Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 758
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् तद्वत्युत्तरपदे परे सर्वशब्दो दिक्छब्दाश्चान्तोदात्ता भवन्ति / सर्वपाञ्चालकः / अपरपाञ्चालकः / 'अधिकारग्रहणं' किम् / सर्वगासः / सर्वकारकः // 3840 / बहुव्रीहौ विश्वं संज्ञायाम् (6-2-106) / बहुव्रीहौ विश्वश दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् / पूर्वपदप्रकृतिस्वरेण प्राप्तस्यायुदात्तस्यापवादः / 'विश्व इर्मा विश्वदेवः' / 'आविश्वदेवं सप्ततिम्' / 'बहुव्रीहौ' किम् / विश्वे च ते देवाश्च विश्वे देवाः। 'संज्ञायाम् ' किम् / विश्वदेवाः। प्रागव्ययीभावाद्बहुव्रीह्यधिकारः॥ 3841 / उदराश्वेषुषु (6-2-107) / संज्ञायामिति वर्तते / वृकोदरः / हर्यश्वः। महेषुः // 3842 / क्षेपे (6-2-108) / उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् / असंज्ञार्थमारम्भः / घटोदरः / कन्दुकाश्वः / चलाचलेषुः / अनुदर इत्यत्र ‘नसुभ्याम्-' (सू 3906) इति भवति पूर्वविप्रतिषेधेन // 3843 / नदी बन्धुनि (62 109) / बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ / गार्गीबन्धुः। 'नदी' किम् / ब्रह्मबन्धुः। ब्रह्मशब्द आयुदात्तः / 'बन्धुनि' किम् / गार्गीप्रियः // 3844 / मिष्टोपसर्गपूर्वमन्यतरस्याम् / (6-2-110) / निष्टान्तं पूर्वपदमन्तोदात्तं वा / प्रधौतपादः / “निष्टा' किम् / प्रसेवकमुखः / 'उपसर्गपूर्वम्' किम् / शुष्कमुखः // 3845 / उत्तरपदादिः (6-2-111) / उत्तरपदाधिकार आपादान्तम् / आद्यधिकारस्तु 'प्रकृत्या भगालम्' (सू 3871) इत्यवधिकः // 3846 / कर्णो वर्णलक्षणात् (6-2-112) / वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आयुदात्तो बहुव्रीहौ / शुक्लकर्णः / शङ्कुकर्णः / ‘कर्णः' किम् / श्वेतपादः / ‘वर्णलक्षणात् ' किम् / शोभनकर्णः // 3847 / संज्ञौपम्ययोश्च (62113) / कर्ण आयुदात्तः / मणिकर्णः / औपम्ये / गोकर्णः / 3848 / कण्ठपृष्ठप्रीवाजद्धं च (6.2.114) / संजौपम्ययोबहुव्रीहौ / शितिकण्ठः / काण्डपृष्ठः / सुप्रीवः / नाडीजङ्घः / औपम्ये / खरकण्ठः / गोपृष्ठः / अश्वग्रीवः / गोजकः // 3849 / शृङ्गमवस्थायां च (6-2-115) / शृङ्गशब्दोऽवस्थ यां संज्ञौपम्ययोश्वायुदात्तो बहुव्रीहौ / उद्गतशृङ्गः / झ्यङ्गुलशृङ्गः / अत्र शृङ्गोद्गमनादिकृतो गवादेवयोविशेषोऽवस्था। संज्ञायाम् / ऋष्यशृङ्गः / उपमायाम् / मेषशृङ्गः / 'अवस्था-' इाते किम् / स्थूलशृङ्गः // 3850 / नबो जरमरमित्र मृताः (6-2-116) / नञः पर एते आयुदात्ता बहुव्रीहौ / ‘ता मे जराय्वजरम्' / अमरम् / 'अमित्रमर्दय' / 'श्रवो देवेष्वमृतम्' : 'नत्रः' किम् / ब्राह्मणमित्रः / 'ज-' इति किम् / अशत्रुः // 3851 / सोर्मनसी अलोगोषसी (6-2.117) / सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् / 'नञ्सुः याम्' / (सू 3906) इत्यस्यापवादः / 'सुकाणः सुयुजः' / ‘स नो वक्षदनिमानः सुवत्प्रा सुब्रह्मा / 'शिवा पशुभ्यः सुमनाः सुवर्चाः' / 'सुपेशसस्करति' / 'सोः' किम् / कृतकर्मा / 'मनसी' किम् / सुराजा / ‘अलोमोषसी' किम् / सुलोमा। सूषाः। कपि तु परत्वात् / कपि पूर्वम्' (सू 3907) इति भवति / सुकर्मकः / 'सुस्रोतस्कः' // 3852 / क्रत्वादयश्च (6-2-118) / सोः पर आयुदात्ताः स्युः / ‘साम्राज्याय सुक्रतुः' / 'सुप्रतीकः' / 'सुहव्यः' / 'सुप्रर्तृर्तिमनेहसंम्' // 3853 / आयुदात्तं यच्छन्दसि (6-2-199) / यदायुदात्तं इच्तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् / 'अधा स्वश्वाः' / 'सुरथा आतिथिग्व' / नित्स्वरेणाश्वरथानायुदात्तौ / ‘आयुदात्तम्' किम् / ‘यासुबाहुः' / 'यच' किम् / ‘सुगुरसत्सुहिरण्यः' / हिरण्ाशब्दस्त्र्यच् // 3854 / वीरवीयौं च (6-2-120) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803