Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay
Catalog link: https://jainqq.org/explore/020067/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsun Gyanmandie अथसटीकाअपरोक्षानुभूतिःप्रारम्यते For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.३. श्रीगणेशायनमः॥श्रीदक्षिणामूर्तयेनमास्वप्रकाशचहेतुर्यःपरमात्माविशात्मकः अपरोक्षानुभूसास्यःसोटी १हमस्मिपरंसखाईशगात्मभेदायः सकलमवहारभूः॥औपाधिकासचिन्मानःसोपरोसानभूतिकः॥२॥ देवमनसंपायनिर्विघ्नाखेष्टदेवता अपरोक्षानभूत्सारमामादायोक्तिप्रकाशये ॥३॥यद्यपीयंखत स्पष्टतथा पिखात्मशुद्धयो।पत्नोयंसोपिसंक्षेपातक्रियते नर्थनाशनः॥४॥काहमलकर:कायंस पस्तेजोनिधिःकिल तथापिभक्तिमानकःकिनकीत्वहिताप्तये।ासत्राचार्याःखेष्टपरदेवतानसंपानलक्षणमंगलनिर्विघ्या थसमाप्तयेखमनसिरुवांशिष्याशसा ग्रंथादीनिवर्भति॥श्रीहरिमितिाजहंतनमामीसन्नयः अत्रेयंप्रक्रि या॥पदार्थोहि विधः आत्मानात्माचेति।तत्रात्मापिहि विधःईश्वरोनीवतिएतावपिहिविधौगशुद्धाश इभेदात्तत्राद्धौमायाविद्योपापिलेनभेदव्यवहारहेत॥ोलभेट्व्यवहारहेतूतथा नात्मापित्रिविधः कारणसमस्यूलभेदातास्तदेवशरीरत्रयमितिव्यवहिपते॥एवंचिन्जररूपवैलसम्पात्तमःप्रकाशयो| रिखविभक्तयोरुभयोरात्मानात्मनोरविवेकएवबंधकारणातयोविवेकस्तुमासकारणमितिदिका तत्रतावद हंशब्देनदेहत्रयविशिष्टखेनाशदोजीवः॥असवापरुष्टलात्॥तनमामिमायातकार्यहन्यतेपितदात्रयभूत, रामः बेनसर्वकारणंवेदांत प्रसिद्ध मीश्वरं। एतस्यैवसर्वोत्कृष्टवातानमामिनमस्करोमि।खात्मलेनानसंदधामीत्य १ शू२ For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir र्थातदेवसर्वोत्तरखेनानुसंधानयोग्यत्वमाहाकीदृशंत॥श्रीहरिमिति॥श्रियंदधानमित्यर्थः। तदेवंसो लटखेनातेवाप्रयतयाखीक्रियतेप्रलयसुषशादौसर्वभूतैरितिश्री वलोपाधिभूताविद्याताहरयात्मज्ञानप्र| दानेन्नाशयतितिश्रीहसियासएक्सवीधिष्ठानतयारीरिसुच्यते॥सएवहरिस्ताननकिमनेनावियातका यहरणेनेत्याशंकरपरमपुरुषार्थप्राप्तिर्भवती साहापुनः कीदर्शतापरमानंदमितिापरमोऽविनाशिलनिरतिश यत्वाभ्यामलष्टआनंद सुखविशेषतद्रूपमित्यर्थः।तर्हिवैषयिकसुखवज्जडःस्यादिस्यतआह॥उपदेष्टारमिति श्रीहरिपरमानंदमुपदेशारमीश्वरं। व्यापकंसर्वलोकानांकारणतनमाम्यहं ॥१॥ ॥ आचार्यहाराऽत्मसखोपदेशकंचिद्रपमित्यर्थः॥नन केवलानंदस्यकथमपदेष्टलमित्यहाईश्वरमभीष्टे सा वीश्वरस्तनमामीतिवान्वयः विचित्रशक्तिलात्सर्वसमर्थमित्यर्थः एवमपिपरिछिन्नत्वादुटादिवदनात्मखस्सा |दित्यताहव्यापकमिनिससत्ताप्रकाशाभ्यांनामरूपेच्या मोतिसन्यापकस्त।परिछेदकस्य देशकालादेमी यिकखाद तमित्यर्थः॥ननुप्याप्यन्यापकभावेनानंतलमसिहामित्यतआहासर्वलोकानांकारणमिति॥ निमानिमित्तोपादानमित्यर्थः॥सत्यं ज्ञानमनतंब्रह्माात्मनात्मानमभिसंविवेशेत्यादिश्रुतेः ॥१॥॥ For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. इदानीं प्रेक्षावप्रवृत्तयेऽनुबंधचतुष्टयं दर्शयन् खचिकीर्षितंप्रतिजानीते॥अपरोक्षेति॥वैइत्यव्ययेनविद्ददनभ २ प्रमाणयति ॥ तथा चायमर्थः। विदनुभव प्रसिद्धा या तलमस्यामि हावाक्यश्रवणजाप्रत्यगभिन्न ब्रह्मविष या अपरोक्षानुभूतिरक्षाणामि द्रियाणां परोती तो न भवतीत्य् परोस मिंद्रियाधिष्ठान तत्प्रकाशताभ्यानि सप्रत्यक्ष स्वप्रकाशमात्मतत्वं तस्यानुभूतिर्वृत्या रूढाखंडताय द्वाप्रो साचा सावनभूतिश्शे खूप रोसानभूतिर्विद्याऽपरप गोवा साक्षाकार रु साधन ग्रंथोप्युपनिषछब्दवदपरोक्षानुभूतिशब्देनोपचर्यते ॥ झटित्यवलोकनमात्रेणे णं. अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ॥ सद्भिरेव प्रयत्नेनवी क्षणी यामुहुर्मुहुः॥२॥ वोनमाधिकारिणां ब्रह्मात्मसाक्षात्कार का राय विशेष इत्यर्थः । अनेन नित्यापरोक्ष ब्रह्मात्मततं विष पोदर्शितः । सप्रोच्यते प्रकर्षेण तत्तदाशंकानिरासार्थ पूर्व के सिद्धांत रहस्य प्रदर्शन रूपेणेोच्यते कथ्य त इत्यर्थः ॥ अस्माभिः पू र्वाचार्यैरित्यर्थी दध्याहारः ॥ ननु प्रायो प्रयोजनमनुद्दिश्यन में दो पिप्रवर्त्ततइति न्यायान्ना रंभणीयोग्रंथ इत्याश क्य प्रयोजनमाह॥ मोक्ष सिज सोनाम स्वाविद्या कल्पिताऽनात्मदेहाद्यात्मत्वाभिमानरूपबंधनिवृत्तिद्वारा रामः स्वरूपावस्थानं तस्य सिद्धिः प्राप्तिस्तदर्श अनेन सर्वानर्थ निवृत्तिद्वारा पर मानं दावा शिरूपं प्रयोजनं दर्शितं ॥ २ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किलक्षणाऽपरोक्षानुभूतिः।सद्भिःसाधुभिर्नित्यानित्यवस्तविवेकादिसाधनचतुष्टयसंपनर्ममशुभिरित्यर्थः॥र वशब्दानान्यःकर्मोपासनाधिकारिभिरितिभावःगमुहर्महरंतर्यदीर्घकालाभ्यासप्रयत्नेनस्नानभिसादावष्य नादरंकलेयर्थः॥वीसणीयागुरुमुखादवगत्यविचारणीयागअनेनममसुरधिकारीदर्शितःगरतेनेवार्थात्पूर्वको डिलरकाइयोःसाध्यसाधनभावःसंबंधश्वदर्शितोभवतीतिबोडव्याननकार्यस्यूकारणाधीनतासूची तसाधनचतुष्टयसकिंकारणमित्याशंक्योहाखवणेति अत्रखशब्देनमुख्यगोणमिथ्येतिनिविधेषसा ___ सवर्णाश्रमधर्मेणतपसाहरितोषणात्॥साधनंप्रभवेत्सोवैराग्यादिचतुष्टयं ॥३॥ क्षिपुत्रादिदेहादिलक्षणेधात्मसुमध्येमिथ्यात्मायोग्युलाब्रह्मतेतस्सदेहादेब्राह्मणादिवर्णब्रह्मचर्याद्या मप्रयुक्तनधर्मेणब्रह्मार्पणकतकर्मानुष्ठानजन्येनापूर्वणपूर्वमामासाप्रसिडेनभाविफलोधारभूतेनपुण्यादि। शब्दवाच्येनरसर्थः॥तथातपसाळूचांद्रायणादिनाप्रायश्चित्तेनेत्यर्थः॥पुनःहरितोषणादूगवतीनिकरात्म बभूतदयालक्षणाकर्मविशेषात्रतेलिभिःसाधनः वैराग्यादिचतुष्टयरूपंसाधनमोससाधकोधर्मवि, शिषःसांभवत्संभावनायलिड्.ाय?वमन्वयः॥सवर्णाश्रमधर्मरूपेणतपसारुखायडरितोषणतस्मादिति) For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अब ययपिसाधनचतुष्टयस्यविवेकादिक्रमेणहेतहेतुमदावनातथापिवैराग्यस्यासाधारणकारणतायात टी. दीग्रहणकृतमितिबोडव्यं॥३॥कीहर्शतहेराम्यादिचतुष्टयमित्याकांक्षायांतत्खयमेवव्याचष्टेब्रह्मादीसार भ्योक्तसाधनेसंतेनश्लोकषकोत्मकेनग्रंथेनाब्रह्मादिस्थावरांतेषसत्यलोकादिमर्सलोकांतेषभोगसाधनेष अनुकर्मजन्यलेनानियवलक्षीकृत्येसर्थः वैराग्यस्यागेकाभत्रदृष्टांतमाहायथैवकाकविष्टायवैिराग्यंगर्द |भादिविष्ठायामपिकदाचिलचित् वरात्यर्थग्रहणेकाभवति।अतःकाकविधायाःग्रहण।उपलक्ष ब्रह्मादिस्थावानेषवैराग्य विषयेषनायथैवकाकविष्ठायां वैराग्यंतद्धिनिर्मलं॥४ानिय मात्मखरूपंहितश्पतविपरीतगाएंवयोनिश्चयःसम्यक् विवकावस्तुनःसेवे॥५॥ गमेतकर्षित तादीनाअनहेतः॥हियस्मात्तबैराग्यनिर्मलंगगादिमलरहितसादानी वैराग्यकारणविवेकल्सयतिानि समितिावप्रसिईसवस्तुनःपदार्थस्यविवेकोविवेचनविशेषाज्ञेयः॥सकस्यतआहायएवंप्रकारेणसम्यक संशयादिशून्योनिश्चयःएवंकथमित्साहहीतिविहदनुभवप्रसिद्धमात्मस्वरूपंनियमविनाशिआबाथसत्य रामः मित्यर्थः॥अविनाशीवाअरेयमात्मेतिश्रुतैः॥दश्यमनात्मसरूपतहिपरीतर्गतदात्मखरूपंतस्माहिपरीतलेनग || ३ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir व्यवहारभूमिमितितथाविषविनाशिनाध्यमित्यर्थः।अन्वेदमनमानमपिसचितभवनिआत्मसरूसंनियंद्रष्टता त्पन्ननिवतन्नद्रष्यथापटादीनिकेवलव्यतिरेकीहेतालथानात्मस्वरूपमनिसंदृश्यलातायत्नानितन्त्र हश्यययात्मस्वरूपमित्ययमपिकेवलयतिरेकीहेतः॥णातदेवैराग्यकारणविवेकन्यारत्यायवैराग्यकार्यशमा दिषइंतस्पतिरासदेसादिचतभिःश्लोकैः॥सदैवसर्वस्मिन्नपिकालेवासनात्यागःपूर्वसंस्कारोपेसायंशमइतिशरि नांतःकरणनिग्रहःशमशब्दार्थ इत्यर्थः॥बाह्यरत्तोनांोनवागादीनानिग्रहोनिषिप्रवृत्तिनिरस्कारोदमन्ति सदैववासनात्यागःशमायमितिशब्दितः॥निग्रहोबाह्यरत्तीनादमस्यभिधीयते॥६॥विषयेभ्यः परारत्तिःपरमोपरतिर्हिसा सहनसर्वदुःखानातितिक्षासाभभामता शब्देनाभिधीयतेकथ्यताई हीतिप्रसिद्धेभ्याविषयेभ्योबंधकेभ्यः शब्दादिभ्योयापत्तिनिरनिरनित्यतादिदोषदर्शनेनग्रहणानिकासो पिरतिरुच्यतस्यर्थः॥अनेनसर्वकर्मसन्यासउपलक्ष्यतेतहेतुमाहाकारशीसापरमोलशमज्ञानंयसा तत्साधनभूतेत्यर्थः। किंचसर्वदुःखानीयत्सहनप्रतिकारानिकासा भागसुखरूपातितिक्षामनांविषा मित्यर्थः॥ किंचसर्वदुःखानासर्वदुःखसाधनानांशीतोष्णादिईहानामित्सर्थः ॥७॥ ॥ ॥ ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न. अपिचनिगमाचार्यवाक्येषवेदगुरुवचनेषयहोपनिषतयारमापदेशेषमति जनविश्वासत्यर्थः।सामा ४ देतिविश्रतावेदात प्रसिहागतपन सल्लाहसदेवसोम्मेदमग्रआसोदित्यादिश्रुतिलक्ष्येप्रत्यगभिन्नेब्रह्माणिचि निकातदेक जिज्ञासेत्यर्थःतत्समाधानमिनिस्मतार॥एवंशमादिषहममिपायतकार्यभूतीममसुतामाहा = संसारबंषेतिाइलियासुस्दाबुद्धिस्माममातावक्तव्यत्यन्वयःसाकेत्यतआहाभाविधेमदेवयदासर्वक , विधातर्बानमेममसंसारबंधनिर्मक्तिीना योनिसंबंधनित्तिःकदाकस्मिनकालेकथंकेनप्रकारेणभवेदि| निगमाचार्यवाकोषभक्तिःश्रद्धेतिविशुनागचित्तैकाग्गंतुसल्लसमाधानमितिस्मतापसिंसार बुंधनिर्मतिःकथस्यान्मेकदाविधातियासुस्दाबहिर्वक्तव्यासाममाता॥९॥उक्तसाधनय तेनविचारःपुरुषेणहि। सेवरूपाबहिर्ममक्षतेत्यर्थः॥॥र्दसाधनचतुष्टयंयदर्थमपन्यसंतदिदा नौदर्शयसि॥उक्ततिउतानिब्रह्मादित्यायसंसारेसतग्रंथसंदर्भणवर्णितानियानिवैराग्यादिसाधनानिशानो पकरणानितैयक्तेनपरुषेणाधिकारिणादेहवतामनुष्योत्तमेनहीति वित्यसिहलेनवश्यमाणलक्षणःपद्य हीसमयमेवार्थअन्यनिषेपार्थाविचारोविवेक कर्तव्य आवर्तपितयःकिमर्थमित्यतआहाआत्मनोमानसिध्यर्थ ४ ब्रह्मात्मेक्यबोधोदवनाय॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandie ननुआत्मज्ञानसिध्यान:पुरुषार्थत्याशंक्यमोक्षारख्यचतुर्थपुरुषार्थरूपंफलंयोतयन पुरुषार्थ विशिन शिशुभंपरमानंदरूपत्वेनमंगलमोक्षसुखामियर्थः नापार्थयतात्मनःशुभमितिवान्वयः॥१०॥नना नसिध्यर्थविचारस्वकर्तव्यतिनियम कुतःक्रि यतस्याशक्यसरशतमाहाविचारेणविनान्यसाधनैःक मोपासनालक्षणेनिनोत्पद्यते अष्टांतः॥यथाकचित्तस्मिंश्चिदेशेमर्यादिप्रकाशेनविनापदार्थभानपटादि कर्तव्योज्ञानसिध्यर्थमात्मनःशुभमिलता॥१०॥नोत्सयतेविनाजानं विचारेणान्यसाधनैः। यथा पदार्थभानहिप्रकाशनविनाकचित्॥११॥कोहंकथमिदंजातकोवकीस्यवियते॥उपादानकिम स्तीहाविचाररसायमीरशः॥१२॥ वतप्रकाशोनभवनिराहीनिसर्वजनप्रसिदंगलथानादिसर्थ:अनोनिया मःक्रियतदनिभावः॥११॥सविचारकीदृशासनआह अहंको सुखात्यादिव्यवहीयमाणःकः किरारूप:नाइ जगतस्यावरजंगमात्मकंकथकस्माज्जातंकिमविधानमित्यर्थःतयाखप्रत्यक्षादिप्रमाणसिहस्पकतीत्पा दकःकोवियतेवितिविकसंद्योतयतिाकिंजीवाष्टकतं किंवेश्वरमा किंवाभन्यदेव किंचिदिनिविकल्पः॥कि चिहजगनिउपादानमुसादककिमालाअयमात्माजगत्कारणविषपईशरवंखरूपोक्चिारासरवज्ञानसाधनमि सर्थः॥१२॥ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अनुननचैतन्यविशिष्टःकायःपुरुष तिवार्हस्पत्यसलाहाकारेणपरिणतानिमिव्यास्वित्वारिभूतान्येवा|| ५||मेतिचार्वाकावदति।सएवकीसुखीसोदिसर्वव्यवहारमूलमितिसर्वजनप्रसिहोसत्योमात्मविषमविचा रोनस्यादिस्यतआहाअहमहंशब्दप्रत्यपालवनोभूतगणोयोदेहःसनभवामिाघरा दिवहरपलादिसर्थः॥ नहींद्रियगणस्तस्पादिनिचादीकैकदेशिमतमस्याप्पदूषयतिगचपनरक्षगण श्रीवादीट्रियसंघातोप्यनमवा मितिथेतिपदेनदेहवदिद्रियगणसापिभूतविकारदर्शित सवारपपरुषोलरसममःअन्नमयहिसाम्पस नाहंभूतगणोदेहोनाहंचाक्षगणस्तथादिलक्षण:कनिहिचारःसोयमीहश:॥१३॥अज्ञानप्रभ सर्वज्ञानेनप्रविलीयता आपोमयःणलेजोमयीवागित्यादिश्रुतिरुभयप्रमाणानन्देहपरि वनासितहिशून्यएवस्थादियाशंक्याहास्वहिलक्षणएताभ्यास्थूलसूक्ष्मदेहाभ्याविपरीतधर्मकोस्मिाभिस्थल मनण्वहसमित्यादिश्रुतेः कश्चिदितिजासादिरहितवान्मनोवाचामगोचरवंदर्शित अयमीदशासविचारति व्यारयानार्थश्चतुर्थ:पादःश्लोकचनश्येपिबोड्व्यः॥१३॥तदेवकोहमित्येतनिभिसानीकथमिजातमित्सस्पनि राम वयःक्रियतातत्रथिव्यादिभूतकार्यवाससपरमाणुभ्योजायतहतितार्किकादयोमन्यतेपकर्मणोजायतइतिमीमांसकः॥५ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्फुरणास प्रधानादेवे निसांख्याः॥नदेन निराकुर्वन्नाह ॥ सर्वजगदिदं नामरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्त सखरूपा विधअनएवैत द्विरोधिना ज्ञानेन स्वखरूप स्फुरणेननमइव प्रकाशेन प्रविलीयते सर्वमित्य र्थः ॥ को वैक र्णयमाह । विविधानानाप्रकारः संकल्प इदं करिष्यामीत्या करणपरिणामः कृत कारणानुकूलव्यापारवान् शेषं पूर्वोक्तं ॥ १४॥ अथेोपादानं किमस्ती यस्य निर्णय माह॥ एतयोरज्ञान संकल्प येोर्यदुपा संकल्पो विविधः कुनीविचारः सोयमीदृशः॥१४॥एल मोर्यदुपादान मे कं सूक्ष्म सदस्य ये॥ यथैनमहूरा दीनां विचारः सोयमीदृशः ॥१५॥ 'दानं स्थितिनाशाय कारणं ननु सत्कालत्र या बाध्यं वनान्यदित्यर्थः । अतए वाधिष्टान ज्ञान निनस ज्ञान कार्यत्वेन मिथ्याभूतम पिजगद्यावत ज्ञानोदयं रज्जुसर्पादिवत्संसार भयव्यवहारसमं भवेदि प्रतिभावः ब्रह्मणः सर्वे हेतुः अव्ययमपश्यरहितं ॥ अनेनैतत्पूर्वी या अभिजनमा पिच विकाश निरस्ता षड्भाव विकार राहि त्यहेतुः॥ एकं सजातीयादिभेदशून्यं ॥ तद्धिक यतेतत्राह ॥ मनोवा गादींद्रिया गोचरंजोतिक्रिया दिन रत्तिनिमित्तशून्यतादित्यर्थः । अत्र दृष्टांत माह ॥ यथैव मद्वरादीनामुपादानं तथैवेत्यर्थः ॥ एवंप्रकारेण कार्यकार ||णभेदो नाममात्रमिति सूचितं ॥ १५ ॥ ननु यद्यपिकार्यकारणभेदोवा चारं भणमात्रस्तथापिजीव ब्रह्मणोर्भेदोवा For Private and Personal Use Only स्तवः स्यादित्याशंक्याह Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अन्न महमिति अत्रयतइत्यध्याहारस्तथाचायमर्थःगयतोहमहंप्रत्ययवेयोप्येकःसजातीयादिभेदशून्योमनुष्यमा ६ष्यहंबढेरेकप्रतीतेरियर्थः।चपनःसूक्ष्मइंद्रियागोचरतापन ताऽहंकारादिप्रकाशकलेनचेतनइत्य र्थातथासाक्षीसाक्षादिद्रियार्थसनिकर्षविनवेक्षतेपश्यतिप्रकाशयतीतिसाक्षीनिर्विकारइत्यर्थः। अना एसव्ययःसंश्वासावध्ययश्चविनाशापक्षयोपलसित्सर्वविकारशून्यस्त्यर्थःयस्मादेवभूतोहंतत्तस्मादा हमहप्रत्ययवेद्यस्तत्सत्यज्ञानादिलक्षणंब्रह्माअत्रसंदेहोनास्तीत्यर्थः।। सायमीहशोविचार इति॥दाएतरे अहमेकोपिसूक्ष्मश्वज्ञातासासासदत्ययःतिदहनानसंदेहो विचारसोयमीरशः॥१६॥ स्माविनिकलो कोदेहोबहुभिरारतः॥ वजीवनोकामज्ञानप्रदर्शनेनटयति॥आत्मेन्यादिपंच [भिः॥यतोहंप्रत्ययवेयात्माअततिसूतभावेनजायदादिसावस्थास्वनवर्ततत्त्यात्माअवस्थात्रयभावाभा वसाक्षिलेनसत्यज्ञानादिखरूपयर्थः। सर्वपदलत्यापितसदलपायखविनिकलोविशेषेणनिर्गत कलानिरवयवस्यर्थः अन्यथासोक्यवखेपटादिवहिनाशिवापत्तिरितिभावः।मत्रतःएक होतिएकमे रामः बाहिनीपमित्यादिवसिद्धियोतपतिाननतथालिंगदेहोप्यतीतिचेनदेहीलिंगदेहःसरमशरीरमितियावत For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandie सःबहुभि:क लामि:ोत्रादिबाताभिःसप्तदशभिरावतआलादितस्तसंपातत्यर्थः॥अतएवलिंगदेही स्पनिरव्यवलायभावात्ज्ञानेनतत्कारणाज्ञाननिरत्तोनितिरन्यथाऽनिर्मोक्षप्रसंगतिभावःएवमति विलसपसत्यापितमोरात्मदेहयोःप्रकाशतमसोरिकामैकात्म्यपश्यतितार्किकादयत्यर्थः।मनोविक ॥परीतदर्शनात्परमन्यदज्ञानकिमस्तिएतदेवाज्ञानमित्यर्थः॥विपर्ययुरूपकार्यान्यथाने पपत्यातका लाजानंकल्प्यतइतिभावः॥१७॥पनलक्षणयमाहाभात्मेति॥आत्मानियामकोनियंताचपनरंतःपंचकोण तयोरैप्रपश्यतिकिमज्ञानमतःपरं॥१॥आत्मानियामशातदेहोबाह्मोनियम्यकः तपोरै कंप्रपश्यतिकिमज्ञानमतः परं॥१८॥भात्माज्ञानम्यःपण्योदेहोमासमयोऽशचितयोरेप श्यति॥१९॥आत्माप्रकाशकःखकादहस्तामसउयनपतयारक्व०॥२०॥ तदेवसनियम्य-मनलागत योरैक्पमित्युत्तरार्धन्यारया एवमग्रेपिजेयं॥१॥अन्यदपिवैलक्षण्ममाह॥आत्माज्ञानमयः प्रकाशस्वरूपोऽतस वपण्यःशुद्धोदेहस्तुमासादिविकारवानतएवाचिः एतेनस्थूलदेहस्यापिलसम्पमनभवतितयारक्यामि त्यादिपूर्ववत्॥१९॥वैलक्षण्यातरमाह॥आत्मास्वयंप्रकाश:सनसनीदिवदन्यत्सर्वप्रकाशकोत्तस्तखकःपका श्यगुणदोषसंबंधशून्य इत्यर्थः॥ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिष्ठ लक्षणं प्रदर्शय प: देह देवमात्मदेहमो अ.न. असंगोह्य परुषइत्यादिश्रुतेः देहस्तु तामसो घटादिवत्प्रकाश्यत्वेन जडः तयोरैका मित्यादि पूर्ववत्॥२०॥ ७ सर्वत्र पौनरुतं नाशकनी युमात्मनोऽलौकिक लेना संत दुर्बोधत्वादिति ॥ अतएव बहु' तेपरमकारुणिकैः श्रीमदाचार्यै आत्मा नित्यों साप्रतियोगी ॥ तत्र हेतुः हियस्मात्सद्रूपः ॥अ स्तुध्वसानयोगी ॥ अन्त्रापिहेतुः ही यस्मादसन्मयोऽनित्यः विकारित्वेनबाध योग्य इत्यर्थः रत्यंत वैलक्षण्यं तस्मात्तयोरैक्य दर्शनं केवल मज्ञान मिति ॥ २१॥ नन्वात्मनः प्रकाशत्वं किन्नामेत्य न आहाआ आत्मा नित्यो हि सद्रूपो देहो नि त्यो ह्य सन्मयः । तयोरैकंं प्रपश्यति ॥ २१॥ आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासन॥ नाग्यादि दीप्तिव द्दितिर्भवत्साध्यय तो निशि ॥२२॥ त्मनस्तत्प्रकाशतं बोद्धव्यं किं तदित्यत आह॥यपदार्थावभासनं घटपटादिवस्तुविषय प्रकाशइ दंत या निर्दिश्यमानं विषय दर्शन मितियाव अन्तर्ह्यग्न्यादिवद्विकारी स्यादित्यत आह नाग्या दिदी प्नि व ही शिरियमात्म दीप्तिरग्न्यादिदीशिवनका दाचिन्त त्वादुत्पत्तिविनाशादिविकारवतीत्यर्थः॥ तत्र हेतुः॥भवत्याध्ययना निशि॥ यतः कारणान्निशिरात्रावग्यादिदी त्या रासः ||एकस्मिन् देशे लोक स्याध्यरूप ग्रहाक्षम संभवति ॥ तस्माद्ग्न्यादिदी झीनामपिदीपिकाऽन्य साधननिर पेसा यादी ७ For Private and Personal Use Only ८प्तिः स आत्मवकाशइतिभावः॥२२॥ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदेवंप्रकाश्यप्रकाशकलादिलक्षणलक्षण्यसत्यपिआत्मानात्माभेददर्शिनमुपहसनुभयोमेंट्स्पष्टयतिामह महंशब्दप्रत्ययालंबनमयमिदंतयानिर्दिश्यमानोघटादिवत्यत्यक्षतयारश्यमानोदेहोस्मासुभयोईपरश्ययोरै क्रुत्वामहःस्वाजानकार्यविपर्ययमोहच्याप्नोजन स्तिष्ठतिकतरुत्यत्वबुध्यानिर्व्यापारोभवतीत्यर्थःएतद हामहदज्ञानाभाव:किरुलापीत्याहामममसंबंधीअयंदेहइतिसामान्यतोभेदज्ञात्वापि अतएवार्य मितितात्पर्य कक्षासर्वराघरद्रष्टेवायथासर्वकालेघरदृष्टापरुषोममायंघटइतिजानातिानलहंघटइनिक देहोहमित्ययंमूढोरतातिष्ठस्यहोजनाममायमित्यपिजालापटद्रष्टेवसर्वदा॥२३॥ब्रह्मैवाहंसमः । शतःसचिदानदलक्षा: चिदपिजानातीत्यर्थः॥२३॥नन्वतस्मिंस्तहिरितिलक्षणभमापरपर्याय । मोहकार्यलिंगानुमेयाज्ञानमारक्तस्तनिवर्तककिमित्याकांक्षामान हिरोपिवादात्मजानमेवात्माज्ञाननिय तकमित्यभिप्रेत्यतल्लक्षणमाहाब्रह्मेत्यादियंचभिःअमहंशब्दप्रत्ययालंबनंप्रत्यगात्मावलंवा स्मिाएतयोस्त खंपदार्थयारेक्येहेनगर्मितानिविशेषणानिकिंलक्षणासत्ताप्रकाशाभ्यासाभिन्नःपुनःकिंलक्षणःशी त:निरससमस्तोपापिलाद्विक्षेपादिविकारशून्यः॥पुनःकिलक्षणासच्चिदानंदलक्षण:।सचिदानंदरनतजार खप्रतियोगिभिर्लक्ष्यते॥ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.नविरुद्धांशत्यागलक्षणयाभागलक्षणयाज्ञायततिसच्चिदानंदलक्षणः॥ब्रह्मबोपहिहिविषारंविधिनिषेधा, दी वेनिातत्रमस्यज्ञानादिसासाहाचकशब्दप्रयोगलसणोविधिरुक्तः॥इदानीमतन्निरसनलक्षणोनिषेधः पदर्शाताअहमहंशब्दप्रत्ययालबनदेहोने सन्वयः देहत्त्युपलक्षणप्राणेंद्रियादीनामपिाहीतिविरून नप्रेसिईगदेहादेरनात्मलेहेतुमाहाअसेदूपोऽसतबाध्यमन्तमित्यर्थः। तारापंखरू यस्यसतथावि धःइत्येवंप्रकारमहब्रह्मास्मात्सादिमहावारजन्याखेडााकाराबहिजीनंबधैत्मितत्वजैरुयतेकथ्यत नाहंदेहोह्यसद्रूपोजानमित्युच्यतेबुधैः॥२४॥निर्विकारोनिराकारोनिरखयोहमव्ययःनाहंदेहो. २॥ इत्यर्थःएतहिलक्षणःसर्वोजानाभासइतिभावः॥२४नन्वहंजातोमतःसुखीदुःखात्यायनेकवि कारिलेनाहंशब्दप्रत्ययालंबनस्यप्रतीयमानखान्कयतस्पब्रह्मलमित्यताहानिर्विकारइति॥अहमहंश ब्दप्रत्ययालबनःप्रत्यगात्मानिर्विकारोस्मीतिशेषः॥निर्गताविकाराजन्मादयोयस्यसतथाविधः॥तेषांदेह धर्मलादितिभावःतहेतुः॥निराकार-देहायाकाररहितः॥अतएवानिरवयोवातपितादिजन्याध्यात्मिको रामः दितापत्रयरहितइत्यर्थःअतएवाव्ययः॥अपक्षयादिदूरइत्यर्थः। अहंमनुष्यत्यादिप्रतीतःकथनिर्विका For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्वमिति चेत्साप्रतीति: शक्तिरजतादिव द्वाध्यलाद्भीतेत्याह नाहमित्युत्तरार्द्धव्याख्यातं पूर्वश्लोके ॥ एवमुत्त रत्रापि ज्ञेयं पुनरुक्तिस्तुज्ञान प्रतिबंधक स्य बुद्धिमांद्य विपर्ययादेर्दा दात नाशकनी या ॥ २५॥ प्रनः किंलक्ष ज्ञानमित्यत आह ॥ अहंनिरामयः सर्वरोगरहितः। निराभासोवृत्तिव्याप्यत्वेपि फल व्याप्यत्व शून्यः निर्विक ल्पःकल्पनारहितः आततश्वव्यापकः ॥ २६॥ पुनः किंलक्षणं ज्ञानमित्यत आह ॥ निर्गु पाइति ॥ अहं निर्गुणोग णरहितः गुणानीमायामयत्वादित्यर्थः। अतएव निष्क्रियः॥ क्रियारहितः॥ तथा नित्यो विनाशरहितः॥अन निरामयोनिराभासो निर्विकल्पो हमातृतः॥ नाहं दे हो ० ॥ २६ ॥ निर्गुणेो निष्क्रियो नि त्यो नित्यमुक्तो हमच्युतः॥ना है दे हो ० ॥२७॥ निर्मलो निश्च लोन तीन डोह मज रोमरः ॥ नाहं दे हो ० ॥ २८ ॥ एवनित्यमुक्तः कालत्रयेपिबंधशून्यः तत्र हेतुः अच्युतः अप्रच्यत स च्चिदानं दुस्वभावः सच्चिदानंदा दिखभा वः॥२७॥ पुनरपिज्ञान लक्षणमाह ॥ निर्मल इति ॥ अहं निर्मलः॥अविद्यात कार्यलक्षणमलरहितः॥अतएव निश्चलः॥ व्यापकत्वादाकाशवत् निश्चल इसर्थः॥ निश्चलवेहेतुः अनंतः देशकालवस्तु परिकेदशून्यः ॥ षडः अशुद्धिरहितः पुनरज रोजरारहितः अमरोमर पर हितश्च सर्वधर्माणां देहत्रय वत्तित्वादितिभावः ॥ २८ ॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न. नन्दात्माप्रत्यक्षदेहोनभवतितर्हि शून्यसमात्मनः स्यादित्याशंक्याहामोमूर्खशून्यवादिनसदेहे पुरुषाय ही. रिमनुष्यशरीरेउषतिअहमाकारणवसतीतिपुरुषड्यारव्यानामयस्यताअनएक्शोभनं मंगलं शरीरविल क्षणत्वातत्तिमंगलंात्यासंमतंब्रोत्यादिवाक्यनितिंचकारादुत्तमःपरुषस्वन्यात्स्यादिस्मतिनिर्णीत घटादिवरखेनदेहातीतमात्मानंसततभावंसंतंसर्वव्यवहाराधिष्ठानशून्यखपुष्पादिव यंताभाव रूपंकिकरोषिकर्थमन्यसेमामन्यार्थतिभावःगकचित्तदेहमितिहितीयांतःपाठस्तस्मिनपसेदैहात्मवाये स्वदेहेशोभनसतपुरुषाख्यंचसंमताकिमूर्खशून्यमात्मानंदेहातीतंकरोषिभो॥२९॥स्वात्मानं श्रुणुमूर्खसंश्रुत्यायुक्त्याचपूरुष ववदति।उक्तलक्षणमनुष्यदेहत्यकासमानमन्यत॥२॥ननशून्य वादिनएवाभावापत्तेःशून्यमास्तुपरंवात्मनोदेहातीतलेपमाणाभावादेहरावात्मास्यादियाशंकयाहामोमूरखें दिहात्मवादिनचार्वाकवखात्मानंखकीयमात्मानं पुरुषदेहातीतंदेहातिरिक्तं श्रुत्यातस्मादास्तस्मादनर| समयात्अन्योतरआत्मेत्यादिकयाचापनयुक्त्याएकस्मिनकर्तकर्मविरोधइत्यादिरूपयाश्रुण अवधार, रामः यदेहातीतलेकिमाकारआत्मेत्सेतआहासदाकारमस्तीत्सेतन्मात्रव्यवहारकारणभूताकारोयस्यत॥ ॥ ९ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंविधोस्तीति चेत् कुतो न दृश्यतइत्यत आह॥ भवादृशैः श्रुत्याचार्य श्रद्धाशून्यैः सुदुर्दर्श सर्वथा दर्शना योग्यत स्वद्रष्टरूपत्वादेवेसर्थः॥ यद्वा पूर्व श्लोकोक्त द्वितीयापेक्षयासमाधानार्थाय श्लोकः॥खात्मानमिति ॥ ३० ॥त दे वाहाहमित्यादिसप्तभि: परदेहादन्य आत्माहं शब्दे नशब्द इत्युपलक्षणं प्रत्ययस्यापिविख्यातः प्रसिद्धः किंलक्षण एक एव स्थित एवेति प्रत्येक मवधारणं ॥ तुशब्दः पूर्वोक्तवैलक्षण्य्योत करत देवा ह॥ स्थूल देहकः देह एवदेह कः स्वाथैकः प्रत्ययः कथंपुमान् पुरुषः आत्मास्यान्न के थंचिदित्यर्थः देह स्थानात्मत्वे हेतुमाह ॥ अनेकती परस्परे । देहातीतं सदाकारं सुदुर्दर्शभवादृशैः ॥ ३॥ अहंशब्देन विख्यात् एक एवस्थितः पूरः । स्थू लखने की प्रातः कथं स्यादे हकः प्रमान् ||३१|| अहं द्रष्टतया सिद्धो दे हो दृश्यतया स्थितः ॥ भिन्नता प्राशः एवंतमः प्रकाशवतिविलक्षणले विदेहस्यात्मकं ब्रुवन्नत्तिमूढत्वादु पेस्यः इतिभावः ॥३१ नदेवा निवैलक्षण्यंदर्शयति॥अ हे शब्द प्रत्य पलिवन आत्माद्रष्टत याशब्दादिविषयप्रकाशतया सि डः शब्दं शृणो मी त्या दिव्यवहारेण प्रसिद्धः देहसुदश्पतया शब्दादिवत्प्रकाश्यत या स्थितः ॥ तत्र हेतुः मया यंदे हर्ति घटादिवत्खी पसर्वाधितया निर्देशाद्यवहारात् ॥ एवम् भयो वैलक्षण्ये सतिकथंदे हकः For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १० अ.न.मानस्यादितियारयाताश्वतर्थः पादः॥ एवमग्रेपिबोय॥३२॥पनवैलसण्यांतरमाहाअहमितियां तो. ख्यातार्थजायतेस्तोत्सादिषहिकाररहितःतलक्षण्येदेहोनियंसर्वकालविकारवान।अत्रक्प्रिमाण मतुमाहाइतिसाक्षात्प्रत्यक्षेप्रमाणेनप्रतीयतेऽनभूयते॥एवंसनिकर्थस्यादिति॥३॥एवंयुक्त्यादेहात्म नोवैतक्षेण्यमत्काश्रुत्याप्याहायस्मात्परंनापरमस्तिकिंचियस्मान्नाणायोनज्यायोस्तिकश्चित्वसव ममायमितिनिर्देशालयस्यादेहकःपमान॥३॥अहंविकारहीनस्तुदेहोनित्यविकारवान्द निप्रतीयतेसासालयः॥शायस्मासमितियांतयापुरुषलक्षण।विनिर्णीतविमूढे नकस्यात्॥३४॥सर्वेपरुषएवेतिसूक्तेपरुषसज्ञिते॥ स्तब्धोदिवितिष्ठत्येकरतेनेदंपूर्णपुरुष णसर्वमिति तयाषसिहयाततिरीयश्रुत्याकलेतिकरणेततीयाविनितिविचार्यस्थापितपुरुषस्यात्मनोल, वर्णविमूडेनविगतमूदभावेनातिचतुरेणभूरार्थविवेचनकशलेनेत्यर्थःयकर्तरिततीयाअन्यत्पूर्ववतश्रय र्थविवेचनकुशलेनेत्यर्थ:यकर्तरिततीया।विनितिविचार्य स्थापित असत्पूर्ववतायहाश्रुत्येतिकर्तपरामः दमस्मिन्पक्षविमूडेनेतिदेहात्मनादिनप्रतिसंबोधनविमूढानाइनखामिन्मूखशिरोमणिलादेवश्रुतीनात्रि १० यसइतिभावः॥३४॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न केवलमनयेक येवञ्च त्या निर्णीतं किं त्वन्यया पीत्याह ॥ यतो हेतोः श्रुत्या वेदाख्य परदेवतया पुरुष एवेदं सर्वमितिपुरुषसंज्ञिते सक्ते प्युच्यते पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः॥अतः कथं स्यादिति पूर्वव ॥३५॥अपश्यापिश्रुत्यैवमेव निर्णीतमित्याह ॥ असं गोह्य परुषइति श्रुखा बहदारण्यके वाजसनेयो पनि षदिपुरुषः असंगःप्राक्तः॥देव कस्त्वनतमल संश्लिष्टः कथंप मान्नस्यादिति ॥ ३६॥ तत्रैवान्यप्रकारेणापिदेहात्म् अप्युच्यते यतः श्रुत्वा कथं स्था० ॥ ३५॥ असं गः पुरुषः प्रो को रहदारण्यकेपिच ॥ अनंतमलसंश्लिष्टक थं. ॥ ३६ ॥ तत्रैव च समाख्यानः खयं ज्योतिर्हि पूरुषः ॥ जडः पर प्रकाश्या सौकथं स्याद्देहकः पुमान्॥ ३श प्रोक्कोपिकर्म की डेनह्यात्मादेहाद्विलक्षणः ॥ नोर्वैलक्षण्यनिरूपित मियाह ॥ तत्रैव रहदारण्यक एव त्यर्थः । अत्रायं पुरुषः खयं ज्योतिर्भवतीति श्रुत्या स्वयं ज्योतिः पुरुषः समाख्यातः॥ हीतिविद्वत्प्रसिद्धिं द्योतय ति॥असो घटादिवदृश्योऽतएवप र प्रकाश्यस्ततएव जडो देह कः ॥ कथं प्रमान् स्यादिति व्याख्यातं ॥ ३शाअ या स्तामिदं ज्ञानकोडे कर्मकांडे पिदे हात्मनोर्भेदएव वर्णिन इत्याह प्रोक्तइति॥ हियस्मादुक्तार्थः कर्मकांडेनापिया वज्जीवमग्निहोत्र जुहुयादित्या दिरूपेण चित्त शोधक कर्मप्रतिपादकेन वेदभागेनेत्यर्थः॥आत्मादेहाद्विलक्षणः For Private and Personal Use Only प्रोक्तः कथमित्याह॥ Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ११ त्यान अन नित्यःकतत्यतआहादेह पातानंतरंतरफलमनिसंकर्मफलंयतआत्माभुक्ते तोनित्यइत्यर्थः॥चकारान्यायसी. टी. ज्यादाप्येवमेवदेहात्मनार्मेदोवर्णितइतिदर्शितंगानन्वेवसतिवेदांतिनामपसिहातःस्यादित्यताहपलि| गलिंगशरीरंतसरोक्षादिधर्मविशिष्टमयंनियापरोक्षस्वभावःपमानकथंस्पान्नकथंचिदित्यर्थः॥चकारात्कार णशरीरमपिनिगरुताअनयोरपिभेदेनेलसण्यरूपहेतुमाहाअनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरीरं संबंधयहाश्रोत्रादिध्यतसप्तदशकला युतयारलंचच मनःप्रधानलादित्यर्थः।।पनदेश्यममेदीनंममें नित्यत्रतत्फलमक्तदेह पातादनंतरं॥३॥लिंगंचानकसंयक्तंचलंदश्यंविकारिच॥अव्यायकम सदूपतत्कथं स्यात्युमानयाशाएवंदेहध्यादन्यआत्मापरुषईश्वरः॥सर्वात्मासर्वरूपश्वसर्वा तीतोहमव्ययः॥४ारस्यात्मदेहभागेनप्रपंचस्यैवसत्पता मनइत्यादिममतास्पदखेनात्मना उपसर्जनभूतंचपुनर्विकारिउपचयादिमत् अव्यापकंपरिछिन्नमसद्रपमात्मज्ञानकबाध्यंच॥अत्रेदमाकूत। यद्यपिलिंगशरीराध्यासनात्मनःकर्तखभाक्तत्वादिभावसथाप्यात्मनःसतस्तभावज्ञानाध्यासनिवृत्तावक|| तभोक्तवादिभावसिद्धिरिसिवेदातिनानकिंचिदय्यपसिद्धांतोन्यवदितिमंगलं॥३९॥इदानींपूर्वोक्तमर्थमारा पसंहरतिवपूर्वोक्तप्रकारेणदेहहयात्स्थूलसूक्ष्मलक्षणादन्योभिन्नआत्माकोसावित्याहापुरुषःशरीराषि ११ हातातहि जीवनत्याह॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ईश्वरतत्रतः॥सर्वात्मातहतहानिःस्यादित्यतआह॥सर्वरूपःएवंसतिविकारिलंस्थादतआह॥सर्वा तीतःएताशात्माचेदस्तिताहिकतोनोपलभ्यतइत्यत आह अहंप्रत्यक्षाहंशब्दप्रत्ययालेबनवेनस विदोपलब्धिखरूपयर्थःतहीहंकारःस्थान्नेत्याहाअव्यय अपक्षयादिविकारशून्यः। अहंकारसा सातिभावः॥४ानन्दात्मनादेहरयातिरिक्तप्रतिपादनमनर्थकमितिकताइतीति॥इतिपूर्वोक्त प्रकारेणवर्णितेनात्मदेहविभागनप्रपंचस्ववसत्यतैवतेथोक्तायथातर्कशालेणतंतःप्रपंचेसत्यखष || यथोक्तातर्कशास्त्रेणततःकिंपुरुषार्थताभासात्मदेहभेदेनदेहात्मवंनिवारितादानी देहदस्यासवरफटमुच्यत॥४२॥चेतन्यस्थकरूपत्वाददायुक्तानकाहचित्॥नियामाथि दार्थताकुत्सितपुरुषार्थवभय निरसभावादिस्यर्थः॥हितीयाभयंभवतीतिश्रुतेः॥४१॥मेदज्ञानस्साभेद शाप्रतिकारणलादात्मदेहविभागकथनं नानर्थकमित्याहातीनि इतिपूर्वोक्तेनात्मदहभेदेनात्मनोदेहात्एथक करगेनदेहस्वप्राप्तवाकिमतेनात्मलंतन्निवारिताददानीमुत्तरग्रंथेनतस्यदेहभेदसासतमात्मसत्ता तिरिक्तमत्ताराहिसंस्फुटसष्टं यथास्यात्तथाहीतिप्रसिद्धमुचते॥४२॥तदेवाहचैतन्यस्येति चैतन्यस्ससर्वभूत For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. भौतिक प्रपंचाधिष्ठानप्रकाशकस्य घटः प्रकाशते परः प्रकाशते इ सादिषेकरूपत्वादेकाका र लाडे तोः कुर्हि टी. १२ चित्कस्याचिव स्थायामपिभेदोन युक्तोनयथार्थ इत्यर्थः । तर्हिजी व भेदः सत्यः स्यादित्यत आह जीव त्वचेति ||जीवत्वं चकारोप्यर्थः ॥ मषामिथ्या ज्ञेयं ॥ तदुपाधेरेवांतःकरणादे मी या म यत्त्वादित्यर्थः॥ अधिष्ठान सत्यत्वे नकल्पित मिथ्यास बोधेदष्टांत माह यथा रज्जौ तदज्ञानात व ता दिसादृश्येन मं दो धकारे सर्प ग्रहणाबु डि ||रव्युत्पन्नस्पभवति॥ तथैवात्मन्यात्माज्ञानात् प्रकाश सादृश्याद विशेषप्रकाशेचिज्जड ग्रंथिरूपचिदाभासा । जीवलंचमषाज्ञेयं रज्जौ सर्पग्रहो यथा ॥४३॥ रंज्वज्ञानात्क्षणे नै व्यह दूज्जुर्हि सर्पिणी॥ भाति तद्व चितिः साक्षाद्विश्वाकारेणके व लो॥४४॥ उपादानंप्रपंचस्प ब्रह्मणोन्यन्न विद्यते तस्मात्सर्व प्रपंचो यंत्र वास्सिनचेतरत्॥४५॥ मोभवतीतिवेदन सिद्धांत रहस्यं ॥ ४३॥ इदानीं पूर्वोक्तमे वदृष्टांतं विवृण्वन सर्वस्यापिप्रपंच ब्रह्मरूपतामा ह॥ रज्वेति ॥ केवले तिविशेषणेन पूर्वावस्थाम परित्यज्यावस्था तर प्राप्तिलस दिवत्तोपादानख मेदोक्तं नारं भोपादानत्वं ना पिपरिणामोपादानलमितिबोध्यं ॥ अन्यत्स्प एं॥४४॥ अत्र हेतून्दर्श रामः यन् पूर्वोक्तमुपसंहरति ॥उपादानमिति ॥ यस्मात्प्रपंच स्पाकाशादिदेहांत स्यजग हिस्सा र स्यब्रह्मणो मायाशनला १२ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चेतन्यादन्यसरमाणवायाप्रकतिरुपादानंकारणविशेषानवियतइतिातस्मादास्तस्मादात्मनभाकाशः सिंभूतत्यादिश्रुतेः॥तस्मार्तोरिसादिसष्टमन्यत्॥४॥ननव्याप्ययापकतारूपेभेदेजाग्रतिसतिकथंप्रपंच स्यब्रह्मतेसाशंक्याहत्याप्यमंतरंज्यापकबाातयोर्भावा मिथ्याघटाकाशादिवतकल्पितलासस्यत्यर्थःगत|| त्रयमाणमाइाइदंब्रीदक्षत्रमिनियमसेसर्वयदयमात्मेत्यादिश्रुतिरूपेश्वराजाबलादिसर्थःगततःकिमत याप्यव्यापकतामियासर्वमात्मेत्तिशासनातातिजातेपरेतवेभेदसावसरस्कृतः॥४ाश्रुत्या | निवारितनूननानात्वखमुखेनहिाकथभासोमवेदन्यःस्थितेचाहयकारणे॥४७॥दोषोपि विहितःशुखामुत्योर्मयुसगच्छति॥ आह॥इतिज्ञातेत्यादिसुगमं॥४६॥ ननुप्रत्यक्षेणभासमानो व्याप्यज्यापकभावःकथमिथ्येत्याशक्याहासनिानूनमितिनिश्रयाहीतिप्रसिद्धी॥श्रुत्यानेहनानास्ति किंचनेत्यादिरूपयेत्यर्थःनानासंनिवारिता तेजनानालनिवारणेनाइयकारणेअभिन्नोपादानेवाणि स्थितेसतिभासाव्याप्यन्यापकतादिप्रतिमासःकार्यभूतोन्यःखकारमानिरिक्तःकथंभवनकथंचिदित्यर्थ:ME Inकिंचभेददृष्टीषश्रवणाधिकारणान्नभिन्नमेवकार्यमित्याहादोषइति मया:समयमाधोतिपरहमानव सतीतिरुपयाश्रुत्याइत्यर्थः। For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न तत्रमत्यारनंतरंमृत्यजन्ममरणपरंपरामिस्र्थः।सष्टमन्यत्॥४॥तर्हि किंकादित्याहाब्रह्मगतिाही १३ लादपरिछिन्नत्वात्परमात्मनःजायतेइत्युत्पतिःस्थितिप्रलययारुपलक्षणंयतोवत्यादिश्रुतापस्मादेवना |स्माइतोरेनानिभूतानिब्रह्मवभवतिसन्मात्रब्रह्मरूपाणीत्यवधारयेनिश्चिनुयादिति॥४शननुनानानामरू पकर्मभेदेनविचित्राणिभूतानिकथमेकब्रह्मात्मकानिइयाशक्याहाब्रह्मेवेतिात्रयवादनामरूपकनि इहपश्यतिनानालंमाययावंचितोनरः॥४८॥ब्रह्मणःसर्वभूतानिजायंतेपरमात्मनः तस्मादेता निवौवभवतीत्यवधारयेत्॥४९॥ब्रौवसर्वनामानिरूपाणि विविधानिचकर्माण्पपिसम ग्राणिविभती तिश्रुतिर्जगोगासुवर्णा नायमानससुवर्णलचशाश्वत ॥ रहदारण्यकतिरिति जगोगायति खाधिकारिणःश्रावयामासेत्यर्थः। इतिकिमतभाहाब्रह्मवसर्वनामान्याकाशादिदेहांतान संज्ञाविशेषान्चपुनर्विविधानिरूपाण्य वकाशादिद्विपदावान् नानाकारविशेषान् अपिशब्दश्यार्थे। रूपग्रहणंगंधादिग्रहणस्याप्युपलक्षणं।समग्राणिकर्माण्यवकाशप्रदानादीनिकर्माणिस्तानशौचातान् रामः क्रियाविशेषानबिभर्तिगरवादिकमिवसादिपतिभासंदधात्यधिष्ठानदर्शनशून्यान्प्रतिदर्शयतीत्यर्थः५० १५ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अत्रलोकप्रसिद्धदृष्टीतमाहसुगमा५पाएवंक कर्मादिकारकषरस्याप्येकाधिष्ठानरूपत्वेसिडेपिभ दिदर्शिनोभयमावल्पेतिखल्पमप्यंतरमपास्योपासकरूपभेदकलाकल्पयित्वायस्तिष्ठति भाषितं॥यदा वैषएतस्मिन्दरमंकुरुतेअथतस्यभयंभवतियादिश्रुतेः॥५॥ननप्रकाशतमसो|| रिवपरस्परविरुद्वस्वभावयोईताईतयोःकतएकाधिकरणलमित्याशक्यावस्थाभेदादित्याहायोनियंत्र ब्रह्मणोजायमानस्यत्रालंचतथा भवेत्॥५१॥खल्यमयतरंकखाजीवात्मपरमात्मनो:यासंति तिमूहात्माभयं तस्यापिभाषिताशयत्राज्ञानावे?तमितरस्तनपश्पति।आत्मलेनयदासर्व नेतरस्तत्रचाण्व पि॥५३॥यस्मिन्सवाणिभूतानिह्यात्मलेनविजानतः॥ यस्यायनामावस्यायांत योज्ञानेन?तमिवभवेत्तत्रतस्सामजानावस्थामांइतरोन्योन्यपश्यति॥शब्दःपूर्वाक्तिलक्षणेसचयनिायदा यस्मिन्ज्ञानकालेसर्वमात्मलेनवभवेत् तत्रतास्मिन्नानकालेइतराण्यपिकिंचिदप्यन्यन्नपश्यति।सकायोज्ञा| ननिवृत्तेरितिभावः॥५३॥ ननुवैतादर्शनकःशुरुषार्थत्याशंक्यप्रतिमर्थतःपठतियस्मिन् अवस्थाविशेष॥ सर्वाणिभूतान्यात्मवेनात्मभावेन विजानतःअपरोक्षेणसासाकुर्वताधिकारिण:पुरुषस्थतखेतिषष्ठीसक्षम्पर्थे । For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न नस्मिनवस्थाविशेषेवैनिश्चयेनमोहोभमोनभवेचपनःोकोव्याकुलतापिनभवेत्॥उभयत्र हेतुः॥अहितीयतः टी. १४||तलारणाभावादित्यर्थः॥५४॥णककारणाभावेप्रमाणमाहासवायमात्माब्रह्मा विज्ञानमयस्यादिरूपयेत्यर्थःगणे स्पष्टाधानन्वस्मिन्लोकण्वतत्कारणेसतिकथंशोकायभाव उच्यतइत्याशकासष्टीतमाहस्पष्टप|| टीतविण्वनक्तन्यायमन्यत्राप्यतिदिशतिात्रयमिति अलीकोमिथ्याइयसपजागरणेलयेसुषप्तशेषस्पद नवैतस्यभवेन्मोहोनशोकोऽहितीयतः॥५४ाअयमात्माहिब्रह्मैवसर्वात्मकतयास्थितः॥तिनि रिश्रुत्यावहदारण्य संस्थयााअनुभूतोप्युयलाकोव्यवहारक्षमापिसन्॥असदपायथास पउत्तरक्षणवापतः॥५६॥स्लमोजागरपालीकःसनेपिजागरोनहिराइयमेवलयेनास्तिलेयोपिय ॥ भयानच५॥त्रयमेवभवे मिथ्यागुणत्रयविनिर्मित ॥५॥उक्तमुपसंहारफलितमाहअनुभूतनिnिe परहिहेनमिनभवतिनदितरइतरं पश्यतितदितरतरंणोनितदितरइतरंविजानातीतिशास्त्रलस्यसब मात्मेवाभूत्तकेनकंपश्येनकेनकंश्रुणुयादितिश्रुतेः॥॥श्रुत्युतरमपिायत्रवाअन्यदिवस्यात्तत्रान्योन्यसश्पदा रामः न्योन्यज्जि दन्योन्यद्रसयेदित्यादिश्रुते॥३॥त्रजाग्रदायेवावस्थात्रयमेवमुक्तपरस्परयभिचारेणमियामिा १४ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गणत्रयविनिर्मितमायाकल्पितमित्यर्थःतर्हिसित्यमतआह॥ अस्यावस्थात्र यतिशेषसट्रायमान न्ववस्थात्रयमिथ्याभवतुजीवस्तुसत्सइत्यतःसहशतमाहायरदिति॥ब्रह्माणिवीक्ष्यमाणेआत्मत्वेनसाक्षा|| रुतेसतिजीवत्चनपश्यतीत्यन्वयारष्ट्रांतस्तुस्पष्टस्वाअज्ञानावस्थायाप्रतीयमानोयोजीवब्रह्मभेदाम नाममात्र तिबदृष्टीतैराहारजतस्यख्यातिदारयानामेतियावतपपरेपरेब्रह्मणिजीवशब्दखथाशेषसष्टा अस्पदृष्टागुणातीतानियो कश्चिदात्मकः।एलायन्मदिपटनातिःशक्तीवारजतस्थितिः॥तह ब्रह्मणिजीवववीश्यमाणेनपश्यतिापायथामदिघोनामकनके कंडलाभिधागशुक्ताहिरजते । ख्याति/वशब्दस्तथापरे॥॥ यथैवयोम्नि नीललंयथानीरंमरुस्थलेापुरुषवंयथास्थाणातहहि चंचिदात्मनिराशायथैवशून्यवेतालागंधर्वाणांपरंयथायथाकाशेहिचंद्रलनहत्सत्येजगलिथतिः - दानकेवलंजीवश्वनाममात्रःकिंतुसर्वविश्वमपिब्रह्मणिनाममात्रमियनेकदृष्टीतेहास्पष्टानाममात्रप्रपंच मिथ्यालवासनादापिइसमेवार्थबह मिर्लोकदष्टीतैःप्रपंचयति॥यथैवशून्यइत्यादित्रिभिःभून्येनिर्जनेदेशवेताली अकस्मादाभासमानोभूतविशेष:गंधर्वपरस्यापिशल्याधिष्टानलंज्ञेयंगंधर्वनगरंनामराजनगराकारोनीलपीतादिमे परचनाविशेषःसष्टमन्यत॥६॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - मान सुगमाअपिचाई।नत्रपादत्रयंसष्टाननकिमनेन मिथ्याखवासनादार्खेनाताहातदभावतोनानाभावत री. हह्मज्ञेगावाचारंभणविकारोनामधेयंमृत्तिकेसेवसत्यमित्यादिश्रुतेः॥४॥ननयत्रहितमिवभवती त्यादिश्रुत्यर्थदर्शनेनावस्थात्रयविदेहमोक्षायुक्तौनजीवन्मोसइत्याशक्याहाकिंचासर्वोपीति सर्वोपि यथातरंगकल्लोलैर्जलमेवफरत्यलापात्ररूपेणतामंहिब्रह्मांडोपैस्तथात्मता॥६॥घटना मायथायथ्वीपटनाम्नाहितं ततःजिगन्मामाचिदाभातिज्ञेयंतत्तदभावृतः॥६४ासापित्य वहारसुब्रह्मणाक्रियतेजना अज्ञानान्नविजनितिमदेवहिपादिकं॥५॥कार्यकारणतानि त्यमास्तपटमदार्यथा तथैवतियक्तिभ्यामपंचबागोरिहाईदागह्यमाणेघटेयहन्मत्ति कायातिबलात्॥वीसमाप्रपचेपिब्रह्मेवाभानिभासुरंगशालौकिकवैदिकति॥शेषस्पष्टया अनायभावः॥अज्ञाननितिरेवजीवन्मक्तिन्तुहैतादर्शनमितिाईपातहेतसदृष्टांतमाहात्यासोम्यकेन पिंडेनसर्वमन्मयविज्ञातस्यादित्यादितिः॥युक्तिस्तकार्यकारणयोरन्यत्वेएककारणज्ञानात्सर्वकार्यज्ञाननस्यादि रामः तिसुगममन्यताकार्यकारणताअनन्यत्वमेवरसश्पतिगामाणेतिप्रमाणनिरपेक्षतयवभासनशीलस्पष्टम, १५ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ननुब्रह्मणिभासमाने प्रपंचानभासे दित्याशंक्यावस्थाभेदे नोभयमपिभासत इति स दृष्टांत माह ॥ सदैवेति ॥ नत्रज्ञानिनः सदैवात्मा विश्वोऽज्ञानतत्कार्यमल रहितत्वान्निष्प्रपंचास्ति ॥ अज्ञानिनस्तु सदैवाथ दो स्तिवे ही तितन्य सिद्धै।॥ उभयत्रापिदृष्टांतः यथेतितत्र ज्ञानिनः निर्विषयत्वेनाभयंकरी अज्ञानिनस्तु विपरीत तेन सर्परू पिणी तिद्विविधायंभावः ब्रह्मयद्यपि स्वयं प्रकाशवेन सदा भात्येव तथा पितृत्या रूढ लेन पुरुषार्थोपयोगीति सुदैवात्मा विशुद्ध खिह्यश्रुद्धो भाति वै सदा ॥ यथै वृद्विविधा रज्जुज्ञी निनोज्ञा निनो निशाहूचय यैवमृन्मयः कुंभस्तद्वद्देहो पिचिन्मयः॥ आत्मानात्मविभागोथंमधैवक्रियते बुधैः ॥६९॥ सर्पत्वेनय थारज्जु रजतत्वे नशुक्तिका विनिर्णीताविमूढेनदे स्मिता ॥ ७० ॥ घटत्वेन यथाट वीपर तेनैवर्ततवः॥विनिर्णीता ॥ ७१ ॥ कनकं कुंडल वेनतरंगले नवे जलं ॥ विनिर्णीता ॥२॥ ज्ञानिनंप्रति नाज्ञानिनंसूर्यदीपादिविच सुष्म धावितिदिक् ॥ ई ॥ नन्वात्मा यदि सदैव निप्रपंच त्वेनभाति तर्हि किमर्थदे हात्मभेदोवर्णित इत्याशंक्या विवेकिनो देहव्यतिरेक बोधार्थ ॥ विवेकिनस्तु व्यर्थ एवेति सदृष्टांत माह ॥ यथेनि तत्रा बुधैरित्यकार प्रश्लेषेमधै वक्रियतेऽपि तु नेतिकाकु व्याख्यानं अन्यत्सर्व सुगम ॥६॥ ७ ॥ ७१ ॥ । ७२ ।। For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अनारदानीमविवेकिनःकल्पितदेहतादात्म्पसष्टशनमाहासर्पवेति।घटखेतिाकनकलेति॥पुरुषलेति। १६ ग्रहलेतासर्पखेनेत्यादिपंचभिः।एषांपंचानामपिश्लोकानामर्थःस्फुटतरएवास्तातिनन्याख्यायते॥७४ml पुरुषवेनयथास्थाणुर्जललेनमरीचिका।विनि॥७३॥राहवेनेवकाष्ठानिखगलेनैवलोहता। विनिर्णीताविमूढेनदेहलेनतथात्मता॥४॥यथातसविपर्यासोजलावतिकस्यचित्तहदा त्मनिदेहसंपश्यत्यज्ञानयोगतः।।७५॥पोतेनगलतापंसःसर्वभातिविचंचलातहदात्मनिदेह संपश्यत्यज्ञानयोगतः॥षदा पातलंहियथाशने दोषावतिकस्यचितात०॥७आचशुभ्यो भ्रमशालाभ्यासर्वभातिभ्रमात्मकतहदा०॥१॥अलातभमणेनैववर्तलभातिसर्यवतात शु०॥शामहलेसर्ववस्तूनामणुखत्यतिदरतात०॥सूक्ष्मतेसवेभावानास्थूलताचोपने ताताकाचभूमोजलवाजलेभूमाहिकाचतातहाशायहदग्नीमणिबंहिमणी वावाहितापमानातहगाजन्यथा निर्णमेकिंकारणमितितदज्ञानमेवेनिसदृष्टीतमाहापथारक्षेत्या गमः दिद्वादशभिः पत्रिपातेननौकया सष्टमन्यत्॥१६॥७॥१८॥शाहीतिसर्वलोकप्रसिद्ध अतएव १६ पिटपेषणाटुपरम्यते॥१॥२॥३॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥८४॥८५॥ शशीत्युपलक्षणं सूर्यादीनामपिशेंस ॥ एवं द्वादशश्लोकोक्तमर्थमुपसंहरति ॥ ८६ ॥ एवमुक्तेन | प्रकारेणात्मन्यविद्यातः आत्माज्ञानात् देहाध्यासो मनुव्याहमित्यादिव द्धिजयते भवति ॥ ही ति प्रसिद्धं ॥ नन्वे तस्य निवृत्तिः कुतोभवेदिति वेदात्मज्ञानादेवेत्याहो त्तरार्द्धे न ॥ स एव देहा ध्यास एवात्म परिज्ञानात् ब्रह्मात्मैक्य साक्षात्काराट्रात प्रत्यगभिन्नैब्रह्मणिलीयतेब्र पेणावतिष्ठते ॥ नह्यधिष्ठानं विना अभेषु सत्सुधावत्सु सोमो धावतिभाति वै ॥ तद्व॥ ८४॥ यथैव दिग्विपर्यासो मोहाद्भवतिकस्यचित् न॥५॥ यथा शशीज तिचंचल लेन कस्यचित्॥ तदात्मनि देहत्वा६॥ एवमात्मन्य विद्या तो देहाच्या सोहि जायते । स एवात्मा परि ज्ञानाल्लीयते च परात्मनि ॥ ८७ ॥ सर्वमात्मतया ज्ञातं जगत्स्थावर्जगमे॥अभावात्सर्वभावानादे है तो चात्मता कृतः॥८॥ आत्मानं सततं जानन् कालनयमहाद्युते ॥ रोपितस्य स्वरूपमस्तचकारादध्यास कारणमज्ञानमपिलीयत इति ॥ अन्यथा ध्यासल ||याभावादित्यर्थः नहिकारणे सति कार्यस्थलयः संभवति॥ तस्मादात्मज्ञानादेवसकारणका योध्यास निवृत्तिरित्यलं ||पल्लवितेन एतदेव विवृणोति सर्वमिति ॥ आत्मता देह सम्यर्थः ॥ स्यष्टमन्यत्॥८८॥ ननुज्ञा निनोनिष्प्रपंचा हानांचा ४ For Private and Personal Use Only त्मतया मम किं स्यात् Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandie अनुनयन्यभोजनेनान्यस्तष्यतीतिचेदतआह॥आत्मान मिति।भोमहाद्युतेकामादिपराभवेनखहितसाधनोन्मुख १०स्वात्मानंसततंसुप्तिपर्यतंजानन्चेदांतवाौर्विचारमन्कानयातिकमसविचारसाध्यज्ञानानंतरंचाखिला पारव्यंवरमदेहारभकंकर्म जनसुखदुःखाभासानभवनक्षपयनसमुहेगकर्तनाहसीतिापवस्तुत प्रारब्धमेवनास्तिकतोमोगःकृतस्तरामुगकारणकृतस्तमातन्निषेधोपदेशइतिवेदांतसिद्धांतरहसंवक्त धतिजानतआचाया:अत्रेयप्रक्रियागजगत्प्रतातिषिधालौकिकीशालियान भविकीचेति॥तत्राद्यापारमा प्रारब्धमखिलं जननोहेगकर्तुमर्हसि॥८॥उसन्नध्यात्मविज्ञानेप्रारब्ध नैवमंचतिाइतिया यतेशालतन्निराक्रियतेधना॥९॥तत्वज्ञानोदयायप्रारब्धनैववियतेपदेहादीनामसत्त्वात ! यथाखनोविबोधतः॥९॥कर्मजन्मांतरीयंयत्प्रारब्धमितिकीर्तित॥र्थिकीद्वितीयाच्यावहारिकीत तीया नपातिभासिकीतासानिवृत्तिस्तुक्रमाहेदांतश्रवणादित्रयसाक्षात्कारप्रारब्धामर्भवतिनान्यथेति तत्रेयपनि लांस्यक्तप्रतीत्यभिप्रायेणेतिज्ञातव्याश्लोकार्यस्तुस्पष्टएवरणातदेवाहातखेति॥ज्ञानेनसर्वव्यवहारकार र गाज्ञाननिरत्तेःप्रारब्धाभावइतिश्लोकार्थःपदार्थस्तुस्फरएव॥९॥इदानींप्रारब्धशब्दव्युत्सादयन् उक्तमुप १७ तिकर्मेतितत्रकर्मत्रिविधा For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir संचितक्रियमाणप्रारब्धभेदात् तन्मध्येभाविदेहारंभकंसंचित तथावर्तमानदेहानिर्वर्सक्रियमाणंपारब्ध तवर्तमानदेहारंभात्तस्यद्यपिसंदितंजन्मांतरीयमेवातथापिभानिदेहस्यापिप्रारब्धमेवभवतिातेने दिसिड्मात्मनःस्वतःकर्तलाभावालालत्रयेपिजन्मनास्ता तिसर्वमवदाता९२॥पूर्वोक्तं दृष्टांत विश्वन्स कारणजन्माभावे यूनिमाहाखप्लेतिस्पष्ट्रिा९॥ नन्देहादिप्रपंचस्वयतो देत्यादिश्रुतेः।सत्यब्रह्मजबोक प्रतिभासत्वमिति चेदुच्यते॥अत्रकारणहिविषनिमित्तोपादानभेदान्॥तंत्रनिमित्तैनामोत्पत्तिमात्रकार ननुजन्मांतराभावासंसोनेवास्तिकहिचित्॥१शासपदेहोययाध्यतस्तथैवायहिदेहकः॥ ध्यस्तस्पकतोजन्मजन्माभावे स्थितिःकतः॥९३॥उपादानप्रपंचस्समद्रांडस्येवकथ्यते ॥ गाउपादानंतुउत्पतिस्पिनिलपकारणंतत्रवेदीतः।मायात प्रतिविद्यादित्यादिभिः पंचस्योपादानमज्ञानप पनेरकारमापिअनायभावान केवलंतीवजगत्कारणनिर्विकारतातनापिकेवलमज्ञानजडलातान) स्माटुभयमिलिलैवजगत्कारणभवतीति। ससानतेमिथुनीकोनीसादिमित्रशंतःगमाउस्यपरकरकादेर्मति नमसिंडवनजलस्थानेब्रह्मापिटीकरणमामयसाम्पादनानंतमतिकात्याने आवरकाम्यात् ।। For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अन तब्रह्मणोअग्निाशिखाइह्मज्ञानेनतस्मिनज्ञानस्वनष्टेसतिविश्वताजीवजगदीश्वरात्मकजगदावःकनकाप्प १६लीपर्पः॥९॥मिशनीमावस्वजगत्कारणतांसहशतंप्रपंचयतिस्मा९५॥ इदानींयतस्मिन्नोकविश्वने नितमपंचयनपूर्वोक्तंपारआभावसदृष्टीनमुपसंहरनिसाईनारन्तरूपसिष्टार स्तरणतानार्थःगननजी वन्मुक्तपन्यपानपपसात्रब्रह्मसमभुतस्यादिश्रुतिःप्रारब्यकिमर्थवनितिनेदुमते नमज्ञानेति | अज्ञानंचेतिवेदीतेस्तस्विन्नष्टेक विश्वनाशायथारजंपरित्यज्यसर्पगृह्णातिवैभ्रमाततिरासस मविज्ञायजगत्सेश्यतिमूढधीः॥९पारज्जरूपेपरिनातेसर्पखंडनतिष्ठतिनिधिष्ठानतयाज्ञाने प्रपंचेशून्यतांगते॥९ददिहस्यापिप्रपंचत्वापारमावस्थितिःकृतेः अज्ञानजनबोपार्षप्रारबवक्ति वैश्रुतिः।ालीयतेचास्पकर्माणितस्मिन्दृष्टेपरावरे" ज्ञानिजनवोपार्थप्रारवतीति लानेनसर्व व्यवहारकारणेऽज्ञानेनरेसतिज्ञानिनाकव्यवहारस्यज्ञानिमिरासितेप्रारबादितितहोपार्थमिविशेषस r९॥किनहिं जानिवोधार्थवक्ति श्रुतिरितिवेदयतामापतेतिाभियतेहदयग्रंथिरित्सादिश्रुत्साकर्माणातिब रामः हलंयत्स्फरंगीततनिषेधार्थप्रारख्याभावप्रतिपादनार्थअन्यथासंचितक्रियमाणापेक्षयाकर्मणातिहितमगा||१ For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्येतद्ब्रह्मात्मसाक्षात्कारा चिज्जड ग्रंथिभेदात्संचितक्रियमाणप्रारब्धाख्यं त्रिविधकर्मक्षयां तं परमपुरुषार्थ ज्ञानि बोधार्थ श्रुतिर्वतीतिभावः ॥ ९८ ॥ उक्तवै परी से बाधकमाह । उच्यतइति ॥ एतत्प्रारब्धमज्ञैः श्रुनितात्प यानभिज्ञैः बला विवेकसामर्थ्याचे दुच्यते यथार्थ प्रतिपाद्यते ॥ चकारान्न नश्यतीति तदा नर्थद्वयागमो दोषद्वय प्राि त्रा निर्मोक्षप्रसंगएको दोषः द्वितीयस्तु ज्ञान संप्रदायो के दकइति॥ न केवल दोषद्वयं एतया तिरपितु वेदांतमत हानं द्वैत या यार्थ्यादित्यर्थः॥ तर्हि किंप्रतिपत्तव्यमित्यत आह ॥ यतइति ॥ यतो यस्याः सकाशा बहुसंतनिषेधार्थ श्रत्यागतं च यत्स्फुटं ॥ १८ ॥ उच्यतेज्ञैर्बलाच्चै तत्तदानर्थद्वयागमः ॥ वेदांतमत हानंचयतो ज्ञानमितिश्रुतिः ॥ ९९ ॥ ज्ज्ञानं भवतीति तादृशी सेत्यर्थः ॥ श्रुतिग्रह्मेति शेषः ॥साश्रुनिस्तु॥त मेव धीरो विज्ञाय प्रज्ञां कुर्वी ब्राह्मणः ॥ नान् ध्या याहूहूनू शब्दान् वा चोविग्लायनं हितत् इत्यादि॥ एतद्भि प्रायः कइ वेल्लिख्यते धीरोविवेकी ब्राह्मणो ब्रह्मभवितमि कुस्तमेव वेदांत प्रसिद्ध मात्मानविज्ञायादेोपरोक्ष तोशालानंतरंप्रज्ञामपरोक्षानुभवपर्यंत वेदांत वाक्य विचारक व तबहून कर्मोपासनाप्रतिपादकान शब्दान्। वाक्य संदर्भानू नानुध्यायान्न चिंतयेत् ॥ तर्हितान् ब्रूयाकिंने त्साहवा चावि ग्लापनं ग्लानिं करोतिद्वैत शास्त्रपाठ For Private and Personal Use Only नहीतिसर्वानुभवसिद्धमित्यलं पल्लवितेन ॥९॥ Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. तदेवमेतावताग्रंथसंदर्भेण मुख्याधिकारिणोवेराग्या दिसाधनचतुष्टयपूर्वकं वेदांत वाक्य विचारएव प्रत्यगभि १९ ब्रह्मापरोक्ष ज्ञान द्वारा मुख्य मोक्ष कारणमित्यभिहितं इदानीमसद्विचार्या पिबुद्धिमाद्य विषयासक्तत्यादि प्रतिबंधेना परोक्षज्ञानंयस्य न जायते तस्य मंदा ब्रह्मोपासनमेव मुख्य साधनमित्यभिप्रेत्यस साधनं ध्यान योग प्रतिजानतआ वार्याः॥ त्रियं चेति॥अयो रभेदार्थः॥ क्वचित इतिपाठ स्तस्मिन्प क्षेय तो मंदा री विचारं न लभते तो हेतोरित्यर्थः॥ त्रियं‍ निचयं शेत्यर्थः॥अने नाष्टांगयो त्रिपंचां गान्यथो वक्ष्ये पूर्वोक्तस्य हि लब्धये ॥ तैश्व सर्वैः सदाकार्ये निदिध्यासनमेव तु ॥ १०॥ नि त्याभ्यासादृते प्राप्तिर्नभवेत्सच्चिदात्मनः ॥ गप्रतिपादकं पातंजल मवेदिकत्वाद्वैशेषिकादिवदना दें। यमितिध्वनितं ॥ तं रज्या का निअंगानि ॥ निदिध्यासनां गिसाधक साधनविशेषान् प्रयाजादिवदित्यर्थः ॥ वक्ष्येइ तिनिदिध्यासन प्रतिज्ञा प्रयोजनमाह । पूर्वोक्तस्येति पूर्वोक्तस्य स्वरूपावस्थानलक्षणमोक्षस्य सि इयइति ॥ ही ति वेदांन प्रसिद्धै। ॥ तु शब्दः पातंजल वैलक्षण्येनलक्षणेन मोक्ष स्वसिद्धये इनि॥सुगममन्यत् रामः |॥१००॥ मंदाधिकारिणान्यन्सर्वकर्मसगुणोपासन विचाररूपं साधनंविहाय श्रद्धया चार्योक्तप्रकारेणनिर्गु १९ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नाबटीवनिदिध्यासेदित्याहनामावपिश्नोको॥१३॥इदाना मामानाधिकरण्पहा गब्रह्मवनिदिध्यासेदित्याहानियेतिस्पटाननुकानितान्यंगा नियःसहनिदिध्यासनकर्तव्यमित्यपेक्षायांता सिद्दिश्यत्तियमइसादिवास्यां। उत्तानार्थायुभावपिश्नोको॥१०॥इदानीमतेषांप्रत्येकमुद्देशकमेणसाभिमता निलक्षणान्याहासर्व मिस्सायेकर्विशतिमिः॥सर्वमाकाशादिदेहांतजगहह्मबाधासामानाधिकरण्यद्वारास्था णुयरुषादिवदित्यर्थः।तिविज्ञानान्निश्चयाडेतोरिद्रियाणाश्रोत्रादीनामेकादशकरणानांग्रामःसमूहस्तस्य तस्माद्ब्रह्मानिदिध्यासेन्जिज्ञासुःश्रेयसेचिरं॥१॥यमाहिनियमस्यागोमौनंदेशश्यकालता आसनंमू लबंधनदेहसाम्यंचस्थितिः॥२॥प्राणसंयमनचैवप्रत्याहारश्वधारणा आत्मध्यानसमाधिश्न मोक्तान्यंगानिक्रमात॥३॥सर्वब्रह्मेतिविज्ञानादिद्रियग्रामसंयमः॥यमोयमिनिसंप्रोक्तोऽभ्यसनीयो महर्मः॥४॥सजातीयेप्रवाहश्वविजातीयतिरस्कृतिः। संयमः॥सम्यकशब्दादिविषयाणाविनाशिलसा तिशयलादिदोषदर्शनात्सम्यकसमित्यर्थः।यमोविषयेभ्योनिवारणाअर्ययमइतिसंप्रोक्तानतकेवलमहिंसादि|| रित्यर्थःततअकिमित्यतआह॥अयंमुहर्महरभ्यसनीयइतिहास्वंयमलक्षयितानियमलक्षयतिसजातीय प्रत्सवागभिन्मबलातदेकाकारोवत्तिप्रवाहः॥चकाराद्विजातीयतिरस्कृतिर्विजातीयंब्रह्मात्मविलक्षणजगत्पूर्व - For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir २०|| अन्न-||संस्काराज्जायमानातदातदाकारतत्तिरित्यर्थःतस्सतिरस्कतिर्दोषस्मत्यापिकाउपेक्षानादरइयर्थः॥अनियरी. मत्स्यर्थः॥नतकेवलंशोचादिरित्यर्थः॥हीत्युपनिषसिद्धानन्वनयोरुपनिषत्पसिध्याकःपुरुषार्थ इनिचेदा हापरानंदइतिाततश्चकिमतआह॥नियमादित्यादिसुगम॥५॥इदानींततीर्यस्यागंलक्षपतित्यागइतिप्रपंच रूपस्यपचौनामरूपलसणारूप्यतेघटोय पोयमित्यादिनामरूपतोनिरूप्यतेन्यवहीयतेप्रकाश्यत इत्यर्थःगयेनतत्यपंचरूपसर्वाधिष्ठानभूनंपदार्थस्फुरणनस्यचिदात्मत्वावलोकनाचिनअजखतर नियमोहि परानंदोनियमालियतेबुधैः॥५॥त्यागःप्रपंचरूपस्यचिदात्मत्वावलोकनातात्यागो हिमहतीपूज्यःसयोमोसमयायतः॥६॥ वप्रकाशमानंब्रह्मनदात्मस्वरूपयस्यतदावस्तस्यावलोक नमनुसंपानंतस्मा तोर्यस्यागउपेक्षासस्वत्यागस्यागशब्दवाच्यः॥ईशावास्यमिदसर्व मित्यादिश्रुतेःाही|| - तिविहदनुभयप्रसिद्धानन्ययंत्यागोनकुत्रापिप्रसिद्धइत्याशंक्याहामहतांपूज्य तितत्रहेतायताहेतोर यंत्यागःसयोनुसंधानकालएवमोक्षमयःपरमानंदस्वरूपावस्थानरूपः॥अतएवात्यतलविदामिष्टलादितिप्रार सिहोयत्यागइत्यर्थः तस्मादयमेवमुक्षणाकर्तव्योनान्यःकेवलंसकमायकरणरूपइतिभावःएवमग्रेपूहा For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अयमनिलक्षयतिायस्मादितिजातिक्रियादिप्रवत्तिनिमित्ताभावात्मनोवाचामगोचरमतएवमौनतथापि योगिप्रससंयब्रह्मतत्सर्वदाबुघोविवेकीभवेत्तदहमस्मात्यनसंध्यादितिा॥॥॥नन्विदंप्रगभिन्न ब्रह्मानुसंधानध्यानरूपचतुर्दशमंगप्रतीयतेइत्यस्यास्वारस्यासकारांतरणमानमेवुलक्षयति।साईन अय| भावः॥प्रतिनिमित्नाभावातब्रह्मयथावागविषयंतथाजात्यादिप्रपंचापिसदसदादिविकल्पासहखारागाती यस्माहाचोनिवर्ततेअप्राप्यमनसासहायन्मानं योगिभिर्गम्यतद्भवेत्सर्वदाबुपः॥७॥वाचोयरमा निवर्ततेतहक्तकेनशक्यताप्रपंचोयदिवक्तयःसोपिशब्दविवर्जितः॥पाइतिवातद्भवेन्मानं सतीसहमजितागिरामानंतुबालानांप्रयुक्तंब्रह्मवादिभिः॥९॥आदावतेचमध्येचजनोयस्मि नवियतायेनेदेसततंव्याप्तंसदेशोविजनःस्मतः॥१०॥कलनात्सर्वभूतानांब्रह्मादीनांनिमेषतः। नइति विवाद त्यागोवामा केषामित्याहासनाचेप्रसिमित्याहासहजस्थितिनाम्नसिहमित्यर्थः॥न नवाड नियमनमेवप्रसिद्धमितिनेदताहार्द्धनागिरेतिइदानींदेशलक्षयति अत्रजनस्यत्रैकालिका भावभनभाविकासपतीयाज्ञेयः॥नतुलौकिकशास्त्रीयप्रतीतिभ्याविरोधादितिभावःसष्टमन्यत॥१०॥ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अन्नपथकालंलक्षयति॥कलनादितिनिमेषतआरभ्यकलनात्सर्गस्थितिप्रलया पारत्वादिस्यर्थः॥शेषस टी. २११॥आसनलक्षयति॥ सुखेनेति।यस्मिन्सुखेसुखरूपेब्रह्मणिचिंतनकर्तव्याकर्तव्याचिंतानवभवेत्ता बह्मासनविजानीयादिसन्वयः कीदृशंब्रह्मअजयंकालत्रयावस्थायीत्यर्थः॥सुगममन्यत्॥१२॥प्रसंगादा। सनविशेषलसयतिसिदंचतदासनंचायवासिद्धानामासनमितिकर्मधारयतत्परुषसमासाभ्याब्रह्मवेत्य कालशब्देननिर्दिष्टोपखंडानंदाहयः॥११॥सुखेनैवभवेद्यस्मिन्नजसंब्रह्मचिंतना आसनंतहि जानीयान्नेतरत्सखनाशनं॥१२॥सिद्धयत्सर्वभूतादिविश्वाधिष्ठानमव्यय।यस्मिन्सिहा:समावि टास्त सिद्धासनविदुः॥१॥यन्मूलसर्वभूतानांयन्मूलंचित्तबंधनामूलबंधासदासज्यायोग्योसो राजयोगिनी॥१४॥अंगानीसमतादिद्यात्समेब्रह्माणलायते॥ र्थः॥१३॥अथमूलबंधलायतिायन्मूलामिक तिचित्तवंधनंचितबंधकारणमूल ज्ञानंयन्मूलंतदाश्रयभूतंष्टयक्सत्ताशून्यत्वादिस्यर्थः।समूलबंधनत्यन्वयः राजयोगिनांव्यवहारेचविक्षिप्तचिनतालक्षणयोगश्रेष्ठवतीज्ञानपरिपाकयुक्तानामित्यर्थःशेषस्सष्टदा रामः नीदेहसाम्यलक्षयति अंगानामिति अंगानांब्रह्मणपध्यस्ता स्वभावविषमाणामधिष्ठानसमखरष्ट्यासमताविद्या २१ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चित्समेब्रह्माणिअंगवैषम्यमित्यत्राध्याहारः॥तन्नोलीयतेसमंब्रह्मरूपतयानतिष्ठतिड्यर्थः नहीं सत्रशेष शुकरवरजर्वनैवभवेदितिसंबंधः अंगानाविषमसभावलादितिभावः॥१५॥दानीरस्थितिलक्षय तिराष्टिमंतःकरणवृत्तिज्ञानमयीमरखंडब्रह्माकारामित्यर्थः॥फलमाष्यलाभावेपिरतिव्याप्यत्वादितिभाव: सष्टमन्यत्॥६॥ननुतथापिप्रतिनिमित्ताभावादिद्रियाविषयब्रह्मरूपलेनप्रत्यक्षजगतोदर्शनकथस्या नोचेनैवसमानलमजलंशुकरक्षवतू॥१५॥दृष्टिज्ञानमयीकलापशेड्रह्ममयंजगतासादृष्टिः परमादाराननासानविलोकिनी॥१६॥ष्टदर्शनश्याना विरामोपत्रवाभवेतादृष्टिस्तत्रैवकर्त माननासाग्रविलोकिनी॥१७॥चित्तादिसर्वभावेषब्रह्मलेनैवभावनात्॥निरोधःसर्वरत्तीनीषा णायामःसउच्यते॥१८॥निषधनप्रपचवरेचकारयःसमारण: दिसस्वारस्यात्पशांतरेणादावाशE ब्दःपक्षांतरेदृष्टिीत्यादिश्रोत्रादिसर्वत्रिपुटीनामपलक्षणाब्रौवेसर्वमितीत्येवमात्रैक्रति कार्यतिभा व अथप्राणायामलक्ष्यतिचित्तादीति मनोधीनतालागस्वमनोनिरोधेनैवप्राणनिरोधानता माणनिरोधेनपातंजलाभिमतेनमनोनिरोधसदधीनसाभावादितिफलितार्थः॥१८॥अप्राणायामसामि मतेनरेचकादिविभागत्रयेणलक्ष्यति। For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अनुनिषेधनमितिअनात्मापेक्षात्मानुसंधानतदाानिरेचकादिशब्दवायानीतिभावार्थः॥१॥नन्नयंत्रिविधोपि टी. २२ प्राणायामोनकुत्रापिश्रुसत्स्यपेक्षायामन्त्राधिकारिणमाहाईन।अयमुक्तलक्षणप्राणायामः॥चकारावेदन | ययुक्तइत्यर्थः॥प्रबहानीप्रकर्षणासंभावनादिरहिततेनबदामामात्मबोधयुक्तानानिःसंदेहापरोक्षज्ञानि नामित्यर्थः॥योग्यःइसध्याहारःतत्रतः॥अज्ञानामिनिा॥इदानीप्रत्याहारंलयतिविषयेषिति। ब्रह्मेवास्मीतियारत्तिःपूरकोवायूरीरितः॥१॥ततःसवृत्तिनैनल्यकुंभकःप्राणसंयमः॥ यंचापिप्रबुद्धानामज्ञानीघ्राणपाडणात॥२०॥विषयेधात्मतादृष्ट्वामनसश्चित्तमज्जनं॥प्रसा हास्सविज्ञयाभ्यसनायोममभिः॥२॥यत्रयनमनोयातिब्रह्मणस्तत्रदशनात्म क वाशब्दादिषअन्त्यव्यतिरेकाभ्यामात्मभावंसत्तासरत्ताप्रियतामानंदृष्टानसंपायततिशेषः आत्मभावेन मनसोंतःकरणसचित्तस्यमज्जनंनामरूपक्रियानसंधानराहित्यसःप्रत्याहारःगततःकिमतभाहाअभ्यस नायइति॥१॥धारणालक्षयतिपयनियनयन्त्रयस्मिन्यदार्थमनोयातिगच्छतितत्रतत्रब्रह्मणःसत्तादिमा रामः त्रस्सनोमायुपेक्षयादर्शनादनुसंधानान्मनसोधारणानन्याधारादिषट्चक्रमध्येएकत्रमनसोधारणप्रसिहमत २२ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सोक्तलक्षणाधारणापरोलशामताऽन्यातुपातंजलाभिमताप्राणायामादिवदपरेतिभावः॥चएवेत्सव्ययस्य विदीतविदनुभवप्रसिडियोतयति॥२२॥आत्मध्यानलक्षयतिब्रह्मैवेतिासहत्यांस तीप्रमाणातवा पायोग्यावृत्तिस्तयारुलायानिरालंबतादेहाद्यनसंधानरहित्यातयास्थितिरवस्थानमित्यर्थः॥शेषसाशा |अथास्यसमाधिरूपपंचदशममंगलक्षयतिनिर्विकारतयाविषयानसंधानरहिततयांतःकरणरत्यापन॥ मनसाधारणचैवधारणासापरामतागरणब्रह्मेवास्मीतिमहत्यानिरालंबतयास्थितिः॥ध्यान शब्देनविख्यातापरमानंदायिनी॥२३॥निर्विकारतयारस्याब्रह्माकारत यापनः॥त्तिविस्म रणसम्यक्समाधिज्ञानसज्ञिकः॥२४॥मचारुत्रिमानंदतावत्मायःसमभ्यसत्ता कारतयारसायन्सम्यसंस्काररहितध्यातध्येयाकारवृत्तिशून्यत्वमित्यर्थः॥ वृत्तिविस्मरणहैताननस धानसमाधिः॥पंचदशमंगमित्यर्थःननरत्तिविस्मरणस्याज्ञानरूपलात्कथसमाधिसमतःसमायविशिन टिज्ञानसंज्ञकःब्रह्माकारमात्रतयास्फरणादित्यर्थः॥२४॥इदानीयदर्थ सांगमिदंनिदिध्यासनमतंतदा ह॥अरुत्रिमानंदंखरूपभूतानंदाभिव्यंजकनिदिध्यासनमित्यर्थः॥चकारायथाबडिवेदांतविचार मपानिास्पष्टमन्यत्॥२५॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ-नएवमभ्युस्यतःफलमाहाततति साधननिर्मक्तःसाधनाभ्यासरहितस्यर्थःगएतस्पतहेदांतसिखारी २३ रूपब्रह्मवेतिभावः॥२६ असमाधिपर्वतोयोगोमहाफलोपिसुकररसनाोनकार्यस्याहदाभ्यास माधाविति सटोर्थः॥२७ालयतितत्रलयोनिद्रातमःकार्याकार्य विवेकाविरूपाविषयस्फरणार साखादोचन्योहमित्याद्यानंदाकोरततिःचपनःशून्यताकषाय:चित्तदोषारागहेषादितीव्रवासनयाचि वश्यायावृक्षणात्सःप्रयुक्तःमनभवेत्स्वयं॥२५॥ततःसाधननिर्मक्तःसिडोभवतियोगिराट्।। तत्स्वरूपनचेतस्यविषयोमनसोगिगारासमाधौक्रियमाणेतविघ्नान्यायातिबलात्॥अनुस पानराहित्यमालसंभोगलालसं॥२ालयस्तमश्वविक्षेपारसास्वादशंभून्यतापरावयदिनबाह ल्यंत्यापेब्रह्मविदाशनैः॥॥भाववृत्याहिभावत्वभून्यत्साहिशून्यता[ब्रह्महत्याहिपूर्णतया पूर्णत्वमभ्यमत्॥२९॥ तस्यस्तब्धीभावःकषायःसुब्बतेसर्थःसष्टमन्यतारणावृत्तिरेखबंधमोसकारणमित्या हाभावेति भावरस्याघटायाकाररत्याभाववतन्मयतोशून्यत्साअभावयेत्यर्थः।शून्यताजडतेत्यर्थः।ही|| एमः तिलोकप्रसिद्धी तथाब्रह्माकारत्यापूर्णत्वंहीतिविरसिहोततःकिमतआहातथेति ॥२९॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्रब्रह्मतिस्तोतुमितरांवर्तिनिंदति स्पष्टतामेवर्तिस्तोति॥३॥३॥स्तस्यलेहेतुमाहासुगमगाताने विशब्दवादिनोनिंदतिाकशलाइतिायतरवंतस्मात्॥३॥यथाब्रह्मायालयासनकायाायथासनकायास्त थाशकाद्याइतिसंप्रदायादर्शितः॥रतेनब्रह्मादिस्यलादतिश्रेष्टोयसमाधिपर्यतीराजयोगःसर्वदामुमशुभिः येहिरत्तिविहायनांब्रह्माख्या पावनीपरातेतस्थैवजीवनिपभुमिश्नसमानराः॥३णायेहितिविजा नतिजालापिवई यतियतिवैसत्सरुषाधन्यावयास्तेभवनत्रये॥शायपातिःसमारहापरिपक्का चसापनातेसहातांपाशानेतरेब्रह्मवादिनः॥३शकशलाब्रह्मवा गारत्तिहीनाःसुरागिणः॥ते प्यज्ञानतमानूनंपनरायांतियांतिच॥३३॥निमिषाई नतिष्ठतिरर्तिब्रह्ममयींविनायथातितिब्रह्मा यासनकायोःशकादयः॥३४॥कार्यकारणतायाताकारणेनहिकार्यता॥ वनीयतिधनित॥३४ातदेवंस्था निमतसागयोगमभिधायपूर्वोफ्क्रांतसारख्यापरपर्यायवेदात विचारमपसंहरतिकार्यस्यादिभि:पंचभिःश्लोकैः कार्यघटपटादिरूपेविकारेकारणतामृतंलादिरूपासर्वविकाराधिष्ठानताआयाता_गताकारणेतुकार्यतानही तिप्रसिद्धंगततःकारणाकार्याभावेकारणलंनश्सेताननुकथंकारणेकार्याभावत्सतआह॥विचारतइति । शब्द For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie अनु.| यथायंदृष्टांतस्तथाकाशदिकारणतास्तिस्यादिसत्तादिरूपव्यवहारहेतुःसत्यज्ञानादिरूपब्रह्मणःकारणता, टी. २४ आयाताअनुगताब्रह्माणितुआकाशदिकार्यतानहीतिमतःपरमार्थतःआकाशायुभावब्रह्मणःकारणतापिन हातिदाष्टीतिकोर्थः॥३५॥ ततःकिमताहअतिअयानंतरंकारणखनिरत्तीयप्रसिद्ध शाईमनोवा कारणवंततोनश्येत्कार्याभावेविचारतः॥३५॥अथ शुद्धभवेदसयदेवाचामगोचरंगद्रष्टव्यं मृहटेनेवहशतेनपुन:पुनः॥३६॥अनेनैवप्रकारेणरत्तिर्ब्रह्मात्मिकाभवेत्॥उदेतिवद्धचि त्तानोंरतिज्ञानंततःपरं॥३॥कारणत्यतिरेकेणपमानादोविलोकयेत्॥अन्वेयेनपनस्ताडि कार्यनित्यपश्यति॥३॥कार्यहिकारणपश्यत्पश्चाकार्यविसर्जयेत्॥कारणवंततोगच्छेद वाशष्टभवन्मुनिः॥३॥ चामगोचरंवस्तुतद्भवेताननःक्षणिकलेनैकदाविचारितेपिपनरन्यथे। भातीत्यतआह॥दृष्टव्यमिति॥३६॥ न केवलमयविचारोज्ञानसाधनमेवापितध्यानसाधनमपीत्याहा अनेने तिस्पष्टं॥३॥तमेव विचारंविशदयतिहाभ्याकारणमितिआदीप्रथमकारणत्यतिरेकेणकार्यविरहेणवि| रामः चारयेत्ायनरतत्कारणमन्न येनानतत्याकार्यतिनित्यं प्रपश्यतीतिायहादीकार्यकारणमेव विचारयेत् ।। २४ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||पश्चात्तत्कार्य विसर्जयेत्॥ नानु संद्ध्यात् कार्य वर्जने सति कारणतं स्वत्तएवगच्छेत् ॥ एवं कार्यकारणवर्जुने वशिष्टं सच्चिन्मात्रं मुनिर्मननशीलः स्वयमेव भवेदिति ॥३९॥न न विचारजन्यापरोक्षज्ञानेने वान्यथा स्थितंव स्तुयथास्थितं भवेत्॥परंतु परोक्षज्ञानमात्रेणकथं भवेदित्याशंक्य स दृष्टांत माह ॥भावितमितिअयं भावः ॥ यद्यपि परोस ज्ञानेन प्रमात गतावरण निवृत्तावपिप्रमेयगतमावरणं न निवर्त्तते ॥ तथापिनिश्वयात्मना निश्च यबुध्यापुरुषेण यद्वस्तु तीव्रवेगेनाहर्निश्यावृत्या भावितं चिंतितं ॥ तद्वस्तु ज्ञेयमपि शीघ्रपुमान् ज्ञाता भवेत्॥है। भाविनंतीव्रवेगेन यद्वस्तु निश्चयात्मना ॥ ५मांस्तू डिभवेकी ज्ञेयं भ्रमर कटवत्॥४॥अदृश्य भावरूपंच सर्वमेवचिदात्मकं ॥ सावधानत यानित्यं खात्मा नचैव भावयेत् ॥४१॥ निसर्वलोकप्रसि है ॥ तमेवृदष्टांत माह ॥भ्रमर की य्वदिति ॥भ्रमरे णानीतो जीवन्नेव स्वकुंड्या प्रवेशितोयः कीरः समथाभयात् भ्रमरध्यानेन भ्रमर एव भवति तद्वदिति ॥४॥ मृतो भावना बलात् अन्यदेवान्यदूवेत् किंपुनस्तदेव तत्तस्मा त्॥अदृश्यं दूष्ट्ररूपं ॥ भावरूपं दृश्य चकारादर्शनं ॥ एतत्सर्वभिन्न स्वभावमपि चिदात्मकं निर्विशेषं स्फरण मात्ररूपं भावयेदित्यर्थः॥चपनः॥नमेव खात्मानं सावधानतया नित्यभावयेदिति ॥४१॥ एतदेवविरणेति ॥ दृश्य For Private and Personal Use Only मिति ॥ Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अन्न दश्यघटपटादिकमदृश्यतामाधिष्ठानचिद्रपुतांनीबाहीतिविद्वत्यसिद्धीब्रह्मायाकारेणकल्पितपरिछिन्ना टी. २५ नामादिनिवत्तारहदाकारेणापरिकिन्नरूपणेत्यर्थः॥चिंतयेताततःकिमतभाह।चिद्रसपूर्णयास्फुरत्सुख पूर्णयाधिया निस्ससुखेविदास्तिष्ठेदिति॥४२॥इदानीमुक्तंखाभिमतयोगमुपसंहरति॥ किंचित्खसंपकादम्या मला:रागादयोयेषाहठयोगेनपातंज लोकेनप्रसिडेनाष्टांगयोगेनसंयतोयंवेदीतोक्तोयोगइतिशेषसष्टे रसंहारश्यतांनीलाब्रह्माकारेणचिंतयेताविहानिस्ससुखेतिष्टेडियाविद्रसपूर्ण या॥४२॥ एभिरंग:समायुक्तोराजयोगउदाहतः॥किंचित्पककलायाणांहठयोगेनसंयतः॥४॥परिपकं मनोयेषाकवलायचसिद्धिदः॥गुरुदैवतभक्तानासर्वेषासुलभाजवात्॥४४॥ अवकषां योग्यस्याकांक्षायासर्वग्रंथार्थमुपसंहरमाहापरिपक्कमिनिायेषांमनःपरिपकंपकमलंगगादिरहितमि तियावतातेषामित्सध्याहारः तेषांजितारिषगाणापुरुषधरंपराणाकेवलंपातंजल्यभिमतयोगनिरपे साअर्यवेदांताभिमतयोगःसिद्धिदः॥प्रत्यगोभिन्नब्रह्मापरोक्षज्ञानहागखखरूपावस्थानलक्षणमुक्ति|| रामः प्रदःचकारोवधारणानान्येषामपरिपकमनसा मित्यर्थःनिनपरिपकमनखतिदुर्लभाइसाकांक्षायामस्या २५ For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पिसापकलादतोप्यंतरंगसाधनमाहागुरुदैवतभक्तानामिति जवादितिशप्रमित्यर्थः॥सर्वेषामितिपदे नवर्णाश्रमादिनिरपेक्षमनष्यमात्रंगहीतज्याअतएवगुरुदैवतभक्तेरंतरंगत्वातथाचश्रुतिः।यस्य देवेषराभक्तिर्यथादेवेतथागुगातस्येतेकषिताह्मा:प्रकाशंतमहात्मनतिम्मितिश्चतहिडिप्रणिपा तेनाडावान्लभतेज्ञानमित्यायाः।अयंभावःगुरुदैवतभक्तानांपरिपकमनस्लादतिःसाध्यान्यपिसाए नानिसुसाध्यानिभवंतीतिहेतोगुरुदैवतभजनमेवधर्माविरोधेनसर्वैःकार्यमितियरममंगलं॥४४॥पूर्णय मापरोक्षेणनित्यात्मज्ञानकाशिका॥अपरोक्षानुभूत्यारयाग्रंथराजप्रदीपिकानमस्तस्मभगवतेशंकरा चार्यरू पिणे॥येनवेदीतविद्येयमुहतावेदसागराताशयद्ययंशंकरस्साक्षाहेदांतांभोजभास्करःानोदिष्येत्त हिंकाशेतकन्यासादिसत्रित॥३॥अत्रयसंमतंकिंचित्तगुरोरेवमेनहिाअसंमतंतुयलिंचितममैवगगन हायप्रसादादहंशब्दप्रसयालवनहियः अहंसजगदालंकःकार्यकारणवर्जितः॥५॥तस्यश्रीगुरुराज स्वपदान्तसमर्पिता दीपिकामालिकासेयंतलपागणगंफितागई।योहंखाजानमात्राज्जगदिदममवखादि देहांतमादौस्वखनादिवदेवसोहमधनाखाज्ञानत केवलंब्रीवास्याहितीयपरमसुखमयनिर्विकारं विनापंजा गसादिवदेवदेवगुरुसत्ससासादोस्थितात्काइतिश्रीवियारण्यविरचिताअपरोसानुभूतिदीपिकासमाप्ता, D%3D For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुः अजरोहममरो हंप्राज्ञो हंप्रत्यगात्मबोधो हं! परमानंदमयोहं परम शिवोहं भवामिपरिपूर्णः ॥ १॥ अथज्ञा निमहिमा टी. २६ संग्रहश्लोकेन लिख्यते ॥ तीर्थेति॥तीर्थे अथवाश्वपचगृहे चांडाल वेश्मनि नष्टस्मृतेर पिरस्परपा ही नोपि देहंस जनू ज्ञानसमकालमुक्तः ज्ञानेनएतत्समकालएवमुक्तः अपगतशोकः विशेषेण अवगतः सन् कैवल्यं मा समाति प्राप्नोति ॥४४॥ रथ्यात रे ति॥रथ्यांतरे पण्य मार्गे मूत्रपुरीषमध्ये मूत्रमल यतभूमैौ ॥ चांडाल वेश्म निअंत्यजगृहेअ तीर्थेथवावपचगृहे वा नष्ट स्मृतिर्वा परित्यजन्दे हैं। ज्ञान फलकालसमये कैवल्यंयातिविगतशोकः ॥४४॥ रथ्यांतरे मूत्रपुरीषमध्ये चांडाल वेश्मन्यथ वा श्मशाने ॥ कृतप्रय लोह्य कृत्यत्रो देहावसा नेलभतेच मो॥४५॥ अतिवादी तिक्षेत नावमन्येत किं चिनानि चैव देहमा श्रित्य वैरंकु याञ्चकेनचि ॥४६॥ न कुर्यान्नवदेत्कििं त्साध्वसाधुषु ॥ थवाश्मशाने सुखंवर्ततेतत् श्मशानंतंत्र कृत प्रयत्न अरुद्रप्रयत्नः प्रयत्न ही नो पिदेहावसाने देहस्य अवसाने अंते मो सलभते प्राप्नोति ॥४५॥ अतिवादे ति॥अतिवादान अतिक्र मान तितिक्षेत स हेतु किं चनकि म पिन अवमन्येत एनं देह आश्रित्य केनचित् वैरंन कुर्यात्॥४६॥ नकुर्येति ॥ रामः किंचित्साधुषुप्रियं असाधुषु अप्रियं न कुर्यात् न वदेत् नध्यायेत् आत्मारामः सुखं यस्य स मुनिः अनयानुयाज २६ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अकिंचनइति अकिंचनस्यदरिद्रस्यदांतस्यशमादियुक्तस्यशांतस्पशातियुक्तस्यसमंचेतोयस्यसःतस्यपि याप्रियरहितमनसःमयागुरुणासंतुष्टमनसःदिश:सुखमयाःसुखरूपारुतोपदेशादितिशेषः॥४पानि वासनेति निर्वासनःनिरालंबःआश्रयवर्जितःखदंदासाधीनःमुक्तबंधनःमुक्तानिगणनाबंध नगनिया स्यसःरताहशोयोगीसंस्कारवातेनप्राग्जन्मकर्मलक्षणेनवायनाक्षिप्त आक्रांततर्हिशुकपर्णवत्चे। आत्मारामोन्यारत्याविरेनडवन्मुनिः॥४॥अकिंचनस्सदातस्सातस्यसमचेतसः।मयासंतु मनसःसर्वासुखमयादिशानिर्वासनोनिगलंबाखळंदोमुक्तबंधनःसितासंस्कारवात. नचेष्टतेशुकपर्णवत्॥४९॥मोक्षस्यनहिवासास्तिननामांतरमेववाणअज्ञानहदयग्रंथिनाशो मोक्षःसद्धिरुच्यते॥५०अहिमिवजनयोगसर्वदावर्जयेद्यःकणपमिवसुनारोंयक्तकामाविरा नियमति॥४॥मोक्षेति।मोक्षस्यवासःगृहंनअस्तिग्रामातरमेवान्यः ग्रामोपिनास्तिहृदयग्रंथिःमना नंतनाश:अज्ञाननाशःमोक्षःसद्भिःउच्यते॥५०॥अहिमिवभुजंगमिवसर्वदाजनयोगजनसंसर्मकुण पमिवशववतनारीवनितासक्तकामासक्ताःकामा:अभिलाषा:येनसःविरागीविषयेषनासक्तः ॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अनादरंतांदवंशतःअवसानंयस्याःतांविषयासिविषयज्याप्तिंविषमिवमन्यमानःजयतिसर्वोत्कृष्टत्वेनवर्तते टी. २७यःसःपरमहंसःसर्वसन्यासिमक्तिभावंमोहंसमेनिगछतिभारतेचरमाध्यायेत्यासोक्तिः।अजराम |मरमेकंध्येयमायंतशून्यंसगुणमगुणमायस्थूलमत्यंतसूक्ष्मणनिरुपममनमेयोगिनांझानगम्यंत्रिभव विषमिवविषयार्शिमन्यमानोदरंताजयतिपरमहंसोमक्तिभावंसमेति ॥५१॥ ॥ नगरुमाशंलाप्रपन्नोस्मिविष्णा॥इतिश्रीमत्सरमहंसपरिव्राजकाचार्यश्रीभगवसादशिष्यविरचितेत्री विद्यारण्यकतटीकाअपरोशानभूतिदीपिकासमाप्ता। इतिसदीकाअपरोक्षानुभूतिः समाप्ता ॥ वाराणसीप्रसादस्पनियोगेनप्रयत्नतःकाशीसंस्कृतमद्रायामंकितोयशिलाक्षरैः॥॥श्रीकाशीजीमेमहल्ले होदकटोराश्रीयतबाबूवाराणसीप्रसादजीके मकान में काशीसंस्कृतमद्रायंत्रमेछपी जिनकोलेनाही यउनकोउक्तस्थानमे श्रीबाबूवाराणासीप्रसादजीकेपास याकचौरिगलीमेभाईप्रतापसिंहजीके पास|| रामः मिलेगी संबत् १९४१ ॥ ७ ॥ For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इतिसटीकाअपरोक्षानुभूतिःसमाप्ता For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only