Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 431
________________ छन्दोदर्शनम 401 पदपाठः - याः। दिव्याः। इह । धीतिभिः। निऽहिताः । सुऽसुम्नैः । सह । धीभिः । च । चित्तिऽभिः ॥ मातरः । पुत्रम्ऽईव । माम् । उपऽआप्ताः । ताः। आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥ Here are those Waters which are celestial and are blended with light, intellectual powers, vital energy, and with pleasing essences. May those Water-deities nourish me as mothers do a son and purify me who is their own. अन्वयभाष्यम् । याः दिव्याः धुलोकसंस्थाः तथा दिवः प्रच्युताः आपः इह अस्मिन् भुवने भुवि धीतिभिः जलसन्धारकाभि: तेजःशक्तिभिः निहिता: सन्धृताः, तथा सुषुम्णैः सुष्ठुसुम्नैःसुखकरै रसैः धीभिः बुध्यादीन्द्रियवृत्तिरूपाभि: प्राणशक्तिभिः चित्तिभिः चेतनाशक्तिभिश्च सह संहिता: ताः आपो देव्यः विश्वमातरः सत्यः इह लोके मातर: स्वं पुत्रमिव स्वीयं रसं प्रदातुं तेन प्राणयितुं मुखयितुं च मां उपप्राप्ताः सत्यः, ई एनं मां निजोपासनापरं स्वसेवनपरं च पुनन्तु पावयन्तु दोषादिभ्यः रक्षन्तु, पतनकारकेभ्यः असद्विषयेभ्यश्च प्रतिनिवर्तयन्तु इति ॥ COMMENTARY_SUMMARY TRANSLATION The Waters have their abode in the sky. They are sustained by the powers of light and lightning which bring down water to the earth. With pleasing essences, with the powers of the vital force in the form of intellect, and with the powers of life-giving energy, may those Water-deities nourish me like the mothers who nourish their children. Let them give me new life and make me happy. May they purify me, who is devoted to them and may they protect me from abnormalities and bad things which cause my fall. षष्ठी ऋक् । यद् वाचा दुरुक्तं सुधित मम यन्मनसा दुरितं जुष्टमन्तः ॥ यन्मै धीभिः सन्धृतं दुष्टं किञ्चित् ता आपो देव्यः स्वमी मां पुनन्तु ॥ ६ ॥ CD-51

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524