Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 156
________________ [ अष्टाष्टकिका अल्पपरिचितसैद्धान्तिकशब्दकोषः असंतासंते] अष्टाष्टकिका-चतुःषष्टिः । व्य. द्वि० ३४७ । । असंचइआ-असंचयिताः-ये मासिके द्वैमासिके त्रैमासिके अष्ठीवती-जानुनी। प्रश्न० ८०। | चतुर्मासिके पश्चमासिके षण्मासिके वा प्रायश्चित्ते वर्तन्ते अष्ठीवान-जानु। जीवा० २७०।। ते। व्य. प्र. ९७ आ। असंकप्पिय-असंकल्पित, असङ्कल्पितानि च तानि शब्दादि- | असंचेअयओ-असंचेतयतः, अजानानस्य। ओघ. २२० । विषयभावेन परिणतद्रव्यरूपाणि । विशे० १४५। असंजअ-असंयतः, गृहस्थः। आचा. ३४२। अप्रशस्ताअसंकमणो-अशङ्कमनाः, न विद्यते शङ्का यस्य मनस- ध्यवसायवान् । विशे० १०२७ । स्तदशङ्कम् , अशकं मनो यस्य स । आचा० १२२ । असंजगविसओ- भगवया पडिसिद्धो। नि० चू० वि० असंकिया-अशङ्किता। आव० ५६१ । १८ अ। असंकिलिट्र-असङ्क्तिटम् , निर्दूषणम् । औप. ४९ । विशु. असंजण-असंगो, अगेही। नि. चू० प्र० ८१ अ। द्धयमानपरिणामवान् । प्रश्न. ११० । असंजमो-असंयमः, प्राणवधस्य चतुर्दशपर्यायः। प्रश्न. असंक्षेपकालः। ठाणा० ३७८ । ५। अधर्मद्वारस्य षष्ठं नाम । प्रश्न. ४३ । असंखडं-कलहः, वेरे वा। बृ० तृ. ४८ अ । बृ० प्र० भसंजय - असंयतः चरणपरिणामशून्यः । भग० ४९ । ८६ अ। नि० चू० प्र० ३१ अ । कलहः । (गगि०)। गृहस्थः । दश० २२२ । असंयमवान् । प्रश्न० ३०। ओघ ८० असंजलं - जम्बूद्वीपैरवते पञ्चदशतीर्थकरनाम । सम. असंखडबोलो-कलहबोलः । आव० ६५४ । १५३ । असंखडि। आव० ६३० । असंजातकिणस्कन्धः। आचा० ८७ । असंखडिओ-असङ्खडिकः, कलहकारकः । ओघ० १५१।। असंजोगरया-असंयोगरताः-संयोगः-सम्बन्धः पुत्रकला. असंखयं-असंस्कृतम् । दश० १०५ । उत्तराध्ययनेषु चतुः | मित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनार्थमध्ययनम् । उत्त० ९। सम० ६४ । भाविता असंयोगरताः। आचा० १८० । असंखया-असङ्ख्यकाः, सङ्ख्याविरहिताः । उत्त० ३१६। असंजोगिमे - भसंयोगिमः, संयोगिमाद्विपरीत आदित्यअसंखेजजीविया - असङ्ख्यातजीविका: वृक्षविशेषाः। बिम्बादिः। उत्त० २१२ । भग० ३६४ । यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छा- असज्झा-असन्ध्या, विगत सन्ध्या। ओघ० २०२ । खाप्रवालाः । ठाणा. १२२ । असण्णी -असंज्ञी-अविदितपूर्वमूदातम् । व्य द्वि०३७७ आ। असंखेजवित्थडे-असङ्ख्ययविस्तृतः, असंवयेयं विस्तृतं असंतई-असन्तानः, असत्ता वा। बृ० प्र०। अंसन्ततिः यस्य सः। जीवा० १०६ । (त्ता) परिणामविशेषः। आव. ८४८ । असंखेप्पद्धा - असक्षेप्याद्धा, त्रिभागादिना प्रकारेण या असंतकं-असत्कम् , असदर्थाभिधानरूपत्वात , द्वितीयाधर्मसक्षेतुं न शक्यते सा चासौ अद्धा च । प्रज्ञा० ४८९।। द्वारस्य पञ्चमं नाम । प्रश्न. २६।। असङ्खयेयकः । अनु० २४० । असंतगं-असत् , असद्भतार्थम् । अशान्तं-अनुपशमप्रधाअसंगहरुई-असङ्ग्रहरुचिः, गच्छोपग्रहकरस्य-पीठादिकस्यो नम् , अशोभनं वा। प्रश्न० १२१ । असत्कं-अविद्यमानापकरणस्यैषणा दोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेन न | र्थम् , असत्यमिति । प्रश्न० ३६ । विद्यते सङ्ग्रहे रचिर्यस्यासौ। प्रश्न. १२५। असंतती-भायणवोच्छेदो अभाव इत्यर्थः । नि० चू० द्वि० असंगे - असङ्गः, वैश्रमणस्य पुत्रस्थानीयो देवः। भग. | ११६ आ। असंतय- अशान्तकः, अनुपशान्तः, असत्-अशोभनम् । असंघयणो - आदिल्लेहिं तिहिं संघयणेहिं वजितो। नि० प्रश्न० ४१ । चू० तृ. १३२ अ। असंतरणए-असंस्तरणे। ओघ. १४३ । असंघातिमो-एगिओ। नि० चू० द्वि० ७९ अ । असंतासंते-मागितस्याप्यलाभः । बृ. द्वि० २७२ आ। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296