Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 372
________________ 342 छन्दोदर्शनम COMMENTARY-SUMMARY TRANSLATION He is himself the Purusha, the very seed which is the original cause of the universe. He is immortal, he does not change the least due to either waste or transformation. He is the very spirit of existence and is eternally existent. He is Atma, the pervader and conscious energy. He is all alone as conscious energy. Being omnifarious, he shines with powers which can pervade all kinds of forms. He is self-luminous. He is an emperor. He is omnifarious. He is a pervader. He is the lord. I attain this Purusha whom I have described by meditation and my reasoning faculty. I realise him within myself. द्वितीया ऋक् । पुरुषो यो दिव्यो ज्योतिरात्मा परस्तपसाऽऽत्मनि द्योततेऽन्तरजस्रम् ॥ यो वा प्रत्यङ् चित्ती सस्ति पुरुष्वधि तपसा धीभिः पुरुषं तं प्रपद्ये ॥ २ ॥ पदपाठः- पुरुषः । यः । दिव्यः । ज्योतिःऽआत्मा । परः । तप॑सा । आत्मनि । द्योतते । अन्तरिति । अज॑स्रम् ।। यः । वा । प्रत्यङ् । चिनी । सस्ति । पुरुषु । अधि । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ।। The Purusha is divine light, the light itself and the Soul-supreme. He shines constantly within himself and by himself by means of meditation. He resides within all as the inner-Soul full of the power of consciousness. I attain him with meditation and by thinking and reasoning. अन्वयभाष्यम् । यः पुरुषः दिव्यः देवतास्वरूप अधिदेवततत्त्वसिद्धः ज्योति: चैतन्यज्योतिःस्वरूप: आत्मा आत्मवस्तुरूपः अथवा ज्योतिरात्मा ज्योति शरीर:, पर: सर्वस्मात प्रकृष्टतरः परोक्षसत्त्वसिद्धः, आत्मनि स्वस्मिन्नेवान्त: तपसा प्रत्यङ्मुखेन निर्विषयात्मकेन विमर्शसत्त्वेन अजस्रं नित्यं अविच्छिन्नधारया द्योतते स्वयं प्रकाशते अनन्यसत्तया राजते इति यावत् | यश्च स्त्रयं एक एव सन् एकरूप: एकसत्त्वश्च प्रत्यङ् प्रत्यगात्मम्वरूपः चिती चित्या चेतना कशक्त्या निजया पुरुषु बहुषु सस्ति स्वपिति सीदति, तथा अधिष्ठित: सन् अध्यात्मसत्त्वेन सर्वाधिष्ठानात्मको भवतीति तदर्थः, अत एव सः पुरुषः इति उपदिश्यते, प्रतिज्ञायते चेति ॥

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524