Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३६४
बाब' इति पाठे साधु ? |
अलङ्कारकौस्तुभः ।
यथा; वा
अकृतं सुकृतं किञ्चिदतप्तञ्च तथा तपः ।
भवेयं येन ते नाथ ! करुणालवभाजनम् ॥२०
अत्र नञां प्राधान्यम्, तस्य समासेन गुणीभावः - एवं लवस्य विधेयत्वेन समासे गुणीभावः । तेन 'न कृतं सुकृतं किञ्चिन्न तप्तञ्च तथा तपः । मयि येन भवेद्याथ ! करुणाया लवोऽपि ते ॥' इति साधु । तथा - ' उदयति शशी श्रीराधाया न तन्मुखमण्डल' मित्यत्र ( ५म किरणे ४१ श्लोके ) नकारस्य प्राधान्याच्च गुणः । यत्र तु विशेषाभिधानं तत्र नञः समासोऽपि न दुष्यति । अमार्जित सुचिक्कणैरनभिषिक्तधोतोज्ज्वलेरभूषितमनोहरैरननुलिप्तसत् सौरभैः । तमालदल कोमले नयनकौमुदीकन्दले -
यथा-
रहो किमिदमङ्गकैः स्फुरति नीलमाद्यं महः ॥ २१
अत्र 'सुचिक्कणादिविशेषणाभिधानेऽमार्जितादिषु नञः समासो गुण एव, तद्रूपत्वमेव विधेयम् । नातो विधेयाविमर्श: यथा 'अपीती कादम्ब' मिति दण्डिनः (काव्यादर्शे २य परिच्छेदे २०० तमः श्लोकः) ।
यथा वा—अनासक्तः कर्म कुर्वन्रसक्तो विषयान् जुषन् । अप्रमत्तो भजन् कृष्ण' न स तैस्तैर्निषध्यते ॥ २२
घातो नीलोत्पले न सम्भवतीति लचणाऽभाववीजं ज्ञेयम् ( 3 ) । न कृतमिति-वोत्तरवाक्यगत 'यत्' पदेन 'तत्' - पदापेक्षा नास्तीति भावः । यत्र नन - तत्पुरुषे उत्तरपदप्राधान्यादिधेयस्य ननोऽप्राधान्यं दोषः । कदाचिदि रहजन्योन्मादेन चन्द्रादीन् श्रीराधाSऽद्यवयवत्वेन ज्ञात्वा दिघोर्षया धावन्तं श्रीकृष्णं प्रति मधुमङ्गल व्याह - उदद्यतोति । वोकोऽयं प्राग्वप्राख्यातः । ora नकारस्य प्राधान्यादु गुण एव नतु दोष इत्यर्थः । यत्र नसहित समस्तपदार्थस्य विशेषाभिधानमपेक्षितं भवतीति तत्र नया सह सभाऽपि न दोषः । ग्रहो आश्चर्यं किमिदं श्रीकृष्णास्वरूपमादां नीलं महः कोमलाङ्ग : करणैः स्फुरति । कथम्भतैः ? नेत्राणां प्रकाशिका या कौमुदी तस्याः कन्दले रङ्करखरूपैः तद्रूपत्वमिति
प्रयोजने च शक्यसम्बन्धापरिहारेणार्थकल्पनायां लक्षणाऽवकाशः - यत्राशक्यः सम्बन्धस्तत्र लक्ष्या निरवकाशेति नेयार्थत्वं शब्दस्य दोषः । तदाश्रयञ्च वाक्यदूषयमिति तत्परिहारो
(3) अव पाठो न कुवापि सम्यङिति प्रतिभाति । 'नीलोत्पले न सम्भवतीति लचणाबीज' मिति (ख) पुस्तके, 'नीलोत्पलेन सम्भवतीति ( ग ) पुस्तके, 'नीलोत्पल!न सम्भवतौति लचणाबीनं ज्ञेय' मिति (ङ) पुखके, 'नीलोत्पले न सम्भवती 'ति (छ) पुस्तके । एवं प्रत्येकं पृथग्विधः पाठ उपलभ्यते ।

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448