Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 475
________________ मुनिहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२९ माहनवचने श्रद्धां कुर्यात् ? हन्त ! श्रद्दध्यात्३ । स खलु किं शीलवत. यावत् , यावच्छब्देन 'गुणविरमणप्रत्याख्यान' इत्यस्य संग्रहः, तथा च शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासन पूर्वोक्तलक्षणान प्रतिपद्येत-स्त्रीकुर्यात् ? हन्त ! प्रतिपचेत । स खलु पुरुषः मुण्डो-लुश्चितकेशो भूत्वा अगारात्-गृहात् अनगारितां साधुतां प्रव्रजेत् ? अयमोंन समर्थः, नासौ प्रत्रजितो भवतीति भावः।।मु०५०॥ पुनस्तदेव विशदयति–' से णं' इत्यादि। मूलम्-से णं समणोवासए भवइ-अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । से णं एयारवेणं विहारेणं विहरमाणे बहुणि वासाणि समणोवासगपरियागं पाउणइ, पाउणित्ता आवाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताइं अणसणाए छेदेइ, छेदित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवइ । तं एवं खलु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावफलविवागे जे ण णो संचाएइ सव्वाओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ सू० ५१ ॥ छाया-स खलु श्रमणोपासको भवति-अभिगतजीवानीवो यावत् प्रतिलम्भयन् विहरति । स खलु एतद्र पेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा आवाधायामुत्पन्नायामनुत्पन्नायां वा वहुनि भक्तानि अनशनया छिनत्ति, छित्त्वा आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवत्वेन उपपत्ता भवति । तद एवं खलु श्रमणाः ! आयुष्मन्तः ! तस्य निदानस्य अयमेतद्रूपः पापफलविश्रद्धा, प्रतीति और रुचि करता है, तथा वह शीलवत यावत् पौषधोपवास आदि व्रतों को अंगीकार करता है अर्थात् व्रतधारी श्रावक होता है परन्तु वह मुण्डित होकर प्रबजित नहीं हो सकता ॥सू०५०॥ ગૌતમ! તે સાંભળે છે તથા શ્રદ્ધા પ્રતીતિ અને ચિ કરે છે તથા તે શીલવત આદિ તેમજ પૌષધપવાસ આદિ વ્રતને અંગીકાર કરે છે અર્થાત્ વ્રતધારી શ્રાવક થાય છે પરંતુ તે મુંડિત થઈને પ્રજિત થઈ શક્તા નથી (સૂપ)

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497