Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 295
________________ छन्दोदर्शनम सूक्तयो: अन्तिमं मन्त्र विना अन्तिमे चतुर्थे पादे विद्यते, अत्रेदं आत्मसूक्तेन समानं तदनुश्रवणम् ॥ तत्रापि उभयोरपि सूक्तयो: अन्ति मन्त्रे तत् ते भगवन् इन्द्र ब्रह्मणस्पते " इति इन्द्रशब्दस्य श्रवणात् तत् इन्द्रदेवताकत्वेन मत्वा सङ्गृहीतं इन्द्रानुवाके सूक्तद्वयं तदन्ततः ॥ अथ तथैव पुनः अन्यस्मिन् समये तयोः सूक्तयोः मध्ये “यो वा सन्नेक एवासीत् पुरुषोऽयम्” इति प्रथमे सूक्तेप्रत्येकस्मिन् मन्त्रे अन्तिमे पादे तपसा धीभि: पुरुष तं प्रपद्ये " इति श्रुतम्, द्वितीये सूक्ते तु " यो विश्वतः सीं प्रथमं बभूवायम् चतुर्थः पादः 66 परमः परस्मात् पुरुषः स पूर्णः " इति विशिष्टरूपेण अनुश्रुतः, तस्मात् तदिदं सूक्तद्वयं तु पुरुषशब्दयोगात् पुरुषानुवाके सङ्गृहीतम्, अन्यः सर्वोऽपि पाठक्रमः उभयत्रापि समानरूप एव दृश्यते ॥ 66 "" इत्यत्र सः अनयोः सूक्तयो: अन्वयभाष्यं तु पुरुषानुवाके एव एकत्र विरचितमस्ति तथैव इन्द्रसूक्तेऽपि व्याख्यातुं शक्यं युक्तं चेति प्रतीयते, तदपि इन्द्रतत्त्वपरतयैवेति विशेषः, (e ब्रह्मणस्पतिः, इन्द्र:, आत्मा, पुरुषः वस्तुतस्तु — अत्र इति च एतैः पृथगभिधानैः तत्तदर्थपरत्वमेव विशिष्यते नामानुरूपेण तत्त्वेनेति स्वतः सिद्धमेव || "" समानात्मता मूलतत्त्वत: तेषामेतेषां ब्रह्मणम्पतिप्रभृतीनां चतुर्णामपि दैवतानां एकरूपता सर्वात्मता सम्पूर्णता च वस्तुसिद्धेति प्रतिज्ञायते, तथाऽपि तेषु तेषु मन्त्रेषु सूक्तेषु च तत्तदभिधानपरतया तत्तद्देवतात्मकवस्तुतत्त्वस्य च वैशिष्ट्येन तत्तदर्थव्याख्यानस्य औचित्यात् यथासङ्गतं किञ्चिदुपन्यस्तं यथामति तद्भाष्यमुखेनेति वेदितव्यम् इति सङ्क्षेपतो विज्ञप्ति: ॥ || इति ऐन्द्रः चतुर्थोऽनुवाकः सम्पूर्णः || - - ८८ स सत्योऽमृतो विश्ववेदाः "" 265 इति NOTE ON INDRA (The following Note precedes the fifth Hymn in the Sanskrit text but it is given here at the end of this Section as the whole Section is for Indra and the Note applies to the whole Section. Translator). This is the secret here about Indra: Indra, who is praised all-round by the seers through the Rks is described in the Upanishads as Parabrahma Himself and that matter is discussed here to indicate the way of the Upanishads in dealing with Indra. The Brhadāranyaka ( II - 4-5 and IV - 5-6 ) says, “Oh! Maitreyi, Atman indeed is to be realised." Thus he the indwelling Soul of all is described as one who can be realised. By realising him, his all-pervasiveness, Brahmatva (derived from the root word 'Brah' to grow) and the characteristic nature of Indra are confirmed. This kind of description of Brahma is found elsewhere too: Cf. Ai. Up. "In the beginning Atman was all alone and then CD-34

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524