Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 482
________________ ४३६ दशाश्रुतस्कन्धसूत्रे - याच्छब्देन 'आदानभाण्डामत्र निक्षेपणसमिताः, उच्चरप्रस्रवण श्लेष्म सिङ्घाणजल्लपरिष्ठाप निकासमिताः, मनोगुप्ताः, वाग्गुप्ताः, कायगुप्ताः, गुप्तेन्द्रियाः, गुप्त' इत्येषां सङ्ग्रहः, 'गुप्त' इति पदसयोजनेन ' गुप्तब्रह्मचारिणः सन्ति स तत्सदृशो भवतीति भावः । तेन तत्सम्बन्धिना तत्सदृशेन विहारेण विहरन् स बहूनि वर्षाणि श्रामण्यपर्याय= संयमपर्यायं पालयति, पालयित्वा आवाधायाम् उत्पन्नायामनुत्पन्नायां वा बहूनि भक्तानि = चतुर्विधाहाराणि प्रत्याख्याति = परित्यजति प्रत्याख्याय बहूनि भक्तानि अनशनया छिनत्ति, छिवा आलोचितमतिक्रान्तः समाधिमाप्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे कस्मिंश्चिद् देवलोके देवत्वेन उपपत्ता = समुत्पन्नो भवति । हे आयुष्मन्तः श्रमणाः ! एवम् = अनेन प्रकारेण खलु = निश्चयेन तस्य निदानस्य अयमेतद्रूपः = त्रक्ष्यमाणलक्षणः पापपरिमित निरवद्य भाषा बोलने वाले, यावत्-शब्द से आदानभाण्डामत्रनिक्षेपणसमिति वाले, उच्चार-प्रस्रवण- श्लेष्म - सिद्धाण- जल्लपरिष्ठापनिका समिति वाले, मनोगुप्त, वाग्गुप्त, कायगुप्त, गुप्तेन्द्रिय और गुप्तब्रह्मचारी होते हैं, उनके सदृश अनगार होजाता है । इस प्रकार विचरता हुआ वह बहुत वर्षो तक भ्रमणपर्याय का पालन कर व्याधि उप्तन्न होने पर अथवा न होने पर यावत् संथारा करके बहुत भक्त - बहुत से दिनों तक चतुर्विध आहार का त्याग कर बहुत भक्त का अनशनद्वारा छेदन कर आलोचना और प्रतिक्रमणद्वारा समाधि को प्राप्त करता है । एवं काल अवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में महाऋद्धिशाली देवपने उन्न होता है । हे आयुष्मान श्रमणो ! इस प्रकार उस निदानकर्म ભાષાસમિતિવાળા હિતકારી પરિમિત નિરવદ્ય ભાષા બેાલવાવાળા, યાવત્ શબ્દથી આદાનમાંડામત્રનિક્ષેપણૢસમિતિવાળા, ઉચ્ચારપ્રસવણુ લેસિધાળુ જલ્લપરિષ્ઠપનિકાસમતિવાળા, મને ગુખ્ત, વગુપ્ત, કાયશુખ્ત, ગુપ્તેન્દ્રિય તથા ગુપ્તપ્રાચારી થાય છે. તેમના જેવા તે અનગાર થઇ જાય છે એ પ્રકારે વિચરતા તે બહુ વર્ષોં સુધી શ્રમણુપર્યાયનું પાલન કરીને વ્યાધિ ઉત્પન્ન થતા કે વ્યાધિ ન હેાય ત્યારે પણ ખરાખર સ થાશ કરીને બહુભકત–મહુ દિવસે સુધી ચતુર્વિધ આહારના ત્યાગ કરી અહુભકતનું અનશનદ્વારા છેદન કરી આલેાચના અને પ્રતિક્રમણુદ્વારા સમાધિને પ્રાપ્ત કરે છે. પછી કાલ અવસરે કાલ કરીને ત્રૈવેયક આદિ દેવલેાકેામાંથી કાઇ એક દેવલાકમા મહાઋદ્ધિ શાળી દેવપણામાં ઉત્પન્ન થાય છે કે આયુષ્માન શ્રમણા! આ પ્રકારે તે નિદાનકમનુ ६ -

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497