Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९३ ७९८ __m सूत्रस्थानस्य सूचीपत्रम् । विषयाः पृष्ठेः पन्तौ | विषयाः पृष्ठे पक्ती अतिकृशस्य लक्षणम् ... ७८९ ३ | सामान्यवृहणानां निर्देशः ... ८१४१ अनयोश्चिकित्सासूत्रम् ... ७८९ ५ रुक्षणद्रव्यानां स्वरूपकथनम् .. ८१४ ३ स्थौल्यकार्ययोः स्थौल्यस्य निन्दि- . स्वरूपतः स्तम्भनानां निर्देशः .. ८१४ तत्वम् ... ... ७८९ ७ स्तम्भनीयानां निर्देशः ... ८१५ १ प्रशस्तपुरुषस्य लक्षणम् .. ७९० लङ्घनप्रभृतीनां घण्णां कृताकृतातिअतिस्थौल्यस्य चिकित्साविधिः । ___ कृतानां लक्षणानि ... ८१५ ३. अतिकार्यस्य चिकित्साविधिः ३ अध्यायार्थोपसंहारः ... ८१८ १ प्रशस्तपुष्टिकराणां निर्देशः ... ७९४ निद्राया हेतुः त्रयोविंशोऽध्यायः। निद्राया गुणाः सन्तपंणीयोऽध्यायः ... ८१९ २ अविधिसेवितनिद्राया दोषाः . सन्तर्पणद्रव्याणां निर्देशः .. ८१९ दिवानिद्रायोग्यानां निर्देशः . सन्तर्पणोत्थरोगाणां निर्देशः ... ८१९ । ग्रीष्मे दिवानिद्राविधिः ... ७९९ तेषां चिकित्साविधिः . ... ८२० दिवानिद्रानर्हाणां निर्देशः ... ७९९ | अपतर्पणजरोगाणां निर्देशः ... ८२३ ९ अविधिसेवितदिवानिद्राया दोषाः ८०० तेषां चिकित्साविधिः ... ८२४ रात्रिजागरण-दिवास्वपनासीन अध्यायार्थोपसंहारः ... ८२६ ३ प्रचलायितानां गुणाः .. ८०० चतुर्विशोऽध्यायः । विहारेषु निद्रायाः प्राधान्यम् .. ८०१ निद्रानाशस्य चिकित्सा ... ८०१ विधिशोणितीयोऽध्यायः ... ८२७ निद्रानाशस्य हेतवः ... ८०२ विशुद्धशोगितस्य गुणाः .... ८२७ ६ कारणभेदेन निद्राया भेदः ... ८०३ शोणितदृष्टेहेतवः ... ८२८ अध्यायार्थोपसंहारः ... ८०५ १ दुष्टशोणितजरोगाणां निर्देशः ..... ६३० अनुक्तरक्तजरोगाणां निर्देशः ८३१ द्वाविंशोऽध्यायः। रक्तजरोगाणां चिकित्सासूत्रम् ८३१ लङ्घनवृहणीयोऽध्यायः ... ८०७ २ दोषभेदेन दुष्टरक्तानां लक्षणानि ८३२ लङ्घन-वृहणादीनां लक्षणानि ८०८ विशुद्धशोणितस्य लक्षणम् ... ८३२ लङ्घन-वृहणादिद्व्याणां विवरणम् ८०९ | अपनीतरक्तस्य पथ्यानि ... ८४१ लखनभेदाः ... ... ८११ | विशुद्धरक्तपुरुषस्य लक्षणम् .. अधिक-मध्याल्पदोषभेदेन लङ्घन | मद-मूर्छा-सन्न्यासानां निदानभेदः ... ... ८११ ३ पूर्विका सम्प्राप्तिः ... ८४२ हणमांसानां निर्देशः .. ८१३ ३ वातादिजमदरोगागां लक्षणानि ८४४ १ वृहणीयानां निर्देशः ... ८१३ ५ वातजमूर्छालक्षणम् ... ८४५ १ م . م م م س س سم For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1204