Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 772
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् जृम्भम्-जृम्भः // 81. 'मोपधः' / सोमः / भीमः // 82. 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके' / इदं रुक्ममित्यादि // 83. 'सङ्ग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च' / चात्पुंसि / अयं सङ्ग्रामः / इदं सङ्ग्रामम् // 84. 'योपधः' / समयः / हयः // 85. 'किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके' / स्पष्टम् // 86. 'गोमयकषायमलयान्वयाव्ययानि नपुंसके च' / गोमयः-गोमयम् // 87. 'रोपधः' / क्षुरः / अङ्कुरः // 88. 'द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बर शिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्तकलत्रचित्रमूत्रसूत्रवक्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवत्रपत्तपात्र क्षत्ताणि नपुंसके' / इदं द्वारमित्यादि // 89. 'शुक्रमदेवतायाम्' / इदं शुक्र रेतः // 90. 'चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च' / चात्पुंसि / चक्र:-चक्रमित्यादि // 91. 'षोपधः' / वृषः / वृक्षः // 92. 'शिरीषशीर्षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके' // 93. 'यूषकरीषामिषविषवर्षाणि नपुंसके च' / चात्पुंसि / अयं यूषः / इदं यूषमित्यादि // 94. 'सोपधः' / वत्सः / वायसः / महानसः / 95. 'पनसबिसबुससाहसानि नपुंसके' // 96. 'चमसांसरसनिर्यासोपवासकार्पासवासभासकासकांसमांसानि नपुंसके च' / इदं चमसम् / अयं चमस इत्यादि // 97. 'कंसं चाप्राणिनि' / 'कंसोऽस्त्री पानभाजनम्। प्राणिनि तु कंसो नाम कश्चिद्राजा // 98. 'रश्मिदिवसाभिधानानि' / एतानि पुंसि स्युः / रश्मिर्मयूखः / दिवसो घस्रः // 99. 'दीधितिः स्त्रियाम् ' पूर्वस्यापवादः // 100. 'दिनाहनी नपुंसके' / अयमप्यपवादः // 101. 'मानाभिधानानि' / एतानि पुंसि स्युः / कुडवः / प्रस्थः // 102. 'द्रोणाढकों नपुंसके च' / इदं द्रोणम् / अयं द्रोणः // 103. 'खारीमानिके स्त्रियाम्' / इयं खारी / इयं मानिका // 104. 'दाराक्षतला. जासूनां बहुत्वं च' / इमे दाराः // 105. 'नाड्यपजनोपपदानि व्रणाङ्गपदानि' / यथासङ्खयं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः / अयं नाडीव्रणः / अपाङ्गः / जनपदः / व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् // 106. 'मरुद्गरुत्तरदृत्विजः' / अयं मरुत् // 107. 'ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः। एते पुंसि स्युः / अयमृषिः / 108. "ध्वजगजमुञ्जपुञ्जाः' / एते पुंसि // 109. 'हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः'। एते पुंसि / अमरस्तु 'मुहूर्तोऽस्त्रियाम्' इत्याह // 110. 'षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः' / अयं षण्डः // 111. 'वंशांशपुरोडाशाः' / अयं वंशः। पुरो दाश्यते पुरोडाशः / कर्मणि घञ् / भावव्याख्यानयोः प्रकरणे ‘पौरोडाशपुरोडाशात्ष्टन्' (सू 1449) इति, विकारप्रकरणे 'व्रीहेः पुरोडाशे' (सू 1528) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् / 'पुरोडाशभुजामिष्टम्' इति माघः // 112. 'हृदकन्दकुन्दबुहुदशब्दाः'। अयं ह्रदः // 113. 'अर्घपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः' / अयमर्घः // 114. 'पल्लवपल्वल. कफरेफकटाहनियूहमठमणितरगतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः' / अयं पल्लव इत्यादि // 115. 'सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः / एते पुंसि / अयं सारथिः // इति पुंलिङ्गाधिकारः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803