Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 770
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 768 सिद्धान्तकौमुद्याम् इयं भाः इत्यादि // 21. 'स्थूणोणे नपुंसके च' / एते स्त्रियां क्लीबे च स्तः / स्थूणा-स्थूणम् / ऊर्णा-ऊर्णम् / तत्र स्थूणा काष्ठमयी द्विकर्णिका / ऊर्णा तु मेषादिलोम // 22. 'गृहशशाभ्यां क्लीबे' / नियमार्थमिदम् / गृहशशपूर्वे स्थूणोणे यथासङ्खयं नपुंसके स्तः / गृहस्थूणम् / 'शशोर्ण शशलोमनि' इत्यमरः // 23. 'प्रावृट्विप्रुट्तृ वित्विषः' / एते स्त्रियां स्युः // 24. 'दर्विविदिवेदिखनिशान्त्यत्रिवेशिकृष्योषधिकट्यङ्गुलयः' / एते स्त्रियां स्युः / पक्षे ङीप् / दर्वी-दर्विरित्यादि // 25. 'तिथिनाडिरुचिवीचिनालिधूलिककिकेलिच्छविनीविराज्यादयः' / एते प्राग्वत् / इयं तिथिरित्यादि / अमरस्त्वाह-'तिथयो द्वयोः' इति / तथा च भारविः'तस्य भुवि बहुतियास्तिथयः' इति / स्त्रीत्वे हि बहुतिथ्य इति स्यात् / श्रीहर्षश्च–'निखिलां निशि पौर्णिमातिथीन्' इति // 26. 'शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपतयः' / एतेऽपि स्त्रियां स्युः / इयं शष्कुलिः // 27. 'प्रतिपदापद्विपत्संपच्छरत्संसत्परिषदुषःसंविक्षुत्पुन्मुसमिधः' / इयं प्रतिपदित्यादि / उषा उच्छन्ती। उषाः प्रातरधिष्ठात्री देवता // 28. आशीधूं:पूरिः ' / इयमाशीरित्यादि // 29. 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' / अबादीनां पञ्चानां स्त्रीत्वं स्याद्बहुत्वं च / आप इमाः / 'स्त्रियः सुमनसः पुष्पम् ' / 'सुमना मालती जातिः' देववाची तु पुंस्येव / 'सुपर्वाणः सुमनसः' / बहुत्वं प्रायिकम् / 'एका च सिकता तैलदानेऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयोगात् / 'समांसमां विजायते' (सू 1813) इत्यत्र 'समायां समायाम्' इति भाष्याच्च / 'विभाषा घ्राधेट' (सू 2376) इति सूत्रे ‘आघ्रासातां सुमनसौ' इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् // 30. 'सक्त्वग्ज्योग्वाग्यवागूनौस्फिचः' / इयं स्रक्त्वज्योक् वाक्यवागूः नौ स्फिक् // 31. 'तृटिसीमासम्बध्याः' / इयं तृटिः सीमासंबध्या // 32. चुल्लिवेणिखार्यश्च' / स्पष्टम् // 33. 'ताराधाराज्योत्स्नादयश्च' / 'शलाका स्त्रियां नित्यम्' / नित्यग्रहणमन्येषां क्वचिद्यभिचारं ज्ञापयति // इति स्यधिकारः // 34. 'पुमान्' / अधिकारोऽयम् // 35. 'घजबन्तः' / पाकः / त्यागः / करः / गरः। भावार्थ एवेदम् / नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशेषात् / कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् / तथा च भाष्यम्-'सम्बन्धमनुवर्तिप्यते' इति // 36. 'घाजन्तश्च' / विस्तरः / गोचरः। चयः / जयः इत्यादि // 37. 'भयलिङ्गभगपदानि नपुंसके' / एतानि नपुंसके स्युः / भयम् / लिङ्गम् / भगम् / पदम् / 38. 'नङन्तः' / नङ्प्रत्ययान्तः पुंसि स्यात् / यज्ञः / यत्नः // 39. 'याच्या स्त्रियाम्' / पूर्वस्यापवादः // 40. 'क्यन्तो घुः' / किप्रत्ययान्तो घुः पुंसि स्यात् / आधिः / निधिः / उदधिः / 'क्यन्तः' किम् / दानम् / 'घुः किम् / जज्ञिर्बीजम् // 41. 'इषुधिः स्त्री च' / इषुधिशब्दः स्त्रियां पुंसि च / पूर्वस्यापवादः // 42. 'देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि' / एतानि पुंसि स्युः / देवाः सुराः / असुरा दैत्याः / आत्मा क्षेत्रज्ञः / स्वर्गो नाकः / गिरिः पर्वतः / समुद्रोऽब्धिः / नख: कररुहः / केशः शिरोरुहः / दन्तो दशनः / स्तनः कुचः / भुजो दोः / कण्ठो गळ: / खड्गः करवाल: / शरो मार्गणः / पङ्कः कर्दम इत्यादि // 43. 'त्रिविष्टपत्रिभुवने नपुंसके' / स्पष्टम् / तृतीयं विष्टपं त्रिविष्टपम् / स्वर्गाभिधानतया पुंस्त्वे प्राप्तेऽयमारम्भः // 44. 'द्यौः स्त्रियाम्' / द्योदिवोः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803