Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवित्तीयः दीर्घजीवितमन्विच्छन् अमरेश्वरमिन्द्र शरण्यं बुद्ध्वा दीर्घजीवितोपायारोग्यरोगप्रशमनानाम् उत्पत्युपायवक्तृत्वेन स्वल्पजीवितरोगभयात् रक्षितारं मला उपागमत् प्राप। संयोगस्य हि संयोगिदेशप्रतिनियतमानत्वेऽपि कालवैशिष्ट्य न विरुध्यते। मानन्तु द्विविधं-दैशिकं कालिकश्च। तत्र प्रतियोग्यनुयोगिदेशयोः यन्मानं तत् सममानं, दैशिकं यथा-हस्तमितदण्डयोः सर्वदेशे संयोगो हस्तमितः। तथा संवत्सरो महाकालस्तस्य यदणुखानुपलादिमुहूर्तादिदिनमासाद्यात्तद्विवत्सरादिमानं तन्मानसमन्वितं कालवृत्तित्वेन यन्मानं तन्मान कालिक, तदत्र शरीरेन्द्रियसत्त्वात्मसु संयोगस्य जीवितस्य दीर्घत्वं प्रतिनियतकालातिशयकालमानवैशिष्टयन दैशिकमिति। ननु दीर्घत्वं परिमाणभेदः, स च गुणस्तस्य च शरीरेन्द्रियसत्त्वात्मसंयोगलक्षणे गुणविशेषरूपे न सम्भाव्यते, एवमात्र यस्यापि कथमायुर्वेदज्ञानं स्यात्, यन्मूलमग्निवेशस्यायुर्वेदज्ञानं समीचीनमुच्यते, इत्याशङ्कमायुर्वेदस्याविप्लु तागमं दर्शयन्नाह दीर्घजीवितमित्यादि।-जीवितं शरीरेन्द्रियसस्वात्मसंयोगः; तच्च दीर्घमिति दीर्घकालसम्बन्धि, कालशब्दोऽप्यत्र लुप्तनिहिटो द्रष्टव्यः, यत्तन्त्रशैली चैवमाचार्य्यस्य, यत आदिमध्यान्तलोपान् करोति, ये लुप्ता अपि गम्यन्त एव, यथा 'ग्राम्यानूपौदकरसा' इत्यत्र मांसशब्दो लुप्तस्तथा दिग्धविद्ध इत्यन्त्र विषशब्दो लुप्त इत्यादि । अन्विच्छन्निति अनुरूपं दीर्घमिच्छन्निति। भरद्वाज इति गोत्रनाम, उग्रतपा इति विशेषणेन भरद्वाजस्य मानुषस्यापि इन्द्राभिगमनशक्तिः तथा शरण्यत्वप्रतीतिशक्तिश्च पदय॑ते ; अचिन्त्यो हि तपसां प्रभावो येनागस्त्यो महोदधिमपि चुलुकनिपेयमकरोत् । न च वाच्यमुग्रतपस्वेनैव किमित्ययमायुर्वेदमपि न बुध्यते ? यतस्तपःप्रभावोऽपि प्रतिनियतविषयत्वान्न सर्वत्र शक्रिमान् ; शक्तिश्चास्य कार्योन्नया, तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणका-दर्शनात्, न तत् तपस्तन... समर्थमित्यवधारयामः ; किंवा गुरुपूर्वक्रमेणैवायुर्वेदज्ञानं फलतीतीन्द्रमुपागमदभरद्वाजः।..
'अथ कथं ब्रह्मादिष्वायुर्बेदपूर्वगुरुषु विद्यमानेषु इन्द्रमवायमुपागमत् ? युक्तञ्च प्रधानगुरोरेव श्रवणं, यतः शिष्यपरम्परासञ्चारिणी विद्याऽसम्यग ग्रहणादिदोषात् पात्रपरम्परासञ्चार्यमाणमधुवत् क्षीणापि संभाव्येत, अत आह-बुद्धा शरप्यममरेश्वरमिति ; यस्मादयमेवेन्द्रोऽल्पायुः, स एव भयतस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मादयः । तेन तमेवोपागमत् । अमरेश्वर इत्यनेन च इन्द्रस्य रक्षणोपयुक्ततां दर्शयति, राजा हि प्रजारक्षणे प्रयत्नातिशयवान् भवति ।
__“ननु दीर्घजीवितमन्विच्छनित्यत्र दीर्घस्याव्यवस्थितत्व'न कियरकालं तदीर्घमभिन्न तम् ? तत्र युगानुरूपं वर्षशतं, यदुक्क “वर्षशतं खलायुषः प्रमाणमस्मिन् काले"। एतच्च फलिकालादौ परमायुः, कालस्य यथा यथा क्षयस्तथा तथायुषः क्षयः ; यदाह “संवत्सरशते पूर्णे याति संवत्सरः क्षयम् । देहिनामायुषः काले यत्र यन्मानमिप्यते" ॥ एतदनुसारेण पूर्वयुगेष्वायुःप्रकर्षः, यदाह भगवान् व्यासः "पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते त्रेतादिकेऽप्य
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1204