Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 187
________________ [आमडागं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः आयं ] मामडागं-आमपत्रम् , अरणिकतन्दुलीयकादि तच्चार्द्धप- | आमेलग-आमेलकः, आपीडकः, शेखरः । जीवा० २७५ । क्कमपक्कं वा । आचा० ३४८ । आपीडः, शेखरकः। जं० प्र० ५२ । जीवा० २०७ । आममहुरे-आममधुरम् , ईषन्मधुरम् । ठाणा० १९६। | आमेलय-आमेलकः, चूडा। औप० ६३ । आमरणदोसो-आमरणदोषः, महदापद्गतोऽपि स्वतो म- ! आमेलिय-आपीडिका, चूडा। भग. ३१८ । हदापद्गतेऽपि च परे आमरणादसजातानुतापः, अपि त्व. आमो-असत्थोवहतो। नि० चू० प्र० १९६ अ। समाप्तानुतापानुशयपर इति । आव० ५९०। आमोअ- आमोदः, मानसे उत्सवः । आव० ७२१ । आमरणंतदोसे-आमरणान्तदोषः-आमरणान्तमसंजातानुतापस्य हिंसादिषु प्रवृत्तिः सैव दोषः। ठाणा० १९० । | आमोक्ख-आमोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽ. आमाँषधिः-ऋद्धिविशेषः । प्रज्ञा० ४२४ । मोक्षः । आचा० ६। आमलप-आमलकम् । आव० ८३१ । आमरकः, साम. आमोडणं-हत्थेहि आमोडणं । नि० चू० प्र० २४५ अ । स्त्येन मारिः । ठाणा० ५०८ । फलविशेषः । पिण्ड० २२॥ | आमोडेति-सीमन्तयति। नि० चू० द्वि० ३१ अ।.. दश. १००। आमोद-गन्धः । उत्त० ३६९ । आमलकप्प-आमलकल्पा, नगरीविशेषः । आव० ३१४, | आमोयगो-आमोदकः । जीवा० २६८ । ३१५, ७०७ । उत्त. १५९ । विशे० ९५०।। आमोसगा-आमोषकाः, चौराः। ठाणा० ३१५1 आमलग-आमलक, बहुगीजो वृक्षविशेषः । प्रज्ञा० ३२ । आमोसलि-आमर्शवत्तियगूवमधो वा कुड्यादिपरामर्शवभग० ८०३। द्यथा न भवति। उत्त० ५४१ । आमलगा-आमलकानि । अनु० १९२ । आमोसहि - आमर्षोंषधिः, तत्रामर्षणमामर्षः-संस्पर्शनमिआमलपाणगं-फलविशेषप्रक्षालनजलं । आचा० ३४७।। त्यर्थः, स एवौषधिर्यस्यासावामर्षीषधिः, करादिसंस्पर्शमामामाघाओ-अमाघातः, ( अमारीपटहः)। आव० ४०१ । त्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचाराभामिस - आमिषः-मांसः । उत्त० ६३४ | आमिषाद्- त्साधुरेवामौषधिः। विशे० ३७९ । आचा० १७८ । गृद्धिहेतोरभिलषितविषयादेः। उत्त० ४०९ । आम\षधिः । ठाणा० ३३२ । आमर्शणमामर्शः-संस्पर्शआमिसभोगगिद्ध - आमिषभोगगृद्धः, आमिषस्य-मांसा- नमित्यर्थः, स एवौषधिः । आव० ४७ । आमर्षणमामर्षःदेर्भोगः-अभ्यवहारस्तत्र गृद्धः। उत्त० ६३४ । हस्तादिसंस्पर्शः । औप० २८।। आमिसावत्ते-मांसाद्यर्थं परिभ्रमणम् । ठाणा० २८८। आमोसे-आमर्षणम् आमर्षः-अप्रमृज्य करेण स्पर्शनम् । आमुसंत- आमृशन् , स्पृशन् । दश० १३७ । आचा० आव० ५७४ । आमोषाः-आ-समन्तान्मुष्णन्ति-स्तन्यं ११। आमशन् , भगवत्पादारविन्दं भक्तितः करतलयुगा- कुर्वन्तीति। उत्त० ३१२ । दिना स्पृशन् । ठाणा. ९। उत्त० ८०।। आम्नाय-गुणनं, घोषविशुद्धं परिवर्तनं रूपादानं। तत्त्वा० आमुसिजा - आमर्षणम् , सकृदीषद्वा स्पर्शनम् । दश० ९-२५। १५३ । आम्रसालवनम् - आमलकल्पानगर्या वनम् । विशे० आमे-आमः, अविशोधिकोव्याख्यदोषः । सूत्र. १४५। ९५० । आमेड-आमेल:, आपीडः, शेखरकः । जीवा. १७२ । आम्लखलिकायाम् । विशे० ६०६ । आमेडणा-आमेडना, विपर्यस्तीकरणम् । प्रश्न० ५६ ।। आम्लम्-चतुर्थरसम् । आव० ८५४ । अंबिला। उत्त. आमेल-आपीडः, शेखरकः । प्रज्ञा० ९६ । भग० ४५९ । पुष्पशेखरकः। औप० ५१ । आय-तोसलिविसए सीयतलाए आयाणं सुरेसु सेवालतरिया आमेलओ-आमेलकः, आपीडः, शेखरकः । जीवा० ३६१।। लग्गति, तत्थ वत्था कीरति । नि० चू० प्र० २५४ आ। आमोडकः-पुष्पोन्मिश्रो वालबन्धविशेषः। उत्तक १४३।। कर्माधवलक्ष गम् । सूत्र. १८९ । इष्ट फलम् । भग. ४ । (१३४) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296