SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ रायाणिए ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ रिउन्हाता रायाणिए - रत्नाधिक:- चिरदीक्षितादिः । दश० २३५ । राता - रायवन्तः शब्दान् कारयन्तः स्वज पिकाभ्यतु वाद गीतार्थः । ओघ १७ । रायाभिओग - राजाभियोगः । आव ० ८११। रायाभिसेय - राज्याभिषेक - राज्याभिषेक - राज्याभिषेकसामग्रोम् । ज्ञाता० ५१ । रायारविखयो- सिरोरक्षः । नि० चू० प्र० ११५ अ । रायाराम - राजाराम : - क्षत्रियपरिव्राजकविशेषः । औप० ६१ । रायाराया- राजराजः -क्षत्रियपरिव्राजकविशेषः । औप० ६१ । रायावगाराराया साहिए या हिट्ठिय-राजाधिष्ठितः - स्वयमध्यासितः १८९ । । ज्ञाता० २३६ । । ज्ञाता० ४६ । · ज्ञाता० रायाहिणकज्जा-राजाधीनां कार्यों यस्य स राजाधीन राह-राधः । उत्त० १६ । कार्याः । ज्ञाता० १८६ | यन्तः । जं० प्र० २६४ । रावेइ - घृत जलाभ्यामार्द्रयति । ज्ञाता० २०६ । राशि - सजातीयवस्तुसमुदायः । विशे० ३२८ । राशि:स्कन्धे का थिकनाम । वि० ४१६ । राशित्रयच्यापकः- वेदाशिकः । आव० ३११ । राष्ट्र - जनपदेकदेशः । भग० ६९१ राष्ट्रपाल - मायापिण्डोदाहरणे नाटकविशेषः । पिण्ड० १३८ । रासी- राशि:- त्रैराशिकपन्वराशिकादि । ठाणा० २६३ ॥ धान्यादेरुत्करस्तदविषयं सङ्ख्यानं राशिः स च प राशिव्यवहारः इति प्रसिद्धः, । ठाणा० ४६७ । बहुल्ले दश ० चू० ७४ । राशि:- स्कन्धे कार्थिकनाम । विशे० ४२६ । शहक्खनणा-राघक्षमणा - आर्याविशेषः । उत्त० ९९ । राहग - आराधकः । आ० उ० । राहस्सिए - राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताचाः । बृ० द्वि० ५६ व रालउ - कंगुभेया । दश० ० ९२ । कङ्गुलपलालम् । राहु-भगवत्यां द्वादशशतके षष्ठ उद्देशकः । भग० ५५२ ॥ नि० चू० द्वि० ६१ अ । राहुकम्मं राहुकर्म रहुक्रिया । सूर्य० २८८ । राहुहत जस्थ रविससीण गहणं आसी तं राहुहतं ॥ नि० चु० तृ० ६६ अ । राहुहय-राहुहूतं यत्र सूर्यस्य वा ग्रहणम् । ६२ अ । राहू-अष्टाशीती महाग्रहे चतुश्चत्वारिंशत्तमः । ठाणा० ७९ ॥ भगवत्यां द्वादशशते षष्ठीद्देशकः । भग० ५८५ | राहुः ॥ जं० प्र० ५३५ । सूर्य० २८७ । रिखा रेखा । बृ० प्र० ८८ अ रायाहीण - राजाधीनः - राजवशवर्तिनः । ज्ञाता० १८९ । रायो - चमरेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०३, ५०५ । राल - रालक-तृणविशेषः । सूत्र० ३०९ । Jain Education International • रालग - बोषधिविशेषः । प्रज्ञा० ३३ । लक:- धान्य- | विशेषः । तृणपश्ञ्चके चतुर्थो भेदः । आव०६५२ । रालक:धान्यविशेषः । दश० १६३ । रालगः । आव० ८५५ । रालक:- कङ्गविशेषः । ठाणा० ४०६, २३४ । रालक:कङ्गविशेषः । भग० २७४, ८०२ । रालकः - कङ्ग विशेष एव स चायं विशेष: बृहच्छिराः कङ्कुरल्पशिरा रालक: । जं० प्र० १२४ । अल्पतरशिरा रालकः । नि० चू० प्र० १४४ आ । रालियं -रालिकं अतिशयेन स्कारप्रभूतवेला मिति यावत् । व्य० द्वि० ४८ आ । राव - प्रशिवप्रादुर्भावः । नंदी० ६२ । शवग-राजा । नि० ० द्वि० १०७ अ । रावण - सीतापहारी राक्षसः । प्रश्न० ८७ । नारायणवासुदेवशत्रुः । आव० १५६ । व्य ० प्र रिगणं प्रग्रतः किचिचलनं । वृ० तृ० ११ रिछो-अच्छल्लो | नि० चू० द्वि० १२६ म । रिछोली- पङ्क्तिः । विशे० ६२० । रिउगइ - ऋजुगतिः- गतिभेदः । भग० २८७ | रावण :- | रिउजड़ - ऋजुजड: - शिष्यभेदः । मग० ६१ । रिउन्हाताऋतुस्नाता । आव० ३४३ । ( ८९३ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy