________________
रायाणिए ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
[ रिउन्हाता
रायाणिए - रत्नाधिक:- चिरदीक्षितादिः । दश० २३५ । राता - रायवन्तः शब्दान् कारयन्तः स्वज पिकाभ्यतु वाद
गीतार्थः । ओघ १७ ।
रायाभिओग - राजाभियोगः । आव ० ८११।
रायाभिसेय - राज्याभिषेक - राज्याभिषेक - राज्याभिषेकसामग्रोम् । ज्ञाता० ५१ । रायारविखयो- सिरोरक्षः । नि० चू० प्र० ११५ अ । रायाराम - राजाराम : - क्षत्रियपरिव्राजकविशेषः । औप०
६१ ।
रायाराया- राजराजः -क्षत्रियपरिव्राजकविशेषः । औप० ६१ ।
रायावगाराराया साहिए
या हिट्ठिय-राजाधिष्ठितः - स्वयमध्यासितः
१८९ ।
। ज्ञाता० २३६ ।
। ज्ञाता० ४६ ।
· ज्ञाता०
रायाहिणकज्जा-राजाधीनां कार्यों यस्य स राजाधीन राह-राधः । उत्त० १६ ।
कार्याः । ज्ञाता० १८६ |
यन्तः । जं० प्र० २६४ ।
रावेइ - घृत जलाभ्यामार्द्रयति । ज्ञाता० २०६ । राशि - सजातीयवस्तुसमुदायः । विशे० ३२८ । राशि:स्कन्धे का थिकनाम । वि० ४१६ । राशित्रयच्यापकः- वेदाशिकः । आव० ३११ । राष्ट्र - जनपदेकदेशः । भग० ६९१
राष्ट्रपाल - मायापिण्डोदाहरणे नाटकविशेषः । पिण्ड० १३८ ।
रासी- राशि:- त्रैराशिकपन्वराशिकादि । ठाणा० २६३ ॥ धान्यादेरुत्करस्तदविषयं सङ्ख्यानं राशिः स च प राशिव्यवहारः इति प्रसिद्धः, । ठाणा० ४६७ । बहुल्ले दश ० चू० ७४ । राशि:- स्कन्धे कार्थिकनाम । विशे० ४२६ ।
शहक्खनणा-राघक्षमणा - आर्याविशेषः । उत्त० ९९ । राहग - आराधकः । आ० उ० । राहस्सिए - राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताचाः । बृ० द्वि० ५६ व
रालउ - कंगुभेया । दश० ० ९२ । कङ्गुलपलालम् । राहु-भगवत्यां द्वादशशतके षष्ठ उद्देशकः । भग० ५५२ ॥ नि० चू० द्वि० ६१ अ ।
राहुकम्मं राहुकर्म रहुक्रिया । सूर्य० २८८ । राहुहत जस्थ रविससीण गहणं आसी तं राहुहतं ॥ नि० चु० तृ० ६६ अ ।
राहुहय-राहुहूतं यत्र सूर्यस्य वा ग्रहणम् । ६२ अ ।
राहू-अष्टाशीती महाग्रहे चतुश्चत्वारिंशत्तमः । ठाणा० ७९ ॥ भगवत्यां द्वादशशते षष्ठीद्देशकः । भग० ५८५ | राहुः ॥ जं० प्र० ५३५ । सूर्य० २८७ । रिखा रेखा । बृ० प्र० ८८ अ
रायाहीण - राजाधीनः - राजवशवर्तिनः । ज्ञाता० १८९ । रायो - चमरेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०३, ५०५ । राल - रालक-तृणविशेषः । सूत्र० ३०९ ।
Jain Education International
•
रालग - बोषधिविशेषः । प्रज्ञा० ३३ । लक:- धान्य- | विशेषः । तृणपश्ञ्चके चतुर्थो भेदः । आव०६५२ । रालक:धान्यविशेषः । दश० १६३ । रालगः । आव० ८५५ । रालक:- कङ्गविशेषः । ठाणा० ४०६, २३४ । रालक:कङ्गविशेषः । भग० २७४, ८०२ । रालकः - कङ्ग विशेष एव स चायं विशेष: बृहच्छिराः कङ्कुरल्पशिरा रालक: । जं० प्र० १२४ । अल्पतरशिरा रालकः । नि० चू० प्र० १४४ आ ।
रालियं -रालिकं अतिशयेन स्कारप्रभूतवेला मिति यावत् । व्य० द्वि० ४८ आ ।
राव - प्रशिवप्रादुर्भावः । नंदी० ६२ ।
शवग-राजा । नि० ० द्वि० १०७ अ ।
रावण - सीतापहारी राक्षसः । प्रश्न० ८७ । नारायणवासुदेवशत्रुः । आव० १५६ ।
व्य ० प्र
रिगणं प्रग्रतः किचिचलनं । वृ० तृ० ११ रिछो-अच्छल्लो | नि० चू० द्वि० १२६ म । रिछोली- पङ्क्तिः । विशे० ६२० । रिउगइ - ऋजुगतिः- गतिभेदः । भग० २८७ | रावण :- | रिउजड़ - ऋजुजड: - शिष्यभेदः । मग० ६१ । रिउन्हाताऋतुस्नाता । आव० ३४३ ।
( ८९३ )
For Private & Personal Use Only
www.jainelibrary.org