Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्वमिति चेत्साप्रतीति: शक्तिरजतादिव द्वाध्यलाद्भीतेत्याह नाहमित्युत्तरार्द्धव्याख्यातं पूर्वश्लोके ॥ एवमुत्त रत्रापि ज्ञेयं पुनरुक्तिस्तुज्ञान प्रतिबंधक स्य बुद्धिमांद्य विपर्ययादेर्दा दात नाशकनी या ॥ २५॥ प्रनः किंलक्ष ज्ञानमित्यत आह ॥ अहंनिरामयः सर्वरोगरहितः। निराभासोवृत्तिव्याप्यत्वेपि फल व्याप्यत्व शून्यः निर्विक ल्पःकल्पनारहितः आततश्वव्यापकः ॥ २६॥ पुनः किंलक्षणं ज्ञानमित्यत आह ॥ निर्गु पाइति ॥ अहं निर्गुणोग णरहितः गुणानीमायामयत्वादित्यर्थः। अतएव निष्क्रियः॥ क्रियारहितः॥ तथा नित्यो विनाशरहितः॥अन निरामयोनिराभासो निर्विकल्पो हमातृतः॥ नाहं दे हो ० ॥ २६ ॥ निर्गुणेो निष्क्रियो नि त्यो नित्यमुक्तो हमच्युतः॥ना है दे हो ० ॥२७॥ निर्मलो निश्च लोन तीन डोह मज रोमरः ॥ नाहं दे हो ० ॥ २८ ॥ एवनित्यमुक्तः कालत्रयेपिबंधशून्यः तत्र हेतुः अच्युतः अप्रच्यत स च्चिदानं दुस्वभावः सच्चिदानंदा दिखभा वः॥२७॥ पुनरपिज्ञान लक्षणमाह ॥ निर्मल इति ॥ अहं निर्मलः॥अविद्यात कार्यलक्षणमलरहितः॥अतएव निश्चलः॥ व्यापकत्वादाकाशवत् निश्चल इसर्थः॥ निश्चलवेहेतुः अनंतः देशकालवस्तु परिकेदशून्यः ॥ षडः अशुद्धिरहितः पुनरज रोजरारहितः अमरोमर पर हितश्च सर्वधर्माणां देहत्रय वत्तित्वादितिभावः ॥ २८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58