SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम सूक्तयो: अन्तिमं मन्त्र विना अन्तिमे चतुर्थे पादे विद्यते, अत्रेदं आत्मसूक्तेन समानं तदनुश्रवणम् ॥ तत्रापि उभयोरपि सूक्तयो: अन्ति मन्त्रे तत् ते भगवन् इन्द्र ब्रह्मणस्पते " इति इन्द्रशब्दस्य श्रवणात् तत् इन्द्रदेवताकत्वेन मत्वा सङ्गृहीतं इन्द्रानुवाके सूक्तद्वयं तदन्ततः ॥ अथ तथैव पुनः अन्यस्मिन् समये तयोः सूक्तयोः मध्ये “यो वा सन्नेक एवासीत् पुरुषोऽयम्” इति प्रथमे सूक्तेप्रत्येकस्मिन् मन्त्रे अन्तिमे पादे तपसा धीभि: पुरुष तं प्रपद्ये " इति श्रुतम्, द्वितीये सूक्ते तु " यो विश्वतः सीं प्रथमं बभूवायम् चतुर्थः पादः 66 परमः परस्मात् पुरुषः स पूर्णः " इति विशिष्टरूपेण अनुश्रुतः, तस्मात् तदिदं सूक्तद्वयं तु पुरुषशब्दयोगात् पुरुषानुवाके सङ्गृहीतम्, अन्यः सर्वोऽपि पाठक्रमः उभयत्रापि समानरूप एव दृश्यते ॥ 66 "" इत्यत्र सः अनयोः सूक्तयो: अन्वयभाष्यं तु पुरुषानुवाके एव एकत्र विरचितमस्ति तथैव इन्द्रसूक्तेऽपि व्याख्यातुं शक्यं युक्तं चेति प्रतीयते, तदपि इन्द्रतत्त्वपरतयैवेति विशेषः, (e ब्रह्मणस्पतिः, इन्द्र:, आत्मा, पुरुषः वस्तुतस्तु — अत्र इति च एतैः पृथगभिधानैः तत्तदर्थपरत्वमेव विशिष्यते नामानुरूपेण तत्त्वेनेति स्वतः सिद्धमेव || "" समानात्मता मूलतत्त्वत: तेषामेतेषां ब्रह्मणम्पतिप्रभृतीनां चतुर्णामपि दैवतानां एकरूपता सर्वात्मता सम्पूर्णता च वस्तुसिद्धेति प्रतिज्ञायते, तथाऽपि तेषु तेषु मन्त्रेषु सूक्तेषु च तत्तदभिधानपरतया तत्तद्देवतात्मकवस्तुतत्त्वस्य च वैशिष्ट्येन तत्तदर्थव्याख्यानस्य औचित्यात् यथासङ्गतं किञ्चिदुपन्यस्तं यथामति तद्भाष्यमुखेनेति वेदितव्यम् इति सङ्क्षेपतो विज्ञप्ति: ॥ || इति ऐन्द्रः चतुर्थोऽनुवाकः सम्पूर्णः || - - ८८ स सत्योऽमृतो विश्ववेदाः "" 265 इति NOTE ON INDRA (The following Note precedes the fifth Hymn in the Sanskrit text but it is given here at the end of this Section as the whole Section is for Indra and the Note applies to the whole Section. Translator). This is the secret here about Indra: Indra, who is praised all-round by the seers through the Rks is described in the Upanishads as Parabrahma Himself and that matter is discussed here to indicate the way of the Upanishads in dealing with Indra. The Brhadāranyaka ( II - 4-5 and IV - 5-6 ) says, “Oh! Maitreyi, Atman indeed is to be realised." Thus he the indwelling Soul of all is described as one who can be realised. By realising him, his all-pervasiveness, Brahmatva (derived from the root word 'Brah' to grow) and the characteristic nature of Indra are confirmed. This kind of description of Brahma is found elsewhere too: Cf. Ai. Up. "In the beginning Atman was all alone and then CD-34
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy