Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अविमोति
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अविसारओ ]
अविमोन्ति - अविमुक्ती, गृद्धिः । नि० चू० प्र० १५५ अ | | अविरयसम्म हिट्ठी - अविरत सम्यग्दृष्टिः, देशविरतिरहितः अवियं - उच्छिष्टम् । बृ० प्र० २७१ आ । सम्यग्दृष्टिः, भूतग्रामस्य चतुर्थं गुणस्थानम् । आव ० ६५० । अवियत्तकुलं - जत्थ बहुणावि कालेण भिक्खा न लब्भइ । अविरलं - परस्परासन्नम् । प्रश्न० ८३ ।
दश० चू० ७७ ।
अवियद्धो- अविदाध:, अतृप्तः । ( महाप्र० ) अवियाई - इत्येवमादीनुद्दिश्य । आचा० ३५३ । अवियाउरी - अप्रसविनी । आव ० २१२ । अवियाणओ - अविजानन्,
अविरलपत्तो - अविरलपत्रः । जीवा० १८७ । अविरहिए - अविरहितम् - चूक स्खलित न्यायादपि न विरहितः, अथवा प्रदीर्घ कालोपभोग्याहारस्य सकृद्ग्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थम् । भग० ।
२० । हिताहित प्राप्तिपरिहारशून्य
मनाः । आचा० ७० ।
अवियारं- अपराक्रममप्रभवति काले । ( भक्त ० } अवियार - अविचारम्, चेष्टात्मक विचारविरहितमरणानशनतपः । उत्त० ६०२ । अविकारा - गीतादिविकाररहिताः । बृ० प्र० ३१० आ ।
अवियोगज्झवसाणं - अवियोगाध्यवसानम्, अविप्रयोग
दृढाध्यवसायः । आव० ५८५ ।
१०१ |
भविरइ - अविरतिः, इच्छाया अनिवृत्तिः । भग० अविरइय - अविरतिकः । आव० २१८, ६२०, ६४०, ४०४, ५६० । दश० ८९ । गृहस्थी । ओघ० १९४ । अविरए - अविरतः, प्राणातिपातादिविरतिरहितः, विशेषेण वा तपसि रतो यो न भवति सः । भग० ३६ । अविरओ अविरतः, न विरतः, सावद्यव्यापारादनिवृत्तमनाः । प्रज्ञा० २६८ । अविरतओ-अविरतः । आव० ३९६ ।
अविरतकायिकी - कायिकी क्रियायाः प्रथमो भेदः । मिथ्या दृष्टेरविरतसम्यग्दृष्टेव उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धना । आव० ६११ ।
अविरति - अविरतिः, अब्रह्म । ठाणा० ३७२ । अप्रत्या ख्यानमथवा अविरतिरूपो भावः, शस्त्रम् | ठाणा० ४९२ । अविरतिः । आव ० ९३ । अविरतिया - अविरतिका, न विद्यते विरतिर्यस्याः सा । ठाणा० ३७२ । अविरतिका । आव० ३९६ ।
अविरत्ताए अविरक्तया विप्रियकरणे । भग० ५७९ । अविरतो - अविरक्तः । औप० १३ | अविरय-अविरतः, अनिवृत्तः । प्रश्न० ३० । मिथ्यादृष्टिः सम्यग्दृष्टि । आव ० ५८८ ।
Jain Education International 2010_05
|
अविरहिय - अविरहितः अविमुक्तः । आव० ५३२ । अविरहो - अविरहः, सातत्येनावस्थानम् । आचा० ६९ | अविराहणं - अविराधना । भग० ८९८ ।
अविराहिय संजम - अविराधितसंयमः प्रव्रज्याकालादारभ्याभनचारित्रपरिणामः, सज्ज्वलन कषाय सामर्थ्यात्प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोष सम्भवेऽप्यनाचरितचरणोपघातः । भग० ५० ।
अविरिक्का - अविरक्ता, अविभक्तरिधा । बृ० तृ० २४३ अ । अविरेकः - रोषः । व्य० द्वि० १३७ अ । अविरुद्धो - अविरुद्धः, वैनयिकः । औप० ९० । अविलं - लोग सिद्धं । दश० चू० ६ । गडुलमाकुलं वा ।
सम० ५३ ।
अविलंबियं - अविलम्बितम्, नातिमन्धरम् । भग० २९४ । अमन्थरम् । ओघ० १८७ । अनतिमन्दम् । प्रश्न० ११२ । अविवज्जओ - अविपर्ययः । विशे० ६४१ । अविशुद्धकोटि । आचा० २७१ ।
अविवन्न- अविपन्नः, अप्राप्तविपत् मन्त्रादिभिरनियन्त्रितः ।
उत्त० ४७९ /
अविसेस - अविशेषः, विशेषरहितः । भग० ९६१ । प्रज्ञा०
७४ ।
अविसंधि - प्रवाहेणाव्यवच्छिन्नम् । भग० ४७१ । अव्यवच्छिन्नम् । आव० ७६१ । अविसंवावण-अविसंवादनम् पराविप्रतारणम् । उत्त
५९१ ।
अविसंवायणाजोगे - अविसंवादनायोगः । ठाणा० १९६ ॥ अवसादी- भविषादी, चिन्तारहितः, अदीनस्य पञ्चमं नाम ।
अन्तः २२ ।
अविसारओ-अविशारदः । प्रज्ञा० ६० ।
(१००)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296