Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ [ इंगालवडेंसए इंगालवर्डेसए - अङ्गारावतंसकं ज्योतिषविमानविशेषः । | भग० ५०५ । इंगालसोल्लियं-अङ्गारैरिव पक्कम् । भग० ५१९ । औप० ९१ । निर० २६ आचार्यश्री आनन्दसागरसूरिसङ्कलितः इंगाला - अधिणाणि जाला । नि० चू० प्र० ५२ आ । इंगिअ-इङ्गितम्, अन्यथा प्रवृत्तिलक्षणम्, निष्ठीवनादिलक्षणम् । दश० २५२ । नयनादिचेष्टया । जं० प्र० २२३ । इंगिण - इङ्गिनी, अनशन विशेषः । आव ० ६७० ॥ इंगिणिमरणे - इङ्गिनी मरणम्, प्रतिनियऩदेश एव चेष्टयतेऽस्यामनशनक्रियायाम्, सप्तदशमरणे षोडशः । सम० ३३ । इङ्गिते प्रदेशे मरणं इङ्गितमरणम्। आचा० २६२। “ इंगियदेसंमि सयं चउव्विहाहारचायनिप्पन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ” । ठाणा० ९६ । यावत्कथिकानशन द्वितीयभेदः । ठाणा० ३६४ । इंगिणी - इंङ्गिनीमरणम्, मरणस्य षोडशो भेदः । उत्त० २३० । इङ्गिनी, इयते - प्रतिनियत प्रदेश एव चेष्टते अस्यामनशनक्रियायामिति । उत्त० २३५ । सम० ३५ । विशे० १० । इंगित - सूक्ष्मबुद्धिगम्यचेष्टा । ठाणा० ४ सूक्ष्मचेष्टा विशेषः । बृ० प्र० ४३ अ । इंगिनीमरणं - उक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानस्तत्स्थंडिलस्यान्तश्छायात उष्णमुष्णाच्च छायां स्वयं संक्रामति । उत्त० ६०२ । नियत प्रदेश स्थायित्वेऽशनादित्यागः । आव० ५६३ । इंगियं - इङ्गितम्, ज्ञानविशेषः । आव० ७२४ । नयनादिचेष्टाविशेषः । निर० ८ । ज्ञाता० ४१ । निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचक मीषद्भूशिरःकम्पादि । उत्त० ४४ । अंगभंगादि । उत्त० ६२६ | इंगिय पत्थिय - चेष्टितप्रार्थितः । ( २० ) । इंगियमरणं - इंगितमरणम्, इंगिते प्रदेशे मरणम् । दश० २७ । इंगियागार कुसलो - इंगिताकारकुशलः | आव० ५६ । इंगियागार संपन्ने -- इंगिताकारसम्प्रज्ञः, इंगित - निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकं, आकार :- स्थूलधीसंवेद्यः प्रस्थानादि भावाभिव्यञ्जको दिगवलोकनादिः द्वन्द्वे इंगिताकारौ, तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षेण जानातीति । उत्त० ४४ । | Jain Education International 2010_05 इंदजसा ] इंगिताकारसम्पन्नः - इंगिताकाराभ्यां गुरुगतभा व परिज्ञानमेवोक्तं तेन सम्पन्न: - युक्तः । उत्त० ४४ । इंग्यते - प्रतिनियत देश एव चेष्टयते । सम० ३५ । इंतं - आयान्तम् । उत्त० ३२५, १३९ । इंती - एंति - आगच्छन्ति । ओघ० ७८ । इंतो- आयान्, आगच्छन् । दश० ३७ । आव० ८०१ । बृ० तृ० १७९ अ । इंदं - एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७ । इंद-इन्द्रः, सप्तमदिनस्य सैद्धान्तिकं नाम । सूर्य० १४७ । ऐन्द्री - पूर्वदिक् सैद्धान्तिक नाम | ठाणा ० १३३ । इंदकाइया - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । त्रीन्द्रियजन्तु विशेषः । जीवा० ३२। इंदकील - इन्द्रकीलः, गोपुरे कीलविशेषः । जीवा० ३५९, २०४ | गोपुरकपाटयुगसन्धिनिवेशस्थानम् । जं० प्र० ४८ । गोपुरावयवविशेषः । औप० ३। गोपुरकपाटयुगसन्धिनिवेशस्थानम् । भग० १७५ । पुरमध्यस्थम् । नंदी १५० । इंदकुंभ - कुम्भाना मिन्द्रः - विजय देवाभिषेककलशाः । जं० प्र० ५० । इंदकुंभसमाणो - - इन्द्र कुम्भसमानः, महाकुम्भप्रमाणकुम्भसदृशः । जीवा ० ३६० । इंदकुमारिया-इन्द्रकुमारिका । आव० ४३४ । इंदकेऊ- इन्द्रकेतुः, लोकमहनीयो ध्वजविशेषः । उत्त० ३०३। इंदकेतू - इन्द्रकेतुः रश्मिनियन्त्रिते वेन्द्रयष्टिः । प्रश्न० १३४ । इंदखीलो-इन्द्रकील: । आव० ४१७ । इंदगाइ-त्रीन्द्रियजीवविशेषः । उत्त० ६९५ । इंदगाह - इन्द्रग्रहः, उन्मत्तताहेतुः । भग० १९८ । इंदगोवए - इन्द्रगोपकः प्रावृट् प्रथमसमयभावी की विशेषः । प्रज्ञा० ३६१ । इंदगोवया - इन्द्रगोपकः, त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । इंदगोवसमाइय-त्रीन्द्रियजीव मेदः । उत्त० ६९५ । इंदगोवेइ-इन्द्रगोपकः, प्राकालभावी कीटविशेषः । जं० प्र० ३४ | आचा० ३७६ | इंदग्गहो - इन्द्रग्रहः । जीवा० २८ । इंदग्गी-इन्द्राग्निः, ग्रहविशेषः । ठाणा ० ७९ । जं० प्र० ५३५ । इंदजसा - इन्द्रयशा, ब्रह्मराजराज्ञी । उत्त० ३७७। (१५८) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296