________________
75
परिशिष्टम् । प्रादात्सर्वजनस्य जैनसमयं चालेखयत् पुस्तकं __ सर्व पुण्यभरेण पावनमलं जन्म खकीयं व्यधात् । तेनायं भवनस्य यस्य जिनपस्योद्धारकः कारितः सार्द्ध सद्धरराजमेघतनयाभ्यां पार्श्वनाथो मुदे ॥५॥ श्रीः॥*
(७) श्रीलोध्रवानगरे श्रीबृहत्खरतराधीशैः सं. १६७५ मार्गशीर्षसुदि १२ तिथौ गुरौ भांडशालिक सा० श्रीमल(ल)भा० चांपलदेपुत्ररत्नथाहरूकेण भार्याकनकादेपुत्रहरराजमेघराजादियुतेन श्रीचिंतामणिपार्श्वनाथपिंबं का....... युगप्रधानश्रीजिनसिंहसूरिपप्रभाकरभ० श्रीजिनराजसूरिमिः प्रतिष्ठितं ॥*
___(८) संवत् १६७५ मार्गशीर्षमुदि १२ गुरौ श्रीअजितनाथबिंब का० भ० थाहरूभार्याकनकादेपुत्ररत्नहरराजेन प्र. युगप्रधानश्रीजिनसिंहपट्टप्रभाकरश्रीजिनराजसूरिमिः ॥*
(९) सं. १६९३ मार्गसीरसुदि ९ भणसालीसंघवीथाहरूकेण श्रीपार्श्वनाथदेवगृहं खवृद्धभार्याकनका. देवीपुण्यार्थमकारि प्र० श्रीजिनराजसूरिमिः ॥*
सं. १६९३ मार्गशीर्षसुदि ९ भणसालीसंघवीथाहरूकेण श्रीआदिनाथदेवगृहं खलधुभार्यासुहा. गदेवीपुण्यार्थमकारि प्रतिष्ठितं श्रीजिनराजसूरिमिः ॥*
सं. १६९३ मार्गशीर्षसुदि ९ भणसाली संघवीथाहरूकेण श्रीअजितदेवगृहं पुत्ररत्नहरराजपुण्याथमकारि प्र० श्रीजिनराजसूरिमिः ॥*
सं. १६९३ मार्गशीर्षशुदि ९ संघवीथाहरुकेण श्रीसंभवनाथदेवगृहं पुत्रमेघराजपौत्रभोजराज सुखम(?)स्य पुण्यार्थ प्र० श्रीजिनराजसूरिमिः ॥*
श्रीमहावीरतीर्थे श्रीसुधर्मखामिसंताने श्रीखरतरगच्छे श्रीउद्योतनसूरिश्रीवर्धमानसूरिश्रीजिनेश्वरसूरिश्रीजिनचंद्रसूरिश्रीअभयदेवसूरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधसूरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरिश्रीजिनराजसूरिसुगुरुपट्टालंकारश्रीजिनभद्रसूरिविजयराज्ये श्रीजेसलमेरुदुर्गे श्रीचा. चिगदेवे. पृथिवीं शासति सति संवत् १५०५ वर्षे श्रीशंखवालगोत्रे सा० पेथापुत्रसा० आसराजभार्यया सा० घेता सा. पाताजनन्या गेलीश्राविकया वाचनाचार्यरत्नमूर्तिगणिसदुपदेशेन वा० जिनसेनगणिरम्योद्यमेम श्रीतपःपट्टिका कारिता । लिखिता च पं० मेरुसुंदरगणिना शुभमस्तु । सद्भिर्वा. च्यमाना चिरं नंद्यात् । श्रीकीर्तिरत्नसूरि...
* एतचिह्नाङ्किताः सप्तापि लेखा लोद्रपुरमन्दिरसत्काः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org