Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 382
________________ २१० पलधारकौस्तुभः । परण परयेत्यर्थः । क्रमेणोदाहरणेयस्यां रजन्यः समषिप्रदीपाः मणिप्रदीपाच रतेऽप्यहााः । रतच कणाप्रणयकसारं कृष्णश्च सर्वारूबलामु तुल्यः ॥१७३ अत्र स्थापनम् । प्रौतिन सा प्रैति न.या परं जनुन तज्जनुयंत्र महाकुलोहतम् । महाकुलं तच्च न यत्र वैष्णवं न वैष्णवः सोऽपि न यो व्रजप्रियः ॥ १७४. पत्र खण्डनम् । पूर्वानुभूतस्मरणं तत्समाने विलोकिते। स्मरणम् (५५) (प)- ३०८काबिसशकलमेकमदता विलोलदीर्घ रथाङ्गयुगलेन । विवाहारराधास्तनघटयोः मारितः कृष्णः ॥ १७५ भ्रान्तिमा(५६)-स्तद्दौरतस्मिन् साम्यभाजि यत् (प) ॥ ३० का साम्यं सदृश्यम्। यथा तापिन्छगुममन्चरीति नखश्छित्वा श्रुती कुर्वते यां पाश्चित कबरोभरे कुवलयश्रेणोति यां काश्चन । गान्ते कुलमुभ्रुवोऽपि यमुनावन्येति यामङ्गने कृष्णस्य व्रजरचनौ जयति मा तेजस्तरावलिः ॥ १७॥ संकृतं बभूव । मत्तस्याप्येवं भवति। एवमुत्तरतापि ज्ञेयम्। संजातेति-सानादुत्यिते मागन्तुकेग कम्पेन श्रीकृष्णदर्शनजन्यः कम्य बातो बभूव। विसति-अन म्हणालखनदर्शनेन छिनाईहारस्य मरणं, चक्रवाकडयदर्शनेन स्तनयो: सरणं शेयम् । वलौति-एकावली हारः, तहदवापि विशेषणानां मालाऽकारेण ग्रथनम्। मरणमितिवाइयमतिमूलकोऽयं, न केवल मतिमा मनोत्तिमयसम्मासनम् । तेनाविच्छित्तिवाहिनि वाक्यमाने नातियाप्तिः। भ्रान्तिमानिति-अवापि सादृश्यमूलता बीजम्। भान्तिरत्न प्रतिभोत्या सायकल्पितेव ग्राह्या, न खरसोत्या, शुक्तिकायां रजतमिति वदिति सम्प्रदाय सिद्धान्तः। प्रतीपमिति-प्रतिकूलबत्तित्वादियं संचा। प्राचलमरुपमाभेदेन्तर्भावयन्ति, 'यथाकमिदियादि तलवानां सावसरत्वात् । नानोपमानोपमयगतसादस्य एव तात्पर्य, परन्तपमानतिरस्कारसखेन वतिरेकालङ्कारविणक्षयरूपेण प्रातिकूल्यस्थापने, तत मस्थितोऽयमिति ।

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448