Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 737 अभिरूपक शोभनोऽसि / कोपे / अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म / कुत्सने / शाक्तीक३ शाक्तीक रिक्ता ते शक्तिः // 3623 / क्षियाशीःप्रेषेषु तिङाकासम् (8-2-104) / आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् / आचारभेदे / स्वयं ह रथेन याति३ / उपाध्यायं पदातिं गमयति / प्रार्थनायाम् / पुत्रांश्च लप्सीष्ट३ धनं च तात / व्यापारणे / कटं कुरु३ प्रामं गच्छ / 'आकाङ्कम् ' किम् / दीर्घायुरसि अग्नीदग्नीन्विहर // 3624 / अनन्त्यस्यापि प्रश्नाख्यानयोः (8-2-105) / अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः / प्रश्ने / अगम३ : पूर्वा३ न्यामा३ न् / सर्वपदानामयम् / आख्याने / अगम ३म् पूर्वा३ न्यामा३ न् // 3625 / प्लुतावैच इदुतौ (8-2-106) / दूराद्भूतादिषु प्लुतो विहितः तत्रैवैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते / ऐ४ तिकायन / औ४ पगव / चतुर्मात्रावतचौ सम्पद्यते // 3626 / एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यास्यादुत्तरस्येदुतौ (8-2-107) / अप्रगृह्यस्यैचोऽदूराद्भूते प्लुतविषये पूर्वखार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः / 'प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव' / (वा 4888) प्रश्नान्ते / अगम३ : पूर्वा३ न्यामा३ न् / अग्निभूत 3 इ / अभिपूजिते / भद्रं करोषि पट 3 उ / विचार्यमाणे / होतव्यं दीक्षितस्य गृहा३इ / प्रत्यभिवादे / आयुष्मानेधि अग्निभूत३३ / याज्यान्ते / स्तोमैविधेमामय ३इ / 'परिगणनम् ' किम् / विष्णुभूते३ घातयिष्यामि त्वाम् / अदूराद्भूत इति न वक्तव्यम् / पदान्तग्रहणं तु कर्तव्यम् / इह मा भूत् / भद्रं करोषि गौरिति / 'अप्रगृह्यस्य' किम् / शोभने माले 3 / ‘आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' / (वा 4889) / अना३ इ पत्नी वः // 3627 / तयोविचि संहितायाम् (8-2-108) / इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् / अन३ याशा / पट३ वाशा / अग्न३ यिन्द्रम् / पट 3 वुदकम् / 'अचि' किम् / अना३ वरुणौ / 'संहितायाम् ' किम् / अन३ इ इन्द्रः / संहितायामित्यद्ध्यायसमाप्तेरधिकारः / इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थः / यवयोरसिद्धत्वात् 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू 3657) इत्यस्य बाधनार्थो वा // 3628 / मतुवसो रु सम्बुद्धौ छन्दसि (8-3-1) / रु इत्यविभक्तिको निर्देशः / मत्वन्तस्य वस्वन्तस्य च रुः स्यात् / 'अलोऽन्त्यस्य' (सू 42) इति परिभाषया नकारस्य / ‘इन्द्र मरुत्व इह पाहि सोमम्' / 'हरिवो मे दिनं त्वा' / 'छन्दसीरः' (सू 3600) इति वत्वम् // 3629 / दाश्वान्साह्वान्मीवांश्च (6-1-12) / एते क्वस्वन्ता निपात्यन्ते / 'मीदस्तोकाय तनयाय' / 'वन उपसङ्ख्यानम् ' (वा 4890) / क्वनिब्वनिपोः सामान्यग्रहणम् / अनुबन्धपरिभाषा तु नोपतिष्ठते / अनुबन्धस्येहानिर्देशात् / 'यस्त्वायन्तं वसुना प्रातरित्वः' / इणः क्वनिप् // 3630 / उभयथर्बु (8-3-8) / अम्परे छवि नकारस्य सर्वा / पशूस्तांश्चके / 3631 / दीर्घादटि समानपादे (8-3-9) / दीर्घानकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् / 'देवाँ अच्छा सुमती' / 'महाँ इन्द्रो य ओजसा' / उभयथेत्यनुवृत्तेर्नेह / 'आदित्यान्याचिषामहे' // 3632 / आतोऽटि नित्यम् (8-3-3) / अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः / 'महाँ इन्द्रः' / तैत्तिरीयास्तु अनुस्वारमधीयते / तत्र छान्दसो व्यत्यय इति प्राञ्चः / एवं च सूत्रस्य फलं चिन्त्यम् // 3633 / स्वतवान्पायौ (8-3-11) / 93 For Private And Personal Use Only

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803