Book Title: Aparokshanubhuti Satik Author(s): Publisher: Jain Bhaskar Mudranalay View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अब ययपिसाधनचतुष्टयस्यविवेकादिक्रमेणहेतहेतुमदावनातथापिवैराग्यस्यासाधारणकारणतायात टी. दीग्रहणकृतमितिबोडव्यं॥३॥कीहर्शतहेराम्यादिचतुष्टयमित्याकांक्षायांतत्खयमेवव्याचष्टेब्रह्मादीसार भ्योक्तसाधनेसंतेनश्लोकषकोत्मकेनग्रंथेनाब्रह्मादिस्थावरांतेषसत्यलोकादिमर्सलोकांतेषभोगसाधनेष अनुकर्मजन्यलेनानियवलक्षीकृत्येसर्थः वैराग्यस्यागेकाभत्रदृष्टांतमाहायथैवकाकविष्टायवैिराग्यंगर्द |भादिविष्ठायामपिकदाचिलचित् वरात्यर्थग्रहणेकाभवति।अतःकाकविधायाःग्रहण।उपलक्ष ब्रह्मादिस्थावानेषवैराग्य विषयेषनायथैवकाकविष्ठायां वैराग्यंतद्धिनिर्मलं॥४ानिय मात्मखरूपंहितश्पतविपरीतगाएंवयोनिश्चयःसम्यक् विवकावस्तुनःसेवे॥५॥ गमेतकर्षित तादीनाअनहेतः॥हियस्मात्तबैराग्यनिर्मलंगगादिमलरहितसादानी वैराग्यकारणविवेकल्सयतिानि समितिावप्रसिईसवस्तुनःपदार्थस्यविवेकोविवेचनविशेषाज्ञेयः॥सकस्यतआहायएवंप्रकारेणसम्यक संशयादिशून्योनिश्चयःएवंकथमित्साहहीतिविहदनुभवप्रसिद्धमात्मस्वरूपंनियमविनाशिआबाथसत्य रामः मित्यर्थः॥अविनाशीवाअरेयमात्मेतिश्रुतैः॥दश्यमनात्मसरूपतहिपरीतर्गतदात्मखरूपंतस्माहिपरीतलेनग || ३ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58