Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [दीर्घजीवितीयः एकैकमेकैकमुनिर्यदीयं मतं समाश्रित्य चकार शास्त्रम् । जयत्यसौ सोऽखिलशास्त्रविद्या-कल्पद्रुमः सर्वकलोदयखात् ॥ व्याख्यायतेऽतिविशदं मया चरक-संहिता। यत्नेन कविरत्नेन श्रीमद्गङ्गाधरेण तु ॥ अथ खलु सुकृतदुरितनिदानकसुखदुःखमोक्षनिदाननिखिल कलमुख्यचरमपरमानन्दमयमोक्षमुख्यप्रयोजनसाधनधम्मोत्पादनराजसतामसमानससकलमलविशोधन विधिविहितकाचरणमूलयथाभीष्टधनगणसाधनकामनासिद्धौ परमसाधनमेव मानुषिकादिवैशेषिकदेह विधारणं तदपि दीर्घदीर्घतरजीवितमूलकमित्येव मनसि निहिताकूतो विधूतभ्रमसंशयवितण्डः पण्डिताभियुक्तो युक्तोपलब्ध्युपलब्धत्रैकालिकत्रैलोकिकसकलतत्त्वो महातपा मुनिवरचरको भगवदात्रेय-पुनर्वसूपदिष्टायुर्वेद-व्यास-भगवन्मुनिवराग्निवेश-विततायुवेद-तन्त्र प्रतिसंश्चिकीर्षयाऽतिविपुलस्थूलधीभिषजां हृदये विधारणाय परमानुजिघृक्षया विशद-प्रधुर-प्रसाद-गुणगणोज्ज्वल-वर्णपदमुक्ताफलजालेरशेषविशेषेणाखिलार्थतत्त्वसूत्रेणेनं चिन्तामणिदुरमणिकान्तकान्ततरलविहारहारं शारीरमानसागन्तुदोष-दृषित-धातुवैषम्य न-सौम्याग्नेय-विकार-निकरोपहत-विकल-कलेवर-चेतसां स्वास्थ्यसंस्थापनोत्पादनार्थमतुलनिर्मलकरुणाईचेतसाऽग्रन्थीत् । तं बहुधा सुविचिन्त्य रविकान्तमिवानवशेषाद भाष्यम् । चिन्तामणिमयतरलं शेषभाषितमप्याद्यमस्य ॥ पातालमहाभान्यवरकप्रतिसंस्कृतैः । मनोवाक्कायदोषागां हऽहिपतये नमः ॥ नरदत्तगुरूद्दिष्ट चरकानुगामिनी। क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ सभ्याः! सद्गुरुवाकसुधा तिपरिस्फीतश्रुतीनस्मि वो नाल तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । व्याख्याभासरसप्रकाशनमिदं त्वमिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं दीयताम् ॥ ____ इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रवतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुमै धसां पुरुषागां न सम्यगाधिगमः, तदनधिगमाञ्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुम्धसामपि सुखोपलम्भार्थ नातिसंक्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्र प्रणेतुमारब्ध For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1204