________________
द्वितीयकिरण:
तथाहि
. भणियो वल्लभवणा अज्ज सुत्रो महपुरौं गंदा।
___ इन भणि अनाए पिअद् वह सवणपुडएण ॥ ३ . इत्यत्र 'पिवती'ति पदं लाक्षणिकं, तेन गृहशून्यत्वमस्या पभिलषितमित्यस्यार्थस्य पुनव्वाञ्जना हत्तिमाश्रित्य, व्यञ्जकं भवति ।
अथ यवैकपदस्यैव ध्वनिना ध्वनिकायमिदमिति यवहारस्तनकपदस्य तात्पर्य्यासम्भवा. द्यञ्जनाईत्ति: खोकाय॑ति पूञ्चमुक्त, तत्रोदाहरणमाह --तथाहोति। भाणतो वाह्नवपतिना अद्य सतो मधुपुरौं गन्ता। इति भणितमार्यया पिवति वधूः श्रवणपुटकेन ॥ वल्लवपतिना ब्रजरालेन, आर्यया जटिलया। पिवतीति-शब्दस्य पानासम्मवात 'पिवतो ति पदं सादरश्रवणे लाक्षणिक, तेन लाक्षणिकपदप्रयोगेनास्या वध्वा राहशून्यत्वं म्हपतिराहिव्यमभिलपितमिति निश्चितम्। एताइरहशून्यत्वरूपार्थस्य पुनर्वाअनावृत्तिमाश्रित्य बञ्जक 'पिवतौ ति लाक्षणिकम् पदमेव भवति ।
अथान्विताभिधानवादिनां मतेऽपदार्थानां शान्दवोधे सर्वथा भाणं नास्ति, तन्मते विशेषणविशेष्ययोः प्राब्दवोध सम्बन्धमाणार्थ विशेषणान्वित एव विशेष्यपदस्याभिषा खोकरणोया-विशेषणांदिपदं केवलं तात्पर्य्यमात्रग्राहकम्। एवं सति विशेषणान्विते. ऽभिधेव लक्ष्ययान्वितेऽपि विशेष्यपदस्याभिधा वक्तया, अलं लक्षणायञ्जनारूप(Suggestiveness) कचिच्छन्दोत्थापितत्वेऽपि प्राधान्येनार्थदारव सहृदयहृदयानुभूतिपदवीमधिरोहत: सत्ता गुरुता च स्वीक्रियते। एवमपि यानावृत्तिप्रस्थान परमाचार्या ध्वनिकाराः 'कायस्थात्मा स एवार्थ: (१५) इत्यभिदधति। (Suggestiveness is the very soul of poetry.]
( Cf. Pope :-Where more is meant than meets the ear.)
तैरपि 'वाक्यं रसात्मकं कायम्' 'औचित्यं रससिद्धस्य स्थिर कावास्य जीवित मिति च मन्यमानोकोत्तरचमत्कारप्राणो रस एव यञ्जनाया: सारतया खोकृतः सबहुमानं निर्दिष्टश्च। अवार्थ दिवास्तेघासक्तयोऽनाक्षिकमतसमालोचनासाहायकार्थमुदाहियन्ते । विस्तरस्तु तदाकर एव द्रष्टबाः
(1) 'I should certainly lay it down that there is nothing so eloquent as real passion, standing, where it ought, in enthusiastic aflatus of inspired madness and filling the phrase with a sort of Delphic rapture. Longinus—'On the Sublime Translated in Dr. Saintsbury's Loci Critici.
(2) All good poetry is the spontaneous over flow of powerful feelings... It takes its origin from emotion recollected in tranquillity.-Wordsworth in his Preface to Lyrical Ballads.