदयेन उदीणकामनाता-जागृतविषयवासना सती विहरति, सा च पराक्रमति-तप-संयमे प्रयतते । सा च पराक्रमन्ती पश्यति-अथ या एषा स्त्री भवति, यथा-एका प्रधाना एकजाया सपत्नीव अब निर्ग्रन्थियों को उदेश कर दूसरे निदान का वर्णन करते हैं- "एवं खलु' इत्यादि । हे आयुष्मान श्रमणो! इस प्रकार मैने धर्म का निरूपण किया है । यह ही निर्ग्रन्थ प्रवचन-मत्य है यावत् इस धर्म के आराधक जीव सर्व दुःखों को अन्त करते हैं । जिस धर्म की शिक्षा के लिए उपस्थित निर्ग्रन्थी तप संयम में विचरती है । क्षुधा पिपासा आदि अनुकूल प्रतिकूल परिषहों को सहन करनी हुई मोहकर्म के उदय से कामवासना जागृत हुई तथापि वह तप संयम में पराक्रम करती है। वे नियन्थी-माने उद्देशाने blot (नहाननु न ४२ छ-'एवं खलु' त्या છે આયુષ્માન શ્રમણ ! આ પ્રકારે મે ધર્મનું નિરૂપણ કર્યું છે આજ નિગ્રન્થ પ્રવચન સત્ય છે યાવત્ આ ધર્મના આરાધક જીવ સર્વ દુ ખેને અ ત લાવે છે જે 'ધર્મની શિક્ષાને માટે ઉપસ્થિત નિન્ધી તપ સરમમાં વિચરતી હોય છે ક્ષુધા પિપાસા. આદિ અનુકૂળ પ્રતિકૂળ પરીષહાને સહન કરતી થકી ને મેહકર્મના ઉદયથી કામવાસના જાગૃત થાય તે પણ તે તપ સ યમમાં પરાક્રમ કરે છે. પરાક્રમ કરતી થકી Page #429 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० निर्ग्रन्थीनिदानकर्म (२) वर्णनम् जिना, एकाऽऽभरणपिधाना-एकामरणानिएकजातीयसुवर्णरत्नाभर गानि, प्रधानानि च-वस्त्राणि-चीनांशुकादीनि यस्याः सा तथा । एकजातीपोत्तमभूषणवसनेत्यर्थः, तैलपेटिकेव-तैलसम्भृतकाचकुप्पिकेव सुसङ्गोपिता-सुरक्षिता, चैलपेटिकेव-वस्त्रमञ्जूषेव सुसम्परिगृहीता-सादरं धृता, रत्नकरण्डकसमाना=बहुमूल्यतया रत्नपूर्णमञ्जूषेत्र यत्नतः सुरक्षिता या वर्तते, तस्या अतियान्त्या गृहं मति गच्छन्त्याः , निर्यान्त्याः भवनान्निग्सरन्त्याः पुरतः अग्रतः, महादा. सौदामादयं उपतिष्ठन्ति, पृच्छन्ति च-यद् भवत्या आस्यकाय-मुखाय किं स्वदतेरोचते? तत्-तथारूपं सुखजातं दृष्ट्वा निग्रंन्थी निदानं करोति ।। २ ॥ ॥मू० २३॥ केन प्रकारेण निदानं करोती ?-' जइ' इत्यादि । मूलम्-जइ इमस्स सुचरियस्स तवनियमबंभचेर-जाव भुंज. माणो विहरामि, से तं साहुणी ॥ सू० २४ ॥ . छाया-यधस्य सुचरितस्य तपोनियमब्रह्मचर्य-यावद् भुञ्जाना विहरामि, तदेतत्याध्वी ॥ म० २४ ॥ पराक्रम करती हुई निर्ग्रन्थी स्त्रीगुणों से युक्त किसी स्त्री को देखती है जो अपने पति की एक ही पत्नी है । जिसने एक ही जाति के वस्त्र और आभूषण पहने हैं। जो तेल की कुप्पी के समान अच्छी प्रकार से रक्षित है, वस्त्र की पेटी की तरह भली-भाति आदर पाई हुई है । और रत्नों की पेटी के समान यत्नपूर्वक सुरक्षित है तथा जिसके भवन से बाहर निकलते तथा भवन में आते समय अनेक दास-दासिया सेवामें रहती हैं, और हर समय प्रार्थना करती हैं कि-हे स्वामिनी ! आप की क्या आज्ञा है ? आपको कौन पदार्थ अच्छा लगता है। इस प्रकार के सुखों का अनुभव करती हुई उस स्त्री को देखकर निग्रंन्धी निदान करती है ॥ सू० २३ ॥ નિગ્રન્થી સ્ત્રી-ગુણોથી યુકત કોઈ સ્ત્રીને જુએ કે-જે આ પિતાના પતિની એકજ પત્ની હાય, જેણે એકજ જાતના વસ્ત્ર અને ભૂષણ પહેર્યા હોય, જે તેલની કુપીની પેઠે સારી રીતે રક્ષાયેલી હાય, વસ્ત્રની પેટીની જેમ સારી રીતે આદર પામતી હોય અને રત્નોની પેટીની પિઠે યત્નપૂર્વક સુરક્ષિત હોય, તથા જે ભવનથી બહાર નીકળતા તથા ભવનમાં આવતી વખતે અનેક દાસ-દાસીઓ સેવામાં રહેતી હોય તથા હરવખત પ્રાર્થના કરતી હોય કેહે સ્વામિની! આપની શું આજ્ઞા છે? આપને કેવા પદાર્થ સારા લાગે છે? એ પ્રકારના સુખને અનુભવ કરતી તે સ્ત્રીને જોઈને નિન્જી નિદાન કરે છે. (સૂ૦ ૨૩) Page #430 -------------------------------------------------------------------------- ________________ ३८४ दशाश्रुतस्कन्धमृत्रे टीका-'नई'-इत्यादि । यदि अस्य सुचरितस्य शोभनाऽऽचरितस्य तपोनियमब्रह्मचर्य० यावत् , यावच्छब्देन-तपोनियमब्रह्मचर्यगुप्तिवासस्य कल्याण: फलवृत्तिविशेषः स्यात् , तदाऽहमपि आगमिष्यति इमान् उदारान् मानुष्यकान् भोगभोगान् भुञ्जाना = उपसेउमाना विहरामि, तदेतत्साध्वी = एतद् निर्ग्रन्थीचिन्तितम् ।। मू० २४ ॥ अथ निदानफलमाह-' एवं खलु,' इत्यादि । मूलम्-एवं खल्लु समणाउसो ! निग्गंथी णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवइ । महिड्डिएसु जाव सा णं तत्थ देवे भवइ जाव भुंजमाणा विहरइ । सा णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया, एतेसिं णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाइ । सा णं तत्थ दारिया भवइ सुकुमाल० जाव सुरूवा ॥ सू० २५ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदान कृत्वा तस्य स्थानस्याऽनालोचिताऽपतिकान्ता कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनगेपपत्त्री भवति, महर्दिकेषु यावत् सा ग्वलु तत्र देवो भवति, यावद् अब निर्ग्रन्थी किस प्रकार से निदान करती है सो कहते हैं'जइ णं' इत्यादि । मेरे इस पवित्र आचार लप नियम और ब्रह्मचर्य का कोई विशेष फल है, तो मैं भी इसी प्रकार सुखों का अनुभव करूँ । यह साध्वी का निदानचिन्तन है । सू० २४ ॥ वे निथी वा प्रारथी निहान ४२ छ ते ४ जे- जइ णं' त्यहि મારા આ પવિત્ર આચાર તપ નિયમ અને બ્રહાચર્યનું જે કાઈ વિશેષ ફલ હેય તે હું પરભવમાં આ પ્રકારનાં સુખને અનુભવ કરૂ આ સાથ્વીનું निहानयिन्तन छे. ( स० २४) Page #431 -------------------------------------------------------------------------- ________________ - मनिटर्षिणी टीका अ. १० निग्रन्थनिदानकर्म (२) वर्णनम् ३८५ भुञ्जाना विहरति, सा खलु तस्माद् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा ये इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्राः महामातृकाः, एतेषु खल्बन्यतमे कुले दारिकातया प्रत्यायाति । सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूया ॥ सू० २५ ॥ टीका-'एवं खलु'-इत्यादि । एवम्-अमुना प्रकारेण हे आयुष्मन्तः श्रमणाः ! निग्रेन्थी निदानं कृत्वा, तस्य स्थानस्य-पापस्थानस्य अनालोचितागुरुसमीपे अकृतपापप्रकाशना, अप्रतिक्रान्ता = पापस्थानादपरावृत्ता, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन उपपत्त्री भवति । महर्दिकेषु यावत्-सा-विहितनिदानकर्मा साध्वी तत्र देवलोके देवी भवति-स्त्रीवेदं विहाय देवपुंवेदतया जायते, यावद् देवलोकसुख भुञ्जाना विहरति । सा खलु ततः तस्मात् देवलोकात् आयुःक्षयेण, भवक्षयेण स्थितिक्षयेण अनन्तरम् चयं-शरीरं त्यक्त्वा थे इसे उग्रपुत्रा महामातृका उत्तममाववंशका भवन्ति, भोगपुत्रा महामातृका भवन्ति, तेषां मध्ये अन्यतमे एकस्मिश्चित् कुले दारिकातया प्रत्यायाति-पराहत्य आयाति दारिका भवतीत्यर्थः। सा तत्र दारिका सुकुमारपाणिपादा सुरूपा भवति सू० २५ ॥ अव निदानकर्म का फल कहते हैं-' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार निर्ग्रन्थी निदानकम करके भौर उस पाप का गुरु के पास आलोचन, गुरु के दिये हुए पाप के प्रायश्चित्त का प्रतिक्रमण किये बिना काल अवसर काल करके ग्रैवेयक आदि देवलोको में से किसी एक देवलोक में देवपने उप्तन्न होती है। जिसने निदानकर्म किया है वैसी साध्वी देवलोक में देवता होती है अर्थात स्त्रीभाव का त्यागकर के देव में पुरुष भाव को प्राप्त करती है और वह देवलोक के सुखों का अनुभव करती है। फिर वह देवलोक से देवसम्बन्धी आयु, सब और स्थिति के क्षय होने वे निहान भनु - एवं खलु' त्यादि હે આયુષ્માન શ્રમણ ! આ પ્રકારે નિર્ગુન્શી નિદાનકર્મ કરીને તથા તે પાપનું ગુરુ પાસે આલોચન, ગુરુએ બતાવેલું પાપનું પ્રાયશ્ચિત્ત તથા પ્રતિક્રમણ કર્યા વિના લિ અવસરે કોલ કરીને શ્રેયક આદિ દેવલોકમાથી કોઈ એક દેવલોકમાં દેવપણુથી ઉત્પન્ન થાય છે જેણે નિદાન કર્યું હોય એવી સાધ્વી દેવલોકમાં દેવતા થાય છે અર્થાત્ સ્ત્રીભાવને ત્યાગ કરીને દેવમાં પુરૂષભાવને પ્રાપ્ત કરે છે અને તે દેવલોકનાં ખનો અનુભવ કરે છે. પછી તે દેવકથી વસંબધી આયુ ભવ અને સ્થિતિને ક્ષય Page #432 -------------------------------------------------------------------------- ________________ - ३८६ दशाश्रुतस्कन्धसूत्रे तदेव विशदयति-'तए णं तं' इत्यादि । मूलम्-तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णायपरिणयमित्तं जोव्वणगमणुप्पत्तं पडिरूवेण सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयति । सा णं तस्स भारिया भवइ-एगा एगजाया इट्टा कता जाव रयणकरंडगसमाणा । तीसे जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरओ महंदासीदास जाव किं ते आसगस्त सदति ॥ सू० २६ ॥ ____ छाया-ततः खलु तां दारिकामम्बापितरौ उन्मुक्तवाललावां विज्ञातपरिणतमात्रां यौवनकमनुप्राप्तां प्रतिरूपेण शुल्केन प्रतिरूपाय भ भार्यात्वेन दत्तः । सा खल भार्या भवति-एका, एकजाया, इष्टा, कान्ता याबद्रत्नकरण्डकसमाना । तस्या यावदतियान्त्या वा निर्यान्त्या वा पुरतो महादासीदास यावत् किं ते आस्यकाय स्वदते ॥ मू० २६ ।। टीका-'तए णं'-इत्यादि ततः तदनन्तरम्-उग्रपुत्राद्यन्यतमकुले जन्माऽनन्तरम् तांदिवश्च्युतां दारिकां धृतदारिकारूपाम्, अम्बापितरो-जननीजनकौ, उन्मुकवालभावाम्= व्यतिगतवाल्याऽवस्थाम, विज्ञातपरिणतमात्राम्= सकलकलाकुशलाम् यौवनकम्-तारुण्यमनुप्राप्ताम् प्रतिरूपेण-समुचितेन शुल्केनवधूसम्मानसूचकद्रव्येण, प्रतिरूपाय-सदृशवयोरूपधनकुलादिनाऽनुकूलाय भर्ने स्वामिने भार्यात्वेन-पत्नीत्वेन दत्तः अर्पयतः। सा-दारिका तस्य भार्या भवतिके याद वहाँ से च्यवकर उग्रकुल आदि में कन्यारूप से उत्पन्न होती है। वहाँ वह सुकुमार करचरणवाली रूपवती वालिका होती है।सू०२५|| . फिर उसका हो वर्णन करते हैं-'तएणं तं' इत्यादि । उसके बाद यौवन अवस्था प्राप्त होने पर उसके माता पिता उसको दहेज देकर योग्य वर के साथ उसका विवाह कर देते हैं । થઈ ગયા પછી ત્યાથી ચ્યવને ઉગ્રકુલ આદિમા કન્યારૂપે ઉત્પન્ન થાય છે ત્યાં તે સુકુમાર કર–ચરણવાળી રૂપવતી બાલિકા થાય છે (સૂ૦ ૨૫) वजी तनु वर्णन ४२ छ-" तए णं तं"त्यादि ત્યાર પછી યૌવન અવસ્થા પ્રાપ્ત થતાં તેના માતા પિતા તેને દહેજ દઈને ચગ્ય વર સાથે તેને વિવાહ કરી દીએ છે. તથા તે દારિકા પિતાના પતિની એકમાત્ર Page #433 -------------------------------------------------------------------------- ________________ - - मुनर्पिणी टीका अ. १० स्त्री निदानकर्म (२) फलवर्णनम् ३८७ एका अद्वितीया, एकजाया-सपत्नीवर्जिता, इष्टा-अतिमिया, कान्ता-बल्लभा यावद्-रत्नकरण्डकसमाना भवति तस्या यावद् अतियान्त्या वा निर्यान्त्या वा पुरतः, महादासीदासकिङ्करकर्मकरपुरुषा उपतिष्ठन्ति पृच्छन्ति च - किं ते आस्यकाय स्त्रदते, इति ॥ म्० २६ ॥ ___ अथ निदानकर्त्याः कीदृशं फलं भवती ?-त्याह-तीसे णं' इत्यादि । मूलम्-तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभओकालं केवलिपण्णत्तं धम्मं आइक्खेजा ? हंता ! आइक्खेज्जा!। सा णं भंते! पडिसुणेज्जा ? णो इणहे समहे, अभविया णं सा तस्स धम्मस्त सवणयाए । सा च भवइ महिच्छा, महारंभा, महापरिग्गहा अहम्मिया जाव दाहिणगामिए णेरइए, आगमिस्साए दुल्लहबोहिया यावि भवइ । एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावकम्मफलविवागे--जं णो संचाएइ केवलिपण्णत्तं घम्म. पडिसुणित्तए ॥ सू० २७ ॥ भौर वह दारिका अपने पति की एकमात्र पत्नी होती है, अर्थात् उसके सपत्नी (सोक) नहीं होती है अतः वह पति को परमप्रिय मनको हरण करने वाली यावत् रत्नों की पेटी के समान सुरक्षित होती है । जिस समय वह भवन के बाहर जाती है और भवन में आती है तब उसके साथ अनेक दासिया और दास सेवा में रहते हैं और वे प्रार्थना करते हैं कि-हे स्वामिनी ! हम क्या करें ?, क्या लावें ?, क्या अर्पण करें? और आपको कौनसा पदार्थ रुचिकर है । इत्यादि रूपसे वह सुखों का अनुभव करती है ॥ सू० २६ ॥ પત્ની થાય છે. અર્થાત તેને સપત્ની (ક) હેતી નથી તેથી તે પતિને પરમપ્રિય. મનને હરણ કરવાવાળી એટલા કારણે રત્નની પિટીની પેઠે સુરક્ષિત હોય છે જે સમયે તે ભવનથી બહાર જાય છે તથા ભવનમાં આવે છે ત્યારે તેની સાથે અનેક દાસ તથા વસી સેવામાં રહે છે અને પ્રાર્થના કરે છે કે હે સ્વામિની અમે શું કરીએ ? શું લાવીએ? શું અર્પણ કરીએ? તથા આપને કર્યો પદાર્થ રૂચિકર છે ? ઈત્યાદિ રૂપથી तसुमना मनुस ४२ छे. (सू० २६) Page #434 -------------------------------------------------------------------------- ________________ ३८८ दशाश्रुतस्कन्धमत्रे छाया-तस्याः खल तथाप्रकारायाः स्त्रियास्तथारूपः श्रमणो वा माहनो वोभयकालं केवलिप्रज्ञप्तं धममाख्यायात् ? इन्त ! आख्यायात् । सा खल भदन्त ! प्रतिशृणुयात् ? नाऽयमर्थः समर्थः, अभव्या खलु सा तस्य धर्मस्य श्रवणतायै । मा च भवति महेच्छा, महारम्भा, महापरिग्रहा, अधार्मिका यावत् दक्षिणगामी नैरयिका, आगमिष्यति दुर्लभवोधिका चाऽपि भवति । एवं खल्लु श्रमणा आयुष्मन्तः । तस्य निदानरयाऽयमेतद्रूपः पापकर्मफलविपाकायनः शक्रोति केवलिप्रज्ञप्तं धर्म प्रतिश्रोतुम् ॥ सु० २७ ॥ टीका-' तीसे'-इत्यादि । तस्यास्तथाप्रकारायाः तादृश्याः स्त्रियाः, तथारूप तथाविधः श्रमणो वा माहनः श्रावको वा उभयकालम्-सायं-प्रातः केवलिपज्ञप्तं धर्मम् आख्यायात्-कथयेत् ? हन्त ! इति कोमलसम्बोधने, स्वीकारे-आख्यायात्-कथयेत् । सा खलु भगवन् ! प्रतिशृणुयात् ?, नाऽयमर्थः समर्थः-न सम्भवतीति भावः, यतः-अभव्या खलु सा तस्य धमेस्य श्रवणताये-सा तं धर्म श्रोतुमयोग्या भवति । सा कीशी ?-त्यत्राह-महेच्छा-विशा. लवान्छावती, महारम्भा-बृहदारम्भकारिणी, महापरिग्रहा-विपुलपरिग्रहवती, अधार्मिकी-धर्माऽऽचरणहीना यावद् दक्षिणगामी नैरयिका, आगमिष्यति-भवि अब धर्म के विषय में निदान का फल कहते हैं-'तीसे णं' इत्यादि । गौतमस्वामी पूछते हैं-है भदन्त निदान करनेवाली स्त्री को श्रमण अथवा माहन क्या केवलिप्रतिपादित धर्म का उपदेश दे सकते हैं ? हे गौतम ! दे सकते हैं । हे भदन्त ! क्या वह उस धर्म को सुन सकती है? हे गौतम ! नहीं सुन सकती, वह धर्म सुनने के योग्य नहीं है, क्यों कि वह महेच्छा -महाइच्छावाली महाआरम्भ करनेवाली महापरिग्रहवाली, अधार्मिक, अधर्म के पीछे चलने वाली, अधर्म को सेवन करने याली, अधर्मिष्ठ, अधर्म को प्ररूपणा करने वाली, अधर्म व धर्मना विषयमा निहाननु ३८ ४६ छ-'तीसे णं' त्याहि. ગૌતમસ્વામી પૂછે છે–હે ભદન્ત ! નિદાન કરવાવાળી સ્ત્રીને શ્રમણ અથવા સાહન શુ કેવપ્રિતિપાદિત ધર્મને ઉપદેશ આપી શકે છે? હે ગૌતમ ! આપી શકે छ महन्त ! ते, ते धमन सालजी शठे छ ? , ગોતમ ! નથી સાભળી શકતી તે ધર્મ સાંભળવાને ચગ્ય નથી. કેમકે તે મહેચ્છા-મહાઈચ્છાવાળી, મહાઆરંભવાળી, મહાપરિગ્રહવાળી, અધાર્મિક, અધર્મની પાછળ ચાલવાવાળી, અધર્મનું સેવન કરવાવાળી અર્ધર્મિષ્ઠ,અંધર્મની પ્રરૂપણ કરવા- ; Page #435 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० स्त्रीसम्बन्धी निर्ग्रन्थनिदान (३) वर्णनम् ३८९ ध्यति काले दुर्लभवोधिका-दुष्पापजैनधर्मा चाऽपि भवति । हे आयुष्मन्तः श्रमणाः ! एवम् अनेन प्रकारेण तस्य-पूर्वोक्तस्य निदानस्य अयम् एतद्रूपा एतादृशः पापकर्मफलविपाका पापकर्मपरिमाणो भवति यत यस्माद्धेतोः सा के बलिप्रज्ञप्तं वीतरागप्रणीतं धर्म प्रतिश्रोतु स्त्रीकर्तुं न शक्नोति ॥ मू० २७ ॥ ॥ इति द्वितीयं निदानम् ।। अथ तृतीयनिदानमाह-' एवं खलु' इत्यादि । मूलम्--एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव अंतं करेंति । जस्स णं धम्मस्स सिक्खाए उवट्टिए निरगंथे विहरमाणे पुरा दिगिंछाए जाव से य परकममाणे पासिज्जा-इमा इत्थिया भवइ, एगा एगजाया जाव किं ते आसगस्स सदइ, तं पासित्ता निग्गंथे णिदाणं करेइ ॥ सू० २८ ॥ . छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं यावत् अन्तं कुर्वन्ति, यस्य खलु धर्मस्य शिक्षायै उपस्थितों निग्रन्थो विहरन् पुरा जिघत्सया यावत् स च पराक्रामन् पश्यति-एपा स्त्री में अनुराग रखने वाली, अधर्म को देखने वाली, अधर्म को उप्तन्न करने वाली, अधर्मपरायण और अधर्म से ही जीवननिर्वाह करने वाली होती है, थावत् वह मरकर दक्षिणगामी नैरयिक होती है, फिर वह आगामी जन्म में दुर्लभबोधी होती है अर्थात उसको जैनधर्म की प्राप्ति नहीं होती। हे आयुष्मान श्रमणो ! निदानकर्म का यह प्रापरूप फल होता है जिससे वह केवलिभाषित धर्म नहीं सुन सकती है ।। सू० २७ ॥ यह दूसरा निदान है ॥ २ ॥ વાળી, અધર્મમાં અનુરાગ રાખવાવાળી, અધર્મને જેવાવાળી, અધર્મ જીવી, અધર્મને ઉત્પન્ન કરવાવાળી, અધર્મપરાયણ, અને અધર્મથી જ જીવનનિર્વાહ કરવાવાળી હોય છે એટલે તે મરી જતાં દક્ષિણગામી નરયિક થાય છે. પછી તે આગામી જન્મમાં દુર્લભ બધી થાય છે અર્થાત તેને જૈનધર્મની પ્રાપ્તિ થતી નથી કે આયુષ્માન શ્રમણ ! નિદાન કર્મનું એ પાપરૂપ ફલ થાય છે કે જેથી તે કેવલિભાષિત ધર્મ सामजी शती नथी. (सू० २७) __मा मानिन छ. (२) । Page #436 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धमत्रं भवत्येका, एकजाया धावत् किं ते आस्यकाय स्वदते । तद् दृष्ट्वा निग्रेन्यो निदानं करोति ॥ सू० २८ ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्त ! श्रमणाः ! एवम् अनेन मकारेण खलु-निश्चयेन मया धर्मः प्रज्ञप्तः प्ररूपितः, इदमेव प्रत्यक्ष निर्ग्रन्य प्रवचनम् यावत्सर्वदुःखानामन्तं कुर्वन्ति । निग्रन्यो यस्य धर्मस्य शिक्षायै उपस्थितः समुद्यनः, विहरन्-विचरन् पुरा-पूर्वम् , 'दिगिंछाए० 'क्षुत्पिपासादिपरीषहैः पीडितोऽपि तान सोढवान् । अधुना तानसहमानो मोहोदयेन यावदउदीणकामजातो भवति । स च पराक्रामन तपासंयमे प्रयतमानः पश्यतिएषा=इयं स्त्री भवति, एका=अद्वितीया, एकजाया यात्रद्-यावच्छन्टेन-एकाभरणपिधाना एकाभराणानिएकजातीयमुवर्णरत्नाभरणानि पिधानानि च वस्त्राणि चीनांशुकादीनि यस्याः सा तथा । तैलपेटिका-इव सुसंगोपिता, चैलपेटिका अब तीसरा निदान कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म प्रतिपादन किया है । यह निग्रन्थ प्रवचन सत्य है यावत् इस को आरधना करने वाले जीव सब दुःखों का अन्त करते हैं । जिस धर्म की शिक्षा प्राप्त करने के लिये उपस्थित होकर विचरता हुआ निर्ग्रन्थ क्षुधा पिपासा आदि परिषहों को सहन करता हुआ और तप संयम में पगक्रम करता हुआ मोहकर्म के उदय से विषयवासनायुक्त होकर देखता है कि-यह स्त्री अकेली ही अपने घर के ऐश्वर्य का उपभोग कर रही है । अद्वितीय है अर्थात् इसको सपत्नी नहीं है । रूपलावण्य में सबसे श्रेष्ठ है । यहा यावत् शब्द से यह अर्थ जानना चाहिये कि- उत्तम जाति के आभरण और वस्त्रों से भूषित तेल वत्री निहान ४९ छ-' एवं खलु' त्याह હે આયુષ્માન શ્રમણ ! એ પ્રકારે મે ધર્મપ્રતિપાદન કર્યું છે આ નિર્ચન્થ પ્રવચન સત્ય છે તેથી બરાબર રીતે તેની આરાધના કરવાવાળા જીવ સમસ્ત દુ:ખને અ ત લાવે છે જે ધમની શિક્ષા પ્રાપ્ત કરવા માટે ઉપસ્થિત થઈને વિચરતા નિષ્યસ્થ સુધા પિપાસા આદિ પરીષહેને સહન કરતા અને તપ સ યમમાં પરાક્રમ કરતાં મેહકર્મના ઉદયથી વિષયવાસનાયુક્ત થતા જુએ છે કે આ સ્ત્રી એકલી પિતાના ઘરના એશ્વર્યને ઉપભેગા કર્યા કરે છે, અદ્વિતીય છે અર્થાત તેને સપત્ની નથી, રૂ૫ લાવયમાં સૌથી શ્રેષ્ઠ છે અહીં યાવત્ શબ્દને એ અર્થ જાણ જોઈએ કે-ઉત્તમ જાતનાં Page #437 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० स्वीसम्बन्धी निर्ग्रन्थनिदान (३) वर्णनम् ३९१ इव सुसंपरिगृहीता, रत्नकरण्डकसमाना, नस्याः अतियान्त्या वा नियन्त्यिा वा पुरतो महादासीदासकिङ्करकर्मकरपुरुषा उपतिष्ठन्ति, पृच्छन्ति च किं ते आस्थकाय स्वदते रोचते । तत्सुखं दृष्या निम्रन्थो निदानं करोति । सू० २८ ।। निदानप्रकारमाह-दुक्खं खलु' इत्यादि। मूलम्-दुक्खं खल्लु पुमत्तणे जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, एतेसिं ण अण्णतरेसु उच्चावएसु महासमरसंगामेसु उच्चावयाइं सत्थाई उरसि चेव पडिसंबेदेंति, तं दुक्खं खल्लु पुमत्तणे, इत्थित्तणं साहु। जइ इसस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अस्थि वयमवि आगमेस्ताणं इमेयारूवाइं उरालाइं इथिभोगाइं अॅजिस्सामो।से तं साहु ॥सू०२९॥ छाया-दुःखं खलु पुंस्त्वे य इमे उग्रपुत्री महामातृकाः, भोगपुत्रा महामातृकाः, एतेषां खल्वन्यतमे उच्चावचेषु महासमरसंग्रामेषु-उच्चावचानि शस्त्राणि उरसि चैव प्रतिसंवेदयन्ति, तद् दुःखं खलु पुंस्त्वे, स्त्रीत्वमेव साधु । यद्यस्य तपोनियमब्रह्मचर्यवासस्य फलवृत्तिविशेषोऽस्ति, वयमप्यागमिष्यति (काले) एतद्रूपानुदारान् स्त्रीभोगान् भोक्षामहे । तदेतत्साधु ॥ मू० २९ ॥ टीका-दुक्ख'-इत्यादि। पुंस्त्वे-पुरुषशरीरधारणे खलु-निश्चयेन दुःखमस्ति-ये इमे-उग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषाकी कुप्पी की तरह सुरक्षित रहती है, कपडे की पेटी के सामान सुगुप्त, और रत्नोंकी पेटी के समान आदरणीय है। उसके आने जाने में दासिया और दास हमेशा सेवामें रहते हैं और प्रार्थना करते हैं कि-हे स्वामिनी ! आप की क्या आज्ञा है ? हम क्या करें? आपको कौन पदार्थ रुचिकर है ? इत्यादि। इस प्रकार के सुखों का अनुभव करती हुई स्त्री को देखकर निर्ग्रन्थ निदान करता है ॥ सू० २८॥ આભરણ તથા વસ્ત્રોથી ભૂષિત, તેલની કુપીની પેઠે સુરક્ષિત રહે છે, કપડાંની પેટીની પેઠે સુગુપ્ત અને રત્નની પેટીની પેઠે આદરણીય છે તેને આવતી જતી વખતે દાસ દાસીઓ હમેશા સેવામાં રહે છે અને પ્રાર્થના કરે છે કે-હે સ્વામિની આપની શું આજ્ઞા છે? અમે શું કરીએ આપને કર્યો પદાર્થ રૂચિકર છે? ઈત્યાદિ. એ પ્રકારે સુખને અનુભવ કરતી તે સ્ત્રીને જોઈને નિગ્રંથ નિદાન કરે છે. (સૂ૦ ૨૮) Page #438 -------------------------------------------------------------------------- ________________ ३९२ । दशाश्रुतस्कन्धमत्रे मन्यतमे उच्चावचेपु-उत्तमाऽधमेषु महासमरसंग्रामेपु-महान्तश्चते समराम्रणाः, तेषु संग्रामा:-द्वयोर्द्वयोर्युद्धानि, तत्र-उच्चावचानि-लघुवृहन्ति शस्त्राणि-शरतोमरादिनि, उरसि-बक्षसि चैत्र-निश्चयेन प्रतिसंवेदयन्ति पीडयन्ति, यस्माद्धेतोः, तम्मात्पुंस्त्वे खलु दुःखम् , अतः पुंस्त्वाऽपेक्षया स्त्रीत्वमेव-स्त्रीशरीरमेवसाधुसमीचीनस् । यदि-अस्य तपोनियमब्रह्मचर्यदासस्य फलवृत्तिविशेपोऽस्ति तदा वयमपि आगमिष्यति-भविष्यति काले एतद्रयान् एतादृशान उदारान-उत्तमान् स्त्रीभोगान स्त्रीसम्बन्धिमोगान मोक्ष्यामहे आसेवियामहे । तदेतत्साधु-प्रसस्तम्, साधुचिन्तनमेतत् ।। मृ० २९ ॥ उक्तविषयं विशदयति-'एवं खलु ' इत्यादि। मूलम्--एवं खल्लु समणाउसो ! णिगंथे णिदाणं किच्चा तस्स ठाणस्त अणालोइयअप्पडिहंते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उबवत्तारो भवइ । से णं तत्थ देवे भवइ, महिड्डिए जाव विहरइ । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाइ ॥ सू० ३०॥ अब निदान का विषय कहते हैं-'दुक्खं खलु' इत्यादि । इस संसार में पुरुषत्व निश्चय ही कष्टकारक है । जो ये महामातृक उग्रपुत्र और भोगपुत्र हैं उनको किसी न किसी छोटे या यडे महायुद्ध में अनेक शस्त्रों के अनेक प्रकार अपनी जाती पर झेलने पड़ते हैं अतः पुरुष होना महादुःख है, स्त्री होना उत्तम है। जो हमारे इस तप नियम और ब्रह्मचयेवास का कुछ विशेष फल है तो हम भी आगामी कालमें इस प्रकार के प्रधान स्त्रियों के कामभोगों को भोगते हुवे विचरें । यही विचार श्रेष्ठ है ॥ सू० २९ ।। डवे निहानता विषय छ-' दुक्खं खलु या આ સ સારમાં પુરુષત્વ નિશ્ચય કકારક છે જે તે મહામાતૃક ઉગ્રપુત્ર તથા ભેળપુત્ર હોય તે તેને કઈને કઈ નાના કે મોટા મહાયુદ્ધમાં અનેક શસોના અનેક પ્રહાર પિતાની છાતી પર ઝીલવા પડતા હોય છે તેથી પુરુષ થવું મહા દુઃખકારક છે સ્ત્રી થવું ઉત્તમ છે જે અમારા આ તપ નિયમ તથા બ્રહ્મચર્ય વાસનું કઈક વિશેષ કુલ હૈયે તે અમે પણ આગામી કાલમાં આ પ્રકારના ખાસ સ્ત્રીઓના કામભાગેને ભેગपता था वियरीमे...मा 'श्रेष्ठ छे. (सू० २८) Page #439 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. १० स्त्री सम्बन्धी निर्ग्रन्थ निदान (३) वर्णनम् ३९३ छाया-एवं खलु श्रमणा आयुष्मन्तः निर्ग्रन्थो निदानं कृत्वा तस्य स्थानस्य अनालोवितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवतया उपपत्ता भवति । स खलु तत्र देवो भवति महद्धिको यावद विहरति । स खलु नतो देवलोकात्-आयुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा अन्यतमे कुले दारिकातया प्रत्यायाति ॥ सू० ३० ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! एवं खलु निअन्थो निदान कृत्वा, तस्य स्थानस्य-निदानरूपपापस्य, अनालोचितः गुरुसमीपे अकृतपापप्रकाशनः, अमतिक्रान्तः पापस्थानादपरावृत्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे = कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन उपपत्ता-उत्पन्नो भवति, स तत्र देवलोके देवो भवति, महर्द्धिको यावद्विहरति, स खलु ततः= तस्माद् देवलोकात्-आयुःक्षयेण भवक्षयेणे स्थितिक्षयेण, अनन्तरं-तदनु चयं= शरीरं त्यक्त्वा अन्यतमे-उग्रकुलादिषु कस्मिंश्चिन्कुले दारिकातया कन्यात्वेन प्रत्यायाति -देवलोकात् परावर्तते कन्या भवतीत्यर्थः ॥ मू० ३० ॥ सा कीदृशी भवती ?-त्याह-'सा गं' इत्यादि । म्लम्--सा णं तत्थ दारिया भवइ सुकुमाल० जाव-सुरुवा उक्त विषय का ही वर्णन करते हैं-'एवं खलु' इत्यादि । हे आयुष्मान श्रमणी ! इस प्रकार निर्ग्रन्थ निदानकर्म करके निदानरूपी पाप की गुरु के समीप आलोचना किये बिना और गुरु के दिये हुए पाप का प्रायश्चित्तरूप प्रतिक्रमण किये विना काल अवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में देवरूप से उप्तन्न होता है । वह वहाँ देवी के बीच में ऐश्वर्यशाली देवता होकर विचरता है। अनन्तर वह देवसम्बन्धी आयुष्य भव और स्थिति का क्षय होनेसे देवभव से च्यवकर उग्र आदि किसी एक कुल में कन्यापने उप्तन्न होता है । सू० ३० ॥ त विषयनु १ एन ४२ छ-' एवं खलु' त्या હે આયુષ્યમાન શ્રમણે! આ પ્રકારે નિર્ગસ્થ નિદાન કરીને નિદાનરૂપી પાપની ગુરુની સમીપે આલેચના કર્યા વિના તથા ગુરુથી અપાયેલા પાપનાં પ્રાયશ્ચિત્તરૂપ પ્રતિકમણ કર્યા વિના કાલ અવસરે કોલ કરીને રૈવેયક આદિ દેવલોકમાંના કેઈ એક દેવલોકમાં દેવરૂપથી ઉત્પન્ન થાય છે. તે ત્યાં દેવેની વચમાં એશ્વર્યશાલી દેવતા થઈને વિચરે છે. દેવસંબંધી આયુ ભવ તથા. સ્થિતિનો ક્ષય થતાં દેવભવથી ચ્યવીને ઉગ્ર माहिआई' मे दुखमा न्यापनामा पत्र थाय छे. (सू० ३०) Page #440 -------------------------------------------------------------------------- ________________ ३९४ दशाश्रुतस्कन्धसूत्रे तए णं तं दारियं जाव भारित्ताए दलयंति । सा णं तस्स भारिया भवइ एगा एगजाया जाव तहेव सव्वं भाणियव्वं । तीसे णं अतिजायमाणीए वा निज्जायमाणीए वा जाव किं ते आसगस्स सदति ॥ सू० ३१ ॥ {" छाया - सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूपा । तततां दारिकां यावद् भार्यात्वेन दत्तः । सा खलु तस्य भार्या भवति । एका एक जाया यावत्तथैव सर्वं भणितव्यम् । तस्याः खल्बतियान्त्या वा निर्या त्या वा यावत् किं ते आस्यकाय स्वदते ॥ मू० ३१ ॥ टीका- ' सा णं - इत्यादि । सा खलु तत्र - उग्रपुत्रादिकुळे दारिका = कन्या भवति, सुकुमारपाणिपादा = अतिमज्जुलकरचरणा यावत् सुरूपा भवति । ततः खलु = कन्यारूपाया उत्पत्तेरनन्तरम् तां दारिकां कन्यां यावच्छ्देनअम्बापितरौ उन्मुक्तबालभावां विज्ञातपरिणतमात्रां यौननकमनुप्राप्तां प्रतिरूपेण योग्येन शुल्केन, प्रतिरूपाय भर्चे भार्यात्वेन - पत्नीत्वेन दत्तः समर्पयतः । सा खलु तस्य भार्या भवति कीदृशी ? - त्याह-एकेति एका=प्रधाना, एकजायासपत्नीरहिता यावच्छब्देन - इष्टा, कान्ता, इत्यादीनां सङ्ग्रहः, तथैव = तेनैव प्रकारेण सर्वे समस्तं विशेषणवाचकपदं भणितव्यम् = वाच्यम् । तस्या अतियान्त्या निर्यान्त्या वा यावद्, यावच्छ्न्देन - दासीदास किङ्करकर्मकरपुरुषा • वह कन्या कैसी होती है ? सो कहते हैं - 'सा णं' इत्यादि । Y वह उग्रपुत्र आदि के कुल में कन्या होती है । कोमल करचरणवाली और अत्यन्त सुरूप होती है । अनन्तर उसके माता पिता तदुचित दहेज के साथ किसी योग्य कुल के संपत्तिशाली वर को भारूप से देते है । वह उसकी एक सपत्नीरहित भार्या होजाती | अन्य सब वर्णन पूर्वके समान जानना चाहिए । जब वह भवन में आती है अथवा भवन से बाहर जाती है, तब उसके अनेक दासियाँ ते उन्या ठेवी थाय छे ? ते आहे छे- 'सा णं' त्याहि તે ઉગ્રપુત્ર આદિના કુળમા કન્યા થાય છે તે કામળ કરચરણવાળી અને અત્યન્ત સુરૂપ થાય છે પછી તેના માતા પિતા તેને ચેાગ્ય દહેજ સાથે કાઇ ચેગ્સકુલના સંપત્તિશાળી વરને ભાર્યાંરૂપે દે છે. તે તેની એકસપત્નીરહિત ભાર્યાં થઈ જાય છે. બીજું બધું વર્ણન અગાઉની જેમ જાણવું જોઇએ. જ્યારે તે ભવનમાં આવે છે અથવા ભવનની બહાર જાય છે ત્યારે તેની અનેક દાસીએ અને દાસ સેવામાં રહે છે Page #441 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी, टीका अ. १० स्त्रीसम्बन्धीनिर्ग्रन्थनिदानफल (३) वर्णनम् ३९५ उपतिष्ठन्ति, इत्यादीनां संग्रहः, ते पृच्छन्ति च-किं तव आस्यकाय-मुखाय स्वदते रोचते ॥ सू० ३१ ॥ - एवं निदानकर्म कृत्वा निग्रन्थः स्त्री भवति तदा सा धर्मे कीदृशी - भवती ?-ति प्रदर्शयति-'तीसे णं' इत्यादि। मूलम्-तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा धम्म आइक्खेज्जा ? हंता आइक्खेजा। जाव सा गं पडिसुणेजा ? णो इणढे समझे । अभविया णं सा तस्स धम्मस्स सवणयाए । सा च भवइ महिच्छा जाव दाहिणगामिए णेरइए, आगमेस्साणं दुल्लभबोहिया यावि भवइ । तं एवं खल्ल समणाउसो ! तस्स गिदाणस्स इमेयारूवे पावए फलविवागे भवइ जं नो संचाएइ केलिपण्णत्तं धम्म बाधा छाया-तस्थ सू० ३२ ॥ नो संचाएइकणस्त इमेया - छाया-तस्यै खलु तथाप्रकारायै स्त्रियै तथारूपः श्रमणो वा मानो वा धर्ममाख्यायात् ? हन्त ! आख्यायात्, यावत् सा खलु प्रतिशृणुयात् ? नाऽयमर्थः समर्थः, अभव्या खलु सा तस्य धर्मस्य श्रवणतायै । सा भवति महेच्छा यावद् दक्षिणगामी नैरयिकः, आगमिष्यति दुर्लभवोधिका चाऽपि भवति । तदेवं खलु श्रमणाः ! आयुष्मन्तः ! तस्य निदानस्याऽयमेतद्रूपः पापकः फलविपाको भवति यन्नो शक्नोति केवलिप्रज्ञप्तं धर्म प्रतिश्रोतुम् ॥ मू० ३२ ।। टीका-' तीसे णं'इत्यादि । तस्यै तथाप्रकारायै-तादृश्य स्त्रीय तथाऔर दास सेवामें रहते हैं और कहते हैं कि-हे स्वामिनी ! आप -के लिये कौनसा पदार्थ लावें ? क्या आज्ञा है, इत्यादिरूप से वह सुखों का अनुभव करती हुई विचरती है ।। सू० ३१ ।। ___ इस प्रकार निदानकर्म करके निर्गन्ध स्त्रीभव को पाता है तब वह स्त्री, धर्म में कैसी होती है ? सो कहते हैं-'तीसे णं' इत्यादि । અને કહે છે કે-હે સ્વામિની ! આપના માટે કયે (મું) પદાર્થ લાવીએ? શું આજ્ઞા છે? અને આપને કેવા પદાર્થની રૂચી છે? ઈત્યાદિ રૂપથી તે સુખને અનુलपती वियरे छ (सू० ३१). આ પ્રકારે નિદાનકર્મ કરીને નિર્ગસ્થ સ્ત્રીભવને પામે છે ત્યારે તે સ્ત્રી, ધર્મમાં पी डाय छ १ ते ४ छ-'वीसे गं' त्याह. Page #442 -------------------------------------------------------------------------- ________________ दक्षाश्रुततस्कन्धम्ने रूपः श्रमणो वा माहनो वा-श्रावको वा, धर्मम् आख्यायात्-उपदिशेत् ? हन्त ! आख्यायात्-कथयेत् , यावत् सा खलु प्रतिशृणुयात् भतिजानीयात् ?, अयमों न समर्थः, यतः-तस्य धर्मस्य श्रवणाय सा अभव्या-अयोग्या भवति, कस्माहेतोः? यम्मात्खलु सा महेच्छा भवति यावद् यावच्छन्देन-महारम्भा, महापरिग्रहा, अधार्मिकी । दक्षिणगामी नरयिका नारकी भवति । आगमिष्यति काले च दुर्लभवोधिका चापि भवति । हे आयुप्मन्तः ! श्रमणाः ! तदेवम् - अनेन प्रकारेण खलु तम्य निदानस्य अयमेतद्रूपः वक्ष्यमाणप्रकारः पापकापापजनकः फलविपाको भवति गद्यस्मादेतोः सा केवलिमज्ञप्तं धर्म पतिश्रोतुं न शक्नोति ॥ मु० ३२ ।। ॥ इति तृतीयं निदानम् ॥ ३ ॥ ----- गौतम स्वामी भगवान से पूछते हैं-हे भदन्त ! इस प्रकार की स्त्री को तथारूप-शुद्ध आचारवान श्रमण और माहन केवलिभाषित धर्म का उपदेश देते हैं ? भगवान् कहते हैं-हे गौतम ! उपदेश देते हैं । गौतम-क्या यह धर्म को सुन सकती है ? ___भगवान्-हे गौतम ! नहीं सुन सकती है वह धर्म सुनने के योग्य नहीं है, क्यों कि वह महाइच्छा, महाआरंभ और महापरिग्रह-वाली होती है, यावत् मरकर नरक में दक्षिणगामी नैरयिक होती है और जन्मान्तर में दुर्लभबोधि होती है । हे आयुष्मन्त श्रमणो ! यह इस प्रकार के निदानकर्म का पापरूप फल-विपाक है। जिससे वह केवलिभाषित धर्म को नहीं सुन सकती है ।।सू० ३२|| - ॥ इति तृतीय निदान ॥ ३ ॥ ગૌતમ સ્વામી ભગવાનને પૂછે છે-હે ભદન્ત ! આ પ્રકારની સ્ત્રીને, તથારૂપશુદ્ધ આચારવાન શ્રમણ તથા માહણ કેવલિભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે– ગૌતમ ! ઉપદેશ આપે છે ગૌતમ–શુ તે ધર્મને સાભળી શકે છે? ભગવાન–હે ગૌતમ! સાંભળી શકતી નથી તે ધર્મ સાંભળવાને ચગ્ય નથી, કેમકે તે મહાઈચ્છા, મહાઆર ભ અને મહાપરિગ્રહ–વાળી હોય છે આથી મરી ગયા પછી તે નરકમાં દક્ષિણગામી નરયિક થાય છે અને જન્માન્તરમાં દુલભી થાય છે તે આયુષ્માન શ્રમણ ! એ આવા પ્રકારના નિદાનકર્મના પાપરૂપ ફલ–વિપાક છે? रथी वसिमाबित धमन सामजी शती नथी. (सू० ३२) . . ४ति तृतीय निहन (3) Page #443 -------------------------------------------------------------------------- ________________ सुनिडपिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् ३९७ अथ चतुर्थं निदानकर्म वर्णयति-'एवं खलु' इत्यादि । मूलम्--एवं खल्लु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव निग्गंथे पावयणे सच्चे सेसं तंचेर जाव अंतं करेंति । जस्स णं धम्मस्त निग्गंथी सिवाए उवट्रिया विहरमाणी पुरा दिगिछाए पुरा जाव उदिण्णकामजाया विहरेजा सा य परक्कमेज्जा, सा य परकममाणी पासेज्जा-जे इसे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, तेसिं णं अण्णयरस्स अइजायमाणस्स वा जाव किं ते आसगस्स सदति, तं पासित्ता णिग्गंथी गिदाणं करेइ ॥ सू० ३३ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं सत्यं शेषं तदेव यावद् अन्तं कुर्वन्ति । यस्य खल्लु धर्मस्य निर्ग्रन्थी शिक्षायै उपस्थिता विहरन्ती पुरा जिघत्सया पुरा याबद् उदीर्णकामजाता विहरति, सा च पराक्रामति । सा च पराक्रासन्ती पश्यति-य इमे उग्रपुत्रा महामावका भोगपुत्रा महामातृकाः, तेषां खलु अन्यतमस्य अतियातो वा यावर कि ते आस्यकाय स्वदते, तद् दृष्ट्वा निग्रन्थी निदानं करोति ॥ सू० ३३ ॥ टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः प्ररूपितः इदमेव अनन्तरोक्तमेव नेग्रन्थ्यं प्रवचन सत्यं यथार्थम् शेषम् उक्तादन्यत् तदेव-पूर्वोक्तमेव, यावत्-सर्वदुःखानामन्तं कुर्वन्ति । यस्य खलु धर्मस्य शिक्षायै उपस्थिता-उद्यता निर्ग्रन्थी विचरन्ती-तपःसंयममाचरन्ती पूरा अब चौथे निदानकर्म का वर्णन करते हैं-'एवं खलु' इत्यादि । हे आयुष्मन्त श्रमणो ! मैने धर्म का निरूपण किया। यह निम्रन्थ प्रवचन सत्य है। शेष वर्णन पूर्ववत् जानना । इसका आराधन करने वाले जीव सिद्धि को पाते हैं यावत् समस्त दुःखों का अन्त करते हैं । जिस धर्म की शिक्षा के लिए निर्ग्रन्थी उपस्थित वे याया निशान भर्नु वन रे -' एवं खलु' त्याहि. હે આયુષ્માન શ્રમણ ! મે ધર્મનું નિરૂપણ કર્યું છે આ નિન્ય પ્રવચન સત્ય છે બાકીનું વર્ણન પૂર્વવતુ જાવું આનું આરાધન કરવાવાળા જીવ સિદ્ધિ મિળવે છે. તેથી સમસ્ત ને અંત કરે છે જે ધર્મની શિક્ષાને માટે નિર્ગથી Page #444 -------------------------------------------------------------------------- ________________ ३९८ , दशाश्रुतकन्धसूत्रे पूर्व क्षुत्पिपासादिपरीपहोपसर्गान् पोढवती पश्चात्तानसहमाना यावद्-उदीर्णकामजाता चापि विहरति, सा च पराक्रामति । सा च पराक्रामन्ती पश्यतिये-इमे उग्रपुत्रा महामातृकाः, भोगपुजा महामातृकाः सन्ति, तेषां खलु अन्यतरस्य अतियातो वा यावद्-यावच्छब्देन निर्यातो वा दासीदासकिङ्करकमकरपुरुषा उपतिष्ठन्ति, इत्यादीनां संग्रहः । ते पृच्छन्ति-किं ते आस्यकाय स्वदते रोचते ! तद् दृष्ट्वा निग्रन्थी निदानं करोति ॥ मु० ३३ ॥ . अथ तत्प्रकारमाह-दुक्रव खलु' इत्यादि । मूलम्-दुक्खं खलु-इत्थित्तणए दुस्संचराइं गामंतराइं जाव सन्निवसंतराइं, से जहानामए-अंबपेसियाइ वा मातुलिंगपेसियाइ वा अंबाडगपेसियाइ वा मंसपेसियाइ वा उच्छुखंडियाइ वा संवलिफलियाइ वा बहुजणल आसायणिज्जा, पत्थणिज्जा, पीहणिजा, अभिलसणिज्जा, एवामेव इत्थियावि बहुजणस्स आसाहोकर विचरती है। प्रथम क्षुधा पिपासा आदि परीषहीं को सहती है, उसके मोहकर्म के उदय ले कामवासना जागृत हो जाती है तो भी वह तप संयम में पराक्रम करती है । तथा पराक्रम करती हुई देखती है कि जो ये उग्र और लोगकुलों के महामातृक पुत्र हैं। उनमें किसी एक के अपने भवन में आते और भवन से बाहर जाते समय अनेक नौकर - चाकर सेवा में रहते हैं, तथा पास में रहते हुए हर समय पूछते रहते हैं कि-हे स्वामिन् ! आपकी क्या आज्ञा है ? क्या करें ? क्या लावें ? कौनसी वस्तु आप को रुचिकर है। उसके ऐसे ठाटवाट को देखकर निर्ग्रन्थी निदान करती है ॥सू०३३॥ ઉપસ્થિત થઈને વિચરે છે, પહેલા ભૂખ તરસ આદિ પરીષહાને સહન કરે છે, તેને જે મેહકમના ઉદયથી કામવાસના જાગૃત થઈ જાય તે પણ તે તપ સયમમાં પરાક્રમ કરે છે તથા પરાક્રમ કરતાં જુએ છે કે–જે આ ઉગ્ર અને ભેગકુલના મહામાતૃક પુત્ર (વંશજ) છે તેમાથી કઈ એકને પિતાના ભુવનમાં આવતાં તથા ભુવનમાથી બહાર જતી વખતે અનેક નોકર ચાકર સેવામાં રહે છે તથા તેમની પાસે રહીને તેઓ દર સમય પૂછતા રહે છે કે-હે સ્વામિન્ ! આપની શ આજ્ઞા છે ? શું કરીએ ? શુ લાવીએ? કઈ વસ્તુ આપને રૂચિકર છે? તેના એવા ઠાઠમાઠને જોઈને नयन्थी निदान ४२ छे. (१०: 33) . . . . . . Page #445 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिग्रन्थीनिदान (४) वर्णनम् ३९९ यणिज्जा जाव अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तणए, पुमतणं साहु ॥ सू० ३४ ॥ छाया-दुःखं खलु स्त्रीत्वे-दुस्सञ्चाराणि ग्रामाऽन्तराणि यावत् , संनिवेशान्तराणि । तद् यथानामकम्-आम्रपेशिकेति वा, मातुलिङ्गपेशिकेति वा, आम्रातकपेशिकेति वा, मांसपेशिकेति वा इक्षुखण्डिकेति वा, शाल्मलीफलिकेति वा, बहुजनस्याऽऽस्वादनीया, प्रार्थनीया, स्पृहणीया, अभिलषणीया, एवमेव स्त्रीरपि बहुजनस्याऽऽस्वादनीया यावदभिलषगीया, तद् दुःखं खलु स्त्रीस्वे, पुंस्त्वं ग्वल साधु ॥ सू० ३४ ॥ टीका-दुक्खं खलु'-इत्यादि । स्त्रीत्वे दुःखम्, तदेवविशदयतिदुस्सञ्चाराणि-दुःखेन गन्तव्यानि, नामान्तराणि अन्ये प्रामाः-ग्रासान्तराणि या. वत्-सम्भिवेशान्तराणि-सनिवेशा:-नगराबहिर्निवासाः, अन्ये सनिवेशाः-सम्भिवेशान्तराणि दुस्सञ्चाराणि भवन्तीति । यावच्छब्देन नगराऽऽकरादयो गृधन्ते । तद् यथानामकर-यथा येन प्रकारेण नामेति दृष्टान्तप्रदर्शने-आम्रपेशिका आत्रफलस्याऽऽत्तखण्डः इति, वा अथवा सातुलिङ्गपेशिका बीजपूरफलस्य-आयतः खण्डः, वा=अथवा आम्रातकपेशिका-कपीतनफलस्यायतखण्ड:-'अंबाडा' इति ख्यातफलस्य खण्डः, मांसपेशिका इति, बा=अथवा इक्षुखण्डिका इति वा, शाल्मलीफलिका इति वा । एताः सर्वा बहुजनस्य आस्वादनीया-आस्वादन अब उस लिदान का प्रकार कहते हैं-'दुक्खं खलु' इत्यादि । स्त्री होने में दुःख है क्यों कि वह एक गाम से दूसरे गाम अथवा नगर यावत् संनिवेश (गायके बहार की वस्ती) आदि में अकेली नहीं जा सकती। इसी को दृष्टान्त द्वारा स्पष्ट करते हैंजिस प्रकार आमकी पेशो ( कतली ) हो, मातुलिङ्ग-बिजौरा की पेशी हो, अथवा आम्रातक-कपोतन 'अंबाडा' लासका स्वादिष्ट फलविशेष, उसकी पेशी हो, अथवा मालका पेशी हो, ये इक्षु-गन्नेका टुकडा हो, अथवा शाल्मलीकी फली हो, ये सब चीजें जिस प्रकार सबके वे निदान प्रा२ हे छे-'दुक्खं खलु या. સ્ત્રી હોવામાં દુઃખ છે કેમકે તે એક ગામથી બીજે ગામ કે નગર યાવત સનિવેશ (પરા) આદિમાં એકલી જઈ શકતી નથી. અને દષ્ટાતથી સ્પષ્ટ કરે છે वाशते शनी पेशी (२०२) डाय, मातुर्लिग- रानी पेशी साय, या थाम्रातक-पातन, (3161) 24. S नामनां स्वादिष्ट विशेष तेनी पेशी हाय, मया માંસની પેશી હેય, અથવા g-શેરડી હેય, અથવા શાહમલીની ફલી હેય, એ Page #446 -------------------------------------------------------------------------- ________________ ४०. . . . . . . . . . . दशांश्रुतस्कन्धमत्रे योग्याः, प्रार्थनीया: याचनीयाः, स्पृहणीयाः ईडनीयाः, अभिलपणीया भवन्ति, एवमेव स्त्रीरपि बहुजनस्य आस्वादनीया भवति, यावच्छन्देन-प्रार्थनीया स्पृ. हणीयेत्यादीनां संग्रहः तत् =तस्माद्धेतोः स्त्रीत्वे खलु दुःखम्, पुरुपशरीरं खलु साधु =समीचीनम् ॥ सू० ३४॥ निर्ग्रन्थी पुनः कि विचारयती ?-त्याह-'जइ इरास्त' इत्यादि । - मूळम्-जइ इमस्त तवनियम० जाव अत्थि वयमवि णं आगमेस्साणं इमेयारूवाइं उरालाई पुरिसभोगाई मुंजमाणा विहरिस्सामो, सेतं साहु ॥ सू० ३५ ॥ ___ छाया-यद्यस्य तपोनियम० यावदस्ति वयमपि खलु आगमिष्यति इमान् एतद्रूपान् उदारान् पुरुषभोगान् भुञ्जाना विहरिष्यामः, तदेतत्साधु ॥ ९० ३५ ॥ . टीका-'जई'-इत्यादि । यदि अस्य तपोनियम० यावद् , यावच्छन्देनब्रह्मचर्यवासस्य फलवृत्तिविशेषोऽस्ति तदा वयमपि खल्लु आगमिष्यति काले इमान्-एतद्रूपान-एतादृशान् उदारान् उत्तमान् पुरुषभोगान-पुरुषसस्वन्धिनो भोगान् भुञ्जाना विहरिष्यामः । तदेतत्साधु-समीचीनम् ॥ सू० ३५ ॥ आस्वादनीय-आस्वादन योग्य हाती है, प्रार्थनीय-याचना करने योग्य होती है, स्पृहणीय-स्पृहा करने योग्य होती हैं, अभिलषणीय-अभिलाषा करने याग्य होती हैं, ठीक इसी प्रकार ली भी आस्वादनीय आदि होती है; अर्थात् स्त्रीकी सबको चाहना होती है। इस कारण से स्त्रीपने में महान दुःख है । अतःपुरुषशरीर होना अच्छा है ॥तू० ३४ - निर्ग्रन्थी फिर क्या विचार करती है ? सो कहते हैं-'जह इमस्स' इत्यादि । . यदि इस तप और नियम आदि का कोई फलविशेष है तो सधी पस्तुमा म सबने भाटे आस्वादनीय-२पाई देवा योग्य डाय छे. प्रार्थनीय यायना ४२१। योग्य डाय छ, स्पृहणीय-पृहा ४२वा योग्य डाय छे, अभिलपणीय અભિલાષા કરવા એગ્ય હોય છે, તેવી જ રીતે સ્ત્રી પણ ઘણા પુરુષને અસ્વાદનીય આદિ હોય છે, અર્થાત્ સ્ત્રીની ચાહના સર્વને હોય છે તે કારણથી સ્ત્રીપણુમાં ભારે ६:५ छे, भाट पुरुषशाया। थयु । सा३ छे. (१० ३४) नियन्थी जी * विन्या२ ४३ छे १ ते ४ छ- 'जइ इमस्स' त्याहि.. ' જે આ તપ અને નિયમ આદિતું કેઈ ફવિશેષ હોય તે અમે પણ Page #447 -------------------------------------------------------------------------- ________________ - मुनिहर्षिगी टीका अ. १० पुरुषसम्बन्धीनिदान (४) वर्णनम् भगवानाह-‘एवं खलु' इत्यादि। मूलम्-एवं खलु समणाउसो! जिग्गंथी गिदाणं किच्चा तस्स ठाणस्स अणालोइय अम्पडिकंता जाव अपडिवजित्ता , कालमासे कालं किच्चा अण्णयरेलु देवलोएसु देवताए उव-. वत्तारो भवइ । सा गं तत्थ देवे भवइ सहड्ढिए जाव महासोक्खे । सा णं लाओ देवलोगाओ आउखएणं ३ अणंतरं चयं चइत्ता जे इमे भवंति उग्गगुत्ता तहेव दारए जाव किं ते आसगस्स सदइ । तस्स णं तहप्पगारस पुरिसजायरस जाव अमविए णं से तस्ल धन्मस्त सवणयाए । से य भवति महिच्छे जाव दाहिणगासिए नेरइए, आगमिस्साए दुल्लहबोहिए. यावि भवइ । एवं खल्लु सलणाउसो ! तस्ल णिदाणस्स इभेयारूवे पावकम्मफलविवागे जं जो संचाएइ केवलिपण्ण धम्म पडिसुणित्तए ॥ सू० ३६ ॥ - छाया-एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता अप्रतिक्रान्ता यावदमतिपद्य कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनोपपत्नी भवति । खलु तत्र देवो भवति महद्धिको यात्रन्महासौरव्यः । सा खलु तस्मादेवलोकादायुःक्षयेण:३ अनन्तरं चय त्यक्त्वा य इमे भवन्त्युग्रपुत्रास्तथैव दारको यावत् किं ते-आस्यकाय स्वदते ! तस्मै खलु तथामकाराय पुरुषजाताय यावत्-अभव्यः खलु स तस्य धर्मस्य श्रवणतायै । स च भवति महेच्छः, यावदक्षिणगामिकी नैरयिकः। आगमिष्यतिदुर्लभबोधिकश्चापि भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्य अयमेतद्रूप: पापकर्मफलविपाकः-यन्न शक्नोति केनलिमज्ञप्तं धर्म प्रतिश्रोतुम् ।।०३६।। टीका-'एवं खलु'-इत्यादि । हे-आयुष्मन्तः! श्रमणा ! एवम् अनेन हम भी आगामी जन्म में इस प्रकार उत्तम पुरुषभोगो को भोगते हुए विचरें, यही अच्छा है ॥ सू० ३५ ॥ આગામી જન્મમાં આ પ્રકારના ઉત્તમ પુરુષોગોને ભેગવતી વિચરીએ એજ सा३ छे. (सू० ३५) . Page #448 -------------------------------------------------------------------------- ________________ ४०२ दशाश्रुतस्कन्धसूत्रे प्रकारेण खलु निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता = गुरुसमीपेऽमकाशितपापा, अमतिक्रान्ता=पापस्थानादनिवृत्ता यावत् निदानसम्बन्धि मायचित्तं तपःकर्म अप्रतिपद्य - अस्वीकृत्य, कालमासे कालं कृत्वा देवलोकेषु अन्यतमे देवलोके देवत्वेन उपपत्त्री = उत्पन्ना भवति । सा च निर्ग्रन्थी तत्र देवलोके देवो भवति - महर्द्धिक:- विशालसम्पत्तिकः यावन्सहासौख्यः = परमसुखशाली भवति, च पुनः सा ततः = तस्माद् देवलोकात् आयुःक्षयेण भवक्षयेण स्थितिक्षयेण च अनन्तरम् - आयुरादिक्षयान्तरकाले चयं शरीरं त्यक्वा ये - इमेउग्रपुत्राः तथैत्र= पूर्ववत् महामातृकाः, भोगपुत्रा महामानुकाः सन्ति तेषां खस्वन्यतमे कुले दारकतया प्रत्यायाति । स खलु दारक: = पुत्रो भवति यावच्छन्देन - सुकुमारपाणिपादः सुरूपः । ततः खलु स दारक उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनुप्राप्तः स्वयमेव पैत्र्यं = मितृसम्बन्धिकं धनादिकं प्रतिपद्यते । तस्य खलु अतियातो निर्यातो वा पुरतः महादासीदास किङ्करकर्मकरपुरुषा उपतिष्ठन्ति पृच्छन्ति च किं आम्यकाय स्वदते रोचते । तस्मै खलु तथाप्रकाराय तादृशाय पुरुषजाताय यात्रच्छन्देन - तथारूपः श्रमणो ना माहनो · अब भगवान् निदान के फलका वर्णन करते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो । इस प्रकार निर्ग्रन्थी निदानकर्म करके उसकी गुरु के समीप आलोचना और प्रतिक्रमण नहीं करती है । और उस निदानकर्मसम्बन्धी पाप का प्रायश्चित्त नहीं लेकर काल अवसर काल करने बैवेयक आदि देवलाकों में से किसी एक देवलोक में देवपने उत्पन्न होती है । वह निग्रन्थी उस देवलोक में महाऋद्धि महादीति यावत् महासुखवाला देव होता है । पुनः वह उस देवलोक से देवसम्बन्धी आयु भव और स्थितिका क्षय होने के बाद वहाँ से चलकर उम्र आदि किसी उत्तम कुल में पुत्ररूप से उत्पन्न होता है और वह महाऋद्धिसम्पन्न होकर मनुष्यसम्बन्धी उत्तम सुखां ' इत्याहि हवे भगवान निहानना इस वान रे छे -' एवं खलु હે આયુષ્માન શ્રમણા ! એ પ્રકારના નિગ્રન્થી નિદાનકમ કરીને તેની ગુરુની પાસે આલેચના તથા પ્રતિક્રમણ કરતી નથી અને તે નિદાનકસ મ ધી પાપનું પ્રાયશ્ચિત્ત ન લેવાથી કાલઅવસરે કાલ કરીને ત્રૈવેયક આદિ દેવલેાકેામાંથી કોઈ એક દેવલાકમાં દેવપણામા ઉત્પન્ન થાય છે તે નિથી તે દેવલેાકમા મહાઋદ્ધિ મહાદીપ્તિ અને મહાસુખવાળા દેવ થાય છે. ફરીને તે, તે દેવàાકમા દેવસ મ ંધી આયુ ભવ અને સ્થિતિનાં ક્ષય થયા બાદ ત્યાંથી આવીને ઉગ્ર આદિ કાઇ ઉત્તમ કુળમા પુત્રરૂપે ઉત્પન્ન થાય છે અને તે મહાઋદ્ધિસ પન્ન થઈને મનુષ્યસ ંબધી ઉત્તમ સુખાને Page #449 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धी निर्ग्रन्थीनिदान (४) वर्णनम् ४०३ वा केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त आख्यायात् । स च धर्म प्रतिश्रृणुयात् ? नाऽयमर्थः समर्थः, तस्य धर्मस्य श्रवणाय स पुरुषः अभव्यः अयोग्यः खलु भवति, स च महेच्छ: विशालविषयवासनो भवति याद् दक्षिणगामिको नैरयिकः। आगमिष्यति काले दलभवोधिकश्चापि भवति । एवम-अनेन प्रकारेण खलु-निश्चयेन हे श्रमणा : ! आयुष्यन्तः ! तस्य निदानस्य-आयमेतद्रूपः पापकर्मफलविपाको भवति यनो शक्नोति केवलिपज्ञप्तं धर्म प्रतिश्रोतुम् ।।सू० ३६॥ ॥ इति चतुर्थ निदानम् ॥ ४ ॥ - अथ परकीयं-स्वविकुर्वित-स्वकीयदेवीभोगसम्बन्धिकं पञ्चमं देवभवनिदानमाह-'एव'-मित्यादि। मूलम्-एवं खल्लु समणाउसो! मए धम्ले पण्णते, इणमेव निग्गथे पावयणे तहेव । जस्त णं धम्मस्त निग्गथे वा निग्गथी वा सिक्खाए उवटिए विहरमाणे पुरा दिगिंछाए जाव उदिण्ण कामभोगे विहरेजा, से य परकमेजा । से य परकममाणे माणुस्सएहि कामभोगेहिं निव्वेयं गच्छेजा-माणुस्सगा खल्लु कामभोगा अधुवा अणितिया असालया सडण-पडण-बिद्धंसणधम्मा उच्चारपालवण-खेल-जल्लसिंघाणग-वंत-पित्त-सुक्क-सोणिय समुका भागी होता है । वह केवलिभाषित धर्म मुनने में योग्य नहीं होना है, क्यों कि वह महाइच्छा महाआरंभ और महापरिग्रह-वाला होता है और मरकर दक्षिणगामी नैरयिक होता है और दूसरे भर में वह दुल भयोधि होता है । हे आयुष्मान श्रमणो ! इस निदान का ऐसा पापरूप फल होता है कि जिस से वह केवलिप्रतिपादित धर्म को सुन भी नहीं सकता ॥ लू० ३६ ॥ ॥ इति चतुर्थ निदान ॥४॥ ગવે છે. તે કેવલભાષિત ધર્મ સાભળવાન ચાગ્ય હાતા નથી, કેમકે તે મહાઈરછા, મહાઆરંભ અને મહાપરિગ્રહ વાળા હોય છે અને મરી જતાં દક્ષિણગામી નરયિક થયે છે તથા બીજા ભવમાં તે દુર્લભબધી થાય છે તે આયુષ્માન્ શ્રમણ ! આ નિદામનુ એવું ફિલ થાય છે કે જેથી તે કેવલિપ્રતિપાદિત ધર્મને સાભળી શકત नथी. ४ (सू० ३६) __ति यतु निशान (४) . . . Page #450 -------------------------------------------------------------------------- ________________ ४०४ दशाश्रुतस्कन्धसूत्रे सवा दुरूव उस्सानिस्सासा दुरंतमुत्तपुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जासू०३७॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं तथैव, यम्य खलु धर्मस्य निर्ग्रन्यो वा निग्रंन्यी वा शिक्षायै उपस्थितो बिहरति, पुरा दिगिञ्छया यावदीर्णकामभोगो विहरति, स च पराक्रामति, स च पराक्रामन् मानुषकेषु कामभोगेषु निर्वेदं गच्छति-मानुषकाः खलु कामभोगा अध्रुवा अनित्या अशाश्वताः गटन-पतन-विध्वसनधर्माणः, उच्चार-प्रस्त्रवण-श्लेष्म-जल्ल-शिवाणक-बान्त-पित्त-शुक्र-शोणित-समुद्भवा दुरूपोच्छवास निश्वासाः, दुरन्तमूत्र-पुरीपपूर्णाः, वान्ताऽऽसवाः पित्ताऽऽसवाः श्लेमाऽऽसवाः पश्चात् पुरा चे खल्ववश्यं विभहेयाः ।। मू० ३७ ।। टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! मया एवं खलु धर्मः प्रज्ञप्तः प्ररूपितः । इदमेव नैनन्थ्यं प्रवचनम् , तथैव-पूर्वोक्तपकारेणैन । यस्य खलु धर्मस्य निग्रंन्यो वा निर्ग्रन्थी वा शिक्षायै उपस्थिता समुद्यतो विहरति, पुरा-पूर्वम्-दिगिञ्छया-चुमुक्षया यावत्-पिपासादिपरीष है। पीडितोऽपि तान पोहवान् . पश्चान्मोहोदयेन उदीर्णकामभोगः समुदितकामवासनो विहरति-तिष्ठति । स च आविर्भूतकामभोगः पराक्रामति-तपसंयमे पराक्रम दूसरे की देवी तथा अपनी विकुर्वित देवी और अपनी देवी के सोगसम्बन्धी पाचवां देवभवनिदान का निरूपण करते हैं'एवं खलु ' इत्यादि। हे आयुष्मान श्रमणो ! इल प्रकार मैंने धर्म का प्रतिपादन किया है । यही निर्घन्ध प्रबचन सत्य है यावत् इसका आराधन करने वाले जीव सर्व दुःखों का अन्त करते हैं। जिस धर्म की शिक्षा के लिए उपस्थित होकर विचरता हुआ निर्भन्ध अथवा निग्रन्थी बुभुक्षा पिपासा आदि परिषहों को सहन करता है। और मोहकर्म के उदय से उसके कामलोगों की वांछा उप्तन्न होने पर भी वह संयम मार्ग - બીજાની દેવી તથા પિતાની વિકૃતિ દેવી તથા પિતાની દેવીના ભોગસ બધી पांयमा मनिदान नि३५६ ५२ छ-' एवं खलु' त्यादि હે આયુમાન શ્રમણે! આ પ્રકારે મે ધર્મનું પ્રતિપાદન કર્યું આજ નિ-. ન્ય પ્રવચન સત્ય છે તેથી તે તેનું આરાધન કરવાવાળા જીવ સર્વ૬ ખેને અત કરે છે જે ધર્મની શિક્ષા માટે ઉપસ્થિત થઈને વિચરતા નિર્ચન્થ કે નિર્ચથી ભૂખ તરસ આદિ પરીષહોને સહન કરે છે, તેમને મેહકર્મના ઉદયથી કામની વાંછા Page #451 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् ४०५ स्फोटयति । स च पराक्रमन् मानुषकेषु-मनुष्यसम्बन्धिषु कामभोगेषु निवेंद= वैराग्यं गच्छति-प्राप्नोति । निर्वेदमेव विशदयति-मानुपकाः इत्यादिना । मानुषका:-मनुष्यसम्बन्धिनः- कामभोगा:-विषयभोगाः, अध्रुवाः अस्थिरा अनित्याः नित्यत्वधर्मरहिताः, अशाश्वताः क्षणभङ्गुराः, शटन-पतन-विध्वंसनधर्माणः-शटनं-विकृतिः, पतनं जलगतलवणमिव नामरूपपरिवर्तनम् , विध्वंसनं नाशश्च धर्मः स्वभावो येषां ते तथा, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-सिंघाणकरात-पित्त-शुक्र-शोणितसमुद्भवाः उच्चार:=पुरीषं, प्रस्रवणं-मूत्रम् , श्लेष्मा कफः, जल्ला संघर्षणेन निर्गमनशीलः शरीरमः, सिङ्घाणकः नासिकामला, वान्तंचमनम् , पित्त प्रसिद्धम् , शुक्रधीयम् , शोणितं-रुधिरम् , एतेभ्यः समुद्भवाः उत्पन्ना भवन्ति । दूरूपोच्छ्वासनिःश्वासाः कुत्सितोच्छासनिःश्वासाः, दुरन्तमूत्रपुरीषपूर्णाः-दुर-दुःखेन अन्तो येषां ते दुरन्ताः शरीरे सर्वदास्थायित्वात् , तैस्तादृशैमूत्रपुरीः प्रस्रवणोच्चारैः पूर्णाः, वान्ताऽऽस्रवाः वमननिस्सरणस्वरूपाः, पित्ताऽऽस्रवाःपित्तनिस्सरणस्वरूपाः, श्लेष्माऽऽस्रवाः कफनिस्सरणस्वरूपाः, पश्चात्-मरणादनन्तरम् पुरा-मरणात्पूर्व रोगवा क्यादौ खलु-निश्वयेनावश्यं, विभहे याः परित्याज्याः सन्ति ।। मू० ३७ ॥ में पराक्रम करता है और मनुष्यलम्बन्धी कामभोगों में वैराग्य को प्राप्त करता है और चिन्तन करता है कि ये मनुष्यसम्बन्धी काममोग अलित्य हैं, क्षणिक हैं, विकृत और पानी में नमक के समान गलने वाले तथा विनाश होने के स्वभाव वाले हैं। इन भोगों का आधार मनुष्यशरीर विष्टा, सूत्र, श्लेष्म, मल, वमन, पित्त, शुक्र और शोणित का भाण्ड (पात्र) रूप है । यह कुत्सित उच्छ्वास और निश्वास से युक्त है । दुगन्धवाले मल और मूत्र से पूर्ण है। यह वमन का द्वार है इससे पित्त और श्लेष्म हर समय निकता रहता है । ये कामभोग मृत्यु के अनन्तर अथवा वुढापे के पूर्व अवश्य छोडने ही पडते हैं ॥ सू० ३७॥ ઉત્પન્ન થાય તે પણ તે સયમમાર્ગમા પરાક્રમ કરે છે અને મનુષ્ય બધી કામભેગોમાં વૈરાગ્યને પ્રાપ્ત કરે છે અને ચિંતન કરે છે-કે આ મનુષ્યસંબધી કામગ અનિત્ય છે, ક્ષણિક છે, વિકૃત અને પાણીમાં મીઠાની પેઠે ગળી જવાવાળા તથા વિનાશ હોવાના સ્વભાવવાળા છે એ ભેગેને આધાર જે મનુષ્ય શરીર છે તે વિષ્ઠા, भूत्र. भ, भणे, वमन, पित्त, शु तथा शाणित (साही)ना पात्र३५ छे. ते मुत्सित ઉસ અને વિશ્વાસથી યુકત છે. દુર્ગધવાળા મળ અને મૂત્રથી પૂર્ણ છે તે વેમ Page #452 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धपत्रे मालुप्यसकामभोगेष्वरुचिं माप्य स पुनः किं विचारयती ?-त्याह'संति उर्ल्ड' इत्यादि। मूला--संति उडूं देव देवलोगंलि । ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिजियर परियारेति, अप्पणो चेव अप्पाणं विउब्बियर परियारेति, अप्पणिज्जियाओ देवीओ अभिमुंजियर परियारेति । जइ इमस्त तब-नियम० जाव तं चेव सव्वं अणियव्वं जान वयमपि आगमेस्साणं इमाई एयारूवाइं दिव्वाई भोगोगाई झुंजसाणा बिहरामो । सेतं साहु ॥सू०३८॥ ____छाया-सन्त्यूदुबै देवा देवलोके । ते खलु तत्राऽन्येषां देवानां देवीरभियुज्य२ परिचारयन्ति, आत्मना चैवाऽऽत्मानं विकुर्विवा२ परिचारयन्ति, आत्मीया देवीरभियुज्य२, परिचारयन्ति । यद्यस्य तपोनियम० यावत् -तदेवसर्व भणितव्यम् , यावत्-वयमप्यागमिष्यति इमान् अतद्रूपान दिव्यान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साधु || स० ३८ ॥ टीका-'संति'-इत्यादि । ऊर्ध्वम्-उपरि-देवलोके देवा सन्तिम्-विद्यन्ते। ते देवाः खलु तत्र देवलोके, अन्येषां स्वभिन्नानां देवानां देवी-देवागनाः अभियुज्य-अभियुज्य स्वायत्तीकृत्य२ परिचारयन्ति कामभोगान् सेवन्ते । आ. त्मनश्चैव-आत्मानं-विकुळ देवीरूपतया परिणमय्य परिचारयन्ति । आत्मीयाः - मनुष्यसम्बन्धी भोगों में अरुचि प्राप्तकर फिर क्या विचार करता है सो कहते हैं-'संनि उडूं' इत्यादि । . ऊपर देवलोक में देव रहेते हैं। वे देव वहाँ देग्लोक में अपने से भिन्न देवों की देवियों को वशमें कर उनले कामभोग करते हैं। इसी तरह अपनी वैक्रियशक्ति से देवियों का स्वरूप નનું દ્વાર છે તેમાથી પિત્ત અને હેમ દર સમય નીકળતા રહે છે એ કામભેગને મૃત્યુની પછી અથવા ઘડપણની પહેલાં અવશ્ય છેડવાજ પડે છે (સૂઇ ૩૭) મનુષ્ય બધી ભેગમાં અરૂચિ પ્રાપ્ત કર્યા પછી શું વિચાર કરે છે તે 3 छ-'संति उडं त्या ઉપર દેવલોકમાં દેવ રહે છે તે દેવે ત્યાં દેવલેકમાં પિતાથી જુદા બીજા દેવેની દેવીઓને વશ કરીને તેમનાથી કામગ કરે છે, તેવી જ રીતે પિતાની વૈછિયશકિતથી Page #453 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० देवभत्रनिदान (4) वर्णनम् =स्वीया देवीरभियुज्य-अभियुज्य परिचारयन्ति । यदि-चेत् अस्य-विधमानस्य तपोनियम० यावत्सर्व-समन्तं तत्=पूक्तिमेव भणितव्यम् = कथयितव्यम् , यावद् , अत्र यावच्छब्देन-तपोनियमब्रह्मचर्यवामम्य फलत्तिविशेषः स्यात् तदा वयमपि-आगमिष्यति काले इमान् अतद्रूपान् दिव्यान् भोगभोगान् भुञ्जाना विहरेम । तदेतत्साधु ॥ मू० ३८ ॥ अथ भगवान् तदवस्थामाह-एवं खल्वि'-त्यादि । मलम्-एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिस्कते, कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवताए उववत्ता भवइ, तं जहा-महिडिएसु महज्जुइएसु जाव पभासमाणे अपणेसिं देवाणं अण्णं देवि तं चेव जाव परियारेइ । से णं ताओ देवलोगाओ आउक्खएणं३ तं चेव जाव पुमत्ताए पञ्चायाइ जाव किं ते आसगस्त सदइ ॥ सू० ३९ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः! निग्रंन्यो वा निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेनोपपत्ता भवति । तद्यथा-महर्दिकेषु महाद्युतिकेषु यावत् प्रभासमानोऽन्येषां देवानाम् अन्यां देवों तदेव यावत् परिचारयति । स खलु ततो देवलोकात्-आयुक्षणेय३ तदेव यावत् पस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते ॥ म० ३९ ॥ बनाकर कामभोग करते हैं तथा अपनी देवियों के माथ भी कामक्रीडा करते हैं सो यदि इस तप नियम आदि का कुछ फल हो तो हम भी आगामी काल में इस प्रकार के देवसम्बन्धी भोगों को भोगते हुए विचरे । यह हमारा विचार सर्वोत्तम है। इस प्रकार साधु तथा साध्वी निदान करते हैं, शेष वर्णन पूर्ववत् जाननाचाहिये।सू०३८॥ દેવાઓનુ સ્વરૂપ બનાવીને કામગ કરે છે તથા પિતાની દેવીઓની સાથે કામક્રીડા કરે છે. તે જે આ ત૫ નિયમ આદિનું કાઈ ફલ હોય તે અમ પણ આગામી કાલમાં આ પ્રકારના દેવસ બંધી ભેગોને ભેગવતા વિચરીએ. આ અમારે વિચાર સર્વોત્તમ છે એ પ્રકારે સાધુ તથા સાધ્વી નિદાન કરે છે. બાકી વર્ણન પૂર્વવત જાણવું જોઈએ. (૩૮) Page #454 -------------------------------------------------------------------------- ________________ १४०८ - दशाश्रुतस्कन्धमत्र . टीका-'एवं'-इत्यादि । हे आयुष्मन्तः श्रमणा ! निग्रंन्यो वा निन्धी वा एवं पूर्वोक्तलक्षणम् खलुक्याऽलङ्कारार्थः निदानं पूर्वोक्तस्वरूपं कृत्वा तस्य स्थानस्य अनालोचित अकृतपापप्रकाशनः, अप्रतिक्रान्तः पापस्थानादपरावृत्तः सन् कालमासे कालं कृत्वा देवलोकेषु मध्येऽन्यतमे कम्मिश्चिद् देवलोके देवत्वेन उपपत्ता उत्पन्नो भवति । कीदृशेषु ? तद्यथा-महर्दिकपुबृहत्सम्पत्तिकेषु महाशुतिके पु-अतिशयकान्तिमत्सु यावत्प्रभासमाना-सुगोभमानः सन् अन्येषां स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् , तदेव-पूर्वोक्तमेव यावद् अभियुज्य-अभियुज्य परिचारयति । सः खलु ततः तस्मात् देवलोकात् आयुःक्षयेण तदेव यावत् , यावच्छब्देन-भवक्षयेण स्थिनिक्षयेण, अनन्तरं चयं त्यक्त्वा य इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषां खल्वन्यतमे कुले पुंस्त्वेन-पुरुपत्वेन प्रत्यायाति-जन्म गृह्णाति यावत् , यावच्छब्देन स खलु तत्र दारको भवति-सुकुमारपाणिपादः, यावत्सुरूपः । ततः खलु स दारकः उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनु अब भगवान् उनकी अवस्था वर्णन करते हैं-"एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार निदानकर्म कर के नियन्ध अथवा निर्ग्रन्थी पूर्वोक्त निदानकर्म के पाप की गुरुके समीप आलोचना किये बिना और उस पापस्थान का प्रतिक्रमण किये बिना काल अवसर काल करके अवेयक आदि देवलोकों में से किसी एक देवलोक में देवरूप से उत्पन्न होती है। वह देव महाऋद्धि महादीप्तिशाली होता है। वह वहाँ अन्य देवों की देवियों से तथा स्वविकुर्वित देवियों से और अपनी देवियों से कामक्रीडा करता हुआ विचरते है। फिर वह उस देवलोक से आयु भव और स्थिति के क्षय होने के बाद वहाँ से चवकर उग्र आदि उत्तम कुल में पूर्ववत् पुरुषरूपसे उत्पन्न डर लगवान तमनी अवस्थानु वर्णन ४२ छ-' एवं खलु' या હે આયુષ્માન શ્રમણે આ પ્રકારે નિદાનકર્મ કરીને નિર્ગસ્થ અથવા નિન્જી પૂર્વોકત નિદાનકમના પાપની આલોચના કર્યા વિના તથા તે પાપસ્થાનનું પ્રતિક્રમણ કર્યા વિના કાલ અવસરે કાલ કરીને ગ્રેવેયક આદિ દેવકેમાંથી કેઈ એક દેવલોકમાં દેવરૂપે ઉત્પન્ન થાય છે તે દેવ મહાદ્ધિ મહાદીતિશાળી થાય છે. તે ત્યાં અન્ય દેવેની દેવીઓ સાથે તથા પિતાની વિકૃવિત દેવીઓ સાથે તથા પિતાની દેવીઓ સાથે કામક્રીડા કરતે વિચરે છે પછી તે, તે દેવલેકમાં આયુ ભવ અને સ્થિતિને ક્ષય થયા પછી Page #455 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (५) वर्णनम् ४०९ प्राप्तः स्त्रयमेव पैतृकं प्रतिपद्यते । तस्य खल्वायातो वा निर्यातो वा पुरतो महादासीदासादय उपतिष्ठन्ति, पृच्छन्ति च ते-किं ते आस्यकायम्मुखाय स्वदते-रोचते ॥ सू० ३९ ॥ अथ निदानकर्मप्रभावमाह-'तस्स' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्त तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता ! पडिसुणेजा । से णं सद्दहेज्जा पत्तिएजा रोएज्जा ? णो इणहे समहे। अभविए णं से तस्स सद्दहणयाए । से य भवइ महिच्छे जाव दाहिणगामिए णेरइए, आगमिस्साणं दुल्लहबोहिए यावि भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए . फलविवागे, जं णो संचाएइ केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्तइत्तए वा रोइत्तए वा ॥ सू० ४० ॥ छाया-तस्मै खलु तथामकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा यावत्प्रतिशृणुयात् ? हन्त ! प्रतिशृणुयात् । स खलु श्रद्दध्यात् पतीयात् , रोचेत ? नाऽयमर्थः समर्थः, अभव्यः खलु स तस्य श्रद्धानतायै । स च भवति महेच्छः-यावदक्षिणगामी नैरयिकः, ! तस्य निदानस्यायम् एतद्रपः पापक: फलविपाको यन्न शक्नोति केवलिप्रज्ञप्तं धर्म श्रद्धातुं वा प्रत्येतुं वा रोचितुं वा ॥ मू० ४० ॥ टीका-'तस्स'-इत्यादि । तस्मै-देवलोकाऽऽगताय खलु तथाप्रकाराय% तादृशाय पुरुषजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माहनो वा होता है और पूर्वोक्त प्रकार से मनुष्यसंम्बन्धी समस्त भोगों को प्राप्त करता है ॥ सू० ३९ ॥ ___ अब निदानकर्म के प्रभाव का वर्णन करते है-'तस्स णं' इत्यादि। गौतम स्वामी पूछते हैं-हे भदन्त ! देवलोक से आये हुए एवं पुरुषपन को प्राप्त हुए निदानकर्मवाले को श्रमण अथवा माहन ત્યાંથી આવીને ઉગ્ર આદિ ઉત્તમકુળમાં પૂર્વવત પુરુષરૂપે ઉત્પન્ન થાય છે તથા પૂર્વોકત પ્રકારે મનુષ્યસ બ ધી સમસ્ત ભેગેને પ્રાપ્ત કરે છે (સૂ૦.૩૯) वे निदानमा प्रभावनु वर्णन ४२ - तस्स णं' या ગૌતમસ્વામી પૂછે છે કે- હે ભદન્ત! દેવલોકમાંથી આવેલા અને પુરુષપણાને પ્રાપ્ત થયેલા નિદાનકર્મવાળાને શ્રમણ અથવા મહેણુ ઉભયકાત (સાય પ્રાત:) કેવલિ Page #456 -------------------------------------------------------------------------- ________________ - दशाश्रुतस्कन्धमत्रे यावत् , यावच्छन्देन-उमय झालं केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त ! आख्यायात, स च प्रतिशणुयात् ? हन्त प्रतिशणुयात् ! स खलु श्रदध्यात३-श्रमणमाहनवाक्ये श्रद्धां प्रतीति रुचिं च विद्ध्यात् ? अत्रोत्तरमाह-नाऽयमर्थः समर्थः, स तस्य धर्मस्य श्रद्धानतायै श्रद्धायै३ अभव्यः अयोग्यो भवति, स च पुम्पः महेच्छा -विशालविषयतृप्णः, यावत् , यावच्छब्देन-महारम्भः, महापरिग्रहः, अधार्मिकः, दक्षिणगामी नैरयिको भवति । आगमिष्यति काले दुर्लभवाधिकश्चापि भवति । हे आयुष्मन्तः श्रमणाः ! तस्य निदानस्य एवम् प्रवक्तलक्षणः खलु एतद्रूपः एतादृशः, पापका पापरूपः, फलविपाका दारुणपरिणामः, यद्= यस्मादेतोः स निदानकर्ता केवलिप्रज्ञप्तं सर्वज्ञकथित धर्म श्रद्धातुम् श्रद्धयाऽगीकर्तुम् , प्रत्येतु-विश्वसितुम् , वा रोचयितुं न शक्नोति ॥५॥ ॥ ४०॥ ॥ इति पञ्चमं निदानम् ॥ ५ ॥ उभयकाल (मायं प्रातः) केवलिभाषित धर्मका उपदेश देते हैं ? भगवान् कहते हैं हे गौतम ! देते हैं । गोतम-क्या वे उस उपदेश को सुन सकते हैं ? भगवान हा सुन सकते हैं। गौतम-हे सदन्त ! वे श्रमण माहन के वाक्य में श्रद्धा, प्रतीति और रुचि कर सकता है ? भगवान् हे गौतम ! नहीं कर सकता है, क्यों कि निढानकर्म के प्रभाव से उममें आद्धा आदि करने की योग्यता नहीं होती है। वह महातृष्णावान् महाआरम्भी और महापरिग्रही मरकर दक्षिणगामो नैरयिक होता है । तथा जन्मान्तर में दुर्लभबोधि होता है। हे आयुष्मान श्रमणो ! उम्म निदानकर्म का इस प्रकार पापरूप फल होता है कि-जिससे वह केवली अगवान् के कहे हए धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता है । सू० ४० ॥ ॥ इति पाँचवा निदान ५ ॥ ભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે-હે ગૌતમ ! આપે છે ગૌતમ-શુ તે એ ઉપદેશ સાંભળી શકે છે? ભગવાન–ડા, સાભળી શકે છે? ગૌતમ-હે ભદન્ત ! તેઓ શ્રમણ માહગના વાકયમાં શ્રદ્ધા પ્રતીત તથા રૂચિ કરી શકે છે? ભગવાન–હે ગૌતમ! નથી કરી શકતા કેમકે-નિદાનકર્મના પ્રભાવથી તેમાં શ્રદ્ધા આદિ કરવાની યેગ્યતા હતી નથી. તે મહાતૃણાવાળા, મહાઆર ભી અને મહાપરિગ્રહી હોવાથી મારીને દક્ષિણગ મી નરયિક થાય છે તથા જમાન્તની દુલભધિ થાય છે તે આયુમાન્ શ્રમણે ' તે નિદાનકર્મનું એ પ્રમ- પાપ પ ક થાય છે કે જેથી તે કેવલી ભગવાનને કહેલા ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચિ श ता नथी (५) (सू० ४०) ઈતિ પાંચમું નિદાન Page #457 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. १० देवीभोगसम्बन्धिकं देवभवनिदानम् (६) ४११ ' . अथ स्वत्रिकुर्वित-स्वकीयदेवीभोगसम्बन्धिकं पष्ठं देवमानिदानमाह‘एवं खलु' इत्यादि । । मूलम्-एवं खलु समणाउसो भए धम्मे पण्णत्ते तं चेव । से य परकामेजा परकममाणे माणुस्सएतु कामभोगेसु निव्वेदं गच्छेजा, माणुस्लगा खल्लु कामभोगा अधुवा अणितिया । तहेव जाब संति उड्डूं देवा देवलोगंसि ते णं तत्थ णो अण्णेसिं देवाणं अण्णं देवि अभिजंजियर परियारेति, अप्पणा चेव अप्पाणं विउवित्ता परियाति । अप्पणिज्जयाओवि देवीओ अभिजुजियर परियारेति । जइ इमस्स तव-नियम तं व सव्वं जाव वयमवि आगमेस्साणं इमाइं एयारूबाई दिव्वाइं भोगभोगाइं मुंजमाणा विहरामो। सेतं साहु ॥सू०४१॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, तदेव, स च पराक्रामेत् , पराक्रामन् सानुषकेषु कामभोगेषु निर्वेदं गच्छेत् । मानुषकाः खलु कामभोगा अध्रुवा अनित्याः । तथैव यावत् सन्त्यूर्वे देवा देवलोकेषु, ते खलु नाऽन्येषां देवानामन्यां देवीमभियुज्य २ परिचारयन्ति । आत्मना चैवाऽऽत्मानं विकुक्त्विा परिचारयन्ति | आत्मीया अपि देवीविकुर्वित्वा परिचारयन्ति । यद्यस्य तपोनियम-तदेव सर्वम् । यावद् वयमपि आगमिष्यति इमानि एतद्रूपाणि दिव्यानि भोगभोगानि शुञ्जाना विहरामः । तदेतत्साधु ॥१०४१॥ टीका-एवं-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! एवं खलु मया धर्मः प्रज्ञप्तः, तदेव-पूर्वोक्तमेव-इदमेव नैर्ग्रन्थं प्रवचनं सत्यमनुत्तरं, प्रतिपूर्ण, __अव स्वविकुर्वित, स्वकीयदेवीभोगसम्बन्धी छठे देवभवनिदान का वर्णन करते हैं-'एवं खलु' इत्यादि ।। हे आयुष्यमान श्रमणो ! मैंने यह धर्म प्रपित किया है। शेष वर्णन-पहले सूत्र के समान है। उस निग्रन्थ धर्म में उपस्थित साधु હવે સ્વવિકૃતિ, સ્વકીયદેવભેગસ બધી છઠ્ઠા દેવભવનિદાનનું વર્ણન કરે છે'एनं खलु' त्याह હે આયુષ્માનું શ્રમણ ! મે આ ધર્મની પ્રરૂપણા કરી છે બાકીનું વર્ણન પહેલા સૂત્રના જેવું જ છે તે નિગ્રંથ ધર્મમાં ઉપસ્થિત સાધુ અથવા સાધ્વી સંય માર્ગમા Page #458 -------------------------------------------------------------------------- ________________ ४१२ . दशाश्रुतस्कन्धमत्रे केवलं, संशुद्धं, नैयायिकम् , अविसन्दिग्धं, सर्वदुःखपहीणमार्गः, इत्यादिपदाना प्राग्व्याख्यातानां संग्रहः । स च पराक्रामेत् , पराक्रामन्=प्रयतमानो मानुपकेषु कामभोगेषु शब्दादिविषयोपभोगेषु निर्वेदम् अरुचिं गच्छेत् माप्नुयात् । निवेदस्वरूपमाह-'मानुपकाः' इत्यादि । मातुपका मनुष्यसम्बन्धिनः खलु कामभोगा:-अध्रुवाः, अनित्याः, तथैव-पूर्वोक्तप्रकारेणैव, पुनः शटनपतनविध्वंसनधर्माणः, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-सिंघाणक-वान्त-पित्त-शुक्र-शोणितसमुद्भवाः, दुरूपोच्छ्वासनिःश्वासा दुरन्तमूत्रपुरीपपूर्णाः, वान्ताऽऽस्रवाः, पित्ताऽऽसवाः, श्लेष्माऽऽस्रवाः, पश्चात्पुरा च खल्ववश्यं विप्रहेयाः, इत्येषां संग्रहः । ऊर्ध्वम्-उपरिदेवलोके देवाः सन्ति, ते देवाः खलु तत्र देवलोके अन्येषां%3D स्वभिन्नदेवानाम् अन्यां स्वाऽतिरिक्तां देवीम् अभियुज्य२=स्वाधीनीकृत्य तया न परिचारयन्ति, आत्मना-स्वैनैव, आन्मानं स्वं विकुर्वित्वा देवीत्वेन परिणमय्य परिचारयन्ति, आत्मीया देवीरभियुज्य२ परिचारयन्ति । यदि-अस्य तपोनियमब्रह्मचर्यवासस्येत्यादि तदेव-पूर्वोक्तमेव सर्व संग्राह्यम् , यावच्छदेनवयमपि आगमिष्यति काले इमानि-एतद्रूपाणि-पूर्ववर्णितानि दिव्यानि भोगभोगानि देवसम्बन्धिकामभोगानि भुञ्जाना निहरामः। तदेतत् साधु-समीचीनम् ॥०४१॥ अथवा साध्वी संयममार्ग में पराक्रम करें । और पराक्रम करता हुआ मनुष्यसम्बन्धी कामभोगों में निर्वेद विरक्ति को पाता है और विचार करता है कि-ये मनुष्यसम्बन्धी कामभोग अनित्य और बिनाशी हैं, तथा अशुचिरूप हैं, किन्तु ऊपर देवलोक में जो देवता हैं वे अन्य देवों की देवियों के साथ कामक्रीडा नहीं करते किन्तु अपनी ही आत्मा से वैक्रियशक्ति द्वारा देव और देवियों का रूप बनाकर कामक्रीडा करते हैं । अथवा अपनी२ देवियों को वशमें कर उनके साथ कामक्रीडा करते हैं । यदि हमारे इस तप नियम आदि का कुछ फल है तो हम भी देव बनकर इस प्रकार के देवसम्बन्धी भोग भोगें ॥ स्टू० ४१ ॥ પરાક્રમ કરે છે અને પરાક્રમ કરતા મનુષ્યસ બ ધી કામગોમા નિવેદવિરકિત પામે છે અને વિચાર કરે છે કે-આ મનુષ્યસ બધી કામગ અનિત્ય અને વિનાશી છે તથા અશુચિરૂપ છે, કિન્તુ ઉપર દેવલોકમાં જે દેવતા છે તે અન્ય દેવોની દેવીઓની સાથે કામક્રીડા કરતા નથી, પણ પિતાનાજ આત્માથી વૈકિય શકિતદ્વારા દેવ અને દેવીઓનાંરૂપ બનાવીને કામક્રીડા કરે છે અથવા પિતપોતાની દેવીઓને વશ કરીને તેમની સાથે કામક્રીડા કરે છે જે અમારાં આ તપ નિયમ આદિનું કાંઈ ફલ હોય તે અમે પણ દેવ બનીને આ પ્રકારના દેવસ બંધી ભેગો ભોગવીએ (સૂ૦ ૪૧) Page #459 -------------------------------------------------------------------------- ________________ दुनिहर्षिणी टीका अ. १० देवभवनिदान (६) वर्णनम् ४१३ भगवान् तदवस्थामाह-'एवं खलु' इत्यादि मूलम्-एवं खलु समणाउसो निग्गंथे गिदाण किच्चा तस्स ठाणस्त अणालोइय अपडिकते कालमासे कालं किच्चा अपणतरेसु देवलोएमु देवत्ताए उववत्तारो सवइ । तं जहा-महिडिएसु महज्जुइएसु जाव पभासमाणे णो अण्णेसिं देवाणं अण्णं देवि अभिजुंजिय२ परियारेइ । अप्पणो चेव अप्पाणं विउवित्ता परियारेइ । अप्पणिजियाओवि देवीओ अभिजुंजियर परियारेइ । से गं ताओ देवलोगाओ आउक्खएणं३ तं चेव जाव पुमत्ताए पञ्चायाइ जाव किं ते आसगस्स सदति ॥सू०४२॥ __ छाया-एवं खलु श्रमणा आयुष्मन्तः । निर्ग्रन्थो निदानं कृत्वा तस्य स्थानस्यानालोचितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद्यथा-महर्दिकेषु महाद्युतिकेषु यावत् प्रभासमानः न अन्येषां देवानामन्यां देवीम् अभियुज्य२ परिचारयति । आत्मनश्चैवात्मानं विकुव्य परिचारयति । अत्मीया अपि देवीः अभियुज्य२ परिचारयति । स खल तस्मादेवलोकाद् आयुःक्षयेण३ तदेव यावत् पुंस्त्वेन प्रत्यायाति यावत् किं ते आस्यकाय स्वदते ॥ सू० ४२ ॥ टीका ‘एवं'-इत्यादि । हे आयुष्मन्तः ! श्रमणा ! एवं खलु निर्ग्रन्थो निदानं कृत्वा स्थानस्य-पापस्थानस्य अनालोचितः अकृतपापप्रकाशनः अपतिक्रान्त:-पापस्थानादपरावृत्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे-अन्यस्मिन् कस्मिंश्चिदेवलोके देवत्वेन उपपत्ता-उत्पनो भवति । तद् यथा मह भगवान् उसकी अवस्था का वर्णन करते हैं-'एवं खलु' इत्यादि। हे आयुष्मान् श्रमणो! इस प्रकार निदानकर्म कर के निर्ग्रन्थ पूर्वोक्त निदानकर्म के पापको आलोचना किये बिना और उस पापस्थान का प्रतिक्रमण किये विना मरकर ग्रेवेयक आदिदेवलोकोमें से किसी एक देवलोक में महाऋद्धि-महादीप्तिशाली देव होता है और मपान तनी मयानु पथुन ४२ है- 'एवं खलु' त्या હે આયુમાન્ શ્રમણ ! આ પ્રકારે નિદાનકર્મ કરીને નિન્ય પૂર્વોકત નિદાનકર્મના પાપની આલોચના કર્યા વિના તથા તે પાપસ્થાનનાં પ્રતિક્રમણ કર્યા વિના મરી જતા જૈવેયક આદિ દેવલોકમાંથી કોઈ એક દેવલોકમાં મહાદ્ધિ મહાદી Page #460 -------------------------------------------------------------------------- ________________ ४१४ दशाश्रुततस्कन्धसूत्रे दिकेषु वृहत्सम्पत्तिकेषु महाधुति के पु-अतिशयकान्तिमत्सु यावत प्रभासमानःमुशोभमानः सन् न अन्येषां स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् अभियुज्य२-स्वायत्तीकृत्य परिचारयति । आत्मन: स्वस्य चैत्रात्मानं विकुय-स्त्रीत्वेन परिणमय्य परिचारयति । आत्मीयाः स्वकीया अपि देवी:अभियुज्य परिचारयति । स खलु तस्मादेवलोकात् आयुः आयेग-आयुर्मवस्थितिक्षयेणेत्यर्थः तदेव-पूक्तिमेव यावत् पुंस्त्वेन-पुरुषशरीरेण प्रत्यायाति-परा वृत्य जन्म गृह्णाति यावत् किं ते आस्यकाय-मुखाय म्बदते रोचते ।।मु०४२॥ अथ निदानकर्मप्रभावमाह-'तस्म ण' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणेवा माहणे वा जाव पडिसुणेज्जा ? हंता पढिसुणेजा जाव से णं सदहेज्जा पत्तिएज्जा रोएज्जा ? णो इणढे समझे ॥ सू० ४३ ॥ छाया-तस्य खलु तथा प्रकाराय पुरुषजाताय तथारूपः श्रमणो वा माइनो वा यावत् प्रतिशृणुयात् ? हन्न ! प्रतिश्रृणुयात् । यावत्स खलु श्रध्यात् , प्रतीयात् रोचेत ? नाऽयमर्थः समर्थः ॥ सु० ४३ ॥ टीका-'तस्स'-इत्यादि । तस्य देवलोकादायातस्य खलु-निश्चयेन पुरुपजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माइनो वा यावत् प्रतिशृणुवहाँ अन्य देवों की देवियों के साथ कामक्रीडा नहीं करता है किन्तु स्वविकुर्वित देवियों से और अपनी निजी देवियों से कामक्रीडा करता हुआ विचरता है । फिर वह आयु भव और स्थिति के क्षय होने पर चवकर यहा मनुष्यलोक में उग्र आदि किसी उत्तम कुल में जन्म लेता है और उसके अनेक दास-दासियां सेवामां रहते हैं और पूछते हैं कि-हे स्वामिन् ! आपकी क्या आज्ञा है ? इत्यादि। इस प्रकार सुखों का अनुभव करता हुआ विचरता है ॥ सू० ४२ ॥ પ્તિશાળી દેવ થાય છે અને ત્યા બીજા દેવેની દેવીઓ સાથે કામક્રીડા કરતા નથી, કિત સ્વવિવિંત દેવીઓ સાથે તથા પિતાની નિજી દેવીઓ સાથે કામક્રીડા કરતા વિચરે છે પછી ત્યાથી આયુ ભવ અને સ્થિતિને ક્ષય થતાં યવીને અહીં મનુષ્યલેકમાં ઉગ્ર આદિ કે ઉત્તમ કુળમાં જન્મ લે છે અને અનેક દાસ દાસીઓ તેની સેવામાં રહે છે અને પૂછે છે કે હે સ્વામિન્ ! આપની શુ આજ્ઞા છે ? ઈત્યાદિ આ પ્રકારે સુખેને અનુભવ કરતા વિચરે છે (સૂ૦ ૪૨) , Page #461 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (६) वर्णनम् ४१५ यात् ? हन्त ! इति कोमलामन्त्रणे प्रतिशृणुयात् । केवलिप्रज्ञप्तं धर्म स च श्रद्दध्यात् प्रतीयात् रोचेत ? अयमर्थों न समर्थोऽस्ति ।मु० ४३ ॥ ____ पूर्वोक्तनिदानकर्तुरन्यतरस्मिन् कस्मिश्चिद्धमें श्रद्धा भवति न वे? त्याह-'अण्णत्थरुई' इत्यादि। - मूलम्-अण्णत्थरुई रुइ-मायाए से य भवइ। से जे इमे आरणिया आवसहिया गामंतिया कण्हुई रहस्सिया णो बहुसंजया णो बहुविरया स.वपाणभूय-जीव-सत्तेसु अप्पणा सच्चामोसाइं एवं विप्पडिवदंति-अहं ण हंतःवो अण्णे हंतव्वा, अहं ण अज्झावेय०वो, अण्णे अज्झावेयव्वा, अहं ण परियावेयब्वो, अण्णे परियावेयव्वा, अहं ण परिघेतवो, अण्णे परिघेतब्वा अहं ण उवद्दवेयन्वो, अण्णे उवद्दवेयत्वा। एवामेव इथिकामेहि मुच्छिया, गिद्धा, गढिया, अज्झोववण्णा जाव कालमासे कालं किच्चा अण्णतराई आसुराई किब्बिसियाई ठाणाई, उववत्तारो भवंति । तओ विमुच्चमाणा भुज्जो एल अब निदानकर्म के प्रभावका वर्णन करते हैं-'तस्स णं' इत्यादि। गौतम स्वामी पूछते हैं कि-हे भदन्त ! देवलोक से आये हुए एवं पुरुषपने को प्राप्त हुए निदानकर्म वाले को श्रमण अथवा माहन केवलिभाषित धर्म का उपदेश देते हैं ? भगवान्-हे गौतम ! देते हैं। गौतम-क्या वह उपदेश को सुन सकता है ? भगवान्-सुन सकता है। हे भदन्त ! वह केवलिभाषित धर्म में श्रद्धा, प्रतीति और रुचि कर सकता है ? हे गौतम ! नहीं कर सकता ॥ सू० ४३ ।। . व निहानमना प्रभावनु वर्णन ४२ छ -'तस्स णं' त्याह ગૌતમ સ્વામી પૂછે છે-હે ભદન્ત દેવકથી આવેલા અને પુરુષપણાને પ્રાપ્ત થયેલા નિદાનકર્મવાળાને શ્રમણ અથવા માહણ કેવલિભાવિત ધર્મને ઉપદેશ मापे छ ? भगवान गौतम ! माघे छ. गौतम-शुत, पहेशने सांमजी छ। ભગવાન-હા, સાભળી શકે છે. હે ભદન્ત ! તે કેવલિભાષિત ધર્મમાં શ્રદ્ધા પ્રતીતિ भने ३यि शथ छ3 गौतम ! नथी | Astt. (सू० ४३) Page #462 -------------------------------------------------------------------------- ________________ - ४१६ दशाश्रुतस्कन्धसूत्रे सूयत्ताए पञ्चायति । एवं खलु समणाउसो! तस्स णिदाणस्स जाव णो संचाएइ केवलिपण्णत्तं धम्मं सद्दहितए वा ३॥सू०४४॥ ___ छाया-अन्यत्ररुचिः-रुचिमात्रया स च भवति । अथ य इमे-आरण्यकाः आवसथिका ग्रामाऽन्तिकाः कचिद्राहस्यिका न बहुसंयताः न बहुविरताः सर्वमाणि-भूत-जीव-सत्वेष्वात्मनः सत्यमृपानि विप्रतिवदन्ति-अहं न हन्तव्योऽन्ये हन्तव्याः, अहं नाऽऽज्ञापयितव्योऽन्ये आज्ञापयितव्याः, अहं न परितापयितव्योऽन्ये परितापयितव्याः, अहं न परिग्रहीतव्योऽन्ये परीग्रहीतव्याः. अहं नोपद्रवितव्योऽन्य उपद्रवितव्याः। एवमेव स्त्रीकामेपु मूञ्छिता गृदा ग्रथिता अध्युपपना यावत् कालमासे कालं कृत्वा-अन्यतमेपु आसुरेषु किल्लिषिकेषु स्थानेपपत्तागे भवन्ति । ततो विमुच्यमाना 'भूय एडमूकत्वेन प्रत्यायान्ति । एवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्य यावन्न शक्नोति केवलिप्राप्त धर्म श्रद्धातुं वा ३ ॥ मू० ४४ ॥ टीका-'अन्नत्थरई'-इत्यादि । स च अन्यत्ररुचिर्भवतिन्वीतरागदर्शनादन्यत्र दर्शने रुचिमान् भवति स च रुचिमात्रया अन्यधर्मश्रद्धारूपया भवति वक्ष्यमाणस्वरूपो जायते, अथ-अन्यधमे रुचेरनन्तरम्-य इमे आरण्यका: अरण्यवनवासिनः आवसथिकाः पर्णकुटीरादिवास्तव्यास्तापसाः, ग्रामाऽन्तिका: ग्रामस्याऽन्ते अन्तिके ये वसन्ति ते तथा, कचित् कस्मिंश्चिद् विषये राहिस्यिकाः-रहसि भवं रहस्यम्-एकान्तं, तदस्ति येषां ते राहस्यिका:-प्रच्छनचमस्कारयुक्ताः। बहुसंयता न भवन्ति-प्राणिवधेप्वल्पयत्नवन्तः, नो बहुविरताः . पूर्वोक्त निदानकर्म करने वाले की श्रद्धा किसी दूसरे धर्म में रहती है या नहीं ? इसका उत्तर कहते हैं-'अन्नत्थरुई' इत्यादि । वह वीतरागधर्म से अन्य धर्म में रुचि रखता है, अन्य धर्म की भावना से वह इस प्रकार का हो जाता है-जैसे ये अरण्यवासी तापस, पर्णकुटियों में रहने वाले तापस ग्राम के समीप रहने वाले तापस और चमत्कार को गुप्त रखने वाले तापस जो 'नो वहुसंजया' પૂર્વોક્ત નિદાનકર્મ કરવાવાળાની શ્રદ્ધા કોઈ બીજા ધર્મમાં રહે છે કે નહિ ? तेन उत्तर भाषे छ- "अन्नत्थरुई" त्याल, • તે વિતરાગ ધર્મથી જુદા ધર્મમાં રૂચિ રાખે છે. બીજા ધર્મની ભાવનાથી તે એવા પ્રકારને થઈ જાય છે કે જેવા અરણ્યવાસી તાપસ, પર્ણકુટિઓમાં રહેવાવાળા તાપસ, ગામની નજીકમાં રહેવાવાળા તાપસ, તથા ચમત્કારેને ગુપ્ત રાખવાવાળા - Page #463 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (६) वर्णनम् ४१७ अल्पविरतिमन्तो भवन्ति । सर्वप्राणभूतजीवसत्वेषु आत्मना स्वयं सत्यमृपा= मिश्रवचनानि विप्रतिवदन्ति=निरर्थकविवादं कुर्वन्ति, तथाहि-अहं न हन्तव्यः न ताडनीयः, अन्ये-मदतिरिक्ताः हन्तव्याः । अहं नाज्ञापयितव्या नाऽऽदेष्टव्यः, अन्ये आज्ञापयितव्याः। अहं न परितापयितव्यान क्लेशयितव्यः, अन्ये परितापयितव्याः। अहं न परिग्रहीतव्यः न धर्तव्यः, अन्ये परिग्रहीतव्याः। अहं नोपद्रोतव्या-उपद्रवान्वितो न विधेयः, अन्य उपद्रोतव्याः । एवमेव-अनेनैव प्रकारेण स्त्रीकामेषु-स्त्रीसम्बन्धिकामभोगेषु मूच्छिताः आसक्ताः, गृद्धाः= लोलुपाः, ग्रथिताःबद्धाः अध्युपपन्ना-अत्यन्ताऽऽसक्ताः, यावत्-कालमासे कायहु संयत नहीं है अर्थात् प्राणातिपातादि में पूरी यतना करने वाले नहीं हैं । 'नो बहुविरया' बहुविरत नहीं हैं अर्थात् निवृत्ति भाव पूरा नहीं रखने वाले हैं, और जिन्होंने सब प्राणी भूत, जीव और सत्वों की हिंसा से सर्वथा निवृत्ति नहीं की और अपने आप सत्य मृषा अर्थात् मिश्र भाषा का प्रयोग करते है । जैसे: __मुझे मत मारो, दूसरों को मारो, मुझे मारने के लिए आदेश मत करो, दूसरों को मारनेके लिए आदेश करो, मुझको पीडित मत करो, दूसरों को पीडित करो, मुझे मत पकडो, दूसरों को पकडो. मुझे मत परेशान करो, दूसरों को परेशान करो। इस प्रकार प्राणातिपात मृषावाद और अदत्तादान में लगे रहते है और इनके साथसाथ वे स्त्रीसम्बन्धी काम-भोगों में 'मुच्छिया' आसक्त रहते हैं। 'गिद्धा'-लोलुप रहते हैं। 'गहिया'-उन्हीं में बन्धे रहते है । 'अज्झोरवन्ना' अत्यन्त आसक्त रहते हैं। वे काल अवसर काल करके ता५सरे 'नो बहुसंजया' गई सयत नथा मर्थात् प्रायातिपात माहिमा ५ यतना ४२१पाणाडात नथी, 'नो बहुविरया' पर विरत नथी मर्थात् निवृत्तिमा પુરા ન રાખવાવાળા હોય છે તથા જેઓએ સર્વ પ્રાણી, ભૂત, જીવ તથા સોની હિંસાથી સર્વથા નિવૃત્તિ કરી હતી નથી અને પોતે પિતાની મેળે સત્યમૃષા અર્થાત મિશ્રભાષાનો પ્રયોગ કરે છે જેમકે–મને ન મારે, બીજાને મારે, મારા માટે મારવાને આદેશ ન કરે, બીજાને માટે આદેશ કરે, મને પીડા ન કરે, બીજાને પીડા કરે, મને ન પકડે બીજાને પકડે, મને પરેશાન ન કરે બીજાને પરેશાન કરે– હેરાન કરે આ પ્રકારના પ્રાણાતિપાત મૃષાવાદ અને અદત્તાદાનમાં લાગેલા (મન) २९ छे. तथा तनी साथ-पाये भी सामने गमा 'मुच्छिया' मासरत रहे . 'गिद्धा' बोg५ रहे छ. 'गढिया' भा४ मधामेस २२ छे. 'अज्झोववन्ना' स Page #464 -------------------------------------------------------------------------- ________________ ४१८ दशाश्रुतस्कन्धसूत्रे लं कृत्वा आसुरेषु असुरकुमारसम्बधिपु, किल्विपिकेपु-किल्बिषमधानेषु स्थानेषु-उपपत्तारः उत्पन्ना भवन्ति । ततःअसुरकुमारसम्बन्धिस्थानेभ्यो विमुच्यमानाः च्यवमानाः भूयः पुनः एडमूकत्वेन-मेषतुल्याऽव्यक्तवाक्त्वेन प्रत्यायान्ति परावृत्य मनुष्यलोके जन्म गृहन्ति, हे आयुष्मन्तः ! श्रमणाः ! एवं खलु तस्य निदानस्य यावत् , यावच्छब्देन-अयमेतद्रूपः पापकः फलविपाको भवति, यद् नो शक्नोति केवलिपज्ञप्तं धर्म श्रोतुम् , श्रद्धातुम् , प्रत्येतुम् , रोचयितुं वा इत्थं चाऽयमर्थः पर्यवसन्नः-यः कामाऽऽसत्त्या निदानकर्म करोति, तस्य वोधिलाभो न भवति ॥ सू० ४४ ॥ ॥ इति षष्ठं निदानम् ॥ अथ क्रमप्राप्तं स्वकीयदेवीभोगसम्बधिकं सप्तमं देवभवनिदानमाह-- 'एवं खलु ' इत्यादि। मूलम्-एवं खलु समणाउसो मए धम्मे पपणते जाव माणुसगा खल्लु कामभोगा अधुवा, तहेव । संति उड़ देवा देवलोगंसि । तत्थ णं णो अण्णेसि देवाणं अण्णे देवे अण्णं देवि अभिजुंजिय परियारेइ, णो अप्पणो चेव अप्पाणं वेउब्बिय किसी एक असुरकुमार अथवा किल्विष देवों के स्थान में देवपने उत्पन्न होते हैं । फिर वे वहा से चवकर पुनः पुनः भेड बकरे के समान मूक-गूंगे बनकर मनुष्यलोक में उत्पन्न होते है। हे आयुष्मान श्रमणो ! इस निदानकर्म का पापरूप यह फल होता है कि-निदानकर्म करने वाला वह केवलिभाषित धर्म सुनता है किन्तु उस धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता अर्थात् सम्यग् धर्म में उसकी श्रद्धा नहीं होती है ॥ सू० ४४ ॥ ॥ इति छठा देवनिदान |॥ ६॥ ત્યત આસન છે તેઓ કાલ અવસરે કોલ કરીને કોઈ એક અસુરકુમાર અથવા કિબિષ દેના સ્થાનમાં દેવપણામા ઉત્પન્ન થાય છે પછી તેઓ ત્યાથી ચ્યવીને પુન: પુનઃ ઘેટા બકરાંના જેવા મુંગા બનીને મનુષ્યલકમાં ઉત્પન્ન થાય છે તે આયુષ્માન અમણે! આ નિદાન કેમના પાપરૂપ ફલ એ થાય છે કે–તે નિદાન કરવાવાળે કેવલિ- - ભાષિત ધર્મ સાભળે છે, કિન્તુ તે ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચી કરી શક્તા નથી. અર્થાત્ સમ્યગૂ ધર્મમાં તેની શ્રદ્ધા થતી નથી (સ૪૪) - • ति छ विनिदान (6) Page #465 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ० १० देवभवनिदान (७) वर्णनम् ४१९ परियारेइ, अप्पणिजियाओ देवीओ अभिजुंजिय परियारेइ, जड़ इमस्स तवनियम० तं सव्वं जाव एवं खलु समणाउसो निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कते तं चैव जाव विहरइ ॥ सू० ४५ ॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः । याचन्मानुषकाः खलु कामभोगा अधुवाः, तथैव । सन्त्यूर्ध्व देवा देवलोके । तत्र खलु नान्येषां देवानामन्यो देवोऽन्यां देवीमभियुज्य परिचारयति, नाऽऽत्मनैवाऽऽत्मानं त्रिकुर्व्य परिचारयति । आत्मीयां देवीरभियुज्य परिचारयति । यद्यस्य तपोनियम० तत्सर्वम्, यावद् एवं खलु हे श्रमणा आयुष्मन्तः ! निग्रन्थो वा, निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः, तदेव यावद्विहरति ॥ मु० ४५ ॥ टीका- ' एवं ' - इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तः, यावद् - मानुषकाः खलु कामभोगा अधुवाः तथैव = पूर्वोक्तप्रकारेणैव सर्व वि ज्ञेयम् । देवा ऊर्ध्वं देवलोके सन्ति । तत्र खलु अन्येषां - स्वातिरिक्तानां देवानाम् अन्यः=स्वभिम्न्नः देवः अन्यां देवीमभियुज्य२ नो परिचारयति । स देव आत्मना स्वमात्मानं त्रिकुव्य- देवीरूपं विधाय न परिचारयति, किन्तु आअव स्वकीय देवी भोगसम्बन्धी सातवें देवभवनिदान को कहते हैं - ' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म कहा है । यावत् मनुष्यों के कामभोग अनित्य हैं, इसी तरह पूर्वोक्त प्रकार से सब जानना चाहिये । ऊर्ध्व-देवलोक में जो देव हैं वे अन्य देवों की देवियों से कामक्रीडा नहीं करते । अपनी आत्मा से विकुर्वित की हुई देवियों से भी कामक्रीडा नहीं करते हैं । किन्तु अपनी देवियों हवे स्वीयद्देवी लोगसंधी सातभा देवलवनिधान विषे हे छे- ' एवं खलु छत्यादि. હે આયુષ્માન શ્રમણેા ! આ રીતે મે ધમ કહ્યો છે. તે પ્રમાણે મનુષ્ય માત્રના કામભેગ અનિત્ય છે એ રીતે પૂર્વાંકત પ્રકારે બધું જાણવું જોઇએ ઉ ધ્રુવલેાકમા જે દેવ તેઓ અન્ય દેવાની દેવીએ સાથે કામક્રીડા કરતા નથી. પેાતાના આત્માથી વિકુવૃિત કરેલી દેવીએ સાથે પણ કામક્રીડા કરતા નથી પરંતુ પેાતાનીજ Page #466 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे त्मीयाः स्त्रसम्बन्धिनीर्देवीरभियुज्य परिचारयति, यद्यस्य तपोनियमब्रह्मचर्यवासस्य तत्पूर्वोक्तं सर्व-सकलं संग्राह्यम् , यावद् एवं खलु-निश्चयेन हे आयुमन्तः श्रमणाः ! निम्रन्थो वा निन्थी वा निदान कृत्वा तस्य स्थानस्याऽनालोचितः, ततः अप्रतिक्रान्तः, तदेव-पूर्वोक्तमेव यारद् देवसम्बन्धिकामभोगान् भुञ्जानो विहरति । मु० ४५ ॥ अथ स कीदृशो भवती ?-त्याह-' से णं' इत्यादि। मलम्-से णं तत्थ णो अण्णेसि देवाणं अण्णं देवि अभिमुंजिय परियारेइ, णो अप्पणा चेव अप्पाणं विउव्विय परियारेइ, अप्पणिजियाओ देवीओ अभिमुंजिय परियारेइ । सेणं तओ आउक्खएणं भवक्खएणं ठिइक्खएणं तहेव वत्तव्वं । णवरं हंता सद्दहेजा पत्तिएज्जा रोएज्जा । से गं सील-वयगुण-वेरमण-पञ्चक्खाणपोसहोपवासाइं पडिवजेज्जा ? णो इणट्रे समट्रे । से णं दंसणसावए भवइ ॥ सू० ४६ ॥ के साथ ही कामक्रीडा करते हैं । यदि हमारे इस तप नियम आदि का कोई फल है तो हम भी देवलोक में अपनी ही देवियों से कामक्रीडा करते हुए विचरें । वह अपने निदान के अनुसार देव बन जाता है । इत्यादि सब बात पूर्ववत् जाननी चाहिये । हे आयुष्मान श्रमणो ! निर्ग्रन्थ अथवा निर्ग्रन्थी इस प्रकार निदानकर्म करके उस पापस्थान की आलोचना और प्रतिक्रमण किये बिना मरकर देवलोक में महाऋद्धिवाला देव होता है और वहाँ निदान के अनुसार देवसम्बन्धी कामभोग सेवन करता हुआ विचरता है। सू०४५॥ દેવીએ સાથે જ કામકીડા કરે છે જે અમારા આ તપ નિયમ આદિનું કેઈ ફળ હોય તે અમે પણ દેવલેકમાં અમારી જ દેવીઓ સાથે કામક્રીડા કરતા વિચારીએ તે પિતાના નિદાન અનુસાર દેવ બની જાય છે ઇત્યાદિ બધી વાત પૂર્વવત જાણવી જોઈએ. હે આયુષ્માન શ્રમણ ! નિગ્રંથ અથવા નિર્ચથી આ પ્રકારે નિદાનકર્મ કરીનેતે પાપસ્થાનની આચન તથા પ્રતિકમણ કર્યા વિના મરીને દેવલેકમાં મહાદ્ધિવાળા દેવ થાય છે. અને ત્યાં નિદાન અનુસાર દેવસંબંધી કામગ સેવન કરતા २४ वियरे छे. (सू० ४५) , Page #467 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० देवभवननिदान (७) वर्णनम् ४२१ छाया-स खलु तत्र नान्येषां देवानामन्यां देवीमभियुज्य परिचारयति, नात्मनैवाऽऽत्मानं विकुर्वित्वा परिचारयति, आत्मीया देवीः अभियुज्य परिचारयति । स खलु तत आयुःक्षणेय भवक्षयेण स्थितिक्षयेण तथैव वक्तव्यम् , नवरं हन्त ! श्रद्दध्यात् , प्रतीयात् रोचेत । स खलु शील-व्रत-गुण-विरमणप्रत्याख्यान-पोषधोपवासान् प्रतिपद्येत ? नायमर्थः समर्थः । स च दर्शनश्रावको भवति ॥ मू० ४६ ॥ टोका-'स खलु'- इत्यादि । सः देवः तत्रदेवलोके, अन्येषां स्वेतरेषां देवानाम् अन्याम् अपरां देवीमभियुज्य न परिचारयति, आत्मनाऽऽत्मानं विकुर्वित्वा न परिचारयति किन्तु आत्मीयाः स्वकीयाः देवीः अभियुज्य प. रिचारयति । स खलु ततः देवलोकात आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण तथैव-पूर्वोक्तमकारेणैव सर्व वक्तव्यम्-स उग्रकुलादिषु समुत्पन्नो भवति । नवरम् अयमत्र पूर्वतो विशेष:-हन्त ! श्रद्दध्यात केवलिप्ररूपितधर्मे श्रद्धां कुर्यात्, प्रतीयात्-विश्वस्यात् , रोचेत-धर्म रुचिं दध्यात् । स खलु किं तत्र शीलव्रत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासान्-शीलानि=सामायिकदेशावकाशि वह कैसा होता है उसका वर्णन करते हैं-' से णं' इत्यादि । वह देवलोक में न दूसरे देवों की देवियों के साथ कामक्रीडा करता है और न अपने से विकृर्वित देवियों के साथ, किन्तु अपनी ही देवियों के साथ कामक्रीडा करता है । अनन्तर वह आयु भव और स्थिति के क्षय होने पर देवलोक से चवकर उग्रादि कुलों में उत्पन्न होता है इत्यादि सव वर्णन पूर्वोक्त निदानकों के समान ही है । विशेषता केवल इतनी ही है कि वह केवलिभाषित धर्म में श्रद्धा प्रतीति और रुचि करता है किन्तु वह शील गुण विरमण प्रत्याख्यान और पौषधोपवासादि व्रतों को ग्रहण नहीं कर सकता। तो य छ तेनुं वर्णन ४२ छ-' से णं 'त्या તે દેવલોકમાં નથી તે બીજા દેવોની દેવીઓ સાથે કામક્રીડા કરતા કે નથી કરતે પિતાથી વિમુર્વિત દેવીઓ સાથે, પરંતુ પિતાની જ દેવીઓ સાથે કામક્રીડા કરે છે પછી તે આયુ ભવ અને સ્થિતિને ક્ષય થતા દેવલોકમાથી રવીને ઉગ્ર આદિ કલેમાં ઉત્પન્ન થાય છે, ઈત્યાદિ બધું વર્ણન પૂર્વોકત નિદાન કર્મોના જેવું જ છે વિશેથતા માત્ર એટલીજ છે કે તે કેવલિભાષિત ધર્મમાં શ્રદ્ધા પ્રતીતિ તથા રૂચિ કરે છે કિત તે શીલ, ગુણ, વિરમણ, પ્રત્યાખ્યાન અને પવધ ઉપવારા આદિ વ્રતે પ્રહણ Page #468 -------------------------------------------------------------------------- ________________ ४२२ - , श्री दशाश्रुतस्कन्धसूत्रे कपोषधातिथिसंविभागाख्यानि, व्रतानि-पश्चाणुव्रतानि, गुणा: त्रीणि गुणव्रतानि, विरमणं-मिथ्यात्वानिवर्तनम् , प्रत्याख्यान-पर्वदिने त्याज्यानां त्यागः, पोष. धोपवास:=पोषं-पुष्टि-धर्मस्य वृद्धिमिति यावत् धत्ते इति पोपधः-अष्टमीचतु. दशीपूर्णिमाऽमावास्यादिपर्वदिनाऽनुष्ठेयो व्रतविशेषः स चाऽऽहार-शरीर-सत्कारत्याग-ब्रह्मचर्या-व्यापारभेदाच्चतुर्विधः, उपवासः अनशनम् , एतेपामितरेतरयोगद्वन्द्वे ते, तान् प्रतिपधेत स्वीकुर्यात्-अनुष्टयतयाऽऽलम्बेत ? इति प्रश्नः, भगवानाह-अयमर्थः शीलवतादिस्त्रीकाररूपोऽर्थः न समर्थः-न युक्त्योपपन्नः शीलव्रतादिकं न स्वीकरोतीत्यर्थः । किन्तु स खलु दर्शनश्रीवकः-दर्शनं सम्यत्वम् , तत्प्रधानः श्रावको भवति ॥ मू० ४६ ।। सामायिक देशावकाशिक पौषध और अतिथिसंविभाग, इनको शील कहते हैं । पाच अणुव्रतो को व्रत कहते हैं। तीन गुणवृतों को गुण कहते हैं । मिथ्यात्व से निवृत्ति करना विरमण कहा जाता है । पर्वेदिन में त्याज्य वस्तुओं का त्याग प्रत्याख्यान कहा जाता है । 'पोष' का अर्थ होता है कि धर्म की पुष्टि, धर्म की वृद्धि, उसको 'धत्ते' अर्थात करता है उसको पोषध कहते हैं। अष्टमी चतुर्दशी पूर्णिमा अमावास्या आदि पर्व दिनों में जो व्रत किया जाता है वह 'पोषध' कहा जाता है । उसके चार भेद हैं। आहारत्यागपोषध १, शरीरसत्कारत्याग पोषध २, ब्रह्मचर्य-पोषध ३, और अव्यापारपोषध ४ । अनशन को उपवास कहते हैं। ऐसे शील आदि व्रतों को नहीं धारण करता है । वह केवल दर्शनश्रावक होता है। सम्यक्त्वप्रधान श्रावक दर्शनश्रावक कहाता है ॥ सू० ४६ ॥ કરી નથી શકતે સામાયિક દેશાવકાશિક પિષધ અને અતિથિસ વિભાગ, એને શીલ કહે છે. પાચ અણુવ્રતોને વ્રત કહે છે. ત્રણ ગુણવ્રતને ગુણ કહે છે મિથ્યાત્વથી નિવૃત્તિ કરવી તે વિરમણ કહેવાય છે. પર્વદિનમાં ત્યાજ્ય વસ્તુઓને ત્યાગ એ प्रत्याभ्यान वाय छे 'पोष' नामर्थ थाय छे धनी पुष्टि, धर्मनी वृद्धि तेने 'धत्ते' अर्थात् ४२ छ तेने पोषध ४९ छ भटभी यतुशी पूर्णिमा अमावास्या माहि 4 हनम रे 'त' ४२वामां आवे छे तर 'पोषध' पाय छे. तेना यार प्रा२ छ (१) महार त्याग-पोषध (२) शरीरस४२त्याग-पोषध (3) प्राय:પિષધ અને (૪) અવ્યાપાર-પિષધ, અનશનને ઉપવાસ કહેવાય છે. એવાં શીલ. આદિ વ્રતને ધારણ કરતું નથી, તે કેવલ દર્શનશ્રાવક થાય છે. સમ્યક્ત્વપ્રધાન श्राप शनाप उपाय छ (सू. ४६) Page #469 -------------------------------------------------------------------------- ________________ मुनिहर्पिणी टीका अ. १० देवभवनिदान (७) वर्णनम् ४२३ ___स कीदृशो भवती ?-त्याह-'अभिगय०' इत्यादि। मूलम्-अभिगयजीवाजीवे जाव अट्रिमिंजापेमाणुरागरत्ने, अयमाउसो निग्गंथे पावयणे अहे एस परमटे से से अणद्वे से णं एवारूवेणं विहारेणं विहरमाणे बहुइं वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागे जं णो संचाएइ शीलव्वयगुणवयवेरमणपञ्चक्खाणपोसहोपवासाइं पडिवजित्तए ॥ सू० ४७ ॥ छाया-अभिगतजीवाऽजीवो यावदस्थिमज्जाप्रेमानुरागरक्तः । इदम् , आयुष्मन्तः ! नैर्ग्रन्थं प्रवचनमर्थः, एष परमार्थः, शेषोऽनर्थः । स खलु एतदूपेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा कालमासे कालं कृत्वाऽन्यतमस्मिन् देवलोकेषु देवत्वेनोपपत्ता भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्यायमेतद्रूपः पापकः फलविपाको यन्नो शक्नोति शीलवतगुणव्रतविरमणमत्याख्यानपोषधोपवासान् पतिपत्तुम् ॥स० ४७॥ टीका-'अभिगय'-इत्यादि । अभिगतजीवाऽजीव विज्ञातजीवाऽजीवपदार्थः, यावत् यावच्छब्देन-उपलब्धपुण्यपापा, आस्रव-संवर-निर्जरा-क्रिया-धिकरण-बन्ध-मोक्षकुशलः, इत्यादि यावत् अस्थिमज्जाप्रेमाऽनुरागरक्तः-अस्थीनि, मजा-अस्थिमध्यगतधातुविशेष:-अस्थिमज्जा, अत्र प्रेमानुरागशब्देन सर्वज्ञमव वह श्रावक कैसा होता है सो कहते हैं-'अभिगय' इत्यादि। वह जीव और अजीव को जानता है । यावत् शब्द से पुण्य और पापको जानता है। आस्रव, संवर, निर्जरा, क्रिया-कायिकी आदि अधिकरण-गाडी यंत्र आदि बन्ध ओर मोक्ष में कुशल अर्थात् इन आस्रव आदि के हेय और उपादेय स्वरूप को जानने वाला ते श्राप वो थाय छ त ? छ-' अभिगय 'त्या તે જીવ અને અજીવને જાણે છે યાવત્ શબ્દથી પુણ્ય તથા પાપને સમજે છે આસવ, સંવર. નિર્જરા કિયા-કાયિકી આદિ, અધિકરણ–ગાડી યંત્ર આદિ બંધ અને ક્ષમા કુશળ અર્થાત્ એ આઅવ આદિને હેય તથા ઉપાદેય સ્વરૂપને સમજે Page #470 -------------------------------------------------------------------------- ________________ ४२४ श्री दशाश्रुनस्कन्धमत्रे चनप्रीतिरुच्यते-अस्थिगतया मज्जागतया सर्वज्ञप्रवचनप्रीत्या रक्तः साऽनन्दगृहीत-सर्वज्ञप्रवचनः स्वयमेतद्रूपः सन् पुत्रादीन् प्रति कथयति-हे आयुष्मन्तः ! इदं नैर्ग्रन्थ्यं प्रवचनम् अर्थ: सारः सर्वश्रेष्ठत्वात् परमार्थः उत्कृष्टोऽर्थः भववन्धनमोचकत्वात , शेषः निर्ग्रन्थप्रवचनाद् अतिरिक्तोऽर्थः कुप्रवचनादिरूपोऽर्थः अनर्थः भवभ्रमणकारणत्वेनाऽनिष्टः । स खलु-एतद्रूपेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं-श्रमणोपासका श्रावकारतेषां पर्याय पालपति, बहुनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा कालमासे कालं कृत्वाऽन्यतमे देवलोके देवतयोपपत्ता भवति । हे आयुष्मन्तः ! श्रमणाः ! एवमनेन प्रकारेण खलु तस्य पूर्वोक्तस्य निदानस्याऽयमेतद्रूपः पापकः फलविपाको भवति यद्यस्माद् हेतोः स शीलवतगुणव्रतविरमणप्रत्याख्यान-पोपधोपवासान्-मागुक्तरूपान् प्रतिपत्तुंस्वीकर्तुं न शक्नोति ॥ मू० ४७ ॥ ॥ इति सप्तमं निदानम् ॥ ७ ॥ होता है। उसके हाड और हाडकी मज्जा-मिंजी सर्वज्ञप्रवचन की प्रीति से रंगी हुई होती है । वह तद्रूप होकर पुत्र आदि परिवार को कहता है कि हे आयुष्मान ! यह निर्ग्रन्थ प्रवचन ही सब धर्मों में श्रेष्ठ होने से अर्थ-सार-है और यही भवबन्धन से मुक्त करने वाला होने से परमार्थ है। शेष सब अनर्थ है, क्यो कि उनसे भव भ्रमण करना पडता है । इस प्रकार विचरता हुआ वह बहुत वर्षों तक श्रमणोपासक की पर्याय अर्थात् समकित को पालन करता है । वह कालअवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में ऋद्धिशाली देव होता है। आयुष्मान श्रमणों ! उस निदानकर्म का इस प्रकार का पापरूप फल होता है कि-जिससे उसके વાવાળો હોય છે તેને હાડ તથા હાડની મજા-મિજી (હાડમાં રહેલી ધાતુ) સર્વજ્ઞ પ્રવચનની પ્રીતિથી રંગાઈ ગયા હોય છે તે તદ્રુપ થઈને પુત્ર આદિ પરિવારને કહે છે કે “હે આયુષ્માના આ નિર્ચન્જ પ્રવચનજ સર્વ ધર્મોમાં શ્રેષ્ઠ હેવાથી અર્થસાર છે તથા એજ ભવન ધનથી મુકત કરવાવાળું હોવાથી પરમાર્થ છે. બાકી બધુ અનર્થ છે કેમકે-તેનાથી ભવભ્રમણ કરવું પડે છે. એ પ્રકારે વિચરતા તે ઘણા વર્ષો સુધી શ્રમણોપાસકની પર્યાય અર્થાત્ સમકિતનું પાલન કરે છે તે કાલ અવસરે કાલ કરીને વેયક આદિ દેવલોકમાથી કઈ એક દેવલોકમાં અદ્ધિશાલી દેવ થાય છે તે આયુષ્માન્ શ્રમ! તે નિદાન કર્મનું એવાં પ્રકારનું પાપરૂપ ફલ થાય છે કે જેથી Page #471 -------------------------------------------------------------------------- ________________ ४२५ मुनिहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् अथाष्टमं श्रावकभवसम्बन्धिकं निदानमाह-‘एवं खलु' इत्यादि । मूलम्-एवं खल्लु समणाउसो! मए धम्मे पण्णते, तं चेव सव्वं जाव, से य परकममाणे दिव्वंमाणुस्सएहि कामभोगेहि निव्वेदं गच्छेज्जा-माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा । दिवाधि खल्लु कामभोगा अधुवा, अणितिया, असासया, चला, चलणधम्मा, पुणरागमणिज्जा, पच्छा पुव्वं चणं अवस्सं विप्पजहणिज्जा, जइ इमस्स तवनियम० जाव अहमवि आगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायंति, तत्थ णं समणो वासए भवामि-अभिगयजीवाऽजीवे उवलद्धपुण्णपावे जाव फासुय-एसणिज्जेणं असणपाणखाइम साइमेणं पडिलामेमाणे विहरामि, से तं साहु ॥सू० ४८॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तस्तदेव सर्व यावत् । स च पराक्रामन् दिव्यमानुकेषु कामभोगेषु निर्वेदं गच्छेत्-मानुषकाः खलु कामभोगाः अध्रुवा यावद् विमहेयाः, दिव्या अपि कामभोगा अध्रुवाः, अनित्याः, अशाश्वताश्चलाः, चलनधर्माणः, पुनरागमनीयाः, पश्चात् पूर्व च खल्ववश्यं विमहेयाः। यद्यस्य तपोनियम० यावदहमप्यागमिष्यति य इमे भवन्त्युग्रपुत्रा महामातृका यावत् पुंस्त्वेन प्रत्यायान्ति, तत्र श्रमणोपासको भवाकरने वाला व्यक्ति शीलवत, गुणव्रत, विरमण, प्रत्याख्यान और पौषधोपवासादि को धारण नहीं कर सकता है, अर्थात् उसको किसी प्रकारका व्रत प्रत्याख्यान नहीं होता है-वह अव्रतीश्रावक रहता है ।।सू० ४७॥ ॥ इति सप्तम निदान ॥ ७ ॥ તે કરવાવાળા વ્યકિત શીલવ્રત ગુણવ્રત, વિરમણ, પ્રત્યાખ્યાન તથા પૌષધ-ઉપવાસ આદિને ધારણ કરી શકતા નથી. અર્થાત તેનાથી કોઈ પ્રકારનાં વ્રત પ્રત્યાખ્યાન થતાં नथी- भवती श्रा१४ २ छे. (सू० ४७) । ति सातभु निन (७) Page #472 -------------------------------------------------------------------------- ________________ - - दशाश्रुतस्कन्धपत्रे मि-अभिगतजीवाजीवः, उपलब्धपुण्यपापः, यावत्माशुकैषणीयेन-अशनपानखायस्वाधेन मतिलम्भयन् विहरामि, तदेतत्साधु ॥ मू० ४८ ॥ ___टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः, तदेव सर्वम् पूर्वोक्तमेव सकलं संग्राह्यम् , यावत् स च पराक्रामन्= प्रयतमानो दिव्यमानुपकेपु-देवमनुष्योमयसम्बन्धिषु कामभोगेषु निर्वेद-वैराग्यभावं गच्छति, एतदेव स्पष्टयति-मानुपकाः खलु कामभोगाः अध्रुवाः, यावद् विप्रहेयाः परित्याज्याः, एवं दिव्या अपि देवलोकसम्बन्धिनोऽपि कामभोगाः खलु अध्रुवाः, अनित्याः, अशावताः, चला चञ्चलाः, चलनधर्माणः चञ्चलस्वभावाः अस्थिरा इति यावत् , पुनरागमनीयाः पुनरावर्तिनः, पुनः पुनर्जन्ममरणकारणीभूता इति भावः, ते पश्चात् मरणोत्तरम् , पूर्व-मरणात्माय रोगवार्द्धक्यादौ अवश्यं विभहेया-त्याज्याः, यद्यस्य तपोनियमादेः, यावत्-कल्याणः फलवृत्तिविशेषोऽस्ति, तदाऽहमपि आगमिष्यति काले य इमे उग्रपुत्रा महा. ___ अब आठवें श्रावकभवसम्बन्धी निदानकर्म का वर्णन करते हैं'एव खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म प्रतिपादन किया। शेष वर्णन पूर्वोक्त प्रकार से जानना चाहिये । इस धर्म में पराक्रम करते हुए निर्ग्रन्थ को देव अथवा मनुष्यसम्बधी कामभोगों में वैराग्य उत्पन्न होजाता है । इसीका स्पष्टीकरण करते हैं-मनुष्यों के कामभोग अनित्य हैं, इसी प्रकार देवों के भी कामभोग अनित्य हैं । अनियत और अनिश्चित हैं और चलाचल धर्मवाले अर्थात् बारबार जन्म मरण में लाने वाले होते हैं । वे मृत्यु के बाद अथवा मृत्यु के पूर्व रोग में या वुढापा में अवश्य त्याग करने योग्य हैं । यदि इस तप और & मामा श्रा१४१सी निनभ'न वन ४२ छ–'एवं खलु' त्या - હે આયુમાન શ્રમણ ! આ પ્રકારે મે ધર્મ પ્રતિપાદન કર્યું બાકી વર્ણન પૂર્વોક્ત પ્રકારે જાણવું જોઈએ આ ધર્મમાં પરાક્રમ કરતા નિર્ચથને દેવ અથવા મનુષ્યસ બધી કામભેગમા- વૈરાગ્ય ઉત્પન્ન થાય છે. આનું જ સ્પષ્ટીકરણ કરે છે-- મનુષ્યના કામગ અનિત્ય છે એવી જ રીતે દેવેન પણ કામગ અનિત્ય છે અનિયત અને અનિશ્ચિત છે તથા ચલાચલ ધર્મવાળા અર્થાત અસ્થિર અને પુનરાગમનીય એટલે વારંવાર જન્મ મરણમાં લાવવાવાળા હોય છે, તે મૃત્યુ થયા પછી અથવા મૃત્યુ પહેલા રેગમાં કે ઘડપણમાં અવશ્ય ત્યાગ કરવા ગ્યા છે જે આ Page #473 -------------------------------------------------------------------------- ________________ मुनिहषिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२७ मातृकाः यावत्तत्र कस्मिंश्चित्कुले पुस्त्वेन प्रत्यायान्ति उत्पन्ना भवन्ति, तत्र उग्रपुत्रादिषु मध्ये श्रमणोपासको भवामि । कीदृशः ? अभिगतजीवाजीव-विज्ञातजीवाजीवतत्वः, उपलब्धपुण्यपापा-माप्तपुण्यपापज्ञानः यावत् मासुकम्-अचित्तम् एषणीय निर्दोषं चेत्यूनयोः समाहारः प्रासुकैषणीयं तेन अशनेन पानेन खाधेन खाधेन श्रमणनिग्रन्थान् प्रतिलाभयन्तेभ्यो दानं ददानो विहरामि, तदेतत् साधु-समीचीनं मम स्यादिति तात्पर्यम् ।। सू० ४८ ॥ अथाष्टमनिदानकर्ता प्रव्रजितो भवति न वा ? इत्याह-एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो ! निग्गंथो वा निग्गथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववज्जइ जाव किं ते आसगस्स सदइ ।सू०४९॥ . छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! निग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्मै स्थानायानालोचितः यावद् देवलोकेषु देवत्वेन उपपद्यते यावद् किं ते आस्यकाय स्वदते ॥ मू० ४९ ॥ टीका-'एवं'-इत्यारभ्य 'आसगस्स सदइ' इत्यन्तस्य व्याख्या प्राग् विहिता ॥ मू० ४९ ॥ नियम का कुछ फलविशेष है तो आगामीकाल में ये जो महामातृक उग्रपुत्रादि उग्र आदि उत्तम कुलों में पुरुषरूप से उत्पन्न होते है, उन में से किसी एक कुल में मैं भी उप्तन्न होऊँ और श्रमणोपासक बनूं । फिर मै यावत् - जीव अजीव पुण्य और पापको भलीभाति जानता हुआ यावत् अचित्त और निर्दोष अशन, पान, खाद्य, स्वाध इन चार प्रकार के आहार से मुनियों को प्रतिलाभता हुओं अर्थात् दान देता हुआ विचरूँ । यह मेरा विचार ठीक है ॥ सू० ४८॥ आठवा निदान करनेवाला प्रव्रजित होता है या नहीं ? उसके सम्बन्ध में कहते हैं-'एवं खलु' इत्यादि । તપ અને નિયમનું કાંઈ ફલવિશેષ હોય તે આગામી કાલમાં તે જે મહામાતૃક ઉઝપુત્રાદિ ઉગ્ર આદિ ઉત્તમ ફલેમાં પુરુષરૂપે ઉત્પન્ન થાય છે તેઓમાથી કોઈ એક કુળમાં હું પણ ઉત્પન્ન થાઉં અને શ્રમણોપાસક બનું. પછી હું બરાબર જીવ–અજી, પુછય-પાયને સારી રીતે સમજતાં અચિત્ત તથા નિર્દોષ અશન, પાન, ખાદ્ય, સ્વાદ્ય, એ ચાર પ્રકારના આહારથી મુનિઓને પ્રતિલાભો થકે અર્થાત દાન દેતે થકે विय३, मे भा। विन्यास 1 (सू० ४८) , , આઠમા નિદાનના કર્તા પ્રવ્રજિત થાય છે કે નહિ તે સ બ ધે કહે છે – "एवं खलु' त्यादि. Page #474 -------------------------------------------------------------------------- ________________ - ४२८ दशाश्रुतस्कन्धसूत्रे पूर्वोक्तपकारस्य पुरुषस्य धर्माख्यानादिविषये शिप्यः पृच्छति-'तस्स णं' इत्यादि। म्लम्--तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहसे वा उभओ कालं केवलिपन्नत्तं धम्ममाइक्वेजा ? हंता आइक्वेना, सेणं पडिसुणिज्जा ? हंता पडिसुणिज्जा । से णं सदहेज्जा३ ? हंता सदहेज्जा३ । से णं सीलव्वय जाव पोसहोववासाइं पडिवज्जेज्जा ? हंता पडिवज्जेज्जा । से णं मुंडे भवित्ता अगाराओअणगारियं पव्वएज्जा? णो इणहे समहे॥सू०५०॥ ___छाया-तस्मै खलु तथाप्रकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा उभयतः कालं केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त ! आख्यायात् । प्रतिशृणुयात् ? हन्त ! प्रतिशृणुयात् । स खलु श्रद्दध्यात्३ ? हन्त ! श्रद्दध्यात्३ । स खलु शीलवत० यावत् पौपधोपवामान् प्रतिपघेत ? हन्त ! मतिपधेत । स खलु मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजेत् ? नायमर्थः समर्थः ।मु० ५०॥ टीका-'तस्स'-इत्यादि । तस्मै पूर्वोक्ताय खलु तथाप्रकाराय-तादृशाय अष्टमनिदानकत्रे पुरुषजाताय-पुरुष एव जाता उत्पन्नस्तस्मै तथारूपः श्रमणो वा माहनो वा केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त ! आख्यायात् । स खलु किं प्रतिश्रृणुयात् ? हन्त ! प्रतिश्रृणुयात् । स पुरुषः खलु श्रद्दध्यात्३ श्रमण यहाँ ' एवं ' से लेकर आसगस्स सदइ' तक की व्याख्या प्रथम निदान की तरह जानना चाहिये ।। सू० ४९ ॥ पूर्वोक्त प्रकार का निदान करने वाले पुरुष के धर्मविषय में कहते हैं-'तस्स णं' इत्यादि । गौतम स्वामी भगवान से पूछते हैं-हे भदन्त ! इस प्रकार के निदान करने वाले पुरुष को यदि कोई श्रमण या माहण धर्मकथा सुनावे तो क्या वह सुनता है ? हा गौतम सुनता है, तथा .. म एवं थी बनि 'आसगस्स सदइ' सुधाना व्याच्या प्रथम निसानना જેવી જાણવી જોઈએ (સૂ૦ ૪૯) पूर्वेति प्रा निहान ४२वा पुरुषना धर्म विषयमा छ-'तस्स णं त्याल. ~ ગૌતમ સ્વામી ભગવાનને પૂછે છે હે ભદન્ત ! આ પ્રકારનું નિદાન કરવાવાળા પુરુષને જે કંઈ શ્રમણ કે માહણ ધર્મકથા સંભળાવે તે શું તે સાંભળે છે? હા, Page #475 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२९ माहनवचने श्रद्धां कुर्यात् ? हन्त ! श्रद्दध्यात्३ । स खलु किं शीलवत. यावत् , यावच्छब्देन 'गुणविरमणप्रत्याख्यान' इत्यस्य संग्रहः, तथा च शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासन पूर्वोक्तलक्षणान प्रतिपद्येत-स्त्रीकुर्यात् ? हन्त ! प्रतिपचेत । स खलु पुरुषः मुण्डो-लुश्चितकेशो भूत्वा अगारात्-गृहात् अनगारितां साधुतां प्रव्रजेत् ? अयमोंन समर्थः, नासौ प्रत्रजितो भवतीति भावः।।मु०५०॥ पुनस्तदेव विशदयति–' से णं' इत्यादि। मूलम्-से णं समणोवासए भवइ-अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । से णं एयारवेणं विहारेणं विहरमाणे बहुणि वासाणि समणोवासगपरियागं पाउणइ, पाउणित्ता आवाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताइं अणसणाए छेदेइ, छेदित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवइ । तं एवं खलु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावफलविवागे जे ण णो संचाएइ सव्वाओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ सू० ५१ ॥ छाया-स खलु श्रमणोपासको भवति-अभिगतजीवानीवो यावत् प्रतिलम्भयन् विहरति । स खलु एतद्र पेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा आवाधायामुत्पन्नायामनुत्पन्नायां वा वहुनि भक्तानि अनशनया छिनत्ति, छित्त्वा आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद एवं खलु श्रमणाः ! आयुष्मन्तः ! तस्य निदानस्य अयमेतद्रूपः पापफलविश्रद्धा, प्रतीति और रुचि करता है, तथा वह शीलवत यावत् पौषधोपवास आदि व्रतों को अंगीकार करता है अर्थात् व्रतधारी श्रावक होता है परन्तु वह मुण्डित होकर प्रबजित नहीं हो सकता ॥सू०५०॥ ગૌતમ! તે સાંભળે છે તથા શ્રદ્ધા પ્રતીતિ અને ચિ કરે છે તથા તે શીલવત આદિ તેમજ પૌષધપવાસ આદિ વ્રતને અંગીકાર કરે છે અર્થાત્ વ્રતધારી શ્રાવક થાય છે પરંતુ તે મુંડિત થઈને પ્રજિત થઈ શક્તા નથી (સૂપ) Page #476 -------------------------------------------------------------------------- ________________ ४३० दशाश्रुतस्कन्धसूत्रे पाकः येन नो शक्नोति सर्वतः सर्वतया मुण्डो भूला अगाराद् अनगारितां प्रव्रजितम् ॥ सू० ५१ ॥ टीका -' से णं ' - इत्यादि । स खलु श्रमणोपासकः = श्रावको भवति । कीदृश: ? अभिगतजीवाजीवः यावत् प्रतिलम्भयन्= श्रमणनिर्ग्रन्थेभ्यः प्रासुकैपणीयमशनादिकं ददानो विहरति । स खलु पूर्वोक्त एतरपेण विहारेण श्रावकाचारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा आबाधायाम्=आ=समन्ताद् बाधा = रोग पीडान्तरायादिरूपा तस्याम् उत्पन्ना= जातायां वा = अथवा अनुत्पन्नायां बहूनि भक्तानि अनशनया छिनत्ति, छिवा आलोचित - प्रतिक्रान्तः = कृतालोचन - प्रतिक्रमणः समाधिप्राप्तः = प्रशान्तचित्तः कालमासे = कालावसरे कालं कृत्वा देवलोकेषु अन्यतमे = कस्मिंश्चिद्देवलोके देवत्वेन उपपत्ता = उत्पन्नो भवति । हे आयुष्मन्तः श्रमणाः ! तद् एवं तस्य = फिर उसी बात का विशेषरूपसे वर्णन करते हैं - ' से ' इत्यादि । वह श्रावक, जीव अजीव आदि तत्वों का ज्ञाता होता है यावत् श्रमण और निर्ग्रन्थों को प्रासुक एषणीय आहार पानी आदि से प्रतिलाभित करता हुआ विचरता है । इस प्रकार विचरता हुआ बहुत वर्षों तक श्रमणोपासक पर्याय का पालन करता है । रोग आदि के उत्पन्न होने अथवा न होने पर भी अनशनद्वारा बहुत भक्त का छेदन अर्थात् बहुत दिनों तक आहार पानी का त्याग - रूप संथारा करता है और अतिचारादिकी आलोचना तथा प्रतिक्रमण कर समाधियुक्त वह श्रावक काल अवसर काल करके ग्रैवेयक आदि देव - लोकोमेंसे किसी एक देवलोक में देवरूप से उप्तन्न होता है । इस प्रकार हे आयुष्मान श्रमणो ! उस निदान का इस प्रकार पापरूप वजी मेन वातनु विशेषये वान २ छे' से णं ' छत्याहि. તે શ્રાવક, જીવ અજીવ આદિ તત્ત્વના જ્ઞાતા થાય છે. વળી શ્રમણ તા નિગ્રન્થાને પ્રાસુક એષણીય આહાર પાણી આદિથી પ્રતિલાભિત કરતા વિચરે છે એ પ્રકારે વિચરતા તે ઘણાં વર્ષોં સુધી શ્રમણેાપાસકપર્યાયનુ પાલન કરે છે. રાગ આદિ ઉત્પન્ન થતા કે ન થતા પશુ અનશનદ્વારા ઘણા ભકતનું છેદન અર્થાત્ બહુ દિવસેા સુધી આહાર પાણીના ત્યાગરૂપ સ થારા કરે છે. અને અતિચાર આદિની આલેચના તથા પ્રતિક્રમણ કરી સમાધિયુક્ત તે શ્રાવક, કાલ અવસરે કાલ કરીને ત્રૈવેયક આદિ દેવલેાકેામાના કોઇ એક દેવલેાકમાં દેવરૂપથી ઉત્પન્ન થાય છે. આ પ્રકારે, હું આયુષ્માન Page #477 -------------------------------------------------------------------------- ________________ ४३१ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धी निदान (९) वर्णनम् उकस्य निदानस्य अयमेतद्रूपः पूर्वोक्तस्वरूपः पापफलविपाकः पापरूपपरिणामो भवति येन पापपरिणामेन स सर्वतः सर्वभावेन सर्वतया सर्वप्रकारेण मुण्डितो भूत्वा आगारात्-गृहस्थभावाद् अनगारितां साधुभावं प्रव्रजितुं स्वीकत नो शक्नोतिन समर्थों भवति ॥ मू० ५१ ॥ ॥ इत्यष्टमं निदानम् ॥ ८ ॥ अथ नवमं साधुसम्बन्धिकं निदानकम प्ररूपयति ‘एवं खलु' इत्यादि । मूलम्--एवं खल्लु समणाउसो ! मए धम्मे पण्णत्ते जाव से य परक्कममाणे दिव्वमाणुसएहिं कामभोगेहि निव्वेयं गच्छेज्जा-माणुस्सगा खल्लु कामभोगा अधुवा असासया जाव वि. प्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तवनियम० जाव अहमवि आगमेस्साणं जाई इमाइं भवंति अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणिवा, एएसि णं अण्णतरंसि कुलंसि पुमत्ताए पञ्चायामि। एस मे आया परियाए सुणीहडे भविस्सइ । से तं साहु ॥सू० ५२॥ - छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः यावत् स च पराक्रामन् दिव्यमानुषकेषु कामभोगेषु निदं गच्छति-मानुष्यकाः खलु कामभोगा अध्रुवा अशाश्वता यावद् विपहेयाः, दिव्या अपि खलु कामभोगा अध्रुवा यावत् पुनरागमनीयाः, यदि अस्य तपोनियम० यावद् अहमपि आफल हुआ जिससे इस निदान का करने वाला वह गृहस्थ भावको त्याग कर प्रत्रजित नहीं हो सकता अर्थात् निदानकर्म के प्रभाव से वह साधुवृति नहीं ले सकता ८ ॥सू० ५१ ॥ || यह आठवा निदान हुआ ॥ ८॥ શમણે! તે નિદાનનું એ રીતનુ પાપરૂપ ફલ એવું થાય છે કે જેથી આ નિદાન કરવાવાળ તે ગૃહસ્થભાવને ત્યાગ કરીને પ્રવ્રજિત થઈ શકતા નથી અર્થાત નિદાનકર્મના પ્રભાવથી તે સાધુવૃત્તિ લઈ શક્તા નથી. (સૂ) ૫૧) . . मामा भुमिहान थयु (८) Page #478 -------------------------------------------------------------------------- ________________ . . . . . . . . . “दशाश्रुतकन्धमत्रे गमिष्यति यान्येतानि भवन्ति अन्तकुलानि वा प्रान्तकुलानि वा तुच्छकुलानि वा दरिद्रकुलानि वा कृपणकुलानि वा भिक्षुककुलानि वा, एतेषामन्यतमे कुले पुंस्त्वेन प्रत्यायामि, एष मे आत्मा पर्याये मुनिहतो भवष्यति । तदेतत्साधु ॥मू०५२।। टीका-एवं-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः यावत , यावच्छब्देन-'इदमेव नैग्रन्थं प्रवचनम् ' इत्यादीनां प्राग्व्याख्यातपदानां संग्रहः । स च पराक्रामन् धर्मे पराक्रमं स्फोटयन् दिव्यमानुषकेषु-देवमनुष्यसम्बन्धिषु कामभोगेषु निवेद-वैराग्यं गच्छति प्राप्नोति । तदेव दर्शयति'मानुपकाः' इत्यादि, मानुपकाः=मनुष्यसम्बन्धिनः कामभोगा अध्रुवाः अस्थिरत्वात् अशाश्वता:-विनश्वरत्वात् , यावद्-विप्रहेयाः परित्याज्याः । तथा दिव्या अपि देवसम्बन्धिनोऽपि खलु कामभोगा अध्रुवा यावत् , पुनरागमनीया:पुनरावर्तिनः पुनःपुनर्जन्ममरणकारणीभूताः सन्तीत्यर्थः। यद्यस्य तपोनियम यावत् , यावच्छब्देन 'ब्रह्मचर्यगुप्तिवासस्य फलनिविशेषः स्यात् । तदा अहमपि आगमिष्यति-भविष्यति काले यानीमानि-वक्ष्यमाणानि अन्तकुलानि= 'अब नववा साधुसम्बन्धी निदानकर्म का निरूपण करते हैं‘एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! मैंने धम का प्ररूपण किया 'यावत्' शब्द से 'इदमेव नैर्ग्रन्थं प्रवचनम् ' इत्यादि पूर्व में व्याख्या किये हुए पदोंका संग्रह समझना । वह निर्ग्रन्थ धर्म में पराक्रम करता हुआ देव और मनुष्य सम्बन्धी कामभोगों के विषय में वैराग्य प्राप्त करता है और विचार करता है कि - मनुष्यों के कामभोग अध्रुव और अशाश्वत अर्थात् नित्य हैं, अतः कभी न कभी उनको छोडना ही होगा । देवों के कामभोग इसी तरह अनित्य और बारबार जन्म मरण के कारणभूत होते हैं । यदि इस तप और नियम का कुछ हवे नवमा साधुसमधी निहानभनु नि३५९५ ७२ छ-'एवं खलु' त्याहि. , से आयुष्मान श्रम में मनु प्र३५ ध्यु ' यावत्' थी इदमेव नैर्गत्थं प्रवचनम' त्या पूर्वमा (8) व्याज्या या प्रमाणे पाना सर સમજ તે નૈિન્ય ધર્મમાં પરાક્રમ કરતા દેવ તથા મનુષ્યસમ ધી કામના વિષયમાં વૈરાગ્ય પ્રાપ્ત કરે છે અને વિચાર કરે છે કે-મનુષ્યના કામગ અધવ અને અશાશ્વત અર્થાત્ અનિત્ય છે તેથી કયારેક ને ક્યારેક તેને છેડવાજ પડશે દેવેન કામગ એવી જ રીતે અનિત્ય તથા વારંવાર જન્મ મરણને કારણભૂત હોય છે. જે આ તપ અને નિયમન કાંઈ ફલ હોય તો હું આગામી ભવમાં અન્નકુલવ્યભાવથી Page #479 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धी निदान ( ९ ) वर्णनम् द्रव्यभावतो जघन्यकुलानि वा अथवा मान्तकुलानि द्रव्यभावतोऽसारकुलानि, वा=अथवा तुच्छकुलानि=अल्पकुटुम्बानि, वा = अथवा दरिद्रकुलानि = निर्धनकुलानि, वा = अथवा कृपणकुलानि धनसत्वेऽपि नितान्तनिस्सत्वस्वभावानि वा अथवा भिक्षुककुलानि = याचककुलानि भवन्ति, एषाम् = अन्तमान्तादिकुलानां मध्ये अ न्यतमे = कस्मिंश्चित् कुले पुंस्त्वेन प्रत्यायामि = उत्पन्नो भवामि येन एतेषु कुलेषु एष मे मम आत्मा = मद्रूपो जातः पर्याये= संयमपर्याये सुनिहतः = सुखेन निस्मृतो भविष्यति, अहं सुखपूर्वकं संयमी भविष्यामीति भावः, तदेतत् साधु= समीचीनम् एतदेव में श्रयस्करं भवतीति भावः ॥ ०५२ ॥ ४३३ , अथ भगवान् कथयति - ' एवं खलु' इत्यादि । मूलम् एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय-अप्पडिक्कते सव्वं तं चेव, से णं मुंडे भवित्ता अगारओ अणगारियं पव्वइज्जा ? फल हो तो मैं आगामी भव में अन्तकुल द्रव्य भाव से छोटा'गरीब कर्षक आदि कुल, अथवा प्रान्तकुल द्रव्य भाव से साररहित अर्थात् धन और बुद्धि आदि से सामान्य कुल, अथवा तुच्छकुलअल्पकुटुम्बवाला कुल, अथवा दरिद्रकुल- जन्म से निर्धन कुल, अथवा कृपणकुल, अर्थात् धन होने पर भी धनरहित के जैसे स्वभाववाला कुल, अथवा याचककुल, इन सब कुलोमेंसे किसी एक कुल में पुरुष का जन्म ग्रहण करूँ, जिससे मेरा यह आत्मा संयमपर्याय के लिये सुखपूर्वक निकल सकेगा । अर्थात् इन कुलों में मुझे संयम लेते समय कोई नहीं रोके और मैं सुखपूर्वक संयम ग्रहण कर सकूंगा । यही ठीक है || सू० ५२ ॥ - નાનુ—ગરીબ ક ક આદિ કુલ, અથવા પ્રાન્તકુલ-દ્રવ્યભાવથી સારરહિત અર્થાત ધન તથા બુદ્ધિ આદિમાં સામાન્ય કુલ, અથવા તુચ્છકુલ–અપકુટુ ખવાળાં કુલ અથવા દરિદ્રકુલ=જન્મથી નિ નકુલ અથવા રૃપણુકુલ અર્થાત્ ધન હોવા છતા પણ ધનરહિતના જેવા સ્વભાવવાળાં ફુલ, અથવા ચાચકકુલ, એ બધા કુલામાંથી કાઇ એક કુળમાં પુરુષના જન્મ ગ્રહેણુ કરૂ જેથી કરીને મારી આ આત્મા સચમપર્યાયને માટે સુખપૂર્ણાંક નીકળી શકશે અર્થાત્ એ લેામાં મને સ ંચમ લેતી વખતે કાઇ શકશે નહીં અને હુ સુખપૂર્ણાંક સયમ ગ્રહણ કરી શકીશ, એજ ઠીક છે ( સૂ॰ પર ) Page #480 -------------------------------------------------------------------------- ________________ ४३४ दशाश्रुतस्कन्धसूत्रे हंता। पव्वइज्जा । से णं तेणेव भवग्गहणेणं सिज्झज्जा जाव सव्वदुक्खाणमंतं करेज्जा ? णो इणहे समहे ॥सू० ५३॥ - छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! निम्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्मै स्थानाय अनालोचितोऽप्रतिक्रान्तः सर्वं तदेव । स खलु मुण्डो भूत्वा अगाराद अनगारितां प्रव्रजेत् ? हन्त ! प्रव्रजेत स खलु तेनैव भवग्रहणेन सिध्येत् ? यावत् सर्वदुःखानामन्तं कुर्यात् ? नायमर्थः समर्थः॥मू० ५३॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! एवम् अनेन प्रकारेणे खलु-निश्चयेन निर्ग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य-निदानरूपस्य अनालोचितः गुरुसमीपेऽकृतपापप्रकाशनः, अप्रतिक्रान्त: ततोऽनिवृत्तः । सर्व तदेव स खलु निदानकर्ता मुण्डो भूत्वा आगारादु-गृहाद् अनगारितां प्रव्रजेत् ? इति गौतमप्रश्नः, भगवानाह-हन्त ! बाढं प्रवजेत्, स खलु तेनैव-तस्तिन्नेव भवग्रहणे-भवे सिद्धयेत् सिद्धि माप्नुयात् , यावद , यावच्छब्देन-बुद्धयेत, मुच्येत, परिणिायात् , सर्वदुःखानामन्तं कुर्यात् ? भगवा" नाह-अयमों न समर्थः तस्मिन्नेव भवे मोक्षं न प्राप्नोतीत्यर्थः ।।५० ५३।। इस विषय में फिर भगवान् कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार से निर्ग्रन्थ अथवा निर्ग्रन्थी निदानकर्म करके उस पापस्थान की आलोचना और प्रतिक्रमण किये बिना वह मर कर उसी अन्तप्रान्त आदि कुलोंमेंसे किसी एक कुल में जन्म लेता है । गौतम, स्वामी पूछते हैं-हे भदन्त ! क्या वह मुण्डित होकर प्रव्रजित हो सकता है ? भगवान् उत्तर देते हैं किहा गौतम ! अवश्य प्रबजित हो सकता है । हे भदन्त ! क्या वह उसी जन्म में सिद्ध वुद्ध और कमों से मुक्त होकर सब दुःखों का अन्त कर सकता है ? भगवान् कहते हैं-हे गौतम ! वह उसी भव में मोक्ष प्रास नहीं कर सकता । ॥ सू० ५३ ॥ भा विषयमा quी भगवान ४७ छ-' एवं खलु' त्या હે આયુષ્માન શ્રમણ ! આ પ્રકારે નિર્ગસ્થ અથવા નિર્ચથી નિદાનકર્મ કરીને તે પાપસ્થાનની આલોચના અને પ્રતિક્રમણ કર્યા વિના મરી જતાં તે અન્ત પ્રાન્ત આદિ કુલેમાંથી કેઈ એક કુલમાં જન્મ લે છે ગૌતમ સ્વામી પૂછે છે-હે ભદન્ત! શું તે મુડિત થઇને પ્રત્રજિત થઈ શકે છે? ભગવાન ઉત્તર આપે છે કે-હા ગૌતમ! તે અવશ્ય પ્રવ્રજિત થઈ શકે છે. હે ભદન્ત ! શુ તે તેજ જન્મમાં સિદ્ધ બુદ્ધ તથા કર્મોથી મુકત થઈને સર્વે माना मत शश: छ? Page #481 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धिनिदान ( ९ ) वर्णनम् त िस कीदृशो भवती ? स्याह - ' से गं' इत्यादि । मूलम् - से णं भवइ से जे अणगारा भगवंतो इरियासमिया भासासमिया जाव बंभयारी, तेणं विहारेणं विहरमाणे बहूई वासाई सामण्णपरियागं पाउणइ, पाउणित्ता आबाहंसि वा उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइ, पच्चक्खित्ता बहइ भत्ताई अणसणाए छेदेइ, छेदित्ता आलोइयपडिते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेषु देवलोएस देवत्ताए उववत्तारो भवइ । एवं खलु समणाउसो ! तस्स णिदणस्स इमेयारूवे पावफलविवागे जं णो संचाएड़ तेणेव भवग्गहणेणं सिज्झिउं जाव सव्वदुक्खाणमंतं करेउं ॥ सू०५४॥ छाया - स खलु भवति अथ ये नगारा भगवन्त ईर्यासमिता यावत्ब्रह्मचारिणस्तेन विहारेण विहरन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति पालयित्वा आबाधायामुत्पन्नायां वा अनुत्पन्नायां वा बहूनि भक्कानि प्रत्याख्याति, प्रत्याख्याय, बहूनि भक्तानि अनशनया छिन्द्यात्, छित्त्वाऽऽलोचितः प्रतिक्रान्तः समाधिप्राप्तः, कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवतयोपपत्ता भवति । तदेवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्याऽयमेतद्रूपः पापफलविपाको यन्न शक्नोति तेनैव भवग्रहणेन सेडु, यावत्सर्वदुःखानामन्तं कर्तुम् ॥ ० ५४ ॥ टीका- ' से णं' - इत्यादि । स च पूर्वोक्तश्च भवति = वक्ष्यमाणस्वरूपो भवति - 'से' अथ तदनन्तरं ये अनगारा भगवन्तः ईर्यासमिताः = युग्यपरिमितभूमिनिरीक्षणपूर्वकं गमनशीलाः, भाषासमिता = हित परिमितनिरवद्य भाषिणः यावत्, ४३५ तब वह कैसा होता है ? सो कहते हैं - ' से णं' इत्यादि । वह अनगार होता है किस प्रकार का होता है ? सो कहते हैं जो ये अनगार भगवन्त ईर्ष्यासमिति वाले अर्थात् युग्यपरिमितभूमिनिरीक्षणपूर्वक गमन करने वाले भाषासमिति वाले, हितकारी ભગવાન કહે છેડે ગૌતમ ! તે તેજ ભવમાં મેક્ષ પ્રાપ્ત કરી શક્તા નથી (સૂ૦ ૫૩) त्यारे ते देवा थाय छे ? ते हे छे' से णं धत्याहि -" ते अशुगार थाय छे. देव प्रहारनो थाय छे ? ते हे छे ? अनगार (लगવન્ત પ્રાંસમિતિવાળા અર્થાત યુગ્યપરિમિતભૂમિનિરીક્ષણુપૂર્ણાંક ગમન કરવાવાળા, Page #482 -------------------------------------------------------------------------- ________________ ४३६ दशाश्रुतस्कन्धसूत्रे - याच्छब्देन 'आदानभाण्डामत्र निक्षेपणसमिताः, उच्चरप्रस्रवण श्लेष्म सिङ्घाणजल्लपरिष्ठाप निकासमिताः, मनोगुप्ताः, वाग्गुप्ताः, कायगुप्ताः, गुप्तेन्द्रियाः, गुप्त' इत्येषां सङ्ग्रहः, 'गुप्त' इति पदसयोजनेन ' गुप्तब्रह्मचारिणः सन्ति स तत्सदृशो भवतीति भावः । तेन तत्सम्बन्धिना तत्सदृशेन विहारेण विहरन् स बहूनि वर्षाणि श्रामण्यपर्याय= संयमपर्यायं पालयति, पालयित्वा आवाधायाम् उत्पन्नायामनुत्पन्नायां वा बहूनि भक्तानि = चतुर्विधाहाराणि प्रत्याख्याति = परित्यजति प्रत्याख्याय बहूनि भक्तानि अनशनया छिनत्ति, छिवा आलोचितमतिक्रान्तः समाधिमाप्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिद् देवलोके देवत्वेन उपपत्ता = समुत्पन्नो भवति । हे आयुष्मन्तः श्रमणाः ! एवम् = अनेन प्रकारेण खलु = निश्चयेन तस्य निदानस्य अयमेतद्रूपः = त्रक्ष्यमाणलक्षणः पापपरिमित निरवद्य भाषा बोलने वाले, यावत्-शब्द से आदानभाण्डामत्रनिक्षेपणसमिति वाले, उच्चार-प्रस्रवण- श्लेष्म - सिद्धाण- जल्लपरिष्ठापनिका समिति वाले, मनोगुप्त, वाग्गुप्त, कायगुप्त, गुप्तेन्द्रिय और गुप्तब्रह्मचारी होते हैं, उनके सदृश अनगार होजाता है । इस प्रकार विचरता हुआ वह बहुत वर्षो तक भ्रमणपर्याय का पालन कर व्याधि उप्तन्न होने पर अथवा न होने पर यावत् संथारा करके बहुत भक्त - बहुत से दिनों तक चतुर्विध आहार का त्याग कर बहुत भक्त का अनशनद्वारा छेदन कर आलोचना और प्रतिक्रमणद्वारा समाधि को प्राप्त करता है । एवं काल अवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में महाऋद्धिशाली देवपने उन्न होता है । हे आयुष्मान श्रमणो ! इस प्रकार उस निदानकर्म ભાષાસમિતિવાળા હિતકારી પરિમિત નિરવદ્ય ભાષા બેાલવાવાળા, યાવત્ શબ્દથી આદાનમાંડામત્રનિક્ષેપણૢસમિતિવાળા, ઉચ્ચારપ્રસવણુ લેસિધાળુ જલ્લપરિષ્ઠપનિકાસમતિવાળા, મને ગુખ્ત, વગુપ્ત, કાયશુખ્ત, ગુપ્તેન્દ્રિય તથા ગુપ્તપ્રાચારી થાય છે. તેમના જેવા તે અનગાર થઇ જાય છે એ પ્રકારે વિચરતા તે બહુ વર્ષોં સુધી શ્રમણુપર્યાયનું પાલન કરીને વ્યાધિ ઉત્પન્ન થતા કે વ્યાધિ ન હેાય ત્યારે પણ ખરાખર સ થાશ કરીને બહુભકત–મહુ દિવસે સુધી ચતુર્વિધ આહારના ત્યાગ કરી અહુભકતનું અનશનદ્વારા છેદન કરી આલેાચના અને પ્રતિક્રમણુદ્વારા સમાધિને પ્રાપ્ત કરે છે. પછી કાલ અવસરે કાલ કરીને ત્રૈવેયક આદિ દેવલેાકેામાંથી કાઇ એક દેવલાકમા મહાઋદ્ધિ શાળી દેવપણામાં ઉત્પન્ન થાય છે કે આયુષ્માન શ્રમણા! આ પ્રકારે તે નિદાનકમનુ ६ - Page #483 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० निदानरहितसंयमफलवर्णनम् फलविपाक:=पापकारी परिणामो भवति यद-यस्माद् पापकारिनिदानकर्मपरिणामात् स तेनैव भवग्रहणेन-तस्मिन्नेव भवे खलु नो शक्नोति सेद्ध यावत् सर्वदुःखानामन्तं कर्तुम् ॥ मू० ५४ ॥ ॥ इति नवमं निदानं संपूर्णम् ॥ ९ ॥ ॥ इति नदानकर्म सम्पूर्णम् ॥ अथ निदानरहितसंयमफलं वर्णयति-'एव'-मित्यादि । मूलम्-एवं खलु समणाउसो मए धम्मे पण्णले इणमेव निग्गंथे पावयणे जाव से य परकमेज्जा सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वहा सध्वसिणेहातिकते सव्वचरित्तपरिवुड़े ॥ सू० ५५ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैर्ग्रन्थं प्रवचनं यावत स च पराक्रामेत-सर्वकामविरक्तः सर्वरागविरक्तः सर्वसङ्गातीतः सर्वथा सर्वस्नेहातिक्रान्तः सर्वचारित्रपरिवृद्धः ॥ मू० ५५ ॥ टीका-'एव'-इत्यादि । हे आयुष्मन्त श्रमणाः ! एवम् अनेन प्रकारेण खलु मया धर्मः प्रज्ञप्तः । इदमेव नैग्रन्थं प्रवचनं यावत् स च-पूर्वोक्तो का पापरूप यह फल होता है कि जिससे उसको करने वाला वह उसी जन्म में सिद्ध बुद्ध और मुक्त होकर सब दुःखों का अन्त नहीं कर सकता ॥॥ सू० ५४ ॥ ॥ नववा निदान संपूर्ण ॥ ॥ इति निदानकर्म संपूर्ण ॥ अब निदानरहित संयमफल को कहते हैं-'एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म प्रतिपादन किया है । यह निग्रन्थ प्रवचन सत्य है इत्यादि । यावत् इस प्रवचन का પાપરૂપ એવું ફૂલ થાય છે કે જેથી તે કરવાવાળો આ જન્મમાં સિદ્ધ બુદ્ધ અને મુકત થઈને સર્વ દુ:ખેને અત કરી શકતા નથી (સૂ૦ ૫૪) નવમું નિદાન સપૂણું (૯) નિદાનકર્મ સંપૂર્ણ वे निहानरहित सयमसने हे छ-'एवं खलु' त्याह , આયુષ્માને શમણે આ પ્રકારે મે ધર્મ પ્રતિપાદન કર્યો છે. આ નિર્ચન્ધ Page #484 -------------------------------------------------------------------------- ________________ ४३८ . . , दशाश्रुतस्कन्धमत्रे मुनिः पराक्रामेत् संयममार्गे पराक्रम कुर्यात् । तदा स कीदृशो भवती ?-त्याह'सबकामे '-त्यादि, सर्वकामविरक्तः समस्तविषयवासनारहिनः, सर्वरागविरक्तः संसाररागनिवृत्तः, सर्वमङ्गातीतः धनधान्यादिसर्वपरिग्रहवर्जितः सर्वथा सर्वप्रकारेण सर्वस्नेहातिक्रान्तः दूरीकृतपुत्रकलत्रादिम्नेहवन्धनः सरचारित्रपरिवृद्धः यथाख्यातचारित्रपरिपुष्टो भवति ॥ मु० ५५ ॥ पुनस्तस्य किं भवती ?-त्याह- तस्स णं' इत्यादि । मूलम्-तस्स णं भगवंतस्त अणुत्तरेणं णाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चारित्तेणं अणुत्तरेणं परिणिवागमग्गेणं अप्पाणं भावमाणस्त अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पज्जेज्जा ॥सू० ५६॥ छाया-तस्य खलु भगवतः अनुत्तरेण ज्ञानेन, अनुत्तरेण दर्शनेन, अतुत्तरेण चारित्रेण, अनुनरेण परिनिर्वाणमार्गेण आत्मानं भावयतः अनन्तम् अनुतरं निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण के वलचरज्ञानदर्शनं समुत्पद्यते ।मु० ५६।। टीका-' तस्स णं'-इत्यादि। तस्य सवकामविरक्तत्वादिगुणविशिष्टस्य वीतरागसंयमवतो भगवतोऽनगारस्य अनुत्तरेण सर्वोत्तमेन ज्ञानेन, अनुत्तरेण= आरधन करने वाले जीव सिद्ध बुद्ध मुक्त होकर सब दुःखों का अन्त करते हैं । मुनि उस धर्ममें स्थित संयममार्ग में पराक्रम करता है । समस्त विषयवासना से रहित होता है। संसारराग से निवृत्त होता है। धन धान्य आदि सर्व परिग्रह का त्याग करता है । पुत्र पौत्र कलन आदि के स्नेहवन्धन से रहित होता है और सर्वचारित्रपरिवृद्ध अर्थात् यथाख्यातचारित्र से परिपुष्ट होता है । ॥ ० ५५॥ फिर यथाख्यातचारित्र वाले अनगार को क्या होता है ? सो પ્રવચન સત્ય છે ઇત્યાદિ બરાબર આ પ્રવચનનું આરાધન કરવાવાળા જીવ સિદ્ધ બુદ્ધ મુકત થઈ સર્વ દુઃખનો અ ત કરે છે તે મુનિ થઈને સંયમમાર્ગમા પરાક્રમ કરે છે. સમસ્ત વિષયવાસનાથી રહિત થાય છે સ સારરાગથી નિવૃત્ત થાય છે. ધન ધાન્ય આદિ સર્વ પરિગ્રહને ત્યાગ કરે છે. પુત્ર પૌત્ર કલત્ર આદિના સ્નેહ બ ધનથી રહિત થાય છે અને સર્વચારિત્રપરિવૃદ્ધ અર્થાત યથાખ્યાત ચારિત્રથી પરિપુષ્ટ થાય છે (સૂ૦ ૫૫) मी यथाज्यात यात्रा मनाने शु थाय छ १ ते ४ -'तस्स गं' - - અનુપ જ્ઞાન અનુપમ દર્શન અને સર્વોત્કૃષ્ટ પરિનિર્વાણમાર્ગ અર્થાત કષાયરૂપ ત્યાદિ Page #485 -------------------------------------------------------------------------- ________________ मुनहर्षिणी टीका अ.१० निदानरहितसंयमफलवर्णनम् ४३९ अनुपमेन दर्शनेन, अनुत्तरेण सर्वप्रधानेन चारित्रेण यथाख्यातचारित्रेण, अनुत्तरेण= सर्वोत्कृष्टेन परिनिर्वाणमार्गेण कषायदाहप्रशमनमार्गेण आत्मानं भावयतः= वासयतः अनन्तम् अनन्तार्थविषयत्वात् , यद्वा अनन्तम् अन्तरहितम् अपर्यवसितत्वात् , अनुत्तरं सर्वोत्तरं सर्वोत्तमत्वात् , निर्व्याधातं कटकुडयाद्यप्रतिहतत्वात, निरापरणक्षायिकत्वात् कृत्स्नं सकलार्थग्राहकल्वात् , प्रतिपूर्ण-राकाचन्द्रवत् .सकलस्वांशसमन्वितत्वात् , केवलम् असहायम् , अत एव वरं-प्रधानं ज्ञानं च दशेनं च समुत्पद्यते-प्रादुर्भवति ॥ सू० ५६ ।।। ततः सः किम्भूतः सन किं करोती ?-त्याह-'तए गं' इत्यादि । . लम्मू-तए णं से भगवं अरहा भवइ जिणे केवली स. व्वण्णू सव्वदंसी सदेवमणुयासुराए जाव बहूई वासाइं केवलिपरियागं पाउणइ, पाउणित्ता अप्पणो आउसेसं आभोएइ आभोइत्ता भत्तं पञ्चक्खाइ, पञ्चक्खित्ता बहूई भत्ताइं अणसणाए छेदेइ, छेदित्ता तओ पच्छा चरिमेहिं ऊसासनीसासेहि 'सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ सू० ५७ ॥ कहते हैं- तस्स णं' इत्यादि । ___ अनुपम ज्ञान अनुपम दर्शन और सर्वोकृष्ट परिनिर्वाणमार्ग अर्थात् कषायरूप अग्नि को शान्त करने वाले मार्ग से आत्मा को भावित करते हुए उन सर्वकाम - विरक्तपना, आदि सर्वगुण वाले वीतराग संयमी अनगार भगवान को अनन्त-अन्तरहित, अनुत्तरसर्वोकृष्ट, निाघात-प्रतिरोधरहित, निरावरण - आवरणरहित, कृत्स्न-सकल पदार्थ को ग्रहण करने वाला, प्रत्तिपूर्ण-साशसम्पूर्ण, ऐसा श्रेष्ठ केवलज्ञान और केवलदर्शन उप्तन्न होता है ॥सू० ५६॥ केवलज्ञान केवलदर्शन के उप्तन्न होने पर कैसे होते हैं ? सो અગ્નિને શાંત કરવાવાળા માર્ગથી આત્માને ભાવિત કરતા થકા તે સર્વકામવિરતપણું આદિ સર્વગુણવાળા વિતરાગ સાયમી અનગાર ભગવાનને અનન્ત-અન્તરહિત અનુત્તર–સર્વોત્કૃષ્ટ નિવ્યઘાત–પ્રતિરોધરહિત, નિરાવરણ–આવણુરહિત કૃત્ન-સકલ પદાર્થને ગ્રહણ કરવાવાળા પ્રતિપૂર્ણ-સર્વા શસ પૂર્ણ, એવા શ્રેષ્ઠ કેવલજ્ઞાન તથા કેવલદર્શન ઉત્પન્ન થાય છે (સૂર પ૬) કેવલજ્ઞાન અને કેવલદર્શન ઉત્પન્ન થતા તે કેવા થાય છે ? તે કહે છે Page #486 -------------------------------------------------------------------------- ________________ ४४० दशाश्रुतस्कन्धमत्र छाया-ततः ग्वलु स भगवान अहन भवति जिनः केवली पर्वतः सर्वदर्शी स देवमनुजासुरायां यावद् वहनि वर्षाणि केलिपर्यायं पालयति, पालयित्वा आत्मन आयुःशेषम् आभोगयति, आभोगयित्वा भनः प्रत्याग्व्यानि, मत्याख्याप बनि भक्तानि अनशनया छिनत्ति, छिच्चा ततः पश्चात् चरमरुच्छ्वासनिःश्वासैः सिद्धयति यावत्सर्वदुःग्वानामन्तं करोति || मः ५७ ॥ टीका-'तए णं'-इत्यादि । नतः केवलज्ञानकेवलदर्शनपादर्भावानन्तरं खलु-निश्चयेन सः अनगारो भगवान अर्हन् अत्म्वरूपी भवति, पुनः जिनः -वीतरागः केवली केवलज्ञान केवलदर्शनवान् भवति, ततः स सर्वनाजीवाजीवादिसर्वद्रव्यपर्यायज्ञाता सर्वदर्शी-सर्वद्रव्यपर्यायद्रष्टा मन म देवमनुनामुरायां -देवमनुष्यासुरसहितायां समायां मध्यगतो धर्ममाख्यानि यावत् सर्वभावान जानन् पश्यन् विहरति । सर्वभावान-उत्पादन्य यौव्यलक्षणान द्रव्यगुणपर्यायान् जानन्-सम्यगवगच्छन् पश्यन् करतलगतमौक्तिकवदवलोकयन् विहरतिआस्ते । तथा वहनि वर्षाणि केवलिपर्याय पालयति, पालयित्वा आत्मनः स्वस्य आयुःशेपम् अवशिष्टमायुः आभोगयति = केवलज्ञानेन जानाति, ज्ञात्वा कहते हैं-' तए णं से' इत्यादि । केवलज्ञान और केवलदर्शन का प्रादुर्भाव होने पर वे अनगार भगवान अरिहन्त होजाते हैं । फिर वे जिन वीतराग, केवली केवलज्ञान केवलदर्शन वाले, सर्वज्ञ - जीव अजीव आदि सर्वव्यपर्याय के ज्ञाता, और सर्वर्दशी-सर्वद्रव्यपर्याय को देखने वाले होते हैं । वे देव मनुष्य और असुरों की परिषद में विराजमान होकर अमोघधारा से धर्मदेशना देते हैं, उप्ताद-व्यय-ध्रौव्यलक्षण द्रव्यगुणपर्याय को हथेली में रहे हुए मोती के समान देखते हैं। इस प्रकार बहुत वर्षों तक केवलिपर्याय का पालन करके अपनी अव'तए णं से ' त्या કેવલજ્ઞાન અને કેવલદર્શનનો પ્રાદુર્ભાવ થતા તે અનગાર ભગવાન અરિહન્ત થઈ જાય છે. પછી તે જિન–વીતરાગ કેવલી-કેવલજ્ઞાન કેવલદર્શનવાળા સર્વજ્ઞ-જીવ અજીવ આદિ સર્વ દ્રવ્ય પર્યાયના જ્ઞાતા અને સર્વદશ-સર્વદ્રવ્યપર્યાયને જોવાવાળા થાય છે તેઓ દેવ મનુષ્ય તથા અસુરની પરિષદ્દમાં વિરાજમાન થઈને અમેઘ ધારાથી ધર્મદેશના દે છે. ઉત્પાદ-વ્યય-ધ્રૌવ્યલક્ષણ દ્રવ્યગુણુપર્યાયને હથેળીમાં રાખેલાં મેતીની પેઠે જુએ છે એ પ્રકારે ઘણું વર્ષો સુધી કેવલિપર્યાયનું પાલન કરીને પિતાની Page #487 -------------------------------------------------------------------------- ________________ - मुनिहर्षिणी टीका अ. १० निदानरहितसंयमफलवर्णनम् भक्तं चतुर्विधाहारं प्रत्याख्याति परित्यजति, प्रत्याख्याय बहनि भक्कानि=अनेकभक्तानि अनशनया छिनत्ति, छित्त्वा ततः पश्चात् तदनन्तरं चरमैः अन्तिमैः उच्छ्वासनिःश्वासैः सिद्धयति यावत्, यावच्छब्देन बुध्यति, मुच्यमे, परिनिर्वाति, सर्वदुःखानाम-समस्तक्लेशानाम् अन्त-नाशंकरोति सिद्धो भवतीत्यर्थःसू०५७॥ प्रस्तुतमुपसंहरनाह-' एवं ' इत्यादि । मूलम्-एवं खल्लु समणाउसो! तस्स अणिदाणस्स इमेयारूवे कल्लाणफलविवागे-जं तेणेव भवग्गहणेणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ सू० ५८ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! तस्याऽनिदानस्य अयमेतद्रूपः कल्याणफलविपाको-यत् तेनैव भवग्रहणेन सिद्धयति यावत् सर्वदुःखानामन्तं करोति ॥ मू० ५८ ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्यमन्तः श्रमणाः ! एवं खलु तस्य पूर्वोक्तस्य अनिदानस्य-निदानकर्मरहितस्य अयमेतद्रूप वक्ष्यमाणलक्षणः कल्याणफलविपाको भवति यत्-यस्माद् निदानाकरणात् तेनैव भवग्रहणेन-तस्मिन्नेव भवे सिद्धयति यावत् सर्वदुःखानामन्तं करोति ॥ सू० ५८ ॥ शिष्ट आयु को केवलज्ञान से जानकर चौविहार संथारा करते हैं, अनशनद्वारा अनेक भक्तो का छेदन करके अन्तिम-उच्छास निःश्वास के साथ सिद्ध, वुद्ध, मुक्त होकर सब दुःखों का अन्त करते हैं, अर्थात् मोक्षगति को पाते हैं ॥ ॥ सू० ५७ ॥ - प्रस्तुत विषयका उपसंहार करते हुए कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! जिस निदानरहित क्रिया का यह कल्याणरूप फल होता है कि जिससे वे उसी भवग्रहण से अर्थात् उसी जन्म में सिद्ध होजाते है ॥ सू० ५८ ।। અવશિષ્ટ આયુને કેવલજ્ઞાનથી જાણીને ચોવિહાર સ ચારા કરે છે અનશન દ્વારા અનેક ભકતોના છેદન કરીને (ઉપવાસ કરીને) અન્તિમ ઉરસ–નિ શ્વાસ સાથે સિદ્ધ, બુદ્ધ, મુકત થઈને સર્વે દુઓને અ ત કરે છે અર્થાત્ મોક્ષગતિને પ્રાપ્ત કરે છે (સૂ) ૭) • प्रस्तुत विषयन! 64सार ४२ता ४ छ–'एवं खलु' त्यादि હું આચમાન શ્રમણ ! આ એવું નિદાનરહિત ક્રિયાનું કલ્યાણુરૂપ ફલ થાય છે કે જેનાથી તે તેજ ભવગ્રહણથી અર્થાત તે જ જન્મમાં સિદ્ધ થઈ જાય છે (સૂ) ૫૮) Page #488 -------------------------------------------------------------------------- ________________ ४४२ दशाश्रुतस्कन्धमंत्र अथ सूत्रकारो भगवदुपदेशस्य साफल्यं वर्णयति 'तए णं' इत्यादि। मूलम्-तए णं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयम सोचा णिसम्म समणं भगवं महावीरं वंदति नमसंति, बंदित्ता नमंसित्ता तस्स ठाणस्स आलोयंति पडिक्कमति जाव अहारिहं पायच्छित्तं तवोकम्यं पडिवज्जति ।। सू० ५९ ॥ छाया-ततः खलु बहवो निग्रंन्याश्च निर्ग्रन्थ्यश्च श्रमणम्य भगवतो महावीरस्यान्तिके एतमर्थ श्रुन्धा निशम्य श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्थित्वा तस्य स्थानस्य आलोचयन्ति प्रतिक्राम्यन्ति यावत् यथाहै प्रायश्चित्त तपःकर्म प्रतिपद्यन्ते । मु. ५२ ।। . टीका-'तए णं'-इत्यादि । ततः निदानकर्मतत्फलप्ररूपणानन्तरं खल्लु =निश्चयेन बहवः अनेके केचिद् ये निदानविचारवन्नः निर्ग्रन्याः, च-पुनः निग्रंथ्याश्रमणस्य भगवतो महावीरस्यान्तिकेसमोपे एवं पूर्वोक्तस्वरूपम् अर्थ श्रुत्वाकर्णविषयीकृत्य निगम्य-हृयवधार्य श्रमणं भगवन्तं महावीरं वन्दन्तेस्तुवन्ति नमस्यन्ति-नमस्कुर्वन्ति वन्दित्वा नमस्यित्वा च तस्य स्थानस्यनिदानकर्मणः आलोचयन्ति-भगवत्समक्षं तद्विपये आलोचनां कुर्वन्ति पापं प्रका अब मत्रकार भगवान के उपदेश की सफलता का वर्णन करते है-'तए णं' इत्यादि । निदानकर्म और उसके फल का निरूपण करने के बाद निदानकर्म के विचार वाले अनेक निर्ग्रन्थ और निग्रंन्धियाँ श्री श्रमण भगवान महावीर स्वामी से इस पूर्वोक्त अर्थ को सुनकर और हृदय में धारणकर श्रमण भगवान महावीर स्वामी को चन्दन और नमस्कार करते हैं। फिर, उसी समय उस निदानरूप पापस्थान की वे सूत्र॥२ भावानना उपदेशना सातार्नु न ४३ छ-'तए णं' त्याह - નિદાન તથા તેને ફલનું નિરૂપણ કર્યા પછી નિદાનકર્મના વિચારણા ઘણ નિર્ચ અને નિન્થીઓ શ્રી શ્રમણ ભગવાન મહાવીર સ્વામી પાસેથી એ પૂર્વોકત અર્થને સાભળીને હૃદયમાં ધારણ કરીને શ્રમણ ભગવાન મહાવીર સ્વામીને વદન અને નમસ્કાર કરે છે અને પછી તે જ સમયે તે નિદાનરૂપ પાપાનની Page #489 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० उपसंहारः शयन्तीत्यर्थः, प्रतिक्रामन्ति-निदानकर्मतो विमुखी भवन्ति यथाई यथायोग्य तपःकर्म-तपश्चरणरूपं प्रायश्चित्तं प्रतिपद्यन्ते स्वीकुर्वन्ति ॥ मू० ५९ ॥ .. अथ सूत्रकारः प्रस्तुतविषयमुपसहरन्नाह-'तेणं कालेण' इत्यादि । मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नयरे गुणसिलए चेइए बहूणं सलणाणं वहूणं समणीणं बहणं सावियाणं बहणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ-आयतिटाणं णामं अजो! अज्झयणं सअट्ट सहेउं सकारणं ससुत्तं सअत्थं सतदुभयं . सवागरणं च भुजो भुजो उवदंसेइ तिबेमि ॥ सू० ६० ॥ ॥ दसमी दसा समत्ता ॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः राजगृहे नगरे गुणशिलके चैत्ये वहुभ्यः श्रमणेभ्यः वहीभ्यः श्रमणीभ्यः, बहुभ्यः श्रावकेभ्यः, वहीभ्यः श्राविकाभ्यः बहुभ्यो देवेभ्यः, बबीभ्यो देवीभ्यः, स देवमनुजासुरायाः पर्षदो मध्यगत एवमाख्याति, एवं भाषते, एवं प्रज्ञापयति एवं प्ररूपयति। आयतिस्थानं नाम हे आर्यः ! अध्ययनं साथ सहेतुं स कारणं सम्रत्रं, साथै सतदुभयं सव्याकरणं च भूयो-भूय उपदर्शयति, इति ब्रवीमि ॥मु०६०॥ ॥ दशमी दशा समाप्ता ॥१०॥ टीका-'तेणं'-इत्यादि । तस्मिन् काले तस्मिन् समये श्रमगो भगवान् महावीरो राजगृहे नगरे गुणशिलके चैत्ये बहुभ्यः श्रमणेभ्यः, वहाभ्यः आलोचना करते हैं, अर्थात् भगवान के समीप तद्विषयक पापका प्रकाशन करते हैं, और प्रतिक्रमण करते हैं-निदान कर्म से विमुख होते हैं, अर्थात् निदानकर्म को वोसराते है, यथायोग्य तपरूप प्रायश्चित्त को स्वीकार करते है ॥ सू० ५९ ॥ આવેચન કરે છે અથ ભગવાનની પાસે તદવિષયક પાપનું પ્રકાશન કરે છે અને પ્રતિક્રમણ કરે છે નિદાનકર્મથી વિમુખ (મુક્ત) થાય છે અર્થાત નિદાનકર્મને વેસરવે છે અને યથાચોગ્ય તપરૂપ પ્રાયશ્ચિત્તને સ્વીકાર કરે છે. (સૂ૦ - ૫૯) Page #490 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्धसूत्रे श्रमणीभ्यः, बहुभ्य श्रावकेभ्यः बहुवीभ्यः श्राविकाभ्य, बहुभ्यो देवेभ्यः बहुवीभ्यो देवीभ्य सदेवमनुजासुराया देवमनुष्यासुरसहिताया परिषदः सभाया मध्यगतः सन् भगवान् एवम् =मानिर्दिष्टम् धर्म = श्रुतचारित्रलक्षणम् आख्याति = सोदाहरणं प्रदर्शयति, एवं = मागुक्तं भाषते कथयति स्म एवं पूर्वोक्तं प्रज्ञापयति सभेदं कथयति स्म एवं पूर्वोक्तं प्ररूपयति = निरूपयति स्मेति । श्री सुधर्मास्वामी जम्बुस्वामिनं प्रति माह - हे आर्य ! हे जम्बः ! आयतिस्थानम् ' आयतिस्तूत्तर काल:' इति वचनाद् आयतिः उत्तरकालस्तंत्र स्थानं पदं यस्य तद् आयतिस्थानं अर्थाद् यस्योत्तरजन्मनि परिणामो भवति तद् आयतिस्थानशब्देनोच्यते, तादृगकर्मनिरूपकम् अध्ययनं नाम = आयतिस्थानाभिधं निदानकर्माख्यं दशमाध्ययनं सार्थ = सप्रयोजनं सहेतुकं = हेतुयुक्तं, सकाअब सूत्रकार प्रस्तुत विषय का उपसंहार करते है- ' तेणं काले ' इत्यादि । ४४४ उस काल उस समय में श्रमण भगवान महावीर राजगृह नगर के गुणशिल नामके चैत्य में अनेक श्रमण, श्रमणी श्रावक, भाविका, देव और देवियों को उपदेश करके देव, मनुष्य और असुरों की सभा के बीच में विराजमान होकर इस प्रकार 'अक्खाई' उदाहरणपूर्वक प्रतिपादन करते है । इस प्रकार ' भास - विशेषरूप से कहते है । इस प्रकार पनवेड ' फल और अफल को दिखाते है । इस प्रकार 'परूवेइ ' - यथार्थ बोध कराते हुए प्ररूपणा करते है । श्री सुधर्मा स्वामी जम्बू स्वामी से कहते है कि - हे जम्बू ! आयतिस्थान- अर्थात् जिस निदान का उत्तर जन्म में परिणाम होता है उसको आयतिस्थान कहते है । उस अर्थ का निरूपण करने वाला ५ “ હવે સૂત્રકાર પ્રસ્તુત વિષયને ઉપસહાર કરે છે तेणं कालेणं' त्याहि તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુણુશિલક નામના ચૈત્યમા અનેક શ્રમણ, શ્રમણી, શ્રાવક, શ્રાવિકા, દેવ તથા દેવીઓને ઉદ્દેશીને देव, मनुष्य तथा असुरोनी सभानी वयमां विराममान थाने या अरे 'अक्खाई' उद्धारपूर्व प्रतिपादन करे छे. आ अारे 'भास' - विशेषज्ञयथी हे छे. मा अरे 'पन्नवेइ' इस तथा अईसने गतावे हे आा अरे 'वेद' ३५ ४२ छे. શ્રી સુધર્માંસ્વામી જમ્બુસ્વામીને કહે છે કે-હે જમ્મૂ ! આયતિસ્થાન અર્થાત્ જે નિદાનનેા ઉત્તર જન્મમા પરિણામ આવે છે તેને આયતિસ્થાન કહે છે. તે અયનું Page #491 -------------------------------------------------------------------------- ________________ ४४५ सनिहर्षिणी टीका अ. १० संक्षेपतो सर्वनिदानस्वरूपवर्णनम् रणम् कारणसहितं, समूत्रं पाठसहितं, सार्थम् अर्थेन सहितं स तदुभयं सूत्रार्थोंभयसहितं, सव्याकरण-प्रश्नाप्रश्ननिरूपणयुक्तं च भूयो भूयः पुनःपुनः उपदर्शयति भगवानुपदिशति स्म । इति यथा भगवन्मुखान्मया श्रुतं तथा हे नम्बूः ! ब्रवीमि त्वां प्रति कथयामि ॥ मू० ६० ॥ ___ अथ सर्वनिदानस्वरूपं संक्षेपतो दर्शयति १-प्रथमं निदान-महर्दिकं यावत् महासौख्यसम्पन्नं राजादिकं दृष्ट्वा मुनिर्मनुष्यभवसम्बन्धिकं करोति । स देवो भवति । ततश्च्युत उग्रकुलादौ जन्म समासाद्य जिनप्रणीतं धर्म न शृगोति । तन्निदानफलं भुक्त्वा दक्षिणगामी नैरयिको भवति । भविष्यति च काले दुर्लभवोधिजायते ॥ १ ॥ २-द्वितीयं स्त्री स्त्रियाः सम्बन्धिकं करोति ॥ २ ॥ अध्ययन, आयतिस्थान अर्थात् निदानकर्म नामका दशम अध्ययन का प्रयोजन, हेतु, कारण, सूत्र, अर्थ, और तदुभय उन दोनों के सहित तथा 'सवागरणं'-प्रश्नामश्न के निरूपणेसहित भगवानने पुनः पुनः उपदेश किया है । जैसा भगवान के मुख से मैने सुना वैसा ही हे जम्बू ! मै तुझे कहता हूँ ।। सू० ६० ॥ १-प्रथम निदान-महाममृद्धिवाले और महासुखवाले राजा आदि को देखकर मुनि मनुष्य भवसम्बन्धी निदान करता है । वह देव होता है वहाँ से चवकर उग्रकुल आदि में जन्म लेकर जिनप्रणीत धर्म को नहीं सुनसकता है। उम निदान फलको भोग कर दक्षिणगामी नरयिक होता है । और भविष्यकाल में दुर्लभयोधि होता है ॥शा २-द्वितीय निदान-स्त्री, स्त्री सम्बन्धि निदान करती है ॥२॥ નિરૂપણ કરવાવાળા અધ્યયન, આયતિસ્થાન અર્થાત નિદાનકર્મ નામના દશમા અધ્યयननो प्रयासन, तु, २, सूत्र, मथ तथा तमय मे सहित तया 'सवागरणं' પ્રશ્નાપ્રશ્નના નિરૂપણુસહિત ભગવાને પુનઃ પુનઃ ઉપદેશ કર્યો છે. જેવું લાગવાનના મુખેથી મે સાંભળ્યું તેવુંજ છે જબૂ! હું તમને કહું છું (સૂ) ૬૦) ૧- પ્રથમ નિદાન-મહાસમૃદ્ધિવાલા અને મહાસુખલાલા રાજા આદિને જોઈને મુનિ મનુષ્યભવ- સંબધી નિદાન કરે છે. તે દેવ થાય છે ત્યાંથી રવીને ઉગ્ર આદિ કુળમાં જન્મ લઈને જિનપ્રણત ધર્મને સાભળી શકતા નથી તે નિદાનફૂલને ભેગવીને નેયિક થાય છે. અને ભવિષ્યત કાલમા દુર્લભબધી થાય છે (૧) २- मानहान-श्री, श्रीसमधी निदान ३ छे. (२) । Page #492 -------------------------------------------------------------------------- ________________ - ४४६ दशाश्रुतस्कन्धसूत्र ३-तृतीय पुरुषः स्त्री सम्बन्धिकम् ॥३॥ ४-चतुर्थ स्त्रीपुरुपसम्बन्धिकम् ॥४॥ ५-पञ्चमं मनुष्यो देवसम्बन्धिकं करोति । स देवो भूत्वा परकीयदेव्या स्वविकुर्वितदेव्या आत्मीयया देव्या च सार्द्ध कामभोगात् सेवते ॥ ५ ॥ ६-षष्ठं मनुष्यो देवस्य निदानं कृत्वा देवो भवति । तत्र स्वविकुर्षितदेव्या स्वकीयदेव्या च सह भोगान् मुक्ते, न परकीयया । ततश्च्युतो मनुष्यलोके जिनमणीतधर्मादन्यत्ररुचिः सन् आरण्यकादिः कन्दमूलाधाहारी भवति । स्त्रीकामेषु मूर्छितो मृत्वा असुरकुमारेषु किल्लिपिकदेवत्वेन समुत्पद्यते । ततश्च्युत्वा भूयो मनुष्यलोके एलमूकत्वेन जन्म गृह्णाति दुर्लभवोधिश्च जायते ॥६॥ ३-तृतीय निदान-पुरुष, स्त्री सम्बन्धि निदान करता है ॥३॥ ४-चतुर्थ निदान-स्त्री, पुरुषसम्बन्धी निदान करती है ॥ है। ५-पांचवां निदान-मनुष्य, देवसम्बन्धी निदान करता है। वह देव होकर परकीयदेवी के, स्वविकुर्वित देवी के और अपनी देवी के साथ कामभोग का सेवन करता है ॥५॥ ६-छठा निदान-मनुष्य देवसम्बन्धी निदान करके देव होता है, वहाँ स्वविकुर्वित देवी से और अपनी देवी से कामभोग करता है। परकीय देवी से नहीं। अनन्तर वहा से चचकर मनुष्यलोक में जिनभाषित धर्म से भिन्नधर्म में रुचि रखता है । अरण्यमें वास करता है। कन्द मूल आदिका आहार करता है। स्त्री की कामनामें मूर्छित होकर मरने के अनन्तर असुरकुमारों में किल्बिषिकदेव होकर जन्म पाता है । वहाँ से चवकर फिर मनुष्यलोकसें गूंगा होकर जन्म लेता है और दुर्लभबोधि होता है ॥६॥ 3-बी निदान-पुरुष श्री. ध निदान 3रे छ (3) ४-याथु निहान-श्री, पुरुषसमधी मिहान ४२ छ (४) પ–પાંચમું નિદાન-મનુષ્ય, દેવસ બંધી નિદાન કરે છે તે દેવ થઈને પરાઈ દેવીની સાથે સ્વવિકુવંત દેવી સાથે અને પોતાની દેવી સાથે કામગનું સેવન કરે છે. (૫) - ૬-છઠું નિદાન-મનુષ્ય, દેવસંબધી નિદાન કરીને દેવ થાય છે ત્યા સ્વવિકૃતિ દેવી સાથે અને પિતાની દેવી સાથે કામગ કરે છે. પરાઈ દેવી સાથે નહીં. પછી ત્યાથી ચવીને મનુષ્યલોકમાં જિનભાષિત ધર્મથી જુદા ધર્મમાં રૂચિ રાખે છે. અરણ્યમાં વાસ કરે છે. કદ મૂલ આદિને આહાર કરે છે. સ્ત્રીની કામનામાં મૂછિત થઈને મરી ગયા પછી અસુર કુમારમાં કિલિબષિકદેવ થઈને જન્મ પામે છે. ત્યાંથી ચવીને પાછે મનુષ્ય લેકમાં મુંગે થઈને જન્મ લે છે અને દુર્લભધિ થાય છે (૬) . Page #493 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका अ. १० संक्षेपतोसर्वनिदानार्थ वर्णनम् ४४७ . ७-सप्तमं मनुजो देवस्य करोति । स परकीयया देव्या स्वविकुक्तिदेव्या च सह न भोगान् भुनक्ति किन्तु स्वकीयया देव्या सह कामभोगान् भुञ्जानो विहरति । ततश्च्युतो मानवो भूत्वा केवलिमज्ञप्तं धर्म श्रद्दधाति किन्तु शीलप्रतादिकं नाङ्गीकुरुते, स दर्शनश्रावको भवति ॥ ७ ॥ ८-अष्टमं श्रावकसम्बन्धिकं करोति, स देवो भवति । ततश्च्युत उग्रकुलादिषु श्रमणोपासकत्वेन समुत्पद्यते । तत्र केवलिप्रज्ञप्तधर्म श्रद्दधाति, शीलप्रतादिक प्रतिपद्यते, मासुकैषणीयाशनपानादिना श्रमणनिर्ग्रन्थान पतिलम्भयन् विहरति किन्तु श्रमणों भवितुं नाईति ॥ ८ ॥ ९-नवमं मनुष्यः साधुत्वनिदानं करोति । स देवो भूत्वा ततश्च्युतः सम् अन्तमान्तादिकुले समुत्पनो भवति येन तस्य मन्त्रज्याग्रहणेऽन्तरायो न समुपतिष्ठते । स मनजितो किन्तु तस्मिन्नेव भवे न सिध्यति ॥ ९ ॥ ७-सातवा निदान-मनुष्य, देवसम्बन्धी निदान करता है वह परकीय देवी के साथ और स्वविकुर्वित देवी के साथ काम-भोगों को नहीं सोगता है किन्तु स्वकीय देवी के साथ काम भोगों को भोगता है। अनन्तर वहा से चक्कर मनुष्य होकर केबलिभाषित धर्म में श्रद्धा रखता है किन्तु शीलवत आदि को अङ्गीकार नहीं करता है । वह दर्शनश्रावक होता है ॥ ७ ॥ ८-आठवा निदान-मनुष्य, श्रावकसम्बन्धी निदान करता है, वह देव होता है । वहाँ ले चक्कर उग्रकुल आदि श्रमणोपासक होता है । यहाँ केवलिभाषित धर्म में श्रद्धा करता है । शोलवत आदिको स्वीकार करता है । प्रासुक एषणीय अशन पान आदि ले श्रमण निर्ग्रन्थों की प्रतिलाभित करताहुआविचरता है परन्तु प्रत्रजित नहीं होता है ॥८॥ ૭સ્સાતમું નિદાન-મનુષ્ય દેવસ બ ધી નિદાન કરે છે તે પરાઈ દેવીની સાથે તથા સ્વવિકૃતિ દેવીની સાથે કામગ ભેગવતે નથી કિન્તુ પિતાની જ દેવીની સાથે કામભેગે ભેગવે છે. પછી ત્યાથી ઍવીને મનુષ્ય થઈને કેવલિભાષિત ધર્મમાં શ્રદ્ધા નાખે છે કિન્તુ શીલ વ્રત આદિનો અંગીકાર કરતા નથી તે દર્શનશ્રાવક થાય છે (૭) - ૮-આઠમું નિદાન-મનુષ્ય, શ્રાવક બ ધી નિદાન કરે છે તે દેવ થાય છે ત્યાંથી ચવીને ઉગ્રકુલ આદિમાં શ્રમણોપાસક થાય છે ત્યાં કેલિભાષિત ધર્મમાં શ્રદ્ધા રાખે છે શીલત્રત આદિને સ્વીકાર કરે છે પ્રાસુક એષણીય અશન પાન આદિથી શ્રમણ નિગ્રન્થને પ્રતિકાશિત કરતો થકે તે વિચારે છે પરંતુ પ્રજિત થતું નથી (૮) - Page #494 -------------------------------------------------------------------------- ________________ ४४८ दशाश्रुतस्कन्धसूत्रे - - - अधानिदानस्य फलं प्रदर्शयति यः साधुर्निदान न कराति शुद्रचारित्रवान् भवति, स आवरणक्षयेण अर्हन् निनः केवली सर्वज्ञः सर्वदर्शी भूलाऽम्मिन्नेव भवे सिध्यति ॥ इति ।। ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-मसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्भगद्यपधनैकग्रन्यनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्र• पतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य - पदभूपित-कोल्हापुरराज गुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धमत्रस्य" मुनिहपिण्याख्यायां .. व्याख्यायाम् -' आयतिस्थाननिदानकर्म' नामकं दशममध्ययनं समाप्तम् ॥ १० ॥ ९-नववा निदान-अनुष्य, साधुपना का निदान करता है । वह देव होकर अनन्तर वहा से चवकर अन्त प्रान्त आदि कुल में जन्म लेता है, जिससे उसको प्रव्रज्या ग्रहण करने में विघ्न नहीं उपस्थित हाता है। वह प्रव्रजित होता है किन्तु उसी जन्म में सिद्धि प्राप्त नहीं कर सकता ॥ ९ ॥ अब अनिदान का फल कहहे हैं: जो साधु लिदान नहीं करता है, शुद्ध चारित्र वाला होत है। वह आवरण का क्षय होने पर अहंन् , जिन, केवलो सर्वज्ञ, और सर्वदर्शी होकर इसी भवमें सिद्धि को प्राप्त करता है ॥ इलि श्री दशाश्रुतस्कन्ध सूत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'आयतिस्थान-निदानकर्म' नामका . सातवा अध्ययन समाप्त हुआ ॥ १०॥ ૯-નવમું નિદાન-મનુષ્ય, સાધુ પણાનું નિદાન કરે છે. તે દેવ થઈને પછી ત્યાંથી વીને અન્ત પ્રાન્ત આ દ કુળમા જન્મ લે છે જેથી તેને પ્રવ્રજ્યા ગ્રહણ કરવામાં વિદન ઉપસ્થિત થતુ નથી તે પ્રજત થાય છે કિન્તુ તેજ જન્મમા તિદ્ધિ મેળવી શક્તો નથી (૯) હવે અનિદાનનુ ફલ કહે છે જે સાધુ નિદાન કરતું નથી, શુદ્ધ ચારિત્રવાળે હેય છે તે આવરણને ક્ષય થતા અર્ણન જિન, કેવલી, સર્વજ્ઞ, અને સર્વદશા થઇને આજ ભવમાં સિદ્ધિને પ્રાપ્ત કરે છે. - ઇતિ શ્રી દશાશ્રુતસ્કન્ધ સૂત્રની મુનિહર્ષિણું ટકાના । शुशती मनुवाहमा मायातस्थान-निहन., मनामनुं शभु मध्ययन सभात (१०) Page #495 -------------------------------------------------------------------------- ________________ ४४९ - मुनिहर्षिणी टीका शास्त्रमशस्तिः ।। अथ शास्त्रप्रशस्ति:काठियावाडदेशेऽस्मिन् , प्रान्ते हालारसंज्ञके । विशालभवनश्रेणी,-शोभिता मोरवी पुरी ॥ १ ॥ ग्रामाद् ग्रामान्तरं गच्छन् पभिः साधुभिरन्वितः । निर्योढुं सांयमी यात्रां, चातुर्मास्य इहागमम् ॥ २ ॥ श्रीदशाश्रुतसूत्रस्य, विकृति मुनिहर्षिणीम् । अकार्ष शुद्धभावेन, बालोपतिहेतवे ॥ ३ ॥ व्यधिके - द्विसहस्त्रेऽन्दे, वैक्रमीये सुशोभने । कार्तिके शुक्लपक्षे च, त्रयोदश्यां गुरोदिने ॥ ४ ॥ प्रजानुरागी नृपयन्दमुख्यो, वीरस्वरूपो लखधीरभूपः । समाप्तिकाले जिनराजधर्म, श्रोतुं प्रशस्तं समुपागतोऽयम् ॥ ५ ॥ ____ अथ शास्त्रप्रशस्तिका हिन्दी-भाषानुवाद. काठियावाड देश में हालार-नामक प्रान्त है। उस प्रान्त में बढे २ विशाल भवनों से सुशोभित मोरबी नाम की पुरी है ॥१॥ · छ साधुओं के साथ ग्रामानुग्राम विहार करता हुआ में संयमयात्रा के निर्वाहार्थ इस नगरी में चातुर्मास के लिये आया ॥२॥ इस मोरबी नगरी में मैं (घासीलाल मुनि)ने श्री दसाश्रुतस्कन्ध सूत्र की मुनिहर्षिणीनामकी टोका पालवुद्धि वालों के उपकार के लिये विशुद्धभावसे रची है ॥ ३ ॥ दो हजार तीन (२००३) विक्रम संवत् के कार्तिक मास की शुक्ल त्रयोदशी गुरुवार के दिन यह टीका सम्पूर्ण हुई ॥ ४ ॥ શાસ્ત્રપ્રશસ્તિ ગુજરાતી ભાષાનુવાદ કાઠિયાવાડ (સૌરાષ્ટ્ર) દેશમા હાલાર નામે પ્રાંત છે તે પ્રાંતમાં મોટાં મોટાં વિશાલ ભવનથી શેભાયમાન એક મેરબી નામે પુરી છે. (૧) : આ નગરીમાં હું છ સાધુઓ સાથે ગામે-ગામ વિહાર કરતે કરતે સંયમચાત્રાના નિર્વાહ માટે ચાતુર્માસ નિમિત્તે આવ્યા. (૨) આ મેરબી નગરીમાં મેં (ઘાસવાલ મુનિ) શ્રી દશાશ્રુતક ધસૂત્રની સુવિધા નામની ટીકા અલ્પબુદ્ધિવાળાઓના ઉપકાર માટે વિશુદ્ધ ભાવથી બનાવી છે. (૩) '', આ ટીકા વિ. સં. બે હજાર ત્રણ ૨૦૦૩ ના કાતિક સુદિ ૧૩ તેરસ ગુરૂવારને पिसे संपूर्ण 28. (४) Page #496 -------------------------------------------------------------------------- ________________ - - -- - दशाश्रुतस्कन्धसूत्रे भूपालान्वयकञ्जवासरमणिः सर्वार्थिवाञ्छाभरो, मोदं चेतसि मोरवीनरपतिः श्री लक्ष्यधीरो वहन् । जीवोद्धारधुरीणतां प्रकटयन साहित्यकार्य शुभे, प्रादाग्निर्मलभक्तिपूर्णहृदयो मुद्रासहस्त्रद्वयम् ॥ ६ ॥ अत्रत्यः सुखदः कृपासमुदयः श्रीजैनसंघो मिथः,प्रेमावद्धविधेयपद्धतिमिलद्दीनातरक्षापरः । शुद्धस्थानकवासिधर्मनिरतो रनत्रयाभः शुभः, श्रद्धावान् निगमे जिनमवचने श्रेयस्करे शोभते ॥ ७ ॥ प्रजा पर प्रेम रखने वाले, नृपगणों में श्रेष्ठ वीर श्री ५ लखधीरसिंहजी साइव इस सूत्र की टीका के समाप्तिकाल में भगवान् जिनेन्द्र देव प्ररूपित प्रशस्त धर्म का श्रवण करने के लिये आये ॥५॥ राजवंशरूप कमल को विकसित करने में सूर्यसमान, प्रायः सभी याचको की याचना को पूर्ण करने वाले, प्रसन्नहृदय मोरबीनरेश श्रीमान् लखधीरसिंहजी साहब, आप जीवदया के कार्य में सर्वदा संलग्न रहते हैं। इन्होंने इस साहित्योद्धाररूपी शुभकार्य में भक्तिपूर्ण निमल हृदय से दो हजार (२०००) रुपये दिये ॥ ६ ॥ यहा का श्री जैनसंघ सभी के लिये हितकारी है, कृपालु है, परस्पर प्रेम से मिलकर कार्य करनेवाला है, दीन और आत्तों की रक्षा में सर्वदा तत्पर है, शुद्ध स्थानकवासी धर्म में निरत है, रत्न પ્રજાપર પ્રેમ રાખવાવાળા રાજાઓમાં શ્રેષ્ઠ વીર શ્રી ૫ લખધીરસિંહજી સાહેબ મોરબી નરેશ આ સૂત્રની ટીકાના સમાપ્તિ સમયે ભગવાન જિનેન્દ્ર દેવપ્રરૂપિત પ્રશસ્ત ધર્મનું શ્રવણ કરવા માટે પધાર્યા (૫) રાજવ શરૂપી કમલને વિકસાવવામાં સૂર્ય સરખ, મુખ્યત. સર્વ યાચકની યાચનાને પૂર્ણ કરવાવાળા, પ્રસન્નહુય મેરબીનરેશ શ્રીમાનું લખધીરસિહજી સાહેબ જીવદયાના કાર્યમાં હમેશા સ લગ્ન રહે છે, તેઓએ આ સાહિત્યદ્વાર રૂપી શુભકાર્યમાં मतिपूर्ण निर्भर ध्यथा मेड००२ (२०००) ३पिया म ४ (6) . અહીને શ્રી જૈન સંઘ સર્વ માટે હિતકારી છે, કૃપાળું છે, પરસ્પર પ્રેમથી મળીને કાર્ય કરવાવાળે છે, દીન—દુઃખીઓની રક્ષા માટે સર્વદા તત્પર રહે છે. શુદ્ધ સ્થાનવાસી ધર્મમાં સંલગ્ન રહે છે પત્રય (જ્ઞાન, દર્શન, ચારિત્ર) થી સુશોભિત Page #497 -------------------------------------------------------------------------- ________________ मुनिहर्षिणी टीका शास्त्रप्रशस्तिः शास्त्रसमाप्तिश्च 451 देवे गुरौ धर्मपथे च भक्ति,-र्येषां सदाचाररुचिहि नित्यम् / ते श्रावका धर्मपरायणाश्च, सुश्राविकाः सन्ति गृहे गृहेऽत्र // 8 // // इति शास्त्रमशस्ति सम्पूर्णा // इति श्री-जैनाचार्य -जैनधर्मदिवाकर-पूज्यश्री-घासीलालबतिविरचितया मुनिहपिण्याख्यया व्याख्याया समलङ्कृतं श्रीदशाश्रुतस्कन्धमूत्रं सम्पूर्णम् // त्रय से देदीप्यमान है, शुद्ध अन्तःकरण से युक्त है, एवं श्रेयस्कर जिनप्रवचनागम में दृढ श्रद्धावान है। ऐसा यह श्रीसंघ अपने गुणो से सर्वत्र प्रसिद्ध है // 7 // . इस मोरवी नगरी के घर घर में देव गुरु और धर्म में सर्वदा श्रद्धा रुचि रखने वाले तथा सदाचार से युक्त एवं धर्मपरायण श्रावक और श्राविकायें विद्यमान हैं / / 8 / / // इति शास्त्रप्रशस्तिका हिन्दी अनुवाद सम्पूर्ण // // इति दशाश्रुतस्कन्ध सूत्र की 'मुनिहर्षिणी' टीका के हिन्दीअनुवाद सम्पूर्ण // છે. શુભ અન્ત:કરણથી યુકત છે. એ પ્રમાણે કલ્યાણકારી જિનપ્રવચનમાં દઢ શ્રદ્ધાવાન છે. આ આ શ્રી સંઘ પિતાના ગુણેથી સર્વત્ર પ્રસિદ્ધ છે. (7) આ મેરબી નગરીમાં ઘેર ઘેર દેવ ગુરૂ અને ધર્મમાં સદાય શ્રદ્ધા રૂચિ રાખવાવાળાં તથા સદાચારયુક્ત એવા ધર્મપરાયણ શ્રાવક તથા શ્રાવિકાઓ વિદ્યમાન છે (8) છે ઇતિ શાસ્ત્ર પ્રશસ્તિ ગુજરાતી ભાષાનુવાદ સંપૂર્ણ | ઇતિ શ્રી દશાશ્રુતસ્કન્ધ સૂત્રની “મુનિહર્ષિશું ? ટીકાને ગુજરાતી અનુવાદ સંપૂર્ણ