Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 440
________________ ३९४ पलङ्गारकौस्तुभः । पत्र रत: स्थायिनः शब्दवाच्यत्वं, तेन 'प्रीतिरैधतेति पाठ्यम् । यत्र 'पति'मष्टस्य स्थायिता न प्रतीयते तत्र न दोषः-यथा भगवति रतिरस्तु । पाद” खमुखालोके विस्मयोत्फुल्ललोचना । दैवादागतमालोक्य कृष्ण राधा हियं दधे ॥ १०८ पत्र डीव्यभिचारिभावः (ट)। यत्र तु स्वस्वव्यापारण लज्जाऽऽदयो व्यभिचारिणो बोधयितुं न शक्यन्ते परं शब्दवाचतयैव प्रतीयन्ते, तत्र न दोषः । यथा-'तस्यास्त्र पाभये' त्यादिः (५म किरणे २१७ पृ:)। अत्र नपाऽऽदीनां व्यञ्जकशब्दोपादान उन्मादादिभिः सहारोप्यारोपकभावो न घटते । यतान्योन्यं हेतुहेतुमद्भावस्तत्र न दोष: औत्सुक्येनाजनि चपलता, ह्रीस्तया प्रादुरासीसस्याश्चिन्ता समनि, तया प्रादुरासीदिमर्शः । हर्षस्तेन व्यजनि सुदृशां, तेन चावेग एव प्रादुर्भूतः प्रविशति हरौ कौण्डिनी राजधानीम् (ट)॥११० अत्र गुणः । एवं विभावानुभावयोः कष्ट कल्पनाव्यतिर्य थासा दक्षिणे मरुति वाति समुद्यतोन्दो कष्ण विलोक्य रचनामवगुण्ठ नस्य । द्राधीयसौं विदधती भुजवल्लिमूलव्यक्तां पयोधरतटों पुनराववार ॥ १११ पत्रोद्दीपनविभावा आलम्बनविभावाश्चानुभावपर्यवसायिनः स्थिता इति कष्टकल्पना। एवमनुभावाचालम्बनविभावपर्यवसायित्व दुष्टाः-अध मुदाहरणम् (ट)। अतो रसदोषो ज्ञेयः-एवं विभावस्य चमत्कारातिशयेऽनुभावस्याभिव्यक्तौ कटकल्पना ज्ञेया । अवगुण्ठनस्येति-अत्रानुभावोऽवगुण्ठ नस्य दीर्घाकरणम्, एवं पयोधरतत्र्याः पुनः वरवं, तयोचमत्कारातिशयेन प्राधान्येन रसेऽभियक्तिः, दक्षिणानिलचन्द्रोदयरूपो होपनादयोऽनुभावपर्यवसायिनः स्थिता इति कष्टकल्प नया रसदोषो ज्ञेयः। मौयः। केचित्तु नयतरा नाव्यदर्पणकद्रामचन्द्रगुणचन्द्रादयो गतानुगतिकत्वादांशिकतया प्राचीनमतवीथ्यवगाहिनः । परं ध्वन्यालोकानुसारिणो नवीना एतद्रिक्ततरमिति रसानां शब्दवाच्यत्वप निराकुर्वन्ति प्रत्युतास्य दोघतैवेति घोषयन्ति। रसोपलब्धिविषये नवीनानां प्राचीनमतवेलक्षण्य मेवान हेतुः । तस्या इति-घष्ठकिरणीयमेतत् पयं कौस्तुभकृतो वेदावंशप्रभवत्वं डिण्डिमारावैनहोषयति । ऊह्यमदाहरणम्-यथा परिहरति रति

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448