Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ इलादेवीकडे
।
इलादेवीकूडे - इलादेवीकू, क्षुल्लहिमवत्कूटः । जं० प्र० २९६ ॥ इलादेवीदिक्कुमारीकूटम् । जं० प्र० ३८१ । इलापुतो - इलापुत्रः, इलावर्द्धननगर सार्थवाहीपुत्रः । आव० ३५९ । तीर्थकराचार्यव्यतिरिक्तेभ्यः श्रुत्वा प्रतिबुद्धः । सूत्र०
१७२ ।
इलावद्धणं - इलावर्द्धनं, नगरविशेषः । आव० ३५९ । इलिआगई - इलिकागतिः, गत्यंतर गतिविशेषः । विशे० २४४ ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
आव० ३६३ ।
इलू - धान्यविशेषः । नि० चू० तृ० १४९ अ । इष्टकापाकः - यत्रेष्टकाः पच्यन्ते तत् । जीवा ० १२४ । इत्थं - प्राकृतशैल्या इषुशास्त्र - नागवाणादिदिव्यास्त्रादिसूच कं शास्त्रम् । जं० प्र० १३८ ।
भग० ८४ । ठाणा० ८९ । आव० ३६३ ।
इलिएण । नि० चू० प्र० १६ अ ।
प्रज्ञा० ९८ ।
इलिका - धान्यकीटः । भग० ८४ | धान्यजन्तुविशेषः । इसिवालो -तोसलिवासिना क्रीत उज्जयिनीकुत्रिकापणा
धिपः सुरः । बृ० द्वि० २६७ आ । पंचम वासुदेव पूर्वभवनाम | सम० १५३ ।
इसिवुडी - ऋषिवृद्धिः, ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये सप्तमी राजीनाम। उत्त० ३७९ ।
इसी - ऋषिः, विशिष्टतपश्चरणोपेतो महर्षिः । सूत्र० २९८ । दक्षिणऋषिवादिकव्यन्तराणामिन्द्रः । प्रज्ञा० ९८ । पश्यतीति अतिशयज्ञानी । औप० ७८ । सुविहितः । ओघ० २२२ । इसु- इषुः शरः । दश० १८ । इषुः- ज्याविष्कंभयोर्वर्गविशेषमूलं विष्कंभाच्छोभ्यं शेषार्धम् । तत्त्वा० ३-११। इसुसत्थं - इषुशास्त्रम्, बाणकला। आव० ३९२ । इस्सरियं - ऐश्वर्य - प्रभुत्वं द्रव्यादिसमृद्धिर्वा । उत्त० ४७४ | इस्सरे - भूतेन्द्रविशेषः । ठाणा० ८५ ।
इस्सा - ईर्ष्या । आव ० ४१० । परगुणा सहनम् । उत्त
इसत्थे । नि० चू० प्र० २६७आ । इसि - ऋषय:- गणधरव्यतिरिक्ताः शेषा जिनशिष्याः । मुनयः यतयो वा । सम० १५९ । त्रिकालदशनिनः । राज० ४६ । इसिगणिया - ऋषिगणितदेशवास्तव्या देवानन्दादासी ।
लोग संवेगणी ]
इसिया -मुजागर्भभूता शलाका सूत्र० २७९ । इसवज्झा - ऋषिवध्या- ऋषिहत्या । उत्त० ४४० । इसिवाइंदा - वाणमन्तरविशेषः । ठाणा० ८५ । इसिवाइय - ऋषिवादिकः, वाणमन्तरविशेषः । प्रज्ञा० ९५ । व्यन्तरनिकायानामुपरिवर्त्तिनो वाणव्यन्तरजातिविशेषाः ।
तृतीयमध्ययनम् । अनुत्त० २ । इसिदिण्णं - ऋषिदिनम् ऐरवते पंचमजिननाम । सम०
भग० ४६० ।
इसिच्चेव - वाणवंतरपणपन्निदा । ठाणा० ८५ । इसिज्झयं - ऋषिध्वजं मुनिचिह्नं रजोहणाति । उत्त० ४७८ । इसितडागं - ऋषिताक, तोसलिनगरे सरः । बृ० द्वि०
२५७ अ ।
६५६ ।
इसितलागं । वृ० द्वि० १३६ अ । इसिदासे-ऋषिदासः, अनुत्तरोपपातिकदशानां तृतीयवर्गस्य इहत्थे - इहार्थ ईहास्थो वा । ठाणा० २४८ ॥
१५३ ।
इसि पब्भारा- सिद्धशिलानाम | सम० २२ । इसिभद्द - आलभिकायां श्रमणोपासकविशेषः । भग० ५५० । इसिभा सिआ - ऋषिभाषिताः । आव० ६१ । इसिभासिय । बृ० ३५ अ ।
इसि भासियाई ऋषिभाषितानि, उत्तराध्ययनादीनि । विशे० ९३१ । आव० ३०९ | ऋषिभाषितं - उत्तराध्ययनादि । सूत्र० ३८६ ।
Jain Education International 2010_05
प्रश्न० ६९ ।
इसिवालए - वाणव्यं तर ऋषिपालेन्द्रः । ठाणा • ८५ । इसिवाले - ऋषिपालः, उत्तरऋषिवादिकव्यन्तराणामिन्द्रः ।
इहरा - इतरथा, अन्यथा । पिण्ड० १४१ । अन्यथा । आव ० २६० ।
इहलोगइया - मणुस्सा | नि० चू० द्वि० ७१ आ । इहलोकभते - इहलोकभयं मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयम् । ठाणा ० ३८९ । यत्सजातीयाद् भयम् । सम ० १३ । इहलोके भयं स्वभावाद् यत् प्राप्यते । आव० ४७२ । स्वजातीयात् मनुष्य । देर्मनुष्यादिकस्यैव भयम् । प्रश्न० १४३ ॥
इहलोग संवेगणी - संवेगनी कथायाः प्रथमभेदः, इहलोकःमनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी । ठाणा० २१० ।
(१६५)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296