SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अब ययपिसाधनचतुष्टयस्यविवेकादिक्रमेणहेतहेतुमदावनातथापिवैराग्यस्यासाधारणकारणतायात टी. दीग्रहणकृतमितिबोडव्यं॥३॥कीहर्शतहेराम्यादिचतुष्टयमित्याकांक्षायांतत्खयमेवव्याचष्टेब्रह्मादीसार भ्योक्तसाधनेसंतेनश्लोकषकोत्मकेनग्रंथेनाब्रह्मादिस्थावरांतेषसत्यलोकादिमर्सलोकांतेषभोगसाधनेष अनुकर्मजन्यलेनानियवलक्षीकृत्येसर्थः वैराग्यस्यागेकाभत्रदृष्टांतमाहायथैवकाकविष्टायवैिराग्यंगर्द |भादिविष्ठायामपिकदाचिलचित् वरात्यर्थग्रहणेकाभवति।अतःकाकविधायाःग्रहण।उपलक्ष ब्रह्मादिस्थावानेषवैराग्य विषयेषनायथैवकाकविष्ठायां वैराग्यंतद्धिनिर्मलं॥४ानिय मात्मखरूपंहितश्पतविपरीतगाएंवयोनिश्चयःसम्यक् विवकावस्तुनःसेवे॥५॥ गमेतकर्षित तादीनाअनहेतः॥हियस्मात्तबैराग्यनिर्मलंगगादिमलरहितसादानी वैराग्यकारणविवेकल्सयतिानि समितिावप्रसिईसवस्तुनःपदार्थस्यविवेकोविवेचनविशेषाज्ञेयः॥सकस्यतआहायएवंप्रकारेणसम्यक संशयादिशून्योनिश्चयःएवंकथमित्साहहीतिविहदनुभवप्रसिद्धमात्मस्वरूपंनियमविनाशिआबाथसत्य रामः मित्यर्थः॥अविनाशीवाअरेयमात्मेतिश्रुतैः॥दश्यमनात्मसरूपतहिपरीतर्गतदात्मखरूपंतस्माहिपरीतलेनग || ३ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy