SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [Type text] रप्रकल्पस्यैकादशो भेदः। आव ६६० शय्या महती सर्वाङ्गप्रमाणा अनुयो० २० शय्या प्रज्ञा० ६०६ । शय्या संस्तारकादिलक्षणा वा आव० १७४१ शेरतेऽस्यामिति शय्या उपाश्रयः एकादशमपरीसहः । उत्त० ८३ | सिज्जावर शय्यातरः- साधुवसतिदाता दशकै ११७ सिज्जासंथार - शय्यासंस्तारकः- शय्या वसतिस्तस्यां संस्तारकः शिलाफलकादिः । उत्त० ४९८ | सिज्जासण - शय्यासनं शयनीयविष्टरं वसत्यासनं वा । सम० १५| सिज्जिरिआ आचाराङ्ग एकादशममध्ययनम् । सम० आगम - सागर - कोषः ( भाग : - ५ ) ४४ सिज्झइ सिध्यति अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति । भग० ३४ | सिध्यति - निष्ठितार्थो भवति । जीवा० २५६ । सिध्यति निष्ठितार्थो भवति । प्रज्ञा० १०८ सिध्यति निष्ठितार्थो भवति । उत्त० ५८६ । सिज्झति - आगमसिद्धत्वादिना सिध्यति । उत्त० ५७२ | सिद्ध्यति निष्ठितार्थो भवति । प्रज्ञा० ६०५ सिध्यतिअणिमादिसंयमफलं प्राप्नोति । आव ७६१। सिज्झया - सिज्झिका-प्रातिवेश्मिकस्त्रियः । बृह० २७०१ सिज्झिस्संति– सेत्सयन्ति-अष्टविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञानेन तत्त्वम् सम० ७ सिज्झेज्जा- सिध्येत्-समस्ताणिमैश्र्वर्यादिसिद्धिभाग् भवेत् । प्रज्ञा० ४००| सिट्ठ- शिष्टम् । आव० ६३ | सिद्धी- श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः । प्रज्ञा० ३२७| सिढिल- शिथिलः-अल्पपरिणामतया मन्दवीर्यः । संयमतप- सोर्धृतिद्रादिमरहितः । आचा० २१३ | सिढिलबंधण लयबन्धनं स्पृष्टता, बद्धता निधत्तता वा तेन बद्धः-आत्मप्रदेशेषु सम्बन्धितः । भग० ३४। सिढिलभाव- शिथिलभावः, निर्लज्जः । ज्ञाता० १६५९ सिढिलीकय- शिथिलीकृतं लधीकृतं मन्दविपाकीकृतम् | भग० २५१ | सिणणिद्ध स्निग्धा चिक्कणा जम्बू० १११) स्निग्धा मुनि दीपरत्नसागरजी रचित सतेजस्का जम्बू. १९४१ सिणवल्ली- सेनापल्ली आव०५३८१ सिणाण स्नानं सुगन्धिद्रव्यसमुदयः । आचा० ३६३२ स्नानं अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनम् । उत्त० ४९७ स्नानं शौचम्। उत्तः ९० स्नानंअङ्गप्रक्षालनम्। दशकै २०५१ स्नानम्। आचा० ३९५ तेल्लादिणा फासुगअफासु-गेण सव्वगातस्स सिणाणं। निशी० ८९ अ सिणाणवच्चसंलोए स्नानवर्चः संलोकः । आचा० ३४९ सिणात क्षालितसकलघातिकर्ममलपटत्वात् स्नात इव स्नातः स एव स्नातकः सयोगोऽयोगो वा केवलीति । स्था० ३३७ | स्नातकः - प्रधानः । स्था० १९३ । स्नातकोमोह- णिजाइघातियचउकम्मावगतः । उत्तः रपछा सिणा - स्नात इव स्नातोघातिकर्म्मलक्षणमलपटलाल-नाद, निर्बन्येषु पञ्चमभेदः । भग० ८९०| सिणायग– स्नातकः षट्कर्माभिरतो वेदाध्यापकः । शौचाचार-परतया नित्यस्नायी ब्रह्मचारी सूत्र ४००| स्नातकः बोधिसत्त्वः । सूत्र० ३९७| सिणाविज्ज स्नानं सोत्तमाङ्गं कुर्यात्। आचा. ३६३१ सिणिजंतो- साधू | निशी० २३८ अ सिणिद्ध- स्निग्धः-शुभकान्तिः । राज०४ सिणेह— स्नेहो-अवश्यायः । बृह० ८१ आ । स्नेहस्वजनादिषु प्रेमः। उत्त॰ २६४॥ [Type text] - सिणेहकाय- स्नेहकायः अप्कायविशेषः । भग० ८३ | सिणेहपाण स्नेहपानं द्रव्यविशेषपक्वघृतादिपानम् । ज्ञाता० १८१| सिणेहसुहुम स्नेहसूक्ष्मं अवश्यायहिममहिकाकरकहरतनु-रूपम्। स्था० ४३० स्नेहसूक्ष्मं - अवश्यायहिममहिकाकर कहरतनुरूपम् । दश० २२९१ सिन्हा- सिन्हा अवश्यायः । बृह. १८१ आ । सिनाअवश्यायः । ओघ० २१३ | सिहाए- सिस्तालकं फलविशेषः सेफालकम् । अनुत्त [102] ६। सिहाय- सिस्तालकं-फलविशेषः । सेफालकसिति प्रसिद्धम् अनुत्त० ६| "आगम- सागर-कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy