Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||पश्चात्तत्कार्य विसर्जयेत्॥ नानु संद्ध्यात् कार्य वर्जने सति कारणतं स्वत्तएवगच्छेत् ॥ एवं कार्यकारणवर्जुने वशिष्टं सच्चिन्मात्रं मुनिर्मननशीलः स्वयमेव भवेदिति ॥३९॥न न विचारजन्यापरोक्षज्ञानेने वान्यथा स्थितंव स्तुयथास्थितं भवेत्॥परंतु परोक्षज्ञानमात्रेणकथं भवेदित्याशंक्य स दृष्टांत माह ॥भावितमितिअयं भावः ॥ यद्यपि परोस ज्ञानेन प्रमात गतावरण निवृत्तावपिप्रमेयगतमावरणं न निवर्त्तते ॥ तथापिनिश्वयात्मना निश्च यबुध्यापुरुषेण यद्वस्तु तीव्रवेगेनाहर्निश्यावृत्या भावितं चिंतितं ॥ तद्वस्तु ज्ञेयमपि शीघ्रपुमान् ज्ञाता भवेत्॥है। भाविनंतीव्रवेगेन यद्वस्तु निश्चयात्मना ॥ ५मांस्तू डिभवेकी ज्ञेयं भ्रमर कटवत्॥४॥अदृश्य भावरूपंच सर्वमेवचिदात्मकं ॥ सावधानत यानित्यं खात्मा नचैव भावयेत् ॥४१॥ निसर्वलोकप्रसि है ॥ तमेवृदष्टांत माह ॥भ्रमर की य्वदिति ॥भ्रमरे णानीतो जीवन्नेव स्वकुंड्या प्रवेशितोयः कीरः समथाभयात् भ्रमरध्यानेन भ्रमर एव भवति तद्वदिति ॥४॥ मृतो भावना बलात् अन्यदेवान्यदूवेत् किंपुनस्तदेव तत्तस्मा त्॥अदृश्यं दूष्ट्ररूपं ॥ भावरूपं दृश्य चकारादर्शनं ॥ एतत्सर्वभिन्न स्वभावमपि चिदात्मकं निर्विशेषं स्फरण मात्ररूपं भावयेदित्यर्थः॥चपनः॥नमेव खात्मानं सावधानतया नित्यभावयेदिति ॥४१॥ एतदेवविरणेति ॥ दृश्य For Private and Personal Use Only मिति ॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58