Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 384
________________ २१८ अलङ्कारकौस्तुभः । प्रस्तुतस्याप्रस्तुतेन गुणकत्वविवक्षया । ऐक्यं निबध्यते योगाद्यत् सामान्य (५८) तदिष्यते ॥३११ का राधे ! तड़िहोरि ! तवैष गण्डयोः कर्णान्तलम्बी नवकेतकीच्छदः । म सौरभेणापि गतो विभिवतां मधुव्रतेनैव विविच्य बाधितः ॥ १८२ अथवा-हिरदरदनल चारुपयशराजे कतकशिपुनि तल्पे मल्लिकापत्रिकामे । शशिमहसि निदाघे प्राङ्गने निर्विताने जयति निरवलम्बस्वापशालौव कृष्णः ॥ आधारस्य प्रसिद्धस्याभावेऽप्याधेयदर्शनम् । एकस्य युगपद्दत्तिरनेकत्र खरूपतः ॥ एकस्यैवातिचित्रस्य वस्तुनः करणेन हि । तत्सामान्यान्यवस्तूनां करणं स भवेचिधा ॥ विशेषः (५८) (फ) -३१२ का दंन प्रयत्नेन चित्रवस्तुकरणारम्भस्ते नैव प्रयत्नेन तथाविधाशक्यवस्त्वन्तर-- मप्यारभत इति केचित् (फ) । क्रमेणोदाहरणानि लोकान्तरान्तः सुहृदां गतानां गिरश्च रूपाणि च केलयश्च । तथैव सन्तीह सुहृज्जनानां मनस्यहो सौहृद ! ते प्रभावः ॥ १८४ पत्र प्रसिद्ध आधारः सुहृदेव, तदभावेऽप्याधेयानां रूपादीनां स्थितिः । नायं विरोधः, पूर्वदेक विषयत्वाभावात् । द्वितीयो यथाराधे इति-गण्डकेतकीपत्रयोः सुगन्यत्वेन केतकीच्छदो न भिन्नता प्राप्त: किन्तु भ्रमरेणेव गण्डस्थलात् केतकीपनं भिन्नमिति विविच्य बोधितः। तथा च पूर्वानुभूते कर्णस्थोताले पतितुमागतो भ्रमरः पश्चात् कर्णस्थकेतकीपनगन्ध नान्धः सन् पलायितः, तद्दष्ट्वा सर्वेषामिदं केतकीपत्रमिति ज्ञानं जातमिति भावः। केतकोगन्धो भ्रमरस्यासह्य इति सर्वत्र प्रसिद्धिः । प्रस्तुतस्य गण्डस्थलस्थाप्रस्तुतेनागन्तुकेन सह योगात् पीतवर्णरूपगुणेनैकत्वविवक्षयेयं वर्णितम्। दिरदेति-प्राङ्गनस्य शय्यानाङ्क सबंधां श्वेश्चतत्वेनैक्यात् निरवलम्बस्वापशालौव तथा च सर्वश्वेतत्वेन रदादीनां विशेषज्ञानाभावात् श्रीकृष्ण शून्यप्रदेशे खपितौति बुध्यते इत्यर्थः। मलिकाया: श्वेतपुः कृतः कशिपुस्तूलिका यत्र तथाभूते। केचिदितिकेषाश्चिन्मते येन प्रयने नेत्यादि लक्षणाक्रान्तस्ततीयभेदो विशेषनामाऽलङ्कारः। प्रतिसन्धाने तात्पर्यमपरत मदोघाउने वैशिष्ट्यसाधने वेत्यन्वर्थता संज्ञायाज्ञेया । वक्रोक्तिः

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448